Nissaggiyakaṇḍaṃ
Nissaggiyakaṇḍaṃ
1. Cīvaravaggo
1. Paṭhamakathinasikkhāpadaṃ
Ime kho panāyasmanto tiṃsa nissaggiyā pācittiyā Dhammā uddesaṃ āgacchanti.
459
Tene samayena Buddho Bhagavā Vesāliyaṃ viharati Gotamake cetiye. Tena kho pana samayena Bhagavatā bhikkhūnaṃ ticīvaraṃ anuññātaṃ hoti. Chabbaggiyā bhikkhū — “Bhagavatā ticīvaraṃ anuññātan” ti aññeneva ticīvarena gāmaṃ pavisanti, aññena ticīvarena ārāme acchanti, aññena ticīvarena nahānaṃ otaranti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma chabbaggiyā bhikkhū atirekacīvaraṃ dhāressantī” ti. Atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena vigarahitvā Bhagavato etam atthaṃ ārocesuṃ…pe… “saccaṃ kira tumhe, bhikkhave, atirekacīvaraṃ dhārethā” ti? “Saccaṃ Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma tumhe, moghapurisā, atirekacīvaraṃ dhāressatha. N’etaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha —
460
“Yo pana bhikkhu atirekacīvaraṃ dhāreyya, nissaggiyaṃ pācittiyan” ti.
Evañ c’idaṃ Bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
461
Tena kho pana samayena āyasmato Ānandassa atirekacīvaraṃ uppannaṃ hoti. Āyasmā ca Ānando taṃ cīvaraṃ āyasmato Sāriputtassa dātukāmo hoti. Āyasmā ca Sāriputto sākete viharati. Atha kho āyasmato Ānandassa etad ahosi — “Bhagavatā sikkhāpadaṃ paññattaṃ — ‘na atirekacīvaraṃ dhāretabban’ ti. Idañca me atirekacīvaraṃ uppannaṃ. Ahañcimaṃ cīvaraṃ āyasmato Sāriputtassa dātukāmo. Āyasmā ca Sāriputto sākete viharati. Kathaṃ nu kho mayā paṭipajjitabban” ti? Atha kho āyasmā Ānando Bhagavato etam atthaṃ ārocesi. “Kīvaciraṃ panānanda, Sāriputto āgacchissatī” ti? “Navamaṃ vā, Bhagavā, divasaṃ dasamaṃ vā” ti. Atha kho Bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi — “anujānāmi, bhikkhave, dasāhaparamaṃ atirekacīvaraṃ dhāretuṃ. Evañ ca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha —
462
“Niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine dasāhaparamaṃ atirekacīvaraṃ dhāretabbaṃ. Taṃ atikkāmayato nissaggiyaṃ pācittiyan” ti.
463
Niṭṭhitacīvarasmin ti bhikkhuno cīvaraṃ kataṃ vā hoti naṭṭhaṃ vā vinaṭṭhaṃ vā daḍḍhaṃ vā cīvarāsā vā upacchinnā.
Ubbhatasmiṃ kathine ti aṭṭhannaṃ mātikānaṃ aññatarāya mātikāya ubbhataṃ hoti, saṅghena vā antarā ubbhataṃ hoti.
Dasāhaparaman ti dasāhaparamatā dhāretabbaṃ.
Atirekacīvaraṃ nāma anadhiṭṭhitaṃ avikappitaṃ.
Cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ, vikappanupagaṃ pacchimaṃ.
Taṃ atikkāmayato nissaggiyaṃ hotī ti ekādase aruṇuggamane nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañ ca pana, bhikkhave, nissajjitabbaṃ. Tena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo — “idaṃ me, bhante, cīvaraṃ dasāhātikkantaṃ nissaggiyaṃ, imāhaṃ saṅghassa nissajjāmī” ti. Nissajjitvā āpatti desetabbā. Byattena bhikkhunā paṭibalena āpatti paṭiggahetabbā. Nissaṭṭhacīvaraṃ dātabbaṃ.
464
“Suṇātu me, bhante, saṅgho. Idaṃ cīvaraṃ itthannāmassa bhikkhuno nissaggiyaṃ saṅghassa nissaṭṭhaṃ. Yadi saṅghassa pattakallaṃ, saṅgho imaṃ cīvaraṃ itthannāmassa bhikkhuno dadeyyā” ti.
465
Tena bhikkhunā sambahule bhikkhū upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassu vacanīyā — “idaṃ me, bhante, cīvaraṃ dasāhātikkantaṃ nissaggiyaṃ. Imāhaṃ āyasmantānaṃ nissajjāmī” ti. Nissajjitvā āpatti desetabbā. Byattena bhikkhunā paṭibalena āpatti paṭiggahetabbā. Nissaṭṭhacīvaraṃ dātabbaṃ.
466
“Suṇantu me āyasmantā. Idaṃ cīvaraṃ itthannāmassa bhikkhuno nissaggiyaṃ āyasmantānaṃ nissaṭṭhaṃ. Yadāyasmantānaṃ pattakallaṃ, āyasmantā imaṃ cīvaraṃ itthannāmassa bhikkhuno dadeyyun” ti.
467
Tena bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo — “idaṃ me, āvuso, cīvaraṃ dasāhātikkantaṃ nissaggiyaṃ. Imāhaṃ āyasmato nissajjāmī” ti. Nissajjitvā āpatti desetabbā. Tena bhikkhunā āpatti paṭiggahetabbā. Nissaṭṭhacīvaraṃ dātabbaṃ — “imaṃ cīvaraṃ āyasmato dammī” ti.
468
Dasāhātikkante atikkantasaññī, nissaggiyaṃ pācittiyaṃ. Dasāhātikkante vematiko, nissaggiyaṃ pācittiyaṃ. Dasāhātikkante anatikkantasaññī, nissaggiyaṃ pācittiyaṃ. Anadhiṭṭhite adhiṭṭhitasaññī, nissaggiyaṃ pācittiyaṃ. Avikappite vikappitasaññī, nissaggiyaṃ pācittiyaṃ. Avissajjite vissajjitasaññī, nissaggiyaṃ pācittiyaṃ. Anaṭṭhe naṭṭhasaññī, nissaggiyaṃ pācittiyaṃ. Avinaṭṭhe vinaṭṭhasaññī, nissaggiyaṃ pācittiyaṃ. Adaḍḍhe daḍḍhasaññī, nissaggiyaṃ pācittiyaṃ. Avilutte viluttasaññī, nissaggiyaṃ pācittiyaṃ.
Nissaggiyaṃ cīvaraṃ anissajjitvā paribhuñjati, āpatti dukkaṭassa. Dasāhānatikkante atikkantasaññī, āpatti dukkaṭassa. Dasāhānatikkante vematiko, āpatti dukkaṭassa. Dasāhānatikkante anatikkantasaññī, anāpatti.
469
Anāpatti antodasāhaṃ adhiṭṭheti, vikappeti, vissajjeti, nassati, vinassati, ḍayhati, acchinditvā gaṇhanti, vissāsaṃ gaṇhanti, ummattakassa, ādikammikassāti.
470
Tena kho pana samayena chabbaggiyā bhikkhū nissaṭṭhacīvaraṃ na denti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, nissaṭṭhacīvaraṃ na dātabbaṃ. Yo na dadeyya, āpatti dukkaṭassā” ti.
Kathinasikkhāpadaṃ niṭṭhitaṃ paṭhamaṃ.
2. Udositasikkhāpadaṃ
471
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhū bhikkhūnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamanti. Tāni cīvarāni ciraṃ nikkhittāni kaṇṇakitāni honti. Tāni bhikkhū otāpenti. Addasā kho āyasmā Ānando senāsanacārikaṃ āhiṇḍanto te bhikkhū tāni cīvarāni otāpente. Disvāna yena te bhikkhū ten’upasaṅkami, upasaṅkamitvā te bhikkhū etad avoca — “kassimāni, āvuso, cīvarāni kaṇṇakitānī” ti? Atha kho te bhikkhū āyasmato Ānandassa etam atthaṃ ārocesuṃ. Āyasmā Ānando ujjhāyati khiyyati vipāceti — “kathañ hi nāma bhikkhū bhikkhūnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamissantī” ti. Atha kho āyasmā Ānando te bhikkhū anekapariyāyena vigarahitvā Bhagavato etam atthaṃ ārocesi…pe… “saccaṃ kira, bhikkhave, bhikkhū bhikkhūnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamantī” ti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma te, bhikkhave, moghapurisā bhikkhūnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamissanti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha —
472
“Niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine ekarattampi ce bhikkhu ticīvarena vippavaseyya, nissaggiyaṃ pācittiyan” ti.
Evañ c’idaṃ Bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
473
Tena kho pana samayena aññataro bhikkhu Kosambiyaṃ gilāno hoti. Ñātakā tassa bhikkhuno santike dūtaṃ pāhesuṃ — “āgacchatu bhadanto, mayaṃ, upaṭṭhahissāmā” ti. Bhikkhūpi evam āhaṃsu — “gacchāvuso, ñātakā taṃ upaṭṭhahissantī” ti. So evam āha — “Bhagavatāvuso, sikkhāpadaṃ paññattaṃ — ‘na ticīvarena vippavasitabban’ ti. ahañ c’amhi gilāno. Na sakkomi ticīvaraṃ ādāya pakkamituṃ. Nâhaṃ gamissāmī” ti. Bhagavato etam atthaṃ ārocesuṃ. Atha kho Bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi — “anujānāmi, bhikkhave, gilānassa bhikkhuno ticīvarena avippavāsasammutiṃ dātuṃ. Evañ ca pana, bhikkhave, dātabbā. Tena gilānena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo — ‘ahaṃ, bhante, gilāno. Na sakkomi ticīvaraṃ ādāya pakkamituṃ. Sohaṃ, bhante, saṅghaṃ ticīvarena avippavāsasammutiṃ yācāmī’ ti. Dutiyam pi yācitabbā. Tatiyam pi yācitabbā. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo —
474
“Suṇātu me, bhante, saṅgho. Ayaṃ itthannāmo bhikkhu gilāno. Na sakkoti ticīvaraṃ ādāya pakkamituṃ. So saṅghaṃ ticīvarena avippavāsasammutiṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno ticīvarena avippavāsasammutiṃ dadeyya. Esā ñatti.
“Suṇātu me, bhante, saṅgho. Ayaṃ itthannāmo bhikkhu gilāno. Na sakkoti ticīvaraṃ ādāya pakkamituṃ. So saṅghaṃ ticīvarena avippavāsasammutiṃ yācati. Saṅgho itthannāmassa bhikkhuno ticīvarena avippavāsasammutiṃ deti. Yassāyasmato khamati itthannāmassa bhikkhuno ticīvarena avippavāsasammutiyā dānaṃ, so tuṇhassa, yassa nakkhamati, so bhāseyya.
“Dinnā saṅghena itthannāmassa bhikkhuno ticīvarena avippavāsasammuti. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī” ti.
Evañ ca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha —
475
“Niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine ekarattampi ce bhikkhu ticīvarena vippavaseyya, aññatra bhikkhusammutiyā, nissaggiyaṃ pācittiyan” ti.
476
“Niṭṭhitacīvarasmin ti bhikkhuno cīvaraṃ kataṃ vā hoti naṭṭhaṃ vā vinaṭṭhaṃ vā daḍḍhaṃ vā cīvarāsā vā upacchinnā.
Ubbhatasmiṃ kathine ti aṭṭhannaṃ mātikānaṃ aññatarāya mātikāya ubbhataṃ hoti, saṅghena vā antarā ubbhataṃ hoti.
Ekarattampi ce bhikkhu ticīvarena vippavaseyyā ti saṅghāṭiyā vā uttarāsaṅgena vā antaravāsakena vā.
Aññatra bhikkhusammutiyā ti ṭhapetvā bhikkhusammutiṃ.
Nissaggiyaṃ hotī ti saha aruṇuggamanā nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañ ca pana, bhikkhave, nissajjitabbaṃ…pe… idaṃ me, bhante, cīvaraṃ rattivippavutthaṃ aññatra bhikkhusammutiyā nissaggiyaṃ, imāhaṃ saṅghassa nissajjāmīti…pe… dadeyyāti…pe… dadeyyunti…pe… āyasmato dammīti.
477
Gāmo ekūpacāro nānūpacāro. Nivesanaṃ ekūpacāraṃ nānūpacāraṃ. Udosito ekūpacāro nānūpacāro. Aṭṭo ekūpacāro nānūpacāro. Māḷo ekūpacāro nānūpacāro. Pāsādo ekūpacāro nānūpacāro. Hammiyaṃ ekūpacāraṃ nānūpacāraṃ. Nāvā ekūpacārā nānūpacārā. Sattho ekūpacāro nānūpacāro. Khettaṃ ekūpacāraṃ nānūpacāraṃ. Dhaññakaraṇaṃ ekūpacāraṃ nānūpacāraṃ. Ārāmo ekūpacāro nānūpacāro. Vihāro ekūpacāro nānūpacāro. Rukkhamūlaṃ ekūpacāraṃ nānūpacāraṃ. Ajjhokāso ekūpacāro nānūpacāro.
478
Gāmo ekūpacāro nāma ekakulassa gāmo hoti parikkhitto ca. Antogāme cīvaraṃ nikkhipitvā antogāme vatthabbaṃ. Aparikkhitto hoti, yasmiṃ ghare cīvaraṃ nikkhittaṃ hoti tasmiṃ ghare vatthabbaṃ, hatthapāsā vā na vijahitabbaṃ.
479
Nānākulassa gāmo hoti parikkhitto ca. Yasmiṃ ghare cīvaraṃ nikkhittaṃ hoti tasmiṃ ghare vatthabbaṃ sabhāye vā dvāramūle vā, hatthapāsā vā na vijahitabbaṃ. Sabhāyaṃ gacchantena hatthapāse cīvaraṃ nikkhipitvā sabhāye vā vatthabbaṃ dvāramūle vā, hatthapāsā vā na vijahitabbaṃ. Sabhāye cīvaraṃ nikkhipitvā sabhāye vā vatthabbaṃ dvāramūle vā, hatthapāsā vā na vijahitabbaṃ. Aparikkhitto hoti, yasmiṃ ghare cīvaraṃ nikkhittaṃ hoti tasmiṃ ghare vatthabbaṃ, hatthapāsā vā na vijahitabbaṃ.
480
Ekakulassa nivesanaṃ hoti parikkhittañca, nānāgabbhā nānāovarakā. Antonivesane cīvaraṃ nikkhipitvā antonivesane vatthabbaṃ. Aparikkhittaṃ hoti, yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti tasmiṃ gabbhe vatthabbaṃ, hatthapāsā vā na vijahitabbaṃ.
481
Nānākulassa nivesanaṃ hoti parikkhittañca, nānāgabbhā nānāovarakā. Yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti tasmiṃ gabbhe vatthabbaṃ dvāramūle vā, hatthapāsā vā na vijahitabbaṃ. Aparikkhittaṃ hoti, yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti tasmiṃ gabbhe vatthabbaṃ, hatthapāsā vā na vijahitabbaṃ.
482
Ekakulassa udosito hoti parikkhitto ca, nānāgabbhā nānāovarakā. Antoudosite cīvaraṃ nikkhipitvā antoudosite vatthabbaṃ. Aparikkhitto hoti, yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti tasmiṃ gabbhe vatthabbaṃ, hatthapāsā vā na vijahitabbaṃ.
483
Nānākulassa udosito hoti parikkhitto ca, nānāgabbhā nānāovarakā. Yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti tasmiṃ gabbhe vatthabbaṃ dvāramūle vā, hatthapāsā vā na vijahitabbaṃ. Aparikkhitto hoti, yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti tasmiṃ gabbhe vatthabbaṃ, hatthapāsā vā na vijahitabbaṃ.
484
Ekakulassa aṭṭo hoti, antoaṭṭe cīvaraṃ nikkhipitvā antoaṭṭe vatthabbaṃ. Nānākulassa aṭṭo hoti, nānāgabbhā nānāovarakā. Yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti tasmiṃ gabbhe vatthabbaṃ dvāramūle vā, hatthapāsā vā na vijahitabbaṃ.
485
Ekakulassa māḷo hoti, antomāḷe cīvaraṃ nikkhipitvā antomāḷe vatthabbaṃ. Nānākulassa māḷo hoti nānāgabbhā nānāovarakā, yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti tasmiṃ gabbhe vatthabbaṃ dvāramūle vā, hatthapāsā vā na vijahitabbaṃ.
486
Ekakulassa pāsādo hoti, antopāsāde cīvaraṃ nikkhipitvā antopāsāde vatthabbaṃ. Nānākulassa pāsādo hoti, nānāgabbhā nānāovarakā. Yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti tasmiṃ gabbhe vatthabbaṃ dvāramūle vā, hatthapāsā vā na vijahitabbaṃ.
487
Ekakulassa hammiyaṃ hoti. Antohammiye cīvaraṃ nikkhipitvā antohammiye vatthabbaṃ. Nānākulassa hammiyaṃ hoti, nānāgabbhā nānāovarakā. Yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti tasmiṃ gabbhe vatthabbaṃ dvāramūle vā, hatthapāsā vā na vijahitabbaṃ.
488
Ekakulassa nāvā hoti. Antonāvāya cīvaraṃ nikkhipitvā antonāvāya vatthabbaṃ. Nānākulassa nāvā hoti nānāgabbhā nānāovarakā. Yasmiṃ ovarake cīvaraṃ nikkhittaṃ hoti tasmiṃ ovarake vatthabbaṃ, hatthapāsā vā na vijahitabbaṃ.
489
Ekakulassa sattho hoti. Satthe cīvaraṃ nikkhipitvā purato vā pacchato vā sattabbhantarā na vijahitabbā, passato abbhantaraṃ na vijahitabbaṃ. Nānākulassa sattho hoti, satthe cīvaraṃ nikkhipitvā hatthapāsā na vijahitabbaṃ.
490
Ekakulassa khettaṃ hoti parikkhittañca. Antokhette cīvaraṃ nikkhipitvā antokhette vatthabbaṃ. Aparikkhittaṃ hoti, hatthapāsā na vijahitabbaṃ. Nānākulassa khettaṃ hoti parikkhittañca. Antokhette cīvaraṃ nikkhipitvā dvāramūle vā vatthabbaṃ, hatthapāsā vā na vijahitabbaṃ. Aparikkhittaṃ hoti, hatthapāsā na vijahitabbaṃ.
491
Ekakulassa dhaññakaraṇaṃ hoti parikkhittañca. Antodhaññakaraṇe cīvaraṃ nikkhipitvā antodhaññakaraṇe vatthabbaṃ. Aparikkhittaṃ hoti, hatthapāsā na vijahitabbaṃ. Nānākulassa dhaññakaraṇaṃ hoti parikkhittañca. Antodhaññakaraṇe cīvaraṃ nikkhipitvā dvāramūle vā vatthabbaṃ, hatthapāsā vā na vijahitabbaṃ. Aparikkhittaṃ hoti, hatthapāsā na vijahitabbaṃ.
492
Ekakulassa ārāmo hoti parikkhitto ca. Antoārāme cīvaraṃ nikkhipitvā antoārāme vatthabbaṃ. Aparikkhitto hoti, hatthapāsā na vijahitabbaṃ. Nānākulassa ārāmo hoti parikkhitto ca. Antoārāme cīvaraṃ nikkhipitvā dvāramūle vā vatthabbaṃ, hatthapāsā vā na vijahitabbaṃ. Aparikkhitto hoti, hatthapāsā na vijahitabbaṃ.
493
Ekakulassa vihāro hoti parikkhitto ca. Antovihāre cīvaraṃ nikkhipitvā antovihāre vatthabbaṃ. Aparikkhitto hoti, yasmiṃ vihāre cīvaraṃ nikkhittaṃ hoti tasmiṃ vihāre vatthabbaṃ, hatthapāsā vā na vijahitabbaṃ. Nānākulassa vihāro hoti parikkhitto ca. Yasmiṃ vihāre cīvaraṃ nikkhittaṃ hoti tasmiṃ vihāre vatthabbaṃ dvāramūle vā, hatthapāsā vā na vijahitabbaṃ. Aparikkhitto hoti, yasmiṃ vihāre cīvaraṃ nikkhittaṃ hoti tasmiṃ vihāre vatthabbaṃ, hatthapāsā vā na vijahitabbaṃ.
494
Ekakulassa rukkhamūlaṃ hoti, yaṃ majjhanhike kāle samantā chāyā pharati, antochāyāya cīvaraṃ nikkhipitvā antochāyāya vatthabbaṃ. Nānākulassa rukkhamūlaṃ hoti, hatthapāsā na vijahitabbaṃ.
Ajjhokāso ekūpacāro nāma agāmake araññe samantā sattabbhantarā ekūpacāro, tato paraṃ nānūpacāro.
495
Vippavutthe vippavutthasaññī aññatra bhikkhusammutiyā, nissaggiyaṃ pācittiyaṃ. Vippavutthe vematiko, aññatra bhikkhusammutiyā, nissaggiyaṃ pācittiyaṃ. Vippavutthe avippavutthasaññī, aññatra bhikkhusammutiyā, nissaggiyaṃ pācittiyaṃ. Appaccuddhaṭe paccuddhaṭasaññī…pe… avissajjite vissajjitasaññī… anaṭṭhe naṭṭhasaññī… avinaṭṭhe vinaṭṭhasaññī… adaḍḍhe daḍḍhasaññī…pe… avilutte viluttasaññī, aññatra bhikkhusammutiyā, nissaggiyaṃ pācittiyaṃ.
Nissaggiyaṃ cīvaraṃ anissajjitvā paribhuñjati, āpatti dukkaṭassa. Avippavutthe vippavutthasaññī, āpatti dukkaṭassa. Avippavutthe vematiko, āpatti dukkaṭassa. Avippavutthe avippavutthasaññī, anāpatti.
496
Anāpatti antoaruṇe paccuddharati, vissajjeti, nassati, vinassati, ḍayhati, acchinditvā gaṇhanti, vissāsaṃ gaṇhanti, bhikkhusammutiyā, ummattakassa, ādikammikassāti.
Udositasikkhāpadaṃ niṭṭhitaṃ dutiyaṃ.
3. Tatiyakathinasikkhāpadaṃ
497
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarassa bhikkhuno akālacīvaraṃ uppannaṃ hoti. Tassa taṃ cīvaraṃ kayiramānaṃ nappahoti. Atha kho so bhikkhu taṃ cīvaraṃ ussāpetvā punappunaṃ vimajjati. Addasā kho Bhagavā senāsanacārikaṃ āhiṇḍanto taṃ bhikkhuṃ taṃ cīvaraṃ ussāpetvā punappunaṃ vimajjantaṃ. Disvāna yena so bhikkhu ten’upasaṅkami, upasaṅkamitvā taṃ bhikkhuṃ etad avoca — “kissa tvaṃ, bhikkhu, imaṃ cīvaraṃ ussāpetvā punappunaṃ vimajjasī” ti? “Idaṃ me, bhante, akālacīvaraṃ uppannaṃ. Kayiramānaṃ nappahoti. Tenāhaṃ imaṃ cīvaraṃ ussāpetvā punappunaṃ vimajjāmī” ti. “Atthi pana te, bhikkhu, cīvarapaccāsā” ti? “Atthi, Bhagavā” ti. Atha kho Bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā, bhikkhū āmantesi — “anujānāmi, bhikkhave, akālacīvaraṃ paṭiggahetvā cīvarapaccāsā nikkhipitun” ti.
498
Tena kho pana samayena bhikkhū — “Bhagavatā anuññātaṃ akālacīvaraṃ paṭiggahetvā cīvarapaccāsā nikkhipitun” ti akālacīvarāni paṭiggahetvā atirekamāsaṃ nikkhipanti. Tāni cīvarāni cīvaravaṃse bhaṇḍikābaddhāni tiṭṭhanti. Addasā kho āyasmā Ānando senāsanacārikaṃ āhiṇḍanto tāni cīvarāni cīvaravaṃse bhaṇḍikābaddhāni tiṭṭhante. Disvāna bhikkhū āmantesi — “kassimāni, āvuso, cīvarāni cīvaravaṃse bhaṇḍikābaddhāni tiṭṭhantī” ti? “Amhākaṃ, āvuso, akālacīvarāni cīvarapaccāsā nikkhittānī” ti. “Kīvaciraṃ panāvuso, imāni cīvarāni nikkhittānī” ti? “Atirekamāsaṃ, āvuso” ti. Āyasmā Ānando ujjhāyati khiyyati vipāceti — “kathañ hi nāma bhikkhū akālacīvaraṃ paṭiggahetvā atirekamāsaṃ nikkhipissantī” ti. Atha kho āyasmā Ānando te bhikkhū anekapariyāyena vigarahitvā Bhagavato etam atthaṃ ārocesi…pe… “saccaṃ kira, bhikkhave, bhikkhū akālacīvaraṃ paṭiggahetvā atirekamāsaṃ nikkhipantī” ti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma te, bhikkhave, moghapurisā akālacīvaraṃ paṭiggahetvā atirekamāsaṃ nikkhipissanti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha —
499
“Niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine bhikkhuno paneva akālacīvaraṃ uppajjeyya, ākaṅkhamānena bhikkhunā paṭiggahetabbaṃ. Paṭiggahetvā khippameva kāretabbaṃ. Nocassa pāripūri, māsaparamaṃ tena bhikkhunā taṃ cīvaraṃ nikkhipitabbaṃ ūnassa pāripūriyā satiyā paccāsāya. Tato ce uttari ti.
500
Niṭṭhitacīvarasmin ti bhikkhuno cīvaraṃ kataṃ vā hoti naṭṭhaṃ vā vinaṭṭhaṃ vā daḍḍhaṃ vā cīvarāsā vā upacchinnā.
Ubbhatasmiṃ kathine ti aṭṭhannaṃ mātikānaṃ aññatarāya mātikāya ubbhataṃ hoti, saṅghena vā antarā ubbhataṃ hoti.
Akālacīvaraṃ nāma anatthate kathine ekādasamāse uppannaṃ, atthate kathine sattamāse uppannaṃ, kālepi ādissa dinnaṃ, etaṃ akālacīvaraṃ nāma.
Uppajjeyyā ti uppajjeyya saṅghato vā gaṇato vā ñātito vā mittato vā paṃsukūlaṃ vā attano vā dhanena.
Ākaṅkhamānenā ti icchamānena paṭiggahetabbaṃ.
Paṭiggahetvā khippameva kāretabban ti dasāhā kāretabbaṃ.
No cassa pāripūrī ti kayiramānaṃ nappahoti.
Māsaparamaṃ tena bhikkhunā taṃ cīvaraṃ nikkhipitabban ti māsaparamatā nikkhipitabbaṃ.
Ūnassa pāripūriyā ti ūnassa pāripūratthāya.
Satiyā paccāsāyā ti paccāsā hoti saṅghato vā gaṇato vā ñātito vā mittato vā paṃsukūlaṃ vā attano vā dhanena.
Tato ce uttari nikkhipeyya satiyāpi paccāsāyā ti tadahuppanne mūlacīvare paccāsācīvaraṃ uppajjati, dasāhā kāretabbaṃ. Dvīhuppanne mūlacīvare paccāsācīvaraṃ uppajjati, dasāhā kāretabbaṃ. Tīhuppanne mūlacīvare…pe… catūhuppanne… pañcāhuppanne… chāhuppanne… sattāhuppanne… aṭṭhāhuppanne… navāhuppanne… dasāhuppanne mūlacīvare paccāsācīvaraṃ uppajjati, dasāhā kāretabbaṃ. Ekādase uppanne…pe… dvādase uppanne… terase uppanne… cuddase uppanne… pannarase uppanne… soḷase uppanne… sattarase uppanne… aṭṭhārase uppanne… ekūnavīse uppanne… vīse uppanne mūlacīvare paccāsācīvaraṃ uppajjati, dasāhā kāretabbaṃ. Ekavīse uppanne mūlacīvare paccāsācīvaraṃ uppajjati, navāhā kāretabbaṃ. Dvāvīse uppanne…pe… tevīse uppanne… catuvīse uppanne… pañcavīse uppanne… chabbīse uppanne… sattavīse uppanne… aṭṭhavīse uppanne… ekūnatiṃse uppanne mūlacīvare paccāsācīvaraṃ uppajjati, ekāhaṃ kāretabbaṃ… tiṃse uppanne mūlacīvare paccāsācīvaraṃ uppajjati, tadaheva adhiṭṭhātabbaṃ vikappetabbaṃ vissajjetabbaṃ. No ce adhiṭṭheyya vā vikappeyya vā vissajjeyya vā, ekatiṃse aruṇuggamane nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañ ca pana, bhikkhave, nissajjitabbaṃ…pe… idaṃ me, bhante, akālacīvaraṃ māsātikkantaṃ nissaggiyaṃ, imāhaṃ saṅghassa nissajjāmīti…pe… dadeyyāti…pe… dadeyyunti…pe… āyasmato dammīti.
Visabhāge uppanne mūlacīvare paccāsācīvaraṃ uppajjati, rattiyo ca sesā honti, na akāmā kāretabbaṃ.
501
Māsātikkante atikkantasaññī, nissaggiyaṃ pācittiyaṃ. Māsātikkante vematiko nissaggiyaṃ pācittiyaṃ. Māsātikkante anatikkantasaññī nissaggiyaṃ pācittiyaṃ. Anadhiṭṭhite adhiṭṭhitasaññī…pe… avikappite vikappitasaññī… avissajjite vissajjitasaññī… anaṭṭhe naṭṭhasaññī… avinaṭṭhe vinaṭṭhasaññī… adaḍḍhe daḍḍhasaññī… avilutte viluttasaññī, nissaggiyaṃ pācittiyaṃ.
Nissaggiyaṃ cīvaraṃ anissajjitvā paribhuñjati, āpatti dukkaṭassa. Māsānatikkante atikkantasaññī, āpatti dukkaṭassa. Māsānatikkante vematiko, āpatti dukkaṭassa. Māsānatikkante anatikkantasaññī, anāpatti.
502
Anāpatti antomāse adhiṭṭheti, vikappeti, vissajjeti, nassati, vinassati, ḍayhati, acchinditvā gaṇhanti, vissāsaṃ gaṇhanti, ummattakassa, ādikammikassāti.
Tatiyakathinasikkhāpadaṃ niṭṭhitaṃ.
4. Purāṇacīvarasikkhāpadaṃ
503
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmato udāyissa purāṇa-dutiyikā bhikkhunīsu pabbajitā hoti. Sā āyasmato udāyissa santike abhikkhaṇaṃ āgacchati. Āyasmā pi udāyī tassā bhikkhuniyā santike abhikkhaṇaṃ gacchati. Tena kho pana samayena āyasmā udāyī tassā bhikkhuniyā santike bhattavissaggaṃ karoti. Atha kho āyasmā udāyī pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya yena sā bhikkhunī ten’upasaṅkami, upasaṅkamitvā tassā bhikkhuniyā purato aṅgajātaṃ vivaritvā āsane nisīdi. Sā pi kho bhikkhunī āyasmato udāyissa purato aṅgajātaṃ vivaritvā āsane nisīdi. Atha kho āyasmā udāyī sāratto tassā bhikkhuniyā aṅgajātaṃ upanijjhāyi. Tassa asuci mucci. Atha kho āyasmā udāyī taṃ bhikkhuniṃ etad avoca — “gaccha, bhagini, udakaṃ āhara, antaravāsakaṃ dhovissāmī” ti. “Āharayya, ahameva dhovissāmī” ti taṃ asuciṃ ekadesaṃ mukhena aggahesi ekadesaṃ aṅgajāte pakkhipi. Sā tena gabbhaṃ gaṇhi. Bhikkhuniyo evam āhaṃsu — “abrahmacārinī ayaṃ bhikkhunī, gabbhinī” ti. “Nâhaṃ, ayye, abrahmacārinī” ti bhikkhunīnaṃ etam atthaṃ ārocesi. Bhikkhuniyo ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma ayyo udāyī bhikkhuniyā purāṇacīvaraṃ dhovāpessatī” ti. Atha kho tā bhikkhuniyo bhikkhūnaṃ etam atthaṃ ārocesuṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma āyasmā udāyī bhikkhuniyā purāṇacīvaraṃ dhovāpessatī” ti. Atha kho te bhikkhū āyasmantaṃ udāyiṃ anekapariyāyena vigarahitvā Bhagavato etam atthaṃ ārocesuṃ…pe… “saccaṃ kira tvaṃ, udāyi, bhikkhuniyā purāṇacīvaraṃ dhovāpesī” ti? “Saccaṃ, Bhagavā” ti. “Ñātikā te, udāyi, aññātikā” ti? “Aññātikā, Bhagavā” ti. “Aññātako, moghapurisa, aññātikāya na jānāti paṭirūpaṃ vā appaṭirūpaṃ vā pāsādikaṃ vā apāsādikaṃ vā. Tattha nāma tvaṃ, moghapurisa, aññātikāya bhikkhuniyā purāṇacīvaraṃ dhovāpessasi. N’etaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha —
504
“Yo pana bhikkhu aññātikāya bhikkhuniyā purāṇacīvaraṃ dhovāpeyya vā rajāpeyya vā ākoṭāpeyya vā, nissaggiyaṃ pācittiyan” ti.
505
Yo panā ti yo yādiso…pe… bhikkhū ti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.
Aññātikā nāma mātito vā pitito vā yāva sattamā pitāmahayugā asambaddhā.
Bhikkhunī nāma ubhatosaṅghe upasampannā.
Purāṇacīvaraṃ nāma sakiṃ nivatthampi sakiṃ pārutampi.
Dhovāti āṇāpeti, āpatti dukkaṭassa. Dhotaṃ nissaggiyaṃ hoti. Rajāti āṇāpeti, āpatti dukkaṭassa. Rattaṃ nissaggiyaṃ hoti. Ākoṭehīti āṇāpeti, āpatti dukkaṭassa. Sakiṃ pāṇippahāraṃ vā muggarappahāraṃ vā dinne nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañ ca pana, bhikkhave, nissajjitabbaṃ…pe… idaṃ me, bhante, purāṇacīvaraṃ aññātikāya bhikkhuniyā dhovāpitaṃ nissaggiyaṃ. Imāhaṃ saṅghassa nissajjāmīti…pe… dadeyyāti…pe… dadeyyunti…pe… āyasmato dammīti.
506
Aññātikāya aññātikasaññī purāṇacīvaraṃ dhovāpeti, nissaggiyaṃ pācittiyaṃ. Aññātikāya aññātikasaññī purāṇacīvaraṃ dhovāpeti rajāpeti, nissaggiyena āpatti dukkaṭassa. Aññātikāya aññātikasaññī purāṇacīvaraṃ dhovāpeti ākoṭāpeti, nissaggiyena āpatti dukkaṭassa. Aññātikāya aññātikasaññī purāṇacīvaraṃ dhovāpeti rajāpeti ākoṭāpeti, nissaggiyena āpatti dvinnaṃ dukkaṭānaṃ.
Aññātikāya aññātikasaññī purāṇacīvaraṃ rajāpeti, nissaggiyaṃ pācittiyaṃ. Aññātikāya aññātikasaññī purāṇacīvaraṃ rajāpeti ākoṭāpeti, nissaggiyena āpatti dukkaṭassa. Aññātikāya aññātikasaññī purāṇacīvaraṃ rajāpeti dhovāpeti, nissaggiyena āpatti dukkaṭassa. Aññātikāya aññātikasaññī purāṇacīvaraṃ rajāpeti ākoṭāpeti dhovāpeti, nissaggiyena āpatti dvinnaṃ dukkaṭānaṃ.
Aññātikāya aññātikasaññī purāṇacīvaraṃ ākoṭāpeti, nissaggiyaṃ pācittiyaṃ. Aññātikāya aññātikasaññī purāṇacīvaraṃ ākoṭāpeti dhovāpeti, nissaggiyena āpatti dukkaṭassa. Aññātikāya aññātikasaññī purāṇacīvaraṃ ākoṭāpeti rajāpeti, nissaggiyena āpatti dukkaṭassa. Aññātikāya aññātikasaññī purāṇacīvaraṃ ākoṭāpeti dhovāpeti rajāpeti, nissaggiyena āpatti dvinnaṃ dukkaṭānaṃ.
Aññātikāya vematiko…pe… aññātikāya ñātikasaññī…pe… aññassa purāṇacīvaraṃ dhovāpeti, āpatti dukkaṭassa. Nisīdanapaccattharaṇaṃ dhovāpeti, āpatti dukkaṭassa. Ekatoupasampannāya dhovāpeti, āpatti dukkaṭassa. Ñātikāya aññātikasaññī, āpatti dukkaṭassa. Ñātikāya vematiko, āpatti dukkaṭassa. Ñātikāya ñātikasaññī, anāpatti.
507
Anāpatti ñātikāya dhovantiyā aññātikā dutiyā hoti, avuttā dhovati, aparibhuttaṃ dhovāpeti, cīvaraṃ ṭhapetvā aññaṃ parikkhāraṃ dhovāpeti, sikkhamānāya, sāmaṇeriyā, ummattakassa, ādikammikassāti.
Purāṇacīvarasikkhāpadaṃ niṭṭhitaṃ catutthaṃ.
5. Cīvarapaṭiggahaṇasikkhāpadaṃ
508
Tena samayena Buddho Bhagavā Rājagahe viharati Veḷuvane kalandakanivāpe. Tena kho pana samayena Uppalavaṇṇā bhikkhunī Sāvatthiyaṃ viharati. Atha kho Uppalavaṇṇā bhikkhunī pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātappaṭikkantā yena andhavanaṃ ten’upasaṅkami divāvihārāya. Andhavanaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Tena kho pana samayena corā katakammā gāviṃ vadhitvā maṃsaṃ gahetvā andhavanaṃ pavisiṃsu. Addasā kho coragāmaṇiko Uppalavaṇṇaṃ bhikkhuniṃ aññatarasmiṃ rukkhamūle divāvihāraṃ nisinnaṃ. Disvānassa etad ahosi — “sace me puttabhātukā passissanti viheṭhissanti imaṃ bhikkhunin” ti aññena maggena agamāsi. Atha kho so coragāmaṇiko maṃse pakke varamaṃsāni gahetvā paṇṇapuṭaṃ bandhitvā Uppalavaṇṇāya bhikkhuniyā avidūre rukkhe ālaggetvā — “yo passati samaṇo vā brāhmaṇo vā dinnaṃyeva haratū” ti, vatvā pakkāmi. Assosi kho Uppalavaṇṇā bhikkhunī samādhimhā vuṭṭhahitvā tassa coragāmaṇikassa imaṃ vācaṃ bhāsamānassa. Atha kho Uppalavaṇṇā bhikkhunī taṃ maṃsaṃ gahetvā upassayaṃ agamāsi. Atha kho Uppalavaṇṇā bhikkhunī tassā rattiyā accayena taṃ maṃsaṃ sampādetvā uttarāsaṅgena bhaṇḍikaṃ bandhitvā vehāsaṃ abbhuggantvā Veḷuvane paccuṭṭhāsi.
Tena kho pana samayena Bhagavā gāmaṃ piṇḍāya paviṭṭho hoti. Āyasmā udāyī ohiyyako hoti vihārapālo. Atha kho Uppalavaṇṇā bhikkhunī yen’āyasmā udāyī ten’upasaṅkami, upasaṅkamitvā āyasmantaṃ udāyiṃ etad avoca — “kahaṃ, bhante, Bhagavā” ti? “Paviṭṭho, bhagini, Bhagavā gāmaṃ piṇḍāyā” ti. “Imaṃ, bhante, maṃsaṃ Bhagavato dehī” ti. “Santappito tayā, bhagini, Bhagavā maṃsena. Sace me tvaṃ antaravāsakaṃ dadeyyāsi, evaṃ ahampi santappito bhaveyyaṃ antaravāsakenā” ti. “Mayaṃ kho, bhante, mātugāmā nāma kicchalābhā. Idañca me antimaṃ pañcamaṃ cīvaraṃ. Nâhaṃ dassāmī” ti. “Seyyathāpi, bhagini, puriso hatthiṃ datvā kacche sajjeyya evam eva kho tvaṃ bhagini Bhagavato maṃsaṃ datvā mayi antaravāsake sajjasī” ti. Atha kho Uppalavaṇṇā bhikkhunī āyasmatā udāyinā nippīḷiyamānā antaravāsakaṃ datvā upassayaṃ agamāsi. Bhikkhuniyo Uppalavaṇṇāya bhikkhuniyā pattacīvaraṃ paṭiggaṇhantiyo Uppalavaṇṇaṃ bhikkhuniṃ etad avocuṃ — “kahaṃ te, ayye, antaravāsako” ti? Uppalavaṇṇā bhikkhunī bhikkhunīnaṃ etam atthaṃ ārocesi. Bhikkhuniyo ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma ayyo udāyī bhikkhuniyā cīvaraṃ paṭiggahessati kicchalābho mātugāmo” ti. Atha kho tā bhikkhuniyo bhikkhūnaṃ etam atthaṃ ārocesuṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma āyasmā udāyī bhikkhuniyā cīvaraṃ paṭiggahessatī” ti. Atha kho te bhikkhū āyasmantaṃ udāyiṃ anekapariyāyena vigarahitvā Bhagavato etam atthaṃ ārocesuṃ…pe… “saccaṃ kira tvaṃ, udāyi, bhikkhuniyā cīvaraṃ paṭiggahesī” ti? “Saccaṃ, Bhagavā” ti. “Ñātikā te, udāyi, aññātikā” ti? “Aññātikā, Bhagavā” ti. “Aññātako, moghapurisa, aññātikāya na jānāti paṭirūpaṃ vā appaṭirūpaṃ vā santaṃ vā asantaṃ vā. Tattha nāma tvaṃ, moghapurisa, aññātikāya bhikkhuniyā hatthato cīvaraṃ paṭiggahessasi. N’etaṃ moghapurisa, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha —
509
“Yo pana bhikkhu aññātikāya bhikkhuniyā hatthato cīvaraṃ paṭiggaṇheyya, nissaggiyaṃ pācittiyan” ti.
Evañ c’idaṃ Bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
510
Tena kho pana samayena bhikkhū kukkuccāyantā bhikkhunīnaṃ pārivattakacīvaraṃ na paṭiggaṇhanti. Bhikkhuniyo ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma ayyā amhākaṃ pārivattakacīvaraṃ na paṭiggahessantī” ti. Assosuṃ kho bhikkhū tāsaṃ bhikkhunīnaṃ ujjhāyantīnaṃ khiyyantīnaṃ vipācentīnaṃ. Atha kho te bhikkhū Bhagavato etam atthaṃ ārocesuṃ. Atha kho Bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi — “anujānāmi, bhikkhave, pañcannaṃ pārivattakaṃ paṭiggahetuṃ — bhikkhussa, bhikkhuniyā, sikkhamānāya, sāmaṇerassa, sāmaṇeriyā. Anujānāmi, bhikkhave, imesaṃ pañcannaṃ pārivattakaṃ paṭiggahetuṃ. Evañ ca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha.
511
“Yo pana bhikkhu aññātikāya bhikkhuniyā hatthato cīvaraṃ paṭiggaṇheyya, aññatra pārivattakā, nissaggiyaṃ pācittiyan” ti.
512
Yo panā ti yo yādiso…pe… bhikkhū ti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.
Aññātikā nāma mātito vā pitito vā yāva sattamā pitāmahayugā asambaddhā.
Bhikkhunī nāma ubhatosaṅghe upasampannā.
Cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanupagaṃ pacchimaṃ.
Aññatra pārivattakā ti ṭhapetvā pārivattakaṃ.
Paṭiggaṇhāti, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañ ca pana, bhikkhave, nissajjitabbaṃ…pe… idaṃ me, bhante, cīvaraṃ aññātikāya bhikkhuniyā hatthato paṭiggahitaṃ, aññatra pārivattakā, nissaggiyaṃ. Imāhaṃ saṅghassa nissajjāmīti…pe… dadeyyāti…pe… dadeyyunti…pe… āyasmato dammīti.
513
Aññātikāya aññātikasaññī cīvaraṃ paṭiggaṇhāti, aññatra pārivattakā, nissaggiyaṃ pācittiyaṃ. Aññātikāya vematiko cīvaraṃ paṭiggaṇhāti, aññatra pārivattakā, nissaggiyaṃ pācittiyaṃ. Aññātikāya ñātikasaññī cīvaraṃ paṭiggaṇhāti, aññatra pārivattakā, nissaggiyaṃ pācittiyaṃ.
Ekatoupasampannāya hatthato cīvaraṃ paṭiggaṇhāti, aññatra pārivattakā, āpatti dukkaṭassa. Ñātikāya aññātikasaññī, āpatti dukkaṭassa. Ñātikāya vematiko, āpatti dukkaṭassa. Ñātikāya ñātikasaññī, anāpatti.
514
Anāpatti ñātikāya, pārivattakaṃ parittena vā vipulaṃ, vipulena vā parittaṃ, bhikkhu vissāsaṃ gaṇhāti, tāvakālikaṃ gaṇhāti, cīvaraṃ ṭhapetvā aññaṃ parikkhāraṃ gaṇhāti, sikkhamānāya, sāmaṇeriyā, ummattakassa, ādikammikassāti.
Cīvarapaṭiggahaṇasikkhāpadaṃ niṭṭhitaṃ pañcamaṃ.
6. Aññātakaviññattisikkhāpadaṃ
515
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā upanando Sakyaputto paṭṭo hoti dhammiṃ kathaṃ kātuṃ. Atha kho aññataro seṭṭhiputto yen’āyasmā upanando Sakyaputto ten’upasaṅkami, upasaṅkamitvā āyasmantaṃ upanandaṃ Sakyaputtaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho taṃ seṭṭhiputtaṃ āyasmā upanando Sakyaputto dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho so seṭṭhiputto āyasmatā upanandena Sakyaputtena dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito āyasmantaṃ upanandaṃ Sakyaputtaṃ etad avoca — “vadeyyātha, bhante, yena attho. Paṭibalā mayaṃ ayyassa dātuṃ yadidaṃ cīvara-piṇḍapāta-senāsana-gilānappaccaya-bhesajja-parikkhāran” ti. “Sace me tvaṃ, āvuso, dātukāmosi, ito ekaṃ sāṭakaṃ dehī” ti. “Amhākaṃ kho, bhante, kulaputtānaṃ kismiṃ viya ekasāṭakaṃ gantuṃ. Āgamehi, bhante, yāva gharaṃ gacchāmi. Gharaṃ gato ito vā ekaṃ sāṭakaṃ pahiṇissāmi ito vā sundarataran” ti. Dutiyam pi kho āyasmā upanando Sakyaputto taṃ seṭṭhiputtaṃ etad avoca “sace me tvaṃ āvuso dātukāmosi ito ekaṃ sāṭakaṃ dehī” ti. Amhākaṃ kho bhante kulaputtānaṃ kismiṃ viya ekasāṭakaṃ gantuṃ, āgamehi bhante yāva gharaṃ gacchāmi, gharaṃ gato ito vā ekaṃ sāṭakaṃ pahiṇissāmi ito vā sundarataranti. Tatiyam pi kho āyasmā upanando Sakyaputto taṃ seṭṭhiputtaṃ etad avoca “sace me tvaṃ āvuso dātukāmosi, ito ekaṃ sāṭakaṃ dehī” ti. Amhākaṃ kho bhante kulaputtānaṃ kismiṃ viya ekasāṭakaṃ gantuṃ, āgamehi bhante yāva gharaṃ gacchāmi, gharaṃ gato ito vā ekaṃ sāṭakaṃ pahiṇissāmi ito vā sundarataranti. “Kiṃ pana tayā, āvuso, adātukāmena pavāritena yaṃ tvaṃ pavāretvā na desī” ti.
Atha kho so seṭṭhiputto āyasmatā upanandena Sakyaputtena nippīḷiyamāno ekaṃ sāṭakaṃ datvā agamāsi. Manussā taṃ seṭṭhiputtaṃ etad avocuṃ — “kissa tvaṃ ayyo ekasāṭako āgacchasī” ti? Atha kho so seṭṭhiputto tesaṃ manussānaṃ etam atthaṃ ārocesi. Manussā ujjhāyanti khiyyanti vipācenti — “mahicchā ime samaṇā Sakyaputtiyā asantuṭṭhā. Nayimesaṃ sukarā dhammanimantanāpi kātuṃ. Kathañ hi nāma seṭṭhiputtena dhammanimantanāya kayiramānāya sāṭakaṃ gahessantī” ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma āyasmā upanando Sakyaputto seṭṭhiputtaṃ cīvaraṃ viññāpessatī” ti. Atha kho te bhikkhū āyasmantaṃ upanandaṃ Sakyaputtaṃ anekapariyāyena vigarahitvā Bhagavato etam atthaṃ ārocesuṃ…pe… “saccaṃ kira tvaṃ, upananda, seṭṭhiputtaṃ cīvaraṃ viññāpesī” ti? “Saccaṃ, Bhagavā” ti. “Ñātako te, upananda, aññātako” ti? “Aññātako, Bhagavā” ti. “Aññātako, moghapurisa, aññātakassa na jānāti paṭirūpaṃ vā appaṭirūpaṃ vā santaṃ vā asantaṃ vā. Tattha nāma tvaṃ, moghapurisa, aññātakaṃ seṭṭhiputtaṃ cīvaraṃ viññāpessasi. N’etaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha —
516
“Yo pana bhikkhu aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraṃ viññāpeyya, nissaggiyaṃ pācittiyan” ti.
Evañ c’idaṃ Bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
517
Tena kho pana samayena sambahulā bhikkhū sāketā sāvatthiṃ 2 addhānamaggappaṭipannā honti. Antarāmagge corā nikkhamitvā te bhikkhū acchindiṃsu. Atha kho te bhikkhū — “Bhagavatā paṭikkhittaṃ aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraṃ viññāpetun” ti, kukkuccāyantā na viññāpesuṃ. Yathānaggāva sāvatthiṃ gantvā bhikkhū abhivādenti. Bhikkhū evam āhaṃsu — “sundarā kho ime, āvuso, ājīvakā ye ime bhikkhūsu abhivādentī” ti. Te evam āhaṃsu — “na mayaṃ, āvuso, ājīvakā, bhikkhū mayan” ti. Bhikkhū āyasmantaṃ Upāliṃ etad avocuṃ — “iṅghāvuso upāli, ime anuyuñjāhī” ti. Atha kho āyasmatā upālinā anuyuñjiyamānā te bhikkhū etam atthaṃ ārocesuṃ. Atha kho āyasmā Upāli te bhikkhū anuyuñjitvā bhikkhū etad avoca — “bhikkhū ime, āvuso. Detha nesaṃ cīvarānī” ti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhū naggā āgacchissanti. Nanu nāma tiṇena vā paṇṇena vā paṭicchādetvā āgantabban” ti. Atha kho te bhikkhū te anekapariyāyena vigarahitvā Bhagavato etam atthaṃ ārocesuṃ. Atha kho Bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi — “anujānāmi, bhikkhave, acchinnacīvarassa vā naṭṭhacīvarassa vā aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraṃ viññāpetuṃ. Yaṃ āvāsaṃ paṭhamaṃ upagacchati, sace tattha hoti saṅghassa vihāracīvaraṃ vā uttarattharaṇaṃ vā bhūmattharaṇaṃ vā bhisicchavi vā, taṃ gahetvā pārupituṃ labhitvā odahissāmī” ti. No ce hoti saṅghassa vihāracīvaraṃ vā uttarattharaṇaṃ vā bhumattharaṇaṃ vā bhisicchavi vā tiṇena vā paṇṇena vā paṭicchādetvā āgantabbaṃ, na tv eva naggena āgantabbaṃ. Yo āgaccheyya, āpatti dukkaṭassa. Evañ ca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha —
518
“Yo pana bhikkhu aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraṃ viññāpeyya, aññatra samayā, nissaggiyaṃ pācittiyaṃ. Tatthāyaṃ samayo — acchinnacīvaro vā hoti bhikkhu naṭṭhacīvaro vā. Ayaṃ tattha samayo” ti.
519
Yo panā ti yo yādiso…pe… bhikkhū ti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.
Aññātako nāma mātito vā pitito vā yāva sattamā pitāmahayugā asambaddho.
Gahapati nāma yo koci agāraṃ ajjhāvasati.
Gahapatānī nāma yā kāci agāraṃ ajjhāvasati.
Cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanupagaṃ pacchimaṃ.
Aññatra samayā ti ṭhapetvā samayaṃ.
Acchinnacīvaro nāma bhikkhussa cīvaraṃ acchinnaṃ hoti rājūhi vā corehi vā dhuttehi vā, yehi kehici vā acchinnaṃ hoti.
Naṭṭhacīvaro nāma bhikkhussa cīvaraṃ agginā vā daḍḍhaṃ hoti, udakena vā vuḷhaṃ hoti, undūrehi vā upacikāhi vā khāyitaṃ hoti, paribhogajiṇṇaṃ vā hoti.
Aññatra samayā viññāpeti, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañ ca pana, bhikkhave, nissajjitabbaṃ…pe… idaṃ me, bhante, cīvaraṃ aññātakaṃ gahapatikaṃ, aññatra samayā viññāpitaṃ, nissaggiyaṃ. Imāhaṃ saṅghassa nissajjāmīti…pe… dadeyyāti…pe… dadeyyunti…pe… āyasmato dammīti.
520
Aññātake aññātakasaññī, aññatra samayā, cīvaraṃ viññāpeti, nissaggiyaṃ pācittiyaṃ. Aññātake vematiko, aññatra samayā, cīvaraṃ viññāpeti, nissaggiyaṃ pācittiyaṃ. Aññātake ñātakasaññī, aññatra samayā, cīvaraṃ viññāpeti, nissaggiyaṃ pācittiyaṃ.
Ñātake aññātakasaññī, āpatti dukkaṭassa. Ñātake vematiko, āpatti dukkaṭassa. Ñātake ñātakasaññī, anāpatti.
521
Anāpatti samaye, ñātakānaṃ, pavāritānaṃ, aññassatthāya, attano dhanena, ummattakassa, ādikammikassāti.
Aññātakaviññattisikkhāpadaṃ niṭṭhitaṃ chaṭṭhaṃ.
7. Tatuttarisikkhāpadaṃ
522
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū acchinnacīvarake bhikkhū upasaṅkamitvā evaṃ vadanti — “Bhagavatā, āvuso, anuññātaṃ — ‘acchinnacīvarassa vā naṭṭhacīvarassa vā aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraṃ viññāpetuṃ’, viññāpetha, āvuso, cīvaran” ti. “Alaṃ, āvuso, laddhaṃ amhehi cīvaran” ti. “Mayaṃ āyasmantānaṃ viññāpemā” ti. “Viññāpetha, āvuso” ti. Atha kho chabbaggiyā bhikkhū gahapatike upasaṅkamitvā etad avocuṃ — “acchinnacīvarakā, āvuso, bhikkhū āgatā. Detha nesaṃ cīvarānī” ti, bahuṃ cīvaraṃ viññāpesuṃ.
Tena kho pana samayena aññataro puriso sabhāyaṃ nisinno aññataraṃ purisaṃ etad avoca — “acchinnacīvarakā ayyo bhikkhū āgatā. Tesaṃ mayā cīvaraṃ dinnan” ti. So pi evam āha — “mayāpi dinnan” ti. Aparopi evam āha — “mayāpi dinnan” ti. Te ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma samaṇā Sakyaputtiyā na mattaṃ jānitvā bahuṃ cīvaraṃ viññāpessanti, dussavāṇijjaṃ vā samaṇā Sakyaputtiyā karissanti, paggāhikasālaṃ vā pasāressantī” ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma chabbaggiyā bhikkhū na mattaṃ jānitvā bahuṃ cīvaraṃ viññāpessantī” ti. Atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena vigarahitvā Bhagavato etam atthaṃ ārocesuṃ…pe… “saccaṃ kira tumhe, bhikkhave, na mattaṃ jānitvā bahuṃ cīvaraṃ viññāpethā” ti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma tumhe, moghapurisā, na mattaṃ jānitvā bahuṃ cīvaraṃ viññāpessatha. N’etaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha —
523
“Tañce aññātako gahapati vā gahapatānī vā bahūhi cīvarehi abhihaṭṭhuṃ pavāreyya santaruttaraparamaṃ tena bhikkhunā tato cīvaraṃ sāditabbaṃ. Tato ce uttari sādiyeyya, nissaggiyaṃ pācittiyan” ti.
524
Tañce ti acchinnacīvarakaṃ bhikkhuṃ.
Aññātako nāma mātito vā pitito vā yāva sattamā pitāmahayugā asambaddho.
Gahapati nāma yo koci agāraṃ ajjhāvasati.
Gahapatānī nāma yā kāci agāraṃ ajjhāvasati.
Bahūhi cīvarehī ti bahukehi cīvarehi.
Abhihaṭṭhuṃ pavāreyyā ti yāvatakaṃ icchasi tāvatakaṃ gaṇhāhīti.
Santaruttaraparamaṃ tena bhikkhunā tato cīvaraṃ sāditabban ti sace tīṇi naṭṭhāni honti dve sāditabbāni, dve naṭṭhāni ekaṃ sāditabbaṃ, ekaṃ naṭṭhaṃ na kiñci sāditabbaṃ.
Tato ce uttari sādiyeyyā ti tatuttari viññāpeti, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañ ca pana, bhikkhave, nissajjitabbaṃ…pe… idaṃ me, bhante, cīvaraṃ aññātakaṃ gahapatikaṃ upasaṅkamitvā tatuttari viññāpitaṃ nissaggiyaṃ. Imāhaṃ saṅghassa nissajjāmīti…pe… dadeyyāti…pe… dadeyyunti…pe… āyasmato dammīti.
525
Aññātake aññātakasaññī tatuttari cīvaraṃ viññāpeti, nissaggiyaṃ pācittiyaṃ. Aññātake vematiko tatuttari cīvaraṃ viññāpeti, nissaggiyaṃ pācittiyaṃ. Aññātake ñātakasaññī tatuttari cīvaraṃ viññāpeti, nissaggiyaṃ pācittiyaṃ.
Ñātake aññātakasaññī, āpatti dukkaṭassa. Ñātake vematiko, āpatti dukkaṭassa. Ñātake ñātakasaññī, anāpatti.
526
Anāpatti — “sesakaṃ āharissāmī” ti haranto gacchati, “sesakaṃ tuyheva hotū” ti denti, na acchinnakāraṇā denti, na naṭṭhakāraṇā denti, ñātakānaṃ, pavāritānaṃ, attano dhanena, ummattakassa, ādikammikassāti.
Tatuttarisikkhāpadaṃ niṭṭhitaṃ sattamaṃ.
8. Upakkhaṭasikkhāpadaṃ
527
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro puriso pajāpatiṃ etad avoca — “ayyaṃ upanandaṃ cīvarena acchādessāmī” ti. Assosi kho aññataro piṇḍacāriko bhikkhu tassa purisassa imaṃ vācaṃ bhāsamānassa. Atha kho so bhikkhu yen’āyasmā upanando Sakyaputto ten’upasaṅkami, upasaṅkamitvā āyasmantaṃ upanandaṃ Sakyaputtaṃ etad avoca — “mahāpuññosi tvaṃ, āvuso upananda, amukasmiṃ okāse aññataro puriso pajāpatiṃ etad avoca — “ayyaṃ upanandaṃ cīvarena acchādessāmī’” ti. “Atthāvuso, maṃ so upaṭṭhāko” ti. Atha kho āyasmā upanando Sakyaputto yena so puriso ten’upasaṅkami, upasaṅkamitvā taṃ purisaṃ etad avoca — “saccaṃ kira maṃ tvaṃ, āvuso, cīvarena acchādetukāmosī” ti? “Api meyya, evaṃ hoti — ‘ayyaṃ upanandaṃ cīvarena acchādessāmī’” ti. “Sace kho maṃ tvaṃ, āvuso, cīvarena acchādetukāmosi, evarūpena cīvarena acchādehi. Kyāhaṃ tena acchannopi karissāmi yāhaṃ na paribhuñjissāmī” ti.
Atha kho so puriso ujjhāyati khiyyati vipāceti — “mahicchā ime samaṇā Sakyaputtiyā asantuṭṭhā. Nayime sukarā cīvarena acchādetuṃ. Kathañ hi nāma ayyo upanando mayā pubbe appavārito maṃ upasaṅkamitvā cīvare vikappaṃ āpajjissatī” ti. Assosuṃ kho bhikkhū tassa purisassa ujjhāyantassa khiyyantassa vipācentassa. Ye te bhikkhū appicchā…pe… te ujjhāyyanti khiyyanti vipācenti — “kathañ hi nāma āyasmā upanando Sakyaputto pubbe appavārito gahapatikaṃ upasaṅkamitvā cīvare vikappaṃ āpajjissatī” ti. Atha kho te bhikkhū āyasmantaṃ upanandaṃ Sakyaputtaṃ anekapariyāyena vigarahitvā Bhagavato etam atthaṃ ārocesuṃ…pe… “saccaṃ kira tvaṃ, upananda, pubbe appavārito gahapatikaṃ upasaṅkamitvā cīvare vikappaṃ āpajjasī” ti? “Saccaṃ, Bhagavā” ti. “Ñātako te, upananda, aññātako” ti? “Aññātako, Bhagavā” ti. “Aññātako, moghapurisa, aññātakassa na jānāti paṭirūpaṃ vā appaṭirūpaṃ vā santaṃ vā asantaṃ vā. Tattha nāma tvaṃ, moghapurisa, pubbe appavārito aññātakaṃ gahapatikaṃ upasaṅkamitvā cīvare vikappaṃ āpajjissasi. N’etaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha —
528
“Bhikkhuṃ paneva uddissa aññātakassa gahapatissa vā gahapatāniyā vā cīvaracetāpannaṃ” ti.
529
Bhikkhuṃ paneva uddissā ti bhikkhussatthāya, bhikkhuṃ ārammaṇaṃ karitvā, bhikkhuṃ acchādetukāmo.
Aññātako nāma mātito vā pitito vā yāva sattamā pitāmahayugā asambaddho.
Gahapati nāma yo koci agāraṃ ajjhāvasati.
Gahapatānī nāma yā kāci agāraṃ ajjhāvasati.
Cīvaracetāpannaṃ nāma hiraññaṃ vā suvaṇṇaṃ vā muttā vā maṇi vā pavāḷo vā phaliko vā paṭako vā suttaṃ vā kappāso vā.
Iminā cīvaracetāpannenā ti paccupaṭṭhitena.
Cetāpetvā ti parivattetvā.
Acchādessāmī ti dassāmi.
Tatra ce so bhikkhū ti yaṃ bhikkhuṃ uddissa cīvaracetāpannaṃ upakkhaṭaṃ hoti so bhikkhu.
Pubbe appavārito ti pubbe avutto hoti — “kīdisena te, bhante, cīvarena attho, kīdisaṃ te cīvaraṃ cetāpemī” ti?
Upasaṅkamitvā ti gharaṃ gantvā yattha katthaci upasaṅkamitvā.
Cīvare vikappaṃ āpajjeyyā ti āyataṃ vā hotu vitthataṃ vā appitaṃ vā saṇhaṃ vā.
Iminā cīvaracetāpannenā ti paccupaṭṭhitena.
Evarūpaṃ vā evarūpaṃ vā ti. Āyataṃ vā vitthataṃ vā appitaṃ vā saṇhaṃ vā.
Cetāpetvā ti parivattetvā.
Acchādehī ti dajjehi.
Kalyāṇakamyataṃ upādāyā ti sādhatthiko mahagghatthiko. Tassa vacanena āyataṃ vā vitthataṃ vā appitaṃ vā saṇhaṃ vā cetāpeti, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañ ca pana, bhikkhave, nissajjitabbaṃ…pe… idaṃ me, bhante, cīvaraṃ pubbe appavārito aññātakaṃ gahapatikaṃ upasaṅkamitvā cīvare vikappaṃ āpannaṃ nissaggiyaṃ, imāhaṃ saṅghassa nissajjāmīti…pe… dadeyyāti…pe… dadeyyunti…pe… āyasmato dammīti.
530
Aññātake aññātakasaññī pubbe appavārito gahapatikaṃ upasaṅkamitvā cīvare vikappaṃ āpajjati, nissaggiyaṃ pācittiyaṃ. Aññātake vematiko pubbe appavārito gahapatikaṃ upasaṅkamitvā cīvare vikappaṃ āpajjati, nissaggiyaṃ pācittiyaṃ. Aññātake ñātakasaññī pubbe appavārito gahapatikaṃ upasaṅkamitvā cīvare vikappaṃ āpajjati, nissaggiyaṃ pācittiyaṃ.
Ñātake aññātakasaññī, āpatti dukkaṭassa. Ñātake vematiko, āpatti dukkaṭassa. Ñātake ñātakasaññī, anāpatti.
531
Anāpatti ñātakānaṃ, pavāritānaṃ, aññassatthāya, attano dhanena, mahagghaṃ cetāpetukāmassa appagghaṃ cetāpeti, ummattakassa, ādikammikassāti.
Upakkhaṭasikkhāpadaṃ niṭṭhitaṃ aṭṭhamaṃ.
9. Dutiyaupakkhaṭasikkhāpadaṃ
532
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro puriso aññataraṃ purisaṃ etad avoca — “ayyaṃ upanandaṃ cīvarena acchādessāmī” ti. So pi evam āha — “ahampi ayyaṃ upanandaṃ cīvarena acchādessāmī” ti. Assosi kho aññataro piṇḍacāriko bhikkhu tesaṃ purisānaṃ imaṃ kathāsallāpaṃ. Atha kho so bhikkhu yen’āyasmā upanando Sakyaputto ten’upasaṅkami, upasaṅkamitvā āyasmantaṃ upanandaṃ Sakyaputtaṃ etad avoca — “mahāpuññosi tvaṃ, āvuso upananda. Amukasmiṃ okāse aññataro puriso aññataraṃ purisaṃ etad avoca — ‘ayyaṃ upanandaṃ cīvarena acchādessāmī’ ti. So pi evam āha — ‘ahampi ayyaṃ upanandaṃ cīvarena acchādessāmī’” ti. “Atthāvuso, maṃ te upaṭṭhākā” ti.
Atha kho āyasmā upanando Sakyaputto yena te purisā ten’upasaṅkami, upasaṅkamitvā te purise etad avoca — “saccaṃ kira maṃ tumhe, āvuso, cīvarehi acchādetukāmātthā” ti? “Api nayya, evaṃ hoti — ‘ayyaṃ upanandaṃ cīvarehi acchādessāmā’” ti. “Sace kho maṃ tumhe, āvuso, cīvarehi acchādetukāmāttha, evarūpena cīvarena acchādetha, kyāhaṃ tehi acchannopi karissāmi, yānâhaṃ na paribhuñjissāmī” ti. Atha kho te purisā ujjhāyanti khiyyanti vipācenti — “mahicchā ime samaṇā Sakyaputtiyā asantuṭṭhā. Nayime sukarā cīvarehi acchādetuṃ. Kathañ hi nāma ayyo upanando amhehi pubbe appavārito upasaṅkamitvā cīvare vikappaṃ āpajjissatī” ti.
Assosuṃ kho bhikkhū tesaṃ purisānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma āyasmā upanando Sakyaputto pubbe appavārito gahapatike upasaṅkamitvā cīvare vikappaṃ āpajjissatī” ti. Atha kho te bhikkhū āyasmantaṃ upanandaṃ Sakyaputtaṃ anekapariyāyena vigarahitvā Bhagavato etam atthaṃ ārocesuṃ…pe… “saccaṃ kira tvaṃ, upananda, pubbe appavārito gahapatike upasaṅkamitvā cīvare vikappaṃ āpajjasī” ti? “Saccaṃ, Bhagavā” ti. “Ñātakā te, upananda, aññātakā” ti? “Aññātakā, Bhagavā” ti. “Aññātako, moghapurisa, aññātakānaṃ na jānāti paṭirūpaṃ vā appaṭirūpaṃ vā santaṃ vā asantaṃ vā. Tattha nāma tvaṃ, moghapurisa, pubbe appavārito aññātake gahapatike upasaṅkamitvā cīvare vikappaṃ āpajjissasi. N’etaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha —
533
“Bhikkhuṃ paneva uddissa ubhinnaṃ aññātakānaṃ gahapatīnaṃ vā gahapatānīnaṃ vā paccekacīvaracetāpannāni upakkhaṭāni honti — ‘imehi mayaṃ paccekacīvaracetāpannehi paccekacīvarāni cetāpetvā itthannāmaṃ bhikkhuṃ cīvarehi acchādessāmā’ ti, tatra ce so bhikkhu pubbe appavārito upasaṅkamitvā cīvare vikappaṃ āpajjeyya — ‘sādhu vata maṃ āyasmanto imehi paccekacīvaracetāpannehi evarūpaṃ vā evarūpaṃ vā cīvaraṃ cetāpetvā acchādetha, ubhova santā ekenā’ ti, kalyāṇakamyataṃ upādāya, nissaggiyaṃ pācittiyan” ti.
534
Bhikkhuṃ paneva uddissā ti bhikkhussatthāya, bhikkhuṃ ārammaṇaṃ karitvā, bhikkhuṃ acchādetukāmā.
Ubhinnan ti dvinnaṃ.
Aññātakā nāma mātito vā pitito vā yāva sattamā pitāmahayugā asambaddhā.
Gahapatī nāma ye keci agāra ajjhāvasanti.
Gahapatāniyo nāma yā kāci agāraṃ ajjhāvasanti.
Cīvaracetāpannāni nāma hiraññā vā suvaṇṇā vā muttā vā maṇī vā pavāḷā vā phalikā vā paṭakā vā suttā vā kappāsā vā.
Imehi paccekacīvaracetāpannehi ti paccupaṭṭhitehi.
Cetāpetvā ti parivattetvā.
Acchādessāmā ti dassāma.
Tatra ce so bhikkhū ti yaṃ bhikkhuṃ uddissa cīvaracetāpannāni upakkhaṭāni honti so bhikkhu.
Pubbe appavārito ti pubbe avutto hoti — “kīdisena te, bhante, cīvarena attho, kīdisaṃ te cīvaraṃ cetāpemā” ti.
Upasaṅkamitvā ti gharaṃ gantvā yattha katthaci upasaṅkamitvā.
Cīvare vikappaṃ āpajjeyyā ti āyataṃ vā hotu vitthataṃ vā appitaṃ vā saṇhaṃ vā.
Imehi paccekacīvaracetāpannehī ti paccupaṭṭhitehi.
Evarūpaṃ vā evarūpaṃ vā ti āyataṃ vā vitthataṃ vā appitaṃ vā saṇhaṃ vā.
Cetāpetvā ti parivattetvā.
Acchādethā ti dajjetha.
Ubhova santā ekenā ti dve pi janā ekena.
Kalyāṇakamyataṃ upādāyā ti sādhatthiko mahagghatthiko.
Tassa vacanena āyataṃ vā vitthataṃ vā appitaṃ vā saṇhaṃ vā cetāpenti, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañ ca pana, bhikkhave, nissajjitabbaṃ…pe… idaṃ me, bhante, cīvaraṃ pubbe appavārito aññātake gahapatike upasaṅkamitvā cīvare vikappaṃ āpannaṃ nissaggiyaṃ. Imāhaṃ saṅghassa nissajjāmīti…pe… dadeyyāti…pe… dadeyyunti…pe… āyasmato dammīti.
535
Aññātake aññātakasaññī pubbe appavārito gahapatike upasaṅkamitvā cīvare vikappaṃ āpajjati, nissaggiyaṃ pācittiyaṃ. Aññātake vematiko pubbe appavārito gahapatike upasaṅkamitvā cīvare vikappaṃ āpajjati, nissaggiyaṃ pācittiyaṃ. Aññātake ñātakasaññī pubbe appavārito gahapatike upasaṅkamitvā cīvare vikappaṃ āpajjati, nissaggiyaṃ pācittiyaṃ.
Ñātake aññātakasaññī, āpatti dukkaṭassa. Ñātake vematiko, āpatti dukkaṭassa. Ñātake ñātakasaññī, anāpatti.
536
Anāpatti — ñātakānaṃ, pavāritānaṃ, aññassatthāya, attano dhanena, mahagghaṃ cetāpetukāmānaṃ appagghaṃ cetāpeti, ummattakassa, ādikammikassāti.
Dutiyaupakkhaṭasikkhāpadaṃ niṭṭhitaṃ navamaṃ.
10. Rājasikkhāpadaṃ
537
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmato upanandassa Sakyaputtassa upaṭṭhāko mahāmatto āyasmato upanandassa Sakyaputtassa dūtena cīvaracetāpannaṃ pāhesi — “iminā cīvaracetāpannena cīvaraṃ cetāpetvā ayyaṃ upanandaṃ cīvarena acchādehī” ti. Atha kho so dūto yen’āyasmā upanando Sakyaputto ten’upasaṅkami, upasaṅkamitvā āyasmantaṃ upanandaṃ Sakyaputtaṃ etad avoca — “idaṃ kho, bhante, āyasmantaṃ uddissa cīvaracetāpannaṃ ābhataṃ. Paṭiggaṇhātu āyasmā cīvaracetāpannan” ti. Evaṃ vutte āyasmā upanando Sakyaputto taṃ dūtaṃ etad avoca — “na kho mayaṃ, āvuso, cīvaracetāpannaṃ paṭiggaṇhāma, cīvarañca kho mayaṃ paṭiggaṇhāma kālena kappiyan” ti. Evaṃ vutte so dūto āyasmantaṃ upanandaṃ Sakyaputtaṃ etad avoca — “atthi panāyasmato koci veyyāvaccakaro” ti? Tena kho pana samayena aññataro upāsako ārāmaṃ agamāsi kenacideva karaṇīyena. Atha kho āyasmā upanando Sakyaputto taṃ dūtaṃ etad avoca — “eso kho, āvuso, upāsako bhikkhūnaṃ veyyāvaccakaro” ti. Atha kho so dūto taṃ upāsakaṃ saññāpetvā yen’āyasmā upanando Sakyaputto ten’upasaṅkami, upasaṅkamitvā āyasmantaṃ upanandaṃ Sakyaputtaṃ etad avoca — “yaṃ kho, bhante, āyasmā veyyāvaccakaraṃ niddisi saññatto so mayā. Upasaṅkamatu āyasmā kālena, cīvarena taṃ acchādessatī” ti.
Tena kho pana samayena so mahāmatto āyasmato upanandassa Sakyaputtassa santike dūtaṃ pāhesi — “paribhuñjatu ayyo taṃ cīvaraṃ, icchāma mayaṃ ayyena taṃ cīvaraṃ paribhuttan” ti. Atha kho āyasmā upanando Sakyaputto taṃ upāsakaṃ na kiñci avacāsi. Dutiyam pi kho so mahāmatto āyasmato upanandassa Sakyaputtassa santike dūtaṃ pāhesi — “paribhuñjatu ayyo taṃ cīvaraṃ, icchāma mayaṃ ayyena taṃ cīvaraṃ paribhuttan” ti. Dutiyam pi kho āyasmā upanando Sakyaputto taṃ upāsakaṃ na kiñci avacāsi. Tatiyam pi kho so mahāmatto āyasmato upanandassa Sakyaputtassa santike dūtaṃ pāhesi — “paribhuñjatu ayyo taṃ cīvaraṃ, icchāma mayaṃ ayyena taṃ cīvaraṃ paribhuttan” ti.
Tena kho pana samayena negamassa samayo hoti. Negamena ca katikā katā hoti — “yo pacchā āgacchati paññāsaṃ baddho” ti. Atha kho āyasmā upanando Sakyaputto yena so upāsako ten’upasaṅkami, upasaṅkamitvā taṃ upāsakaṃ etad avoca — “attho me, āvuso, cīvarenā” ti. “Ajjaṇho, bhante, āgamehi, ajja negamassa samayo. Negamena ca katikā katā hoti — ‘yo pacchā āgacchati paññāsaṃ baddho’” ti. “Ajjeva me, āvuso, cīvaraṃ dehī” ti ovaṭṭikāya parāmasi. Atha kho so upāsako āyasmatā upanandena Sakyaputtena nippīḷiyamāno āyasmato upanandassa Sakyaputtassa cīvaraṃ cetāpetvā pacchā agamāsi. Manussā taṃ upāsakaṃ etad avocuṃ — “kissa tvaṃ, ayyo, pacchā āgato, paññāsaṃ jīnosī” ti.
Atha kho so upāsako tesaṃ manussānaṃ etam atthaṃ ārocesi. Manussā ujjhāyanti khiyyanti vipācenti — “mahicchā ime samaṇā Sakyaputtiyā asantuṭṭhā. Nayimesaṃ sukaraṃ veyyāvaccampi kātuṃ. Kathañ hi nāma āyasmā upanando upāsakena — ‘ajjaṇho, bhante, āgamehī’ ti vuccamāno nāgamessatī” ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā… te ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma āyasmā upanando Sakyaputto upāsakena — ‘ajjaṇho, bhante, āgamehī’ ti vuccamāno nāgamessatī” ti. Atha kho te bhikkhū āyasmantaṃ upanandaṃ Sakyaputtaṃ anekapariyāyena vigarahitvā Bhagavato etam atthaṃ ārocesuṃ…pe… “saccaṃ kira tvaṃ, upananda, upāsakena — ‘ajjaṇho, bhante, āgamehī’ ti vuccamāno nāgamesī” ti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma tvaṃ, moghapurisa, upāsakena — ‘ajjaṇho, bhante, āgamehī’ ti vuccamāno nāgamessasi. N’etaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha —
538
“Bhikkhuṃ paneva uddissa rājā vā rājabhoggo vā brāhmaṇo vā gahapatiko vā dūtena cīvaracetāpannaṃ pahiṇeyya — ‘iminā cīvaracetāpannena cīvaraṃ cetāpetvā itthannāmaṃ bhikkhuṃ cīvarena acchādehī’ ti. So ce dūto taṃ bhikkhuṃ upasaṅkamitvā evaṃ vadeyya — ‘idaṃ kho, bhante, āyasmantaṃ uddissa cīvaracetāpannaṃ ābhataṃ, paṭiggaṇhātu āyasmā cīvaracetāpannan’ ti, tena bhikkhunā so dūto evamassa vacanīyo — ‘na kho mayaṃ, āvuso, cīvaracetāpannaṃ paṭiggaṇhāma. Cīvarañca kho mayaṃ paṭiggaṇhāma, kālena kappiyan’ ti. So ce dūto taṃ bhikkhuṃ evaṃ vadeyya — ‘atthi panāyasmato koci veyyāvaccakaro’ ti, cīvaratthikena, bhikkhave, bhikkhunā veyyāvaccakaro niddisitabbo ārāmiko vā upāsako vā — ‘eso kho, āvuso, bhikkhūnaṃ veyyāvaccakaro’ ti. So ce dūto taṃ veyyāvaccakaraṃ saññāpetvā taṃ bhikkhuṃ upasaṅkamitvā evaṃ vadeyya — ‘yaṃ kho, bhante, āyasmā veyyāvaccakaraṃ niddisi saññatto so mayā, upasaṅkamatu āyasmā kālena, cīvarena taṃ acchādessatī’ ti, cīvaratthikena, bhikkhave, bhikkhunā veyyāvaccakaro upasaṅkamitvā dvattikkhattuṃ codetabbo sāretabbo — ‘attho me, āvuso, cīvarenā’ ti. Dvattikkhattuṃ codayamāno sārayamāno taṃ cīvaraṃ abhinipphādeyya, iccetaṃ kusalaṃ, no ce abhinipphādeyya, catukkhattuṃ pañcakkhattuṃ chakkhattuparamaṃ tuṇhībhūtena uddissa ṭhātabbaṃ. Catukkhattuṃ pañcakkhattuṃ chakkhattuparamaṃ tuṇhībhūto uddissa tiṭṭhamāno taṃ cīvaraṃ abhinipphādeyya, iccetaṃ kusalaṃ, tato ce uttari vāyamamāno taṃ cīvara abhinipphādeyya, nissaggiyaṃ pācittiyaṃ. No ce abhinipphādeyya, yatassa cīvaracetāpannaṃ ābhataṃ, tattha sāmaṃ vā gantabbaṃ dūto vā pāhetabbo — ‘yaṃ kho tumhe āyasmanto bhikkhuṃ uddissa cīvaracetāpannaṃ pahiṇittha, na taṃ tassa bhikkhuno kiñci atthaṃ anubhoti, yuñjantāyasmanto sakaṃ, mā vo sakaṃ vinassā’ ti, ayaṃ tattha sāmīcī” ti.
539
Bhikkhuṃ paneva uddissā ti bhikkhussatthāya, bhikkhuṃ ārammaṇaṃ karitvā, bhikkhuṃ acchādetukāmo.
Rājā nāma yo koci rajjaṃ kāreti.
Rājabhoggo nāma yo koci rañño bhattavetanāhāro.
Brāhmaṇo nāma jātiyā brāhmaṇo.
Gahapatiko nāma ṭhapetvā rājaṃ rājabhoggaṃ brāhmaṇaṃ avaseso gahapatiko nāma.
Cīvaracetāpannaṃ nāma hiraññaṃ vā suvaṇṇaṃ vā muttā vā maṇi vā.
Iminā cīvaracetāpannenā ti paccupaṭṭhitena.
Cetāpetvā ti parivattetvā.
Acchādehī ti dajjehi.
So ce dūto taṃ bhikkhuṃ upasaṅkamitvā evaṃ vadeyya — “idaṃ kho, bhante, āyasmantaṃ uddissa cīvaracetāpannaṃ ābhataṃ. Paṭiggaṇhātu āyasmā cīvaracetāpannan” ti, tena bhikkhunā so dūto evamassa vacanīyo — “na kho mayaṃ, āvuso, cīvaracetāpannaṃ paṭiggaṇhāma. Cīvarañca kho mayaṃ paṭiggaṇhāma, kālena kappiyan” ti. So ce dūto taṃ bhikkhuṃ evaṃ vadeyya — “atthi panāyasmato koci veyyāvaccakaro” ti? Cīvaratthikena, bhikkhave, bhikkhunā veyyāvaccakaro niddisitabbo ārāmiko vā upāsako vā — “eso kho, āvuso, bhikkhūnaṃ veyyāvaccakaro” ti. Na vattabbo — “tassa dehīti vā, so vā nikkhipissati, so vā parivattessati, so vā cetāpessatī” ti.
So ce dūto taṃ veyyāvaccakaraṃ saññāpetvā taṃ bhikkhuṃ upasaṅkamitvā evaṃ vadeyya — “yaṃ kho, bhante, āyasmā veyyāvaccakaraṃ niddisi saññatto so mayā. Upasaṅkamatu āyasmā kālena, cīvarena taṃ acchādessatī” ti, cīvaratthikena, bhikkhave, bhikkhunā veyyāvaccakaro upasaṅkamitvā dvattikkhattuṃ codetabbo sāretabbo — “attho me, āvuso, cīvarenā” ti. Na vattabbo — “dehi me cīvaraṃ, āhara me cīvaraṃ, parivattehi me cīvaraṃ, cetāpehi me cīvaran” ti. Dutiyam pi vattabbo. Tatiyam pi vattabbo. Sace abhinipphādeti, iccetaṃ kusalaṃ, no ce abhinipphādeti, tattha gantvā tuṇhībhūtena uddissa ṭhātabbaṃ. Na āsane nisīditabbaṃ. Na āmisaṃ paṭiggahetabbaṃ. Na dhammo bhāsitabbo. “Kiṃ kāraṇā āgatosī” ti pucchiyamāno “jānāhi, āvuso” ti vattabbo. Sace āsane vā nisīdati, āmisaṃ vā paṭiggaṇhāti, dhammaṃ vā bhāsati, ṭhānaṃ bhañjati. Dutiyam pi ṭhātabbaṃ. Tatiyam pi ṭhātabbaṃ. Catukkhattuṃ codetvā catukkhattuṃ ṭhātabbaṃ. Pañcakkhatuṃ codetvā dvikkhattuṃ ṭhātabbaṃ. Chakkhattuṃ codetvā na ṭhātabbaṃ. Tato ce uttari vāyamamāno taṃ cīvaraṃ abhinipphādeti, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañ ca pana, bhikkhave, nissajjitabbaṃ…pe… idaṃ me, bhante, cīvaraṃ atirekatikkhattuṃ codanāya atirekachakkhattuṃ ṭhānena abhinipphāditaṃ nissaggiyaṃ. Imāhaṃ saṅghassa nissajjāmīti…pe… dadeyyāti…pe… dadeyyunti…pe… āyasmato dammīti.
No ce abhinipphādeyya, yatassa cīvaracetāpannaṃ ābhataṃ tattha sāmaṃ vā gantabbaṃ dūto vā pāhetabbo — “yaṃ kho tumhe āyasmanto bhikkhuṃ uddissa cīvaracetāpannaṃ pahiṇittha na taṃ tassa bhikkhuno kiñci atthaṃ anubhoti. Yuñjantāyasmanto sakaṃ, mā vo sakaṃ vinassā” ti.
Ayaṃ tattha sāmīcī ti ayaṃ tattha anudhammatā.
540
Atirekatikkhattuṃ codanāya atirekachakkhattuṃ ṭhānena atirekasaññī abhinipphādeti, nissaggiyaṃ pācittiyaṃ. Atirekatikkhattuṃ codanāya atirekachakkhattuṃ ṭhānena vematiko abhinipphādeti, nissaggiyaṃ pācittiyaṃ. Atirekatikkhattuṃ codanāya atirekachakkhattuṃ ṭhānena ūnakasaññī abhinipphādeti, nissaggiyaṃ pācittiyaṃ.
Ūnakatikkhattuṃ codanāya ūnakachakkhattuṃ ṭhānena atirekasaññī, āpatti dukkaṭassa. Ūnakatikkhattuṃ codanāya ūnakachakkhattuṃ ṭhānena vematiko, āpatti dukkaṭassa. Ūnakatikkhattuṃ codanāya ūnakachakkhattuṃ ṭhānena ūnakasaññī anāpatti.
541
Anāpatti — tikkhattuṃ codanāya, chakkhattuṃ ṭhānena, ūnakatikkhattuṃ codanāya, ūnakachakkhattuṃ ṭhānena, acodiyamāno deti, sāmikā codetvā denti, ummattakassa, ādikammikassāti.
Rājasikkhāpadaṃ niṭṭhitaṃ dasamaṃ.
Kathinavaggo paṭhamo.
Tass’uddānaṃ —
Ubbhataṃ kathinaṃ tīṇi, dhovanañca paṭiggaho,
Aññātakāni tīṇeva, ubhinnaṃ dūtakena cā ti.
2. Kosiyavaggo
1. Kosiyasikkhāpadaṃ
542
Tena samayena Buddho Bhagavā āḷaviyaṃ viharati aggāḷave cetiye. Tena kho pana samayena chabbaggiyā bhikkhū kosiyakārake upasaṅkamitvā evaṃ vadanti — “bahū, āvuso, kosakārake pacatha, amhākampi dassatha, mayampi icchāma kosiyamissakaṃ santhataṃ kātun” ti. Te ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma samaṇā Sakyaputtiyā amhe upasaṅkamitvā evaṃ vakkhanti — ‘bahū, āvuso, kosakārake pacatha, amhākampi dassatha, mayampi icchāma kosiyamissakaṃ santhataṃ kātun’ ti. Amhākampi alābhā, amhākampi dulladdhaṃ, ye mayaṃ ājīvassa hetu puttadārassa kāraṇā bahū khuddake pāṇe saṅghātaṃ āpādemā” ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma chabbaggiyā bhikkhū kosiyakārake upasaṅkamitvā evaṃ vakkhanti — ‘bahū, āvuso, kosakārake pacatha, amhākampi dassatha, mayampi icchāma kosiyamissakaṃ santhataṃ kātu’n” ti. Atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena vigarahitvā Bhagavato etam atthaṃ ārocesuṃ…pe… “saccaṃ kira tumhe, bhikkhave, kosiyakārake upasaṅkamitvā evaṃ vadetha — ‘bahū, āvuso, kosakārake pacatha, amhākampi dassatha, mayampi icchāma kosiyamissakaṃ santhataṃ kātu’n” ti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma tumhe, moghapurisā, kosiyakārake upasaṅkamitvā evaṃ vakkhatha — bahū, āvuso, kosakārake pacatha, amhākampi dassatha, mayampi icchāma kosiyamissakaṃ santhataṃ kātunti. N’etaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha —
543
“Yo pana bhikkhu kosiyamissakaṃ santhataṃ kārāpeyya, nissaggiyaṃ pācittiyan” ti.
544
Yo panā ti yo yādiso…pe… bhikkhū ti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.
Santhataṃ nāma santharitvā kataṃ hoti avāyimaṃ.
Kārāpeyyā ti ekena pi kosiyaṃsunā missitvā karoti vā kārāpeti vā, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañ ca pana, bhikkhave, nissajjitabba…pe… idaṃ me, bhante, kosiyamissakaṃ santhataṃ kārāpitaṃ nissaggiyaṃ. Imāhaṃ saṅghassa nissajjāmīti…pe… dadeyyāti…pe… dadeyyunti…pe… āyasmato dammīti.
545
Attanā vippakataṃ attanā pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Attanā vippakataṃ parehi pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Parehi vippakataṃ attanā pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Parehi vippakataṃ parehi pariyosāpeti, nissaggiyaṃ pācittiyaṃ.
Aññassatthāya karoti vā kārāpeti vā, āpatti dukkaṭassa. Aññena kataṃ paṭilabhitvā paribhuñjati, āpatti dukkaṭassa.
546
Anāpatti vitānaṃ vā bhūmattharaṇaṃ vā sāṇipākāraṃ vā bhisiṃ vā bibbohanaṃ vā karoti, ummattakassa, ādikammikassāti.
Kosiyasikkhāpadaṃ niṭṭhitaṃ paṭhamaṃ.
2. Suddhakāḷakasikkhāpadaṃ
547
Tena samayena Buddho Bhagavā Vesāliyaṃ viharati Mahāvane Kūṭāgārasālāyaṃ. Tena kho pana samayena chabbaggiyā bhikkhū suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpenti. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma samaṇā Sakyaputtiyā suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpessanti, seyyathāpi gihī kāmabhogino” ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma chabbaggiyā bhikkhū suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpessantī” ti. Atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena vigarahitvā Bhagavato etam atthaṃ ārocesuṃ…pe… “saccaṃ kira tumhe, bhikkhave, suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpethā” ti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma tumhe, moghapurisā, suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpessatha. N’etaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha —
548
“Yo pana bhikkhu suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpeyya, nissaggiyaṃ pācittiyan” ti.
549
Yo panā ti yo yādiso…pe… bhikkhū ti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.
Kāḷakaṃ nāma dve kāḷakāni — jātiyā kāḷakaṃ vā rajanakāḷakaṃ vā.
Santhataṃ nāma santharitvā kataṃ hoti avāyimaṃ.
Kārāpeyyā ti karoti vā kārāpeti vā, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañ ca pana, bhikkhave, nissajjitabbaṃ…pe… idaṃ me, bhante, suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpitaṃ nissaggiyaṃ. Imāhaṃ saṅghassa nissajjāmīti…pe… dadeyyāti…pe… dadeyyunti…pe… āyasmato dammīti.
550
Attanā vippakataṃ attanā pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Attanā vippakataṃ parehi pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Parehi vippakataṃ attanā pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Parehi vippakataṃ parehi pariyosāpeti, nissaggiyaṃ pācittiyaṃ.
Aññassatthāya karoti vā kārāpeti vā, āpatti dukkaṭassa. Aññena kataṃ paṭilabhitvā paribhuñjati, āpatti dukkaṭassa.
551
Anāpatti vitānaṃ vā bhūmattharaṇaṃ vā sāṇipākāraṃ vā bhisiṃ vā bibbohanaṃ vā karoti, ummattakassa, ādikammikassāti.
Suddhakāḷakasikkhāpadaṃ niṭṭhitaṃ dutiyaṃ.
3. Dvebhāgasikkhāpadaṃ
552
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū — “Bhagavatā paṭikkhittaṃ suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpetun” ti, te thokaṃyeva odātaṃ ante ādiyitvā tath’eva suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpenti. Ye te bhikkhū appicchā… te ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma chabbaggiyā bhikkhū thokaṃyeva odātaṃ ante ādiyitvā tath’eva suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpessantī” ti. Atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena vigarahitvā Bhagavato etam atthaṃ ārocesuṃ…pe… “saccaṃ kira tumhe, bhikkhave, thokaṃyeva odātaṃ ante ādiyitvā tath’eva suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpethā” ti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma tumhe, moghapurisā, thokaṃyeva odātaṃ ante ādiyitvā tath’eva suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpessatha. N’etaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha —
553
“Navaṃ pana bhikkhunā santhataṃ kārayamānena dve bhāgā suddhakāḷakānaṃ eḷakalomānaṃ ādātabbā tatiyaṃ odātānaṃ catutthaṃ gocariyānaṃ. Anādā ce bhikkhu dve bhāge suddhakāḷakānaṃ eḷakalomānaṃ tatiyaṃ odātānaṃ catutthaṃ gocariyānaṃ navaṃ santhataṃ kārāpeyya, nissaggiyaṃ pācittiyan” ti.
554
Navaṃ nāma karaṇaṃ upādāya vuccati.
Santhataṃ nāma santharitvā kataṃ hoti avāyimaṃ.
Kārayamānenā ti karonto vā kārāpento vā.
Dve bhāgā suddhakāḷakānaṃ eḷakalomānaṃ ādātabbā ti dhārayitvā dve tulā ādātabbā.
Tatiyaṃ odātānan ti tulaṃ odātānaṃ.
Catutthaṃ gocariyānan ti tulaṃ gocariyānaṃ.
Anādā ce bhikkhu dve bhāge suddhakāḷakānaṃ eḷakalomānaṃ tatiyaṃ odātānaṃ catutthaṃ gocariyānan ti. Anādiyitvā dve tule suddhakāḷakānaṃ eḷakalomānaṃ tulaṃ odātānaṃ tulaṃ gocariyānaṃ navaṃ santhataṃ karoti vā kārāpeti vā payoge dukkaṭaṃ, paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañ ca pana, bhikkhave, nissajjitabbaṃ…pe… idaṃ me, bhante, santhataṃ anādiyitvā dve tule suddhakāḷakānaṃ eḷakalomānaṃ tulaṃ odātānaṃ tulaṃ gocariyānaṃ kārāpitaṃ nissaggiyaṃ. Imāhaṃ saṅghassa nissajjāmīti…pe… dadeyyāti…pe… dadeyyunti…pe… āyasmato dammīti.
555
Attanā vippakataṃ attanā pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Attanā vippakataṃ parehi pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Parehi vippakataṃ attanā pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Parehi vippakataṃ parehi pariyosāpeti, nissaggiyaṃ pācittiyaṃ.
Aññassatthāya karoti vā kārāpeti vā, āpatti dukkaṭassa. Aññena kataṃ paṭilabhitvā paribhuñjati, āpatti dukkaṭassa.
556
Anāpatti tulaṃ odātānaṃ tulaṃ gocariyānaṃ ādiyitvā karoti, bahutaraṃ odātānaṃ bahutaraṃ gocariyānaṃ ādiyitvā karoti, suddhaṃ odātānaṃ suddhaṃ gocariyānaṃ ādiyitvā karoti, vitānaṃ vā bhūmattharaṇaṃ vā sāṇipākāraṃ vā bhisiṃ vā bibbohanaṃ vā karoti, ummattakassa, ādikammikassāti.
Dvebhāgasikkhāpadaṃ niṭṭhitaṃ tatiyaṃ.
4. Chabbassasikkhāpadaṃ
557
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhū anuvassaṃ santhataṃ kārāpenti. Te yācanabahulā viññattibahulā viharanti — “eḷakalomāni detha. Eḷakalomehi attho” ti. Manussā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma samaṇā Sakyaputtiyā anuvassaṃ santhataṃ kārāpessanti, yācanabahulā viññattibahulā viharissanti — ‘eḷakalomāni detha, eḷakalomehi attho’” ti. Amhākaṃ pana sakiṃ katāni santhatāni pañcapi chapi vassāni honti, yesaṃ no dārakā uhadantipi ummihantipi undūrehipi khajjanti. Ime pana samaṇā Sakyaputtiyā anuvassaṃ santhataṃ kārāpenti, yācanabahulā viññattibahulā viharanti — “eḷakalomāni detha, eḷakalomehi attho” ti.
Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhū anuvassaṃ santhataṃ kārāpessanti, yācanabahulā viññattibahulā viharissanti — ‘eḷakalomāni detha, eḷakalomehi attho’” ti. Atha kho te bhikkhū te anekapariyāyena vigarahitvā Bhagavato etam atthaṃ ārocesuṃ…pe… saccaṃ kira, bhikkhave, bhikkhū anuvassaṃ santhataṃ kārāpenti, yācanabahulā viññattibahulā viharanti — ‘eḷakalomāni detha, eḷakalomehi attho’ ti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma te, bhikkhave, moghapurisā anuvassaṃ santhataṃ kārāpessanti, yācanabahulā viññattibahulā viharissanti — ‘eḷakalomāni detha, eḷakalomehi attho’ ti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha —
558
“Navaṃ pana bhikkhunā santhataṃ kārāpetvā chabbassāni dhāretabbaṃ. Orena ce channaṃ vassānaṃ taṃ santhataṃ vissajjetvā vā avissajjetvā vā aññaṃ navaṃ santhataṃ kārāpeyya, nissaggiyaṃ pācittiyan” ti.
Evañ c’idaṃ Bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
559
Tena kho pana samayena aññataro bhikkhu Kosambiyaṃ gilāno hoti. Ñātakā tassa bhikkhuno santike dūtaṃ pāhesuṃ — “āgacchatu, bhadanto mayaṃ upaṭṭhahissāmā” ti. Bhikkhūpi evam āhaṃsu — “gacchāvuso, ñātakā taṃ upaṭṭhahissantī” ti. So evam āha — “Bhagavatā, āvuso, sikkhāpadaṃ paññattaṃ — ‘navaṃ pana bhikkhunā santhataṃ kārāpetvā chabbassāni dhāretabban’ ti. ahañ c’amhi gilāno, na sakkomi santhataṃ ādāya pakkamituṃ. Mayhañca vinā santhatā na phāsu hoti. Nâhaṃ gamissāmī” ti. Bhagavato etam atthaṃ ārocesuṃ. Atha kho Bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi — “anujānāmi, bhikkhave, gilānassa bhikkhuno santhatasammutiṃ dātuṃ. Evañ ca pana, bhikkhave, dātabbā. Tena gilānena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo — ‘ahaṃ, bhante, gilāno. Na sakkomi santhataṃ ādāya pakkamituṃ. Sohaṃ, bhante, saṅghaṃ santhatasammutiṃ yācāmī’ ti. Dutiyam pi yācitabbā. Tatiyam pi yācitabbā. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo —
560
“Suṇātu me, bhante, saṅgho. Ayaṃ itthannāmo bhikkhu gilāno. Na sakkoti santhataṃ ādāya pakkamituṃ. So saṅghaṃ santhatasammutiṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno santhatasammutiṃ dadeyya. Esā ñatti.
“Suṇātu me, bhante, saṅgho. Ayaṃ itthannāmo bhikkhu gilāno. Na sakkoti santhataṃ ādāya pakkamituṃ. So saṅghaṃ santhatasammutiṃ yācati. Saṅgho itthannāmassa bhikkhuno santhatasammutiṃ deti. Yassāyasmato khamati itthannāmassa bhikkhuno santhatasammutiyā dānaṃ, so tuṇhassa, yassa nakkhamati, so bhāseyya.
“Dinnā saṅghena itthannāmassa bhikkhuno santhatasammuti. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī” ti.
Evañ ca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha —
561
“Navaṃ pana bhikkhunā santhataṃ kārāpetvā chabbassāni dhāretabbaṃ. Orena ce channaṃ vassānaṃ taṃ santhataṃ vissajjetvā vā avissajjetvā vā aññaṃ navaṃ santhataṃ kārāpeyya, aññatra bhikkhusammutiyā, nissaggiyaṃ pācittiyan” ti.
562
Navaṃ nāma karaṇaṃ upādāya vuccati.
Santhataṃ nāma santharitvā kataṃ hoti avāyimaṃ.
Kārāpetvā ti karitvā vā kārāpetvā vā.
Chabbassāni dhāretabban ti chabbassaparamatā dhāretabbaṃ.
Orena ce channaṃ vassānan ti ūnakachabbassāni.
Taṃ santhataṃ vissajjetvā ti aññesaṃ datvā.
Avissajjetvā ti na kassaci datvā.
Aññatra bhikkhusammutiyā ti ṭhapetvā bhikkhusammutiṃ aññaṃ navaṃ santhataṃ karoti vā kārāpeti vā, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañ ca pana, bhikkhave, nissajjitabbaṃ…pe… idaṃ me, bhante, santhataṃ ūnakachabbassāni kārāpitaṃ, aññatra bhikkhusammutiyā, nissaggiyaṃ. Imāhaṃ saṅghassa nissajjāmīti…pe… dadeyyāti…pe… dadeyyunti…pe… āyasmato dammīti.
563
Attanā vippakataṃ attanā pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Attanā vippakataṃ parehi pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Parehi vippakataṃ attanā pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Parehi vippakataṃ parehi pariyosāpeti, nissaggiyaṃ pācittiyaṃ.
564
Anāpatti chabbassāni karoti, atirekachabbassāni karoti, aññassatthāya karoti vā kārāpeti vā, aññena kataṃ paṭilabhitvā paribhuñjati, vitānaṃ vā bhūmattharaṇaṃ vā sāṇipākāraṃ vā bhisiṃ vā bibbohanaṃ vā karoti, bhikkhusammutiyā, ummattakassa, ādikammikassāti.
Chabbassasikkhāpadaṃ niṭṭhitaṃ catutthaṃ.
5. Nisīdanasanthatasikkhāpadaṃ
565
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho Bhagavā bhikkhū āmantesi — “icchāmahaṃ, bhikkhave, temāsaṃ paṭisallīyituṃ. Namhi kenaci upasaṅkamitabbo, aññatra ekena piṇḍapātanīhārakenā” ti. “Evaṃ, bhante,” ti kho te bhikkhū Bhagavato paṭissuṇitvā nāssudha koci Bhagavantaṃ upasaṅkamati, aññatra ekena piṇḍapātanīhārakena. Tena kho pana samayena Sāvatthiyā saṅghena katikā katā hoti — “icchatāvuso, Bhagavā temāsaṃ paṭisallīyituṃ. Na Bhagavā kenaci upasaṅkamitabbo, aññatra ekena piṇḍapātanīhārakena. Yo Bhagavantaṃ upasaṅkamati so pācittiyaṃ desāpetabbo” ti. Atha kho āyasmā upaseno vaṅgantaputto, sapariso yena Bhagavā ten’upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Āciṇṇaṃ kho pan’etaṃ Buddhānaṃ Bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ. Atha kho Bhagavā āyasmantaṃ upasenaṃ vaṅgantaputtaṃ etad avoca — “kacci vo, upasena, khamanīyaṃ kacci yāpanīyaṃ, kaccittha appakilamathena addhānaṃ āgatā” ti? “Khamanīyaṃ, Bhagavā, yāpanīyaṃ, Bhagavā. Appakilamathena ca mayaṃ, bhante, addhānaṃ āgatā” ti.
Tena kho pana samayena āyasmato upasenassa vaṅgantaputtassa saddhivihāriko bhikkhu Bhagavato avidūre nisinno hoti. Atha kho Bhagavā taṃ bhikkhuṃ etad avoca — “manāpāni te, bhikkhu, paṃsukūlānī” ti? “Na kho me, bhante, manāpāni paṃsukūlānī” ti. “Kissa pana tvaṃ, bhikkhu, paṃsukūliko” ti? “Upajjhāyo me, bhante, paṃsukūliko. Evaṃ ahampi paṃsukūliko” ti. Atha kho Bhagavā āyasmantaṃ upasenaṃ vaṅgantaputtaṃ etad avoca — “pāsādikā kho tyāyaṃ, upasena, parisā. Kathaṃ tvaṃ, upasena, parisaṃ vinesī” ti? “Yo maṃ, bhante, upasampadaṃ yācati tam ahaṃ evaṃ vadāmi — ‘ahaṃ kho, āvuso, āraññiko piṇḍapātiko paṃsukūliko. Sace tvampi āraññiko bhavissasi piṇḍapātiko paṃsukūliko, evāhaṃ taṃ upasampādessāmī’ ti. Sace me paṭissuṇāti upasampādemi, no ce me paṭissuṇāti na upasampādemi. Yo maṃ nissayaṃ yācati tam ahaṃ evaṃ vadāmi — ‘ahaṃ kho, āvuso, āraññiko piṇḍapātiko paṃsukūliko. Sace tvampi āraññiko bhavissasi piṇḍapātiko paṃsukūliko, evāhaṃ te nissayaṃ dassāmī’ ti. Sace me paṭissuṇāti nissayaṃ demi, no ce me paṭissuṇāti na nissayaṃ demi. Evaṃ kho ahaṃ, bhante, parisaṃ vinemī” ti.
“Sādhu sādhu, upasena. Sādhu kho tvaṃ, upasena, parisaṃ vinesi. Jānāsi pana tvaṃ, upasena, Sāvatthiyā saṅghassa katikan” ti? “Na kho ahaṃ, bhante, jānāmi Sāvatthiyā saṅghassa katikan” ti. “Sāvatthiyā kho, upasena, saṅghena katikā katā — ‘icchatāvuso, Bhagavā temāsaṃ paṭisallīyituṃ. Na Bhagavā kenaci upasaṅkamitabbo, aññatra ekena piṇḍapātanīhārakena. Yo Bhagavantaṃ upasaṅkamati so pācittiyaṃ desāpetabbo’ ti. “Paññāyissati, bhante, Sāvatthiyā saṅgho sakāya katikāya, na mayaṃ apaññattaṃ paññapessāma paññattaṃ vā na samucchindissāma, yathāpaññattesu sikkhāpadesu samādāya vattissāmā” ti. “Sādhu sādhu, upasena, apaññattaṃ na paññapetabbaṃ, paññattaṃ vā na samucchinditabbaṃ, yathāpaññattesu sikkhāpadesu samādāya vattitabbaṃ. Anujānāmi, upasena, ye te bhikkhū āraññikā piṇḍapātikā paṃsukūlikā yathāsukhaṃ maṃ dassanāya upasaṅkamantū” ti.
566
Tena kho pana samayena sambahulā bhikkhū bahidvārakoṭṭhake ṭhitā honti — “mayaṃ āyasmantaṃ upasenaṃ vaṅgantaputtaṃ pācittiyaṃ desāpessāmā” ti. Atha kho āyasmā upaseno vaṅgantaputto sapariso uṭṭhāyâsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho te bhikkhū āyasmantaṃ upasenaṃ vaṅgantaputtaṃ etad avocuṃ — “jānāsi tvaṃ, āvuso upasena, Sāvatthiyā saṅghassa katikan” ti. “Bhagavāpi maṃ, āvuso, evam āha — ‘jānāsi pana tvaṃ, upasena, Sāvatthiyā saṅghassa katikan’ ti? Na kho ahaṃ, bhante, jānāmi Sāvatthiyā saṅghassa katikan” ti. “Sāvatthiyā kho, upasena, saṅghena katikā katā — icchatāvuso, Bhagavā temāsaṃ paṭisallīyituṃ. Na Bhagavā kenaci upasaṅkamitabbo, aññatra ekena piṇḍapātanīhārakena. Yo Bhagavantaṃ upasaṅkamati so pācittiyaṃ desāpetabbo” ti. “Paññāyissati, bhante, Sāvatthiyā saṅgho sakāya katikāya, na mayaṃ apaññattaṃ paññapessāma paññattaṃ vā na samucchindissāma, yathāpaññattesu sikkhāpadesu samādāya vattissāmāti. Anuññātāvuso, Bhagavatā — ‘ye te bhikkhū āraññikā piṇḍapātikā paṃsukūlikā yathāsukhaṃ maṃ dassanāya upasaṅkamantū’” ti.
Atha kho te bhikkhū — “saccaṃ kho āyasmā upaseno āha — ‘na apaññattaṃ paññapetabbaṃ, paññattaṃ vā na samucchinditabbaṃ, yathāpaññattesu sikkhāpadesu samādāya vattitabba’n” ti. Assosuṃ kho bhikkhū — “anuññātā kira Bhagavatā — ‘ye te bhikkhū āraññikā piṇḍapātikā paṃsukūlikā yathāsukhaṃ maṃ dassanāya upasaṅkamantū’” ti. Te Bhagavantaṃ dassanaṃ pihentā santhatāni ujjhitvā āraññikaṅgaṃ piṇḍapātikaṅgaṃ paṃsukūlikaṅgaṃ samādiyiṃsu. Atha kho Bhagavā sambahulehi bhikkhūhi saddhiṃ senāsanacārikaṃ āhiṇḍanto addasa santhatāni tahaṃ tahaṃ ujjhitāni. Passitvā bhikkhū āmantesi — “kassimāni, bhikkhave, santhatāni tahaṃ tahaṃ ujjhitānī” ti? Atha kho te bhikkhū Bhagavato etam atthaṃ ārocesuṃ. Atha kho Bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi — “tena hi, bhikkhave, bhikkhūnaṃ sikkhāpadaṃ paññapessāmi dasa atthavase paṭicca — saṅghasuṭṭhutāya, saṅghaphāsutāya,…pe… evañ ca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha —
567
“Nisīdanasanthataṃ pana bhikkhunā kārayamānena purāṇasanthatassa sāmantā sugatavidatthi ādātabbā dubbaṇṇakaraṇāya, anādā ce bhikkhu purāṇasanthatassa sāmantā sugatavidatthiṃ navaṃ nisīdanasanthataṃ kārāpeyya, nissaggiyaṃ pācittiyan” ti.
568
Nisīdanaṃ nāma sadasaṃ vuccati.
Santhataṃ nāma santharitvā kataṃ hoti avāyimaṃ.
Kārayamānenā ti karonto vā kārāpento vā.
Purāṇasanthataṃ nāma sakiṃ nivatthampi sakiṃ pārutampi.
Sāmantā sugatavidatthi ādātabbā dubbaṇṇakaraṇāyā ti thirabhāvāya vaṭṭaṃ vā caturassaṃ vā chinditvā ekadese vā santharitabbaṃ vijaṭetvā vā santharitabbaṃ.
Anādā ce bhikkhu purāṇasanthatassa sāmantā sugatavidatthin ti anādiyitvā purāṇasanthatassa sāmantā sugatavidatthiṃ navaṃ nisīdanasanthataṃ karoti vā kārāpeti vā, payoge dukkaṭaṃ, paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañ ca pana, bhikkhave, nissajjitabbaṃ…pe… idaṃ me, bhante, nisīdanasanthataṃ anādiyitvā purāṇasanthatassa sāmantā sugatavidatthiṃ kārāpitaṃ nissaggiyaṃ. Imāhaṃ saṅghassa nissajjāmīti…pe… dadeyyāti…pe… āyasmato dammīti.
569
Attanā vippakataṃ attanā pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Attanā vippakataṃ parehi pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Parehi vippakataṃ attanā pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Parehi vippakataṃ parehi pariyosāpeti, nissaggiyaṃ pācittiyaṃ.
Aññassatthāya karoti vā kārāpeti vā, āpatti dukkaṭassa.
570
Anāpatti — purāṇasanthatassa sāmantā sugatavidatthiṃ ādiyitvā karoti, alabhanto thokataraṃ ādiyitvā karoti, alabhanto anādiyitvā karoti, aññena kataṃ paṭilabhitvā paribhuñjati, vitānaṃ vā bhūmattharaṇaṃ vā sāṇipākāraṃ vā bhisiṃ vā bibbohanaṃ vā karoti, ummattakassa ādikammikassāti.
Nisīdanasanthatasikkhāpadaṃ niṭṭhitaṃ pañcamaṃ.
6. Eḷakalomasikkhāpadaṃ
571
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarassa bhikkhuno kosalesu janapade sāvatthiṃ gacchantassa antarāmagge eḷakalomāni uppajjiṃsu. Atha kho so bhikkhu tāni eḷakalomāni uttarāsaṅgena bhaṇḍikaṃ bandhitvā agamāsi. Manussā taṃ bhikkhuṃ passitvā uppaṇḍesuṃ — “kittakena te, bhante, kītāni? Kittako udayo bhavissatī” ti? So bhikkhu tehi manussehi uppaṇḍiyamāno maṅku ahosi. Atha kho so bhikkhu sāvatthiṃ gantvā tāni eḷakalomāni ṭhitakova āsumbhi. Bhikkhū taṃ bhikkhuṃ etad avocuṃ — “kissa tvaṃ, āvuso, imāni eḷakalomāni ṭhitakova āsumbhasī” ti? “Tathā hi panāhaṃ, āvuso, imesaṃ eḷakalomānaṃ kāraṇā manussehi uppaṇḍito” ti. “Kīva dūrato pana tvaṃ, āvuso, imāni eḷakalomāni āharī” ti? “Atirekatiyojanaṃ, āvuso” ti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhu atirekatiyojanaṃ eḷakalomāni āharissatī” ti. Atha kho te bhikkhū taṃ bhikkhuṃ anekapariyāyena vigarahitvā Bhagavato etam atthaṃ ārocesuṃ…pe… saccaṃ kira tvaṃ, bhikkhu, atirekatiyojanaṃ eḷakalomāni āharīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma tvaṃ, moghapurisa, atirekatiyojanaṃ eḷakalomāni āharissasi. N’etaṃ moghapurisa, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha —
572
“Bhikkhuno paneva addhānamaggappaṭipannassa eḷakalomāni uppajjayyuṃ. Ākaṅkhamānena bhikkhunā paṭiggahetabbāni. Paṭiggahetvā tiyojanaparamaṃ sahatthā haritabbāni ti
573
Bhikkhuno paneva addhānamaggappaṭipannassā ti panthaṃ gacchantassa.
Eḷakalomāni uppajjeyyun ti uppajjeyyuṃ saṅghato vā gaṇato vā ñātito vā mittato vā paṃsukūlaṃ vā attano vā dhanena.
Ākaṅkhamānenā ti icchamānena paṭiggahetabbāni.
Paṭiggahetvā tiyojanaparamaṃ sahatthā haritabbānī ti tiyojanaparamatā sahatthā haritabbāni.
Asante hārake ti nāñño koci hārako hoti itthī vā puriso vā gahaṭṭho vā pabbajito vā.
Tato ce uttari hareyya, asantepi hārake ti paṭhamaṃ pādaṃ tiyojanaṃ atikkāmeti, āpatti dukkaṭassa. Dutiyaṃ pādaṃ atikkāmeti, nissaggiyaṃ pācittiyaṃ. Antotiyojane ṭhito bahitiyojanaṃ pāteti, nissaggiyaṃ pācittiyaṃ. Aññassa yāne vā bhaṇḍe vā ajānantassa pakkhipitvā tiyojanaṃ atikkāmeti, nissaggiyāni honti. Nissajjitabbāni saṅghassa vā gaṇassa vā puggalassa vā. Evañ ca pana, bhikkhave, nissajjitabbāni…pe… imāni me, bhante, eḷakalomāni tiyojanaṃ atikkāmitāni nissaggiyāni. Imānāhaṃ saṅghassa nissajjāmīti…pe… dadeyyāti…pe… dadeyyunti…pe… āyasmato dammīti.
574
Atirekatiyojane atirekasaññī atikkāmeti, nissaggiyaṃ pācittiyaṃ. Atirekatiyojane vematiko atikkāmeti, nissaggiyaṃ pācittiyaṃ. Atirekatiyojane ūnakasaññī atikkāmeti, nissaggiyaṃ pācittiyaṃ.
Ūnakatiyojane atirekasaññī, āpatti dukkaṭassa. Ūnakatiyojane vematiko, āpatti dukkaṭassa. Ūnakatiyojane ūnakasaññī, anāpatti.
575
Anāpatti tiyojanaṃ harati, ūnakatiyojanaṃ harati, tiyojanaṃ haratipi, paccāharatipi, tiyojanaṃ vāsādhippāyo gantvā tato paraṃ harati, acchinnaṃ paṭilabhitvā harati, nissaṭṭhaṃ paṭilabhitvā harati, aññaṃ harāpeti katabhaṇḍaṃ, ummattakassa, ādikammikassāti.
Eḷakalomasikkhāpadaṃ niṭṭhitaṃ chaṭṭhaṃ.
7. Eḷakalomadhovāpanasikkhāpadaṃ
576
Tena samayena Buddho Bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Tena kho pana samayena chabbaggiyā bhikkhū bhikkhunīhi eḷakalomāni dhovāpentipi rajāpentipi vijaṭāpentipi. Bhikkhuniyo eḷakalomāni dhovantiyo rajantiyo vijaṭentiyo riñcanti uddesaṃ paripucchaṃ adhisīlaṃ adhicittaṃ adhipaññaṃ. Atha kho mahāpajāpati Gotamī yena Bhagavā ten’upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho mahāpajāpatiṃ Gotamiṃ Bhagavā etad avoca — “kacci, Gotami, bhikkhuniyo appamattā ātāpiniyo pahitattā viharantī” ti? “Kuto, bhante, bhikkhunīnaṃ appamādo. Ayyā chabbaggiyā bhikkhunīhi eḷakalomāni dhovāpentipi rajāpentipi vijaṭāpentipi. Bhikkhuniyo eḷakalomāni dhovantiyo rajantiyo vijaṭentiyo riñcanti uddesaṃ paripucchaṃ adhisīlaṃ adhicittaṃ adhipaññan” ti.
Atha kho Bhagavā mahāpajāpatiṃ Gotamiṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho mahāpajāpati Gotamī Bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho Bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā chabbaggiye bhikkhū paṭipucchi — “saccaṃ kira tumhe, bhikkhave, bhikkhunīhi eḷakalomāni dhovāpethapi rajāpethapi vijaṭāpethapī” ti? “Saccaṃ, Bhagavā” ti. “Ñātikāyo tumhākaṃ, bhikkhave, aññātikāyo” ti? “Aññātikāyo, Bhagavā” ti. “Aññātakā, moghapurisā, aññātikānaṃ na jānanti paṭirūpaṃ vā appaṭirūpaṃ vā pāsādikaṃ vā apāsādikaṃ. Tattha nāma tumhe, moghapurisā, aññātikāhi bhikkhunīhi eḷakalomāni dhovāpessathapi rajāpessathapi vijaṭāpessathapi. N’etaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha —
577
“Yo pana bhikkhu aññātikāya bhikkhuniyā eḷakalomāni dhovāpeyya vā rajāpeyya vā vijaṭāpeyya vā, nissaggiyaṃ pācittiyan” ti.
578
Yo panā ti yo yādiso…pe… bhikkhū ti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.
Aññātikā nāma mātito vā pitito vā yāva sattamā pitāmahayugā asambaddhā.
Bhikkhunī nāma ubhatosaṅghe upasampannā.
Dhovāti āṇāpeti, āpatti dukkaṭassa. Dhotāni nissaggiyāni honti. Rajāti āṇāpeti, āpatti dukkaṭassa. Rattāni nissaggiyāni honti. Vijaṭehīti āṇāpeti, āpatti dukkaṭassa. Vijaṭitāni nissaggiyāni honti. Nissajjitabbāni saṅghassa vā gaṇassa vā puggalassa vā. Evañ ca pana, bhikkhave, nissajjitabbāni…pe… imāni me, bhante, eḷakalomāni aññātikāya bhikkhuniyā dhovāpitāni nissaggiyāni. Imānāhaṃ saṅghassa nissajjāmīti…pe… dadeyyāti…pe… dadeyyunti…pe… āyasmato dammīti.
579
Aññātikāya aññātikasaññī eḷakalomāni dhovāpeti, nissaggiyaṃ pācittiyaṃ. Aññātikāya aññātikasaññī eḷakalomāni dhovāpeti rajāpeti, nissaggiyena āpatti dukkaṭassa. Aññātikāya aññātikasaññī eḷakalomāni dhovāpeti vijaṭāpeti, nissaggiyena āpatti dukkaṭassa. Aññātikāya aññātikasaññī eḷakalomāni dhovāpeti rajāpeti vijaṭāpeti, nissaggiyena āpatti dvinnaṃ dukkaṭānaṃ.
Aññātikāya aññātikasaññī eḷakalomāni rajāpeti, nissaggiyaṃ pācittiyaṃ. Aññātikāya aññātikasaññī eḷakalomāni rajāpeti vijaṭāpeti, nissaggiyena āpatti dukkaṭassa. Aññātikāya aññātikasaññī eḷakalomāni rajāpeti dhovāpeti, nissaggiyena āpatti dukkaṭassa. Aññātikāya aññātikasaññī eḷakalomāni rajāpeti vijaṭāpeti dhovāpeti, nissaggiyena āpatti dvinnaṃ dukkaṭānaṃ.
Aññātikāya aññātikasaññī eḷakalomāni vijaṭāpeti, nissaggiyaṃ pācittiyaṃ. Aññātikāya aññātikasaññī eḷakalomāni vijaṭāpeti dhovāpeti, nissaggiyena āpatti dukkaṭassa. Aññātikāya aññātikasaññī eḷakalomāni vijaṭāpeti rajāpeti, nissaggiyena āpatti dukkaṭassa. Aññātikāya aññātikasaññī eḷakalomāni vijaṭāpeti dhovāpeti rajāpeti, nissaggiyena āpatti dvinnaṃ dukkaṭānaṃ.
580
Aññātikāya vematiko…pe… aññātikāya ñātikasaññī…pe… aññassa eḷakalomāni dhovāpeti, āpatti dukkaṭassa. Ekato upasampannāya dhovāpeti, āpatti dukkaṭassa. Ñātikāya aññātikasaññī, āpatti dukkaṭassa. Ñātikāya vematiko, āpatti dukkaṭassa. Ñātikāya ñātikasaññī, anāpatti.
581
Anāpatti ñātikāya dhāvantiyā aññātikā dutiyā hoti, avuttā dhovati, aparibhuttaṃ katabhaṇḍaṃ dhovāpeti, sikkhamānāya sāmaṇeriyā ummattakassa ādikammikassāti.
Eḷakalomadhovāpanasikkhāpadaṃ niṭṭhitaṃ sattamaṃ.
8. Rūpiyasikkhāpadaṃ
582
Tena samayena Buddho Bhagavā Rājagahe viharati Veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā upanando Sakyaputto aññatarassa kulassa kulūpako hoti niccabhattiko. Yaṃ tasmiṃ kule uppajjati khādanīyaṃ vā bhojanīyaṃ vā tato āyasmato upanandassa Sakyaputtassa paṭiviso ṭhapiyyati. Tena kho pana samayena sāyaṃ tasmiṃ kule maṃsaṃ uppannaṃ hoti. Tato āyasmato upanandassa Sakyaputtassa paṭiviso ṭhapito hoti. Tassa kulassa dārako rattiyā paccūsasamayaṃ paccuṭṭhāya rodati — “maṃsaṃ me dethā” ti. Atha kho so puriso pajāpatiṃ etad avoca — “ayyassa paṭivisaṃ dārakassa dehi. Aññaṃ cetāpetvā ayyassa dassāmā” ti.
Atha kho āyasmā upanando Sakyaputto pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena taṃ kulaṃ ten’upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Atha kho so puriso yen’āyasmā upanando Sakyaputto ten’upasaṅkami, upasaṅkamitvā āyasmantaṃ upanandaṃ Sakyaputtaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so puriso āyasmantaṃ upanandaṃ Sakyaputtaṃ etad avoca — “hiyyo kho, bhante, sāyaṃ maṃsaṃ uppannaṃ ahosi. Tato ayyassa paṭiviso ṭhapito. Ayaṃ, bhante, dārako rattiyā paccūsasamayaṃ paccuṭṭhāya rodati — ‘maṃsaṃ me dethā’ ti. Ayyassa paṭiviso dārakassa dinno. Kahāpaṇena, bhante, kiṃ āhariyyatū” ti? “Pariccatto me, āvuso, kahāpaṇo” ti? “Āma, bhante, pariccatto” ti. “Taññeva me, āvuso, kahāpaṇaṃ dehī” ti.
Atha kho so puriso āyasmato upanandassa Sakyaputtassa kahāpaṇaṃ datvā ujjhāyati khiyyati vipāceti — “tath’eva mayaṃ rūpiyaṃ paṭiggaṇhāma evamevime samaṇā Sakyaputtiyā rūpiyaṃ paṭiggaṇhantī” ti. Assosuṃ kho bhikkhū tassa purisassa ujjhāyantassa khiyyantassa vipācentassa. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma āyasmā upanando Sakyaputto rūpiyaṃ paṭiggahessatī” ti. Atha kho te bhikkhū āyasmantaṃ upanandaṃ Sakyaputtaṃ anekapariyāyena vigarahitvā Bhagavato etam atthaṃ ārocesuṃ…pe… “saccaṃ kira tvaṃ, upananda, rūpiyaṃ paṭiggahesī” ti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma tvaṃ, moghapurisa, rūpiyaṃ paṭiggahessasi. N’etaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha —
583
“Yo pana bhikkhu jātarūparajataṃ uggaṇheyya vā uggaṇhāpeyya vā upanikkhittaṃ vā sādiyeyya, nissaggiyaṃ pācittiyan” ti.
584
Yo panā ti yo yādiso…pe… bhikkhū ti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.
Jātarūpaṃ nāma satthuvaṇṇo vuccati.
Rajataṃ nāma kahāpaṇo lohamāsako dārumāsako jatumāsako ye vohāraṃ gacchanti.
Uggaṇheyyā ti sayaṃ gaṇhāti nissaggiyaṃ pācittiyaṃ.
Uggaṇhāpeyyā ti aññaṃ gāhāpeti nissaggiyaṃ pācittiyaṃ.
Upanikkhittaṃ vā sādiyeyyā ti idaṃ ayyassa hotūti upanikkhittaṃ sādiyati, nissaggiyaṃ hoti. Saṅghamajjhe nissajjitabbaṃ. Evañ ca pana, bhikkhave, nissajjitabbaṃ — tena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo — “ahaṃ, bhante, rūpiyaṃ paṭiggahesiṃ. Idaṃ me nissaggiyaṃ. Imāhaṃ saṅghassa nissajjāmī” ti. Nissajjitvā āpatti desetabbā. Byattena bhikkhunā paṭibalena āpatti paṭiggahetabbā. Sace tattha āgacchati ārāmiko vā upāsako vā so vattabbo — “āvuso, imaṃ jānāhī” ti. Sace so bhaṇati — “iminā kiṃ āhariyyatū” ti, na vattabbo — “imaṃ vā imaṃ vā āharā” ti. Kappiyaṃ ācikkhitabbaṃ — sappi vā telaṃ vā madhu vā phāṇitaṃ vā. Sace so tena parivattetvā kappiyaṃ āharati rūpiyappaṭiggāhakaṃ ṭhapetvā sabbeheva paribhuñjitabbaṃ. Evañcetaṃ labhetha, iccetaṃ kusalaṃ, no ce labhetha, so vattabbo — “āvuso, imaṃ chaḍḍehī” ti. Sace so chaḍḍeti, iccetaṃ kusalaṃ, no ce chaḍḍeti, pañcahaṅgehi samannāgato bhikkhu rūpiyachaḍḍako sammannitabbo — yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, chaḍḍitāchaḍḍitañ ca jāneyya. Evañ ca pana, bhikkhave, sammannitabbo. Paṭhamaṃ bhikkhu yācitabbo. Yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo —
585
“Suṇātu me, bhante, saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ rūpiyachaḍḍakaṃ sammanneyya. Esā ñatti.
“Suṇātu me, bhante, saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ rūpiyachaḍḍakaṃ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno rūpiyachaḍḍakassa sammuti, so tuṇhassa, yassa nakkhamati, so bhāseyya.
“Sammato saṅghena itthannāmo bhikkhu rūpiyachaḍḍako. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī” ti.
Tena sammatena bhikkhunā animittaṃ katvā pātetabbaṃ. Sace nimittaṃ katvā pāteti, āpatti dukkaṭassa.
586
Rūpiye rūpiyasaññī rūpiyaṃ paṭiggaṇhāti, nissaggiyaṃ pācittiyaṃ. Rūpiye vematiko rūpiyaṃ paṭiggaṇhāti, nissaggiyaṃ pācittiyaṃ. Rūpiye arūpiyasaññī rūpiyaṃ paṭiggaṇhāti, nissaggiyaṃ pācittiyaṃ.
Arūpiye rūpiyasaññī, āpatti dukkaṭassa. Arūpiye vematiko, āpatti dukkaṭassa. Arūpiye arūpiyasaññī, anāpatti.
Anāpatti ajjhārāme vā ajjhāvasathe vā uggahetvā vā uggahāpetvā vā nikkhipati — yassa bhavissati so harissatīti, ummattakassa, ādikammikassāti.
Rūpiyasikkhāpadaṃ niṭṭhitaṃ aṭṭhamaṃ.
9. Rūpiyasaṃvohārasikkhāpadaṃ
587
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjanti. Manussā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma samaṇā Sakyaputtiyā nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjissanti, seyyathāpi gihī kāmabhogino” ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma chabbaggiyā bhikkhū nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjissantī” ti. Atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena vigarahitvā Bhagavato etam atthaṃ ārocesuṃ…pe… “saccaṃ kira tumhe, bhikkhave, nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjathā” ti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma tumhe, moghapurisā, nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjissatha. N’etaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha —
588
“Yo pana bhikkhu nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjeyya, nissaggiyaṃ pācittiyan” ti.
589
Yo panā ti yo yādiso…pe… bhikkhū ti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.
Nānappakārakaṃ nāma katampi akatampi katākatampi. Kataṃ nāma sīsūpagaṃ gīvūpagaṃ hatthūpagaṃ pādūpagaṃ kaṭūpagaṃ. Akataṃ nāma ghanakataṃ vuccati. Katākataṃ nāma tadubhayaṃ.
Rūpiyaṃ nāma satthuvaṇṇo kahāpaṇo, lohamāsako, dārumāsako, jatumāsako ye vohāraṃ gacchanti.
Samāpajjeyyā ti katena kataṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Katena akataṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Katena katākataṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Akatena kataṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Akatena akataṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Akatena katākataṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Katākatena kataṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Katākatena akataṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Katākatena katākataṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Saṅghamajjhe nissajjitabbaṃ. Evañ ca pana, bhikkhave, nissajjitabbaṃ. Tena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo — “ahaṃ, bhante, nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjiṃ. Idaṃ me nissaggiyaṃ. Imāhaṃ saṅghassa nissajjāmī” ti. Nissajjitvā āpatti desetabbā. Byattena bhikkhunā paṭibalena āpatti paṭiggahetabbā. Sace tattha āgacchati ārāmiko vā upāsako vā so vattabbo — “āvuso, imaṃ jānāhī” ti. Sace so bhaṇati — “iminā kiṃ āhariyyatū” ti, na vattabbo — “imaṃ vā imaṃ vā āharā” ti. Kappiyaṃ ācikkhitabbaṃ — sappi vā telaṃ vā madhu vā phāṇitaṃ vā. Sace so tena parivattetvā kappiyaṃ āharati, rūpiyacetāpakaṃ ṭhapetvā, sabbeheva paribhuñjitabbaṃ. Evañcetaṃ labhetha, iccetaṃ kusalaṃ, no ce labhetha, so vattabbo — “āvuso, imaṃ chaḍḍehī” ti. Sace so chaḍḍeti, iccetaṃ kusalaṃ, no ce chaḍḍeti, pañcahaṅgehi samannāgato bhikkhu rūpiyachaḍḍako sammannitabbo — yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, chaḍḍitāchaḍḍitañ ca jāneyya. Evañ ca pana, bhikkhave, sammannitabbo. Paṭhamaṃ bhikkhu yācitabbo. Yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo —
590
“Suṇātu me, bhante, saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ rūpiyachaḍḍakaṃ sammanneyya. Esā ñatti.
“Suṇātu me, bhante, saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ rūpiyachaḍḍakaṃ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno rūpiyachaḍḍakassa sammuti, so tuṇhassa, yassa nakkhamati, so bhāseyya.
“Sammato saṅghena itthannāmo bhikkhu rūpiyachaḍḍako. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī” ti.
Tena sammatena bhikkhunā animittaṃ katvā pātetabbaṃ. Sace nimittaṃ katvā pāteti, āpatti dukkaṭassa.
591
Rūpiye rūpiyasaññī rūpiyaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Rūpiye vematiko rūpiyaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Rūpiye arūpiyasaññī rūpiyaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Arūpiye rūpiyasaññī rūpiyaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Arūpiye vematiko rūpiyaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Arūpiye arūpiyasaññī rūpiyaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.
Arūpiye rūpiyasaññī, āpatti dukkaṭassa. Arūpiye vematiko, āpatti dukkaṭassa. Arūpiye arūpiyasaññī, anāpatti.
592
Anāpatti ummattakassa, ādikammikassāti.
Rūpiyasaṃvohārasikkhāpadaṃ niṭṭhitaṃ navamaṃ.
10. Kayavikkayasikkhāpadaṃ
593
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā upanando Sakyaputto paṭṭo hoti cīvarakammaṃ kātuṃ. So paṭapilotikānaṃ saṅghāṭiṃ karitvā surattaṃ suparikammakataṃ katvā pārupi. Atha kho aññataro paribbājako mahagghaṃ paṭaṃ pārupitvā yen’āyasmā upanando Sakyaputto ten’upasaṅkami, upasaṅkamitvā āyasmantaṃ upanandaṃ Sakyaputtaṃ etad avoca — “sundarā kho tyāyaṃ, āvuso, saṅghāṭi, dehi me paṭenā” ti. “Jānāhi, āvuso” ti. “Āmāvuso, jānāmī” ti. “Handāvuso” ti, adāsi. Atha kho so paribbājako taṃ saṅghāṭiṃ pārupitvā paribbājakārāmaṃ agamāsi. Paribbājakā taṃ paribbājakaṃ etad avocuṃ — “sundarā kho tyāyaṃ, āvuso, saṅghāṭi, kuto tayā laddhā” ti? “Tena me, āvuso, paṭena parivattitā” ti. “Katihipi tyāyaṃ, āvuso, saṅghāṭi bhavissati, soyeva te paṭo varo” ti.
Atha kho so paribbājako — “saccaṃ kho paribbājakā āhaṃsu — ‘katihipi myāyaṃ saṅghāṭi bhavissati. Soyeva me paṭo varo’” ti yen’āyasmā upanando Sakyaputto ten’upasaṅkami, upasaṅkamitvā āyasmantaṃ upanandaṃ Sakyaputtaṃ etad avoca — “handa te, āvuso, saṅghāṭi, dehi me paṭan” ti. “Nanu tvaṃ, āvuso, mayā vutto — ‘jānāhi, āvuso’ ti. Nāha dassāmī” ti. Atha kho so paribbājako ujjhāyati khiyyati vipāceti — “gihīpi naṃ gihissa vippaṭisārissa denti, kiṃ pana pabbajito pabbajitassa na dassatī” ti. Assosuṃ kho bhikkhū tassa paribbājakassa ujjhāyantassa khiyyantassa vipācentassa. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma āyasmā upanando Sakyaputto paribbājakena saddhiṃ kayavikkayaṃ samāpajjissatī” ti. Atha kho te bhikkhū āyasmantaṃ upanandaṃ Sakyaputtaṃ anekapariyāyena vigarahitvā Bhagavato etam atthaṃ ārocesuṃ…pe… “saccaṃ kira tvaṃ, upananda, paribbājakena saddhiṃ kayavikkayaṃ samāpajjasī” ti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma tvaṃ, moghapurisa, paribbājakena saddhiṃ kayavikkayaṃ samāpajjissasi. N’etaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha —
594
“Yo pana bhikkhu nānappakārakaṃ kayavikkayaṃ samāpajjeyya, nissaggiyaṃ pācittiyan” ti.
595
Yo panā ti yo yādiso…pe… bhikkhū ti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.
Nānappakārakaṃ nāma cīvara-piṇḍapāta-senāsana-gilānappaccaya-bhesajja-parikkhārā, antamaso cuṇṇapiṇḍopi dantakaṭṭhampi dasikasuttampi.
Kayavikkayaṃ samāpajjeyyā ti iminā imaṃ dehi, iminā imaṃ āhara, iminā imaṃ parivattehi, iminā imaṃ cetāpehīti. Ajjhācarati, āpatti dukkaṭassa. Yato kayitañ ca hoti vikkayitañ ca attano bhaṇḍaṃ parahatthagataṃ parabhaṇḍaṃ attano hatthagataṃ, nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañ ca pana, bhikkhave, nissajjitabbaṃ…pe… ahaṃ, bhante, nānappakārakaṃ kayavikkayaṃ samāpajjiṃ. Idaṃ me nissaggiyaṃ. Imāhaṃ saṅghassa nissajjāmīti…pe… dadeyyāti…pe… dadeyyunti…pe… āyasmato dammīti.
596
Kayavikkaye kayavikkayasaññī, nissaggiyaṃ pācittiyaṃ. Kayavikkaye vematiko, nissaggiyaṃ pācittiyaṃ. Kayavikkaye nakayavikkayasaññī, nissaggiyaṃ pācittiyaṃ.
Nakayavikkaye kayavikkayasaññī, āpatti dukkaṭassa. Nakayavikkaye vematiko, āpatti dukkaṭassa. Nakayavikkaye nakayavikkayasaññī, anāpatti.
597
Anāpatti — agghaṃ pucchati, kappiyakārakassa ācikkhati, “idaṃ amhākaṃ atthi, amhākañca iminā ca iminā ca attho” ti bhaṇati, ummattakassa, ādikammikassāti.
Kayavikkayasikkhāpadaṃ niṭṭhitaṃ dasamaṃ.
Kosiyavaggo dutiyo.
Tass’uddānaṃ —
Kosiyā suddhadvebhāgā, chabbassāni nisīdanaṃ,
Dve ca lomāni uggaṇhe, ubho nānappakārakāti.
3. Pattavaggo
1. Pattasikkhāpadaṃ
598
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū bahū patte sannicayaṃ karonti. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma samaṇā Sakyaputtiyā bahū patte sannicayaṃ karissanti, pattavāṇijjaṃ vā samaṇā Sakyaputtiyā karissanti āmattikāpaṇaṃ vā pasāressantī” ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma chabbaggiyā bhikkhū atirekapattaṃ dhāressantī” ti. Atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena vigarahitvā Bhagavato etam atthaṃ ārocesuṃ…pe… “saccaṃ kira tumhe, bhikkhave, atirekapattaṃ dhārethā” ti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma tumhe, moghapurisā, atirekapattaṃ dhāressatha. N’etaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha —
599
“Yo pana bhikkhu atirekapattaṃ dhāreyya, nissaggiyaṃ pācittiyan” ti.
Evañ c’idaṃ Bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
600
Tena kho pana samayena āyasmato Ānandassa atirekapatto uppanno hoti. Āyasmā ca Ānando taṃ pattaṃ āyasmato Sāriputtassa dātukāmo hoti. Āyasmā ca Sāriputto sākete viharati. Atha kho āyasmato Ānandassa etad ahosi — “Bhagavatā sikkhāpadaṃ paññattaṃ — ‘na atirekapatto dhāretabbo’ ti. Ayañca me atirekapatto uppanno. Ahañcimaṃ pattaṃ āyasmato Sāriputtassa dātukāmo. Āyasmā ca Sāriputto sākete viharati. Kathaṃ nu kho mayā paṭipajjitabban” ti? Bhagavato etam atthaṃ ārocesi. “Kīvaciraṃ panānanda, Sāriputto āgacchissatī” ti? “Navamaṃ vā, Bhagavā, divasaṃ dasamaṃ vā” ti. Atha kho Bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi — “anujānāmi, bhikkhave, dasāhaparamaṃ atirekapattaṃ dhāretuṃ. Evañ ca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha —
601
“Dasāhaparamaṃ atirekapatto dhāretabbo. Taṃ atikkāmayato nissaggiyaṃ pācittiyan” ti.
602
Dasāhaparaman ti dasāhaparamatā dhāretabbo.
Atirekapatto nāma anadhiṭṭhito avikappito.
Patto nāma dve pattā ayopatto mattikāpattoti.
Tayo pattassa vaṇṇā ukkaṭṭho patto majjhimo patto omako patto. Ukkaṭṭho nāma patto aḍḍhāḷhakodanaṃ gaṇhāti catubhāgaṃ khādanaṃ tadupiyaṃ byañjanaṃ. Majjhimo nāma patto nāḷikodanaṃ gaṇhāti catubhāgaṃ khādanaṃ tadupiyaṃ byañjanaṃ. Omako nāma patto patthodanaṃ gaṇhāti catubhāgaṃ khādanaṃ tadupiyaṃ byañjanaṃ. Tato ukkaṭṭho apatto, omako apatto.
Taṃ atikkāmayato nissaggiyo hotī ti ekādase aruṇuggamane nissaggiyo hoti. Nissajjitabbo saṅghassa vā gaṇassa vā puggalassa vā. Evañ ca pana, bhikkhave, nissajjitabbo. Tena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo — “ayaṃ me, bhante, patto dasāhātikkanto nissaggiyo. Imāhaṃ saṅghassa nissajjāmī” ti. Nissajjitvā āpatti desetabbā. Byattena bhikkhunā paṭibalena āpatti paṭiggahetabbā, nissaṭṭhapatto dātabbo.
603
“Suṇātu me, bhante, saṅgho. Ayaṃ patto itthannāmassa bhikkhuno nissaggiyo saṅghassa nissaṭṭho. Yadi saṅghassa pattakallaṃ, saṅgho imaṃ pattaṃ itthannāmassa bhikkhuno dadeyyā” ti.
604
Tena bhikkhunā sambahule bhikkhū upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassu vacanīyā — “ayaṃ me, bhante, patto dasāhātikkanto nissaggiyo. Imāhaṃ āyasmantānaṃ nissajjāmī” ti. Nissajjitvā āpatti desetabbā. Byattena bhikkhunā paṭibalena āpatti paṭiggahetabbā, nissaṭṭhapatto dātabbo.
605
“Suṇantu me āyasmantā. Ayaṃ patto itthannāmassa bhikkhuno nissaggiyo āyasmantānaṃ nissaṭṭho. Yadāyasmantānaṃ pattakallaṃ, āyasmantā imaṃ pattaṃ itthannāmassa bhikkhuno dadeyyun” ti.
606
Tena bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo — “ayaṃ me, āvuso, patto dasāhātikkanto nissaggiyo. Imāhaṃ āyasmato nissajjāmī” ti. Nissajjitvā āpatti desetabbā. Tena bhikkhunā āpatti paṭiggahetabbā, nissaṭṭhapatto dātabbo — “imaṃ pattaṃ āyasmato dammī” ti.
607
Dasāhātikkante atikkantasaññī, nissaggiyaṃ pācittiyaṃ. Dasāhātikkante vematiko, nissaggiyaṃ pācittiyaṃ. Dasāhātikkante anatikkantasaññī, nissaggiyaṃ pācittiyaṃ. Anadhiṭṭhite adhiṭṭhitasaññī, nissaggiyaṃ pācittiyaṃ. Avikappite vikappitasaññī, nissaggiyaṃ pācittiyaṃ. Avissajjite vissajjitasaññī, nissaggiyaṃ pācittiyaṃ. Anaṭṭhe naṭṭhasaññī nissaggiyaṃ pācittiyaṃ. Avinaṭṭhe vinaṭṭhasaññī, nissaggiyaṃ pācittiyaṃ. Abhinne bhinnasaññī, nissaggiyaṃ pācittiyaṃ. Avilutte viluttasaññī, nissaggiyaṃ pācittiyaṃ.
Nissaggiyaṃ pattaṃ anissajjitvā paribhuñjati, āpatti dukkaṭassa. Dasāhānatikkante atikkantasaññī, āpatti dukkaṭassa. Dasāhānatikkante vematiko, āpatti dukkaṭassa. Dasāhānatikkante anatikkantasaññī, anāpatti.
608
Anāpatti antodasāhaṃ adhiṭṭheti, vikappeti, vissajjeti, nassati, vinassati, bhijjati, acchinditvā gaṇhanti, vissāsaṃ gaṇhanti, ummattakassa, ādikammikassāti.
Tena kho pana samayena chabbaggiyā bhikkhū nissaṭṭhapattaṃ na denti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, nissaṭṭhapatto na dātabbo. Yo na dadeyya, āpatti dukkaṭassā” ti.
Pattasikkhāpadaṃ niṭṭhitaṃ paṭhamaṃ.
2. Ūnapañcabandhanasikkhāpadaṃ
609
Tena samayena Buddho Bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Tena kho pana samayena aññatarena kumbhakārena bhikkhū pavāritā honti — “yesaṃ ayyānaṃ pattena attho ahaṃ pattenā” ti. Tena kho pana samayena bhikkhū na mattaṃ jānitvā bahū patte viññāpenti. Yesaṃ khuddakā pattā te mahante patte viññāpenti. Yesaṃ mahantā pattā te khuddake patte viññāpenti. Atha kho so kumbhakāro bhikkhūnaṃ bahū patte karonto na sakkoti aññaṃ vikkāyikaṃ bhaṇḍaṃ kātuṃ, attanāpi na yāpeti, puttadārāpissa kilamanti. Manussā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma samaṇā Sakyaputtiyā na mattaṃ jānitvā bahū patte viññāpessanti. Ayaṃ imesaṃ bahū patte karonto na sakkoti aññaṃ vikkāyikaṃ bhaṇḍaṃ kātuṃ, attanāpi na yāpeti, puttadārāpissa kilamantī” ti.
Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhū na mattaṃ jānitvā bahū patte viññāpessantī” ti. Atha kho te bhikkhū te anekapariyāyena vigarahitvā Bhagavato etam atthaṃ ārocesuṃ…pe… saccaṃ kira, bhikkhave, bhikkhū na mattaṃ jānitvā bahū patte viññāpentīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma te, bhikkhave, moghapurisā na mattaṃ jānitvā bahū patte viññāpessanti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi — “na, bhikkhave, patto viññāpetabbo. Yo viññāpeyya, āpatti dukkaṭassā” ti.
610
Tena kho pana samayena aññatarassa bhikkhuno patto bhinno hoti. Atha kho so bhikkhu — “Bhagavatā paṭikkhittaṃ pattaṃ viññāpetun” ti kukkuccāyanto na viññāpeti. Hatthesu piṇḍāya carati. Manussā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma samaṇā Sakyaputtiyā hatthesu piṇḍāya carissanti, seyyathāpi titthiyā” ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Atha kho te bhikkhū Bhagavato etam atthaṃ ārocesuṃ. Atha kho Bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi — “anujānāmi, bhikkhave, naṭṭhapattassa vā bhinnapattassa vā pattaṃ viññāpetun” ti.
611
Tena kho pana samayena chabbaggiyā bhikkhū — “Bhagavatā anuññātaṃ naṭṭhapattassa vā bhinnapattassa vā pattaṃ viññāpetun” ti appamattakena pi bhinnena appamattakena pi khaṇḍena vilikhitamattena pi bahū patte viññāpenti. Atha kho so kumbhakāro bhikkhūnaṃ tath’eva bahū patte karonto na sakkoti aññaṃ vikkāyikaṃ bhaṇḍaṃ kātuṃ, attanāpi na yāpeti, puttadārāpissa kilamanti. Manussā tath’eva ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma samaṇā Sakyaputtiyā na mattaṃ jānitvā bahū patte viññāpessanti. Ayaṃ imesaṃ bahū patte karonto na sakkoti aññaṃ vikkāyikaṃ bhaṇḍaṃ kātuṃ, attanāpi na yāpeti, puttadārāpissa kilamantī” ti.
Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma chabbaggiyā bhikkhū appamattakena pi bhinnena appamattakena pi khaṇḍena vilikhitamattena pi bahū patte viññāpessantī” ti. Atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena vigarahitvā Bhagavato etam atthaṃ ārocesuṃ…pe… “saccaṃ kira tumhe, bhikkhave, appamattakena pi bhinnena appamattakena pi khaṇḍena vilikhitamattena pi bahū patte viññāpethā” ti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma tumhe, moghapurisā, appamattakena pi bhinnena appamattakena pi khaṇḍena vilikhitamattena pi bahū patte viññāpessatha. N’etaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha —
612
“Yo pana bhikkhu ūnapañcabandhanena pattena aññaṃ navaṃ pattaṃ cetāpeyya, nissaggiyaṃ pācittiyaṃ. Tena bhikkhunā so patto bhikkhuparisāya nissajjitabbo. Yo ca tassā bhikkhuparisāya pattapariyanto so tassa bhikkhuno padātabbo — ‘ayaṃ te, bhikkhu, patto yāva bhedanāya dhāretabbo’ ti. Ayaṃ tattha sāmīcī” ti.
613
Yo panā ti yo yādiso…pe… bhikkhū ti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.
Ūnapañcabandhano nāma patto abandhano vā ekabandhano vā dvibandhano vā tibandhano vā catubandhano vā. Abandhanokāso nāma patto yassa dvaṅgulā rāji na hoti. Bandhanokāso nāma patto yassa dvaṅgulā rāji hoti. Navo nāma patto viññattiṃ upādāya vuccati.
Cetāpeyyā ti viññāpeti, payoge dukkaṭaṃ. Paṭilābhena nissaggiyo hoti. Saṅghamajjhe nissajjitabbo. Sabbeheva adhiṭṭhitapattaṃ gahetvā sannipatitabbaṃ. Na lāmako patto adhiṭṭhātabbo — “mahagghaṃ pattaṃ gahessāmī” ti. Sace lāmakaṃ pattaṃ adhiṭṭheti — “mahagghaṃ pattaṃ gahessāmī” ti, āpatti dukkaṭassa. Evañ ca pana, bhikkhave, nissajjitabbo. Tena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo — “ayaṃ me, bhante, patto ūnapañcabandhanena pattena cetāpito nissaggiyo. Imāhaṃ saṅghassa nissajjāmī” ti. Nissajjitvā āpatti desetabbā. Byattena bhikkhunā paṭibalena āpatti paṭiggahetabbā. Pañcahaṅgehi samannāgato bhikkhu pattaggāhāpako sammannitabbo — yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, gāhitāgāhitañ ca jāneyya. Evañ ca pana, bhikkhave, sammannitabbo. Paṭhamaṃ bhikkhu yācitabbo. Yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo —
614
“Suṇātu me, bhante, saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ pattaggāhāpakaṃ sammanneyya. Esā ñatti.
“Suṇātu me, bhante, saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ pattaggāhāpakaṃ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno pattaggāhāpakassa sammuti, so tuṇhassa, yassa nakkhamati, so bhāseyya.
“Sammato saṅghena itthannāmo bhikkhu pattaggāhāpako. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī” ti.
615
Tena sammatena bhikkhunā patto gāhetabbo. Thero vattabbo — “gaṇhātu, bhante, thero pattan” ti. Sace thero gaṇhāti, therassa patto dutiyassa gāhetabbo. Na ca tassa anuddayatāya na gahetabbo. Yo na gaṇheyya, āpatti dukkaṭassa. Apattakassa na gāhetabbo. Eten’eva upāyena yāva saṅghanavakā gāhetabbā. Yo ca tassā bhikkhuparisāya pattapariyanto, so tassa bhikkhuno padātabbo — “ayaṃ te, bhikkhu, patto yāva bhedanāya dhāretabbo” ti.
Tena bhikkhunā so patto na adese nikkhipitabbo, na abhogena bhuñjitabbo, na vissajjetabbo — “kathāyaṃ patto nasseyya vā vinasseyya vā bhijjeyya vā” ti? Sace adese vā nikkhipati abhogena vā bhuñjati vissajjeti vā, āpatti dukkaṭassa.
Ayaṃ tattha sāmīcī ti ayaṃ tattha anudhammatā.
616
Abandhanena pattena abandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Abandhanena pattena ekabandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Abandhanena pattena dvibandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Abandhanena pattena tibandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Abandhanena pattena catubandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.
Ekabandhanena pattena abandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Ekabandhanena pattena ekabandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Ekabandhanena pattena dvibandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Ekabandhanena pattena tibandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Ekabandhanena pattena catubandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.
Dvibandhanena pattena abandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Dvibandhanena pattena ekabandhanaṃ pattaṃ…pe… dvibandhanaṃ pattaṃ… tibandhanaṃ pattaṃ… catubandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.
Tibandhanena pattena abandhanaṃ pattaṃ…pe… ekabandhanaṃ pattaṃ…pe… dvibandhanaṃ pattaṃ… tibandhanaṃ pattaṃ… catubandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.
Catubandhanena pattena abandhanaṃ pattaṃ…pe… ekabandhanaṃ pattaṃ… dvibandhanaṃ pattaṃ… tibandhanaṃ pattaṃ… catubandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.
Abandhanena pattena abandhanokāsaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Abandhanena pattena ekabandhanokāsaṃ pattaṃ…pe… dvibandhanokāsaṃ pattaṃ… tibandhanokāsaṃ pattaṃ… catubandhanokāsaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.
Ekabandhanena pattena abandhanokāsaṃ pattaṃ…pe… ekabandhanokāsaṃ pattaṃ… dvibandhanokāsaṃ pattaṃ… tibandhanokāsaṃ pattaṃ… catubandhanokāsaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.
Dvibandhanena pattena abandhanokāsaṃ pattaṃ…pe… catubandhanokāsaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.
Tibandhanena pattena abandhanokāsaṃ pattaṃ…pe… catubandhanokāsaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.
Catubandhanena pattena abandhanokāsaṃ pattaṃ…pe… ekabandhanokāsaṃ pattaṃ… dvibandhanokāsaṃ pattaṃ… tibandhanokāsaṃ pattaṃ… catubandhanokāsaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.
Abandhanokāsena pattena abandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Abandhanokāsena pattena ekabandhanaṃ pattaṃ…pe… dvibandhanaṃ pattaṃ… tibandhanaṃ pattaṃ… catubandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.
Catubandhanokāsena pattena abandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Catubandhanokāsena pattena ekabandhanaṃ pattaṃ…pe… dvibandhanaṃ pattaṃ… tibandhanaṃ pattaṃ… catubandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.
Abandhanokāsena pattena abandhanokāsaṃ pattaṃ…pe… ekabandhanokāsaṃ pattaṃ… dvibandhanokāsaṃ pattaṃ… tibandhanokāsaṃ pattaṃ… catubandhanokāsaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.
Catubandhanokāsena pattena abandhanokāsaṃ pattaṃ…pe… ekabandhanokāsaṃ pattaṃ… dvibandhanokāsaṃ pattaṃ… tibandhanokāsaṃ pattaṃ… catubandhanokāsaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.
617
Anāpatti naṭṭhapattassa, bhinnapattassa, ñātakānaṃ pavāritānaṃ, aññassatthāya, attano dhanena, ummattakassa, ādikammikassāti.
Ūnapañcabandhanasikkhāpadaṃ niṭṭhitaṃ dutiyaṃ.
3. Bhesajjasikkhāpadaṃ
618
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā Pilindavaccho Rājagahe pabbhāraṃ sodhāpeti leṇaṃ kattukāmo. Atha kho rājā Māgadho Seniyo Bimbisāro yen’āyasmā Pilindavaccho ten’upasaṅkami, upasaṅkamitvā āyasmantaṃ Pilindavacchaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā Māgadho Seniyo Bimbisāro āyasmantaṃ Pilindavacchaṃ etad avoca — “kiṃ, bhante, thero kārāpetī” ti? “Pabbhāraṃ mahārāja, sodhāpemi leṇaṃ kattukāmo” ti. “Attho, bhante, ayyassa ārāmikenā” ti? “Na kho, mahārāja, Bhagavatā ārāmiko anuññāto” ti. “Tena hi, bhante, Bhagavantaṃ paṭipucchitvā mama āroceyyāthā” ti. “Evaṃ mahārājā” ti kho āyasmā Pilindavaccho rañño Māgadhassa Seniyassa Bimbisārassa paccassosi. Atha kho āyasmā Pilindavaccho rājānaṃ Māgadhaṃ Seniyaṃ Bimbisāraṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho rājā Māgadho Seniyo Bimbisāro āyasmatā Pilindavacchena dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyâsanā āyasmantaṃ Pilindavacchaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
619
Atha kho āyasmā Pilindavaccho Bhagavato santike dūtaṃ pāhesi — “rājā, bhante, Māgadho Seniyo Bimbisāro ārāmikaṃ dātukāmo. Kathaṃ nu kho, bhante, mayā paṭipajjitabban” ti? Atha kho Bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi — “anujānāmi, bhikkhave, ārāmikan” ti. Dutiyam pi kho rājā Māgadho Seniyo Bimbisāro yen’āyasmā pilindivaccho ten’upasaṅkami, upasaṅkamitvā āyasmantaṃ Pilindavacchaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā Māgadho Seniyo Bimbisāro āyasmantaṃ Pilindavacchaṃ etad avoca — “anuññāto, bhante, Bhagavatā ārāmiko” ti? “Evaṃ, mahārājā” ti. “Tena hi, bhante, ayyassa ārāmikaṃ dammī” ti. Atha kho rājā Māgadho Seniyo Bimbisāro āyasmato Pilindavacchassa ārāmikaṃ paṭissuṇitvā vissaritvā cirena satiṃ paṭilabhitvā aññataraṃ sabbatthakaṃ mahāmattaṃ āmantesi — “yo mayā, bhaṇe, ayyassa ārāmiko paṭissuto, dinno so ārāmiko” ti? “Na kho, deva, ayyassa ārāmiko dinno” ti. “Kīvaciraṃ nu kho, bhaṇe, ito hi taṃ hotī” ti? Atha kho so mahāmatto rattiyo gaṇetvā rājānaṃ Māgadhaṃ Seniyaṃ Bimbisāraṃ etad avoca — “pañca, deva, rattisatānī” ti. “Tena hi, bhaṇe, ayyassa pañca ārāmikasatāni dehī” ti. “Evaṃ, devā” ti kho so mahāmatto rañño Māgadhassa Seniyassa Bimbisārassa paṭissuṇitvā āyasmato Pilindavacchassa pañca ārāmikasatāni pādāsi, pāṭiyekko gāmo nivisi. Ārāmikagāmakotipi naṃ āhaṃsu, pilindagāmakotipi naṃ āhaṃsu.
620
Tena kho pana samayena āyasmā Pilindavaccho tasmiṃ gāmake kulūpako hoti. Atha kho āyasmā Pilindavaccho pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya pilindagāmakaṃ piṇḍāya pāvisi. Tena kho pana samayena tasmiṃ gāmake ussavo hoti. Dārakā alaṅkatā mālākitā kīḷanti. Atha kho āyasmā Pilindavaccho pilindagāmake sapadānaṃ piṇḍāya caramāno yena aññatarassa ārāmikassa nivesanaṃ ten’upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Tena kho pana samayena tassā ārāmikiniyā dhītā aññe dārake alaṅkate mālākite passitvā rodati — “mālaṃ me detha, alaṅkāraṃ me dethā” ti. Atha kho āyasmā Pilindavaccho taṃ ārāmikiniṃ etad avoca — “kissāyaṃ dārikā rodatī” ti? “Ayaṃ, bhante, dārikā aññe dārake alaṅkate mālākite passitvā rodati — ‘mālaṃ me detha, alaṅkāraṃ me dethā’ ti. Kuto amhākaṃ duggatānaṃ mālā kuto, alaṅkāro” ti? Atha kho āyasmā Pilindavaccho aññataraṃ tiṇaṇḍupakaṃ gahetvā taṃ ārāmikiniṃ etad avoca — “handimaṃ tiṇaṇḍupakaṃ tassā dārikāya sīse paṭimuñcā” ti. Atha kho sā ārāmikinī taṃ tiṇaṇḍupakaṃ gahetvā tassā dārikāya sīse paṭimuñci. Sā ahosi suvaṇṇamālā abhirūpā dassanīyā pāsādikā. N’atthi tādisā raññopi antepure suvaṇṇamālā. Manussā rañño Māgadhassa Seniyassa Bimbisārassa ārocesuṃ — “amukassa, deva, ārāmikassa ghare suvaṇṇamālā abhirūpā dassanīyā pāsādikā. N’atthi tādisā devassāpi antepure suvaṇṇamālā. Kuto tassa duggatassa. Nissaṃsayaṃ corikāya ābhatā” ti. Atha kho rājā Māgadho Seniyo Bimbisāro taṃ ārāmikakulaṃ bandhāpesi. Dutiyam pi kho āyasmā Pilindavaccho pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya pilindagāmakaṃ piṇḍāya pāvisi. Pilindagāmake sapadānaṃ piṇḍāya caramāno yena tassa ārāmikassa nivesanaṃ ten’upasaṅkami, upasaṅkamitvā paṭivissake pucchi — “kahaṃ imaṃ ārāmikakulaṃ gatan” ti? “Etissā, bhante, suvaṇṇamālāya kāraṇā raññā bandhāpitan” ti.
621
Atha kho āyasmā Pilindavaccho yena rañño Māgadhassa Seniyassa Bimbisārassa nivesanaṃ ten’upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Atha kho rājā Māgadho Seniyo Bimbisāro yen’āyasmā Pilindavaccho ten’upasaṅkami, upasaṅkamitvā āyasmantaṃ Pilindavacchaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho rājānaṃ Māgadhaṃ Seniyaṃ Bimbisāraṃ āyasmā Pilindavaccho etad avoca — “kissa, mahārāja, ārāmikakulaṃ bandhāpitan” ti? “Tassa, bhante, ārāmikassa ghare suvaṇṇamālā abhirūpā dassanīyā pāsādikā. N’atthi tādisā amhākampi antepure suvaṇṇamālā. Kuto tassa duggatassa. Nissaṃsayaṃ corikāya ābhatā” ti. Atha kho āyasmā Pilindavaccho rañño Māgadhassa Seniyassa Bimbisārassa pāsādaṃ suvaṇṇanti adhimucci. So ahosi sabbasovaṇṇamayo. “Idaṃ pana te, mahārāja, tāva bahuṃ suvaṇṇaṃ kuto” ti? “Aññātaṃ, bhante, ayyasseveso iddhānubhāvo” ti. Taṃ ārāmikakulaṃ muñcāpesi. Manussā — “ayyena kira Pilindavacchena sarājikāya parisāya uttarimanussadhammaṃ iddhipāṭihāriyaṃ dassitan” ti, attamanā abhippasannā āyasmato Pilindavacchassa pañca bhesajjāni abhihariṃsu, seyyathidaṃ — sappi navanītaṃ telaṃ madhu phāṇitaṃ. Pakatiyāpi ca āyasmā Pilindavaccho lābhī hoti pañcannaṃ bhesajjānaṃ. Laddhaṃ laddhaṃ parisāya vissajjeti. Parisā cassa hoti bāhullikā. Laddhaṃ laddhaṃ kolambepi ghaṭepi pūretvā paṭisāmeti, parissāvanānipi thavikāyopi pūretvā vātapānesu laggeti. Tāni olīnavilīnāni tiṭṭhanti. Undūrehipi vihārā okiṇṇavikiṇṇā honti. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khiyyanti vipācenti — “antokoṭṭhāgārikā ime samaṇā Sakyaputtiyā, seyyathāpi rājā Māgadho Seniyo Bimbisāro” ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhū evarūpāya bāhullāya cetessantī” ti. Atha kho te bhikkhū te anekapariyāyena vigarahitvā Bhagavato etam atthaṃ ārocesuṃ…pe… “saccaṃ kira, bhikkhave, bhikkhū evarūpāya bāhullāya cetentī” ti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma te, bhikkhave, moghapurisā evarūpāya bāhullāya cetessanti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha —
622
“Yāni kho pana tāni gilānānaṃ bhikkhūnaṃ paṭisāyanīyāni bhesajjāni, seyyathidaṃ — sappi navanītaṃ telaṃ madhu phāṇitaṃ, tāni paṭiggahetvā sattāhaparamaṃ sannidhikārakaṃ paribhuñjitabbāni. Taṃ atikkāmayato nissaggiyaṃ pācittiyan” ti.
623
Yāni kho pana tāni gilānānaṃ bhikkhūnaṃ paṭisāyanīyāni bhessajjānī ti sappi nāma gosappi vā ajikāsappi vā mahiṃsasappi vā yesaṃ maṃsaṃ kappati tesaṃ sappi. Navanītaṃ nāma tesaṃ yeva navanītaṃ. Telaṃ nāma tilatelaṃ sāsapatelaṃ madhukatelaṃ eraṇḍatelaṃ vasātelaṃ. Madhu nāma makkhikāmadhu. Phāṇitaṃ nāma ucchumhā nibbattaṃ.
Tāni paṭiggahetvā sattāhaparamaṃ sannidhikārakaṃ paribhuñjitabbānī ti sattāhaparamatā paribhuñjitabbāni.
Taṃ atikkāmayato nissaggiyaṃ hotī ti aṭṭhame aruṇuggamane nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañ ca pana, bhikkhave, nissajjitabbaṃ…pe… idaṃ me, bhante, bhesajjaṃ sattāhātikkantaṃ nissaggiyaṃ, imāhaṃ saṅghassa nissajjāmīti…pe… dadeyyāti…pe… dadeyyunti…pe… āyasmato dammīti.
624
Sattāhātikkante atikkantasaññī, nissaggiyaṃ pācittiyaṃ. Sattāhātikkante vematiko, nissaggiyaṃ pācittiyaṃ. Sattāhātikkante anatikkantasaññī, nissaggiyaṃ pācittiyaṃ. Anadhiṭṭhite adhiṭṭhitasaññī, nissaggiyaṃ pācittiyaṃ. Avissajjite vissajjitasaññī, nissaggiyaṃ pācittiyaṃ. Anaṭṭhe naṭṭhasaññī, nissaggiyaṃ pācittiyaṃ. Avinaṭṭhe vinaṭṭhasaññī, nissaggiyaṃ pācittiyaṃ. Adaḍḍhe daḍḍhasaññī, nissaggiyaṃ pācittiyaṃ. Avilutte viluttasaññī, nissaggiyaṃ pācittiyaṃ.
Nissaṭṭhaṃ paṭilabhitvā na kāyikena paribhogena paribhuñjitabbaṃ, na ajjhoharitabbaṃ, padīpe vā kāḷavaṇṇe vā upanetabbaṃ, aññena bhikkhunā kāyikena paribhogena paribhuñjitabbaṃ, na ajjhoharitabbaṃ.
Sattāhānatikkante atikkantasaññī, āpatti dukkaṭassa. Sattāhānatikkante vematiko, āpatti dukkaṭassa. Sattāhānatikkante anatikkantasaññī, anāpatti.
625
Anāpatti antosattāhaṃ adhiṭṭheti, vissajjeti, nassati, vinassati, ḍayhati, acchinditvā gaṇhanti, vissāsaṃ gaṇhanti, anupasampannassa cattena vantena muttena anapekkho datvā paṭilabhitvā paribhuñjati, ummattakassa, ādikammikassāti.
Bhesajjasikkhāpadaṃ niṭṭhitaṃ tatiyaṃ.
4. Vassikasāṭikasikkhāpadaṃ
626
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena Bhagavatā bhikkhūnaṃ vassikasāṭikā anuññātā hoti. Chabbaggiyā bhikkhū — “Bhagavatā vassikasāṭikā anuññātā” ti, paṭikacceva vassikasāṭikacīvaraṃ pariyesanti, paṭikacceva katvā nivāsenti, jiṇṇāya vassikasāṭikāya naggā kāyaṃ ovassāpenti. Ye te bhikkhū appicchā… te ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma chabbaggiyā bhikkhū paṭikacceva vassikasāṭikacīvaraṃ pariyesissanti, paṭikacceva katvā nivāsessanti, jiṇṇāya vassikasāṭikāya naggā kāyaṃ ovassāpessantī” ti. Atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena vigarahitvā Bhagavato etam atthaṃ ārocesuṃ…pe… “saccaṃ kira tumhe, bhikkhave, paṭikacceva vassikasāṭikacīvaraṃ pariyesatha? Paṭikacceva katvā nivāsetha? Jiṇṇāya vassikasāṭikāya naggā kāyaṃ ovassāpethā” ti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma tumhe moghapurisā, paṭikacceva vassikasāṭikacīvaraṃ pariyesissatha, paṭikacceva katvā nivāsessatha, jiṇṇāya vassikasāṭikāya naggā kāyaṃ ovassāpessatha. N’etaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha —
627
“Māso seso gimhānan’ ti bhikkhunā vassikasāṭikacīvaraṃ pariyesitabbaṃ, ‘addhamāso seso gimhānan’ ti katvā nivāsetabbaṃ. ‘Orena ce māso seso gimhānan’ ti vassikasāṭikacīvaraṃ pariyeseyya, ‘orenaddhamāso seso gimhānan’ ti katvā nivāseyya, nissaggiyaṃ pācittiyan” ti.
628
‘Māso seso gimhānan’ ti bhikkhunā vassikasāṭikacīvaraṃ pariyesitabban ti. Ye manussā pubbepi vassikasāṭikacīvaraṃ denti te upasaṅkamitvā evamassu vacanīyā — “kālo vassikasāṭikāya, samayo vassikasāṭikāya, aññepi manussā vassikasāṭikacīvaraṃ dentī” ti. Na vattabbā — “detha me vassikasāṭikacīvaraṃ, āharatha me vassikasāṭikacīvaraṃ, parivattetha me vassikasāṭikacīvaraṃ, cetāpetha me vassikasāṭikacīvaran” ti.
‘Addhamāso seso gimhānan’ ti katvā nivāsetabban ti. Addhamāse sese gimhāne katvā nivāsetabbaṃ.
‘Orena ce māso seso gimhāna’n ti atirekamāse sesa gimhāne vassikasāṭikacīvaraṃ pariyesati, nissaggiyaṃ pācittiyaṃ.
‘Orenaddhamāso seso gimhāna’n ti atirekaddhamāse sese gimhāne katvā nivāseti, nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañ ca pana, bhikkhave, nissajjitabbaṃ…pe… idaṃ me, bhante, vassikasāṭikacīvaraṃ atirekamāse sese gimhāne pariyiṭṭhaṃ atirekaddhamāse sese gimhāne katvā paridahitaṃ nissaggiyaṃ. Imāhaṃ saṅghassa nissajjāmīti…pe… dadeyyāti…pe… dadeyyunti…pe… āyasmato dammīti.
629
Atirekamāse sese gimhāne atirekasaññī vassikasāṭikacīvaraṃ pariyesati, nissaggiyaṃ pācittiyaṃ. Atirekamāse sese gimhāne vematiko vassikasāṭikacīvaraṃ pariyesati, nissaggiyaṃ pācittiyaṃ. Atirekamāse sese gimhāne ūnakasaññī vassikasāṭikacīvaraṃ pariyesati, nissaggiyaṃ pācittiyaṃ.
Atirekaddhamāse sese gimhāne atirekasaññī katvā nivāseti, nissaggiyaṃ pācittiyaṃ. Atirekaddhamāse sese gimhāne vematiko katvā nivāseti, nissaggiyaṃ pācittiyaṃ. Atirekaddhamāse sese gimhāne ūnakasaññī katvā nivāseti, nissaggiyaṃ pācittiyaṃ.
Satiyā vassikasāṭikāya naggo kāyaṃ ovassāpeti, āpatti dukkaṭassa. Ūnakamāse sese gimhāne atirekasaññī, āpatti dukkaṭassa. Ūnakamāse sese gimhāne vematiko, āpatti dukkaṭassa. Ūnakamāse sese gimhāne ūnakasaññī, anāpatti.
Ūnakaddhamāse sese gimhāne atirekasaññī, āpatti dukkaṭassa. Ūnakaddhamāse sese gimhāne vematiko, āpatti dukkaṭassa. Ūnakaddhamāse sese gimhāne ūnakasaññī, anāpatti.
630
Anāpatti ‘māso seso gimhānan’ ti vassikasāṭikacīvaraṃ pariyesati, ‘addhamāso seso gimhānan’ ti katvā nivāseti, ‘ūnakamāso seso gimhānan’ ti vassikasāṭikacīvaraṃ pariyesati, ‘ūnakaddhamāso seso gimhānan’ ti katvā nivāseti, pariyiṭṭhāya vassikasāṭikāya vassaṃ ukkaḍḍhiyyati, nivatthāya vassikasāṭikāya vassaṃ ukkaḍḍhiyyati, dhovitvā nikkhipitabbaṃ, samaye nivāsetabbaṃ, acchinnacīvarassa, naṭṭhacīvarassa, āpadāsu, ummattakassa, ādikammikassāti.
Vassikasāṭikasikkhāpadaṃ niṭṭhitaṃ catutthaṃ.
5. Cīvaraacchindanasikkhāpadaṃ
631
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā upanando Sakyaputto bhātuno saddhivihārikaṃ bhikkhuṃ etad avoca — “ehāvuso, janapadacārikaṃ pakkamissāmā” ti. “Nâhaṃ, bhante, gamissāmi, dubbalacīvaromhī” ti. “Ehāvuso, ahaṃ te cīvaraṃ dassāmī” ti tassa cīvaraṃ adāsi. Assosi kho so bhikkhu — “Bhagavā kira janapadacārikaṃ pakkamissatī” ti. Atha kho tassa bhikkhuno etad ahosi — “na dānāhaṃ āyasmatā upanandena Sakyaputtena saddhiṃ janapadacārikaṃ pakkamissāmi, Bhagavatā saddhiṃ janapadacārikaṃ pakkamissāmī” ti. Atha kho āyasmā upanando Sakyaputto taṃ bhikkhuṃ etad avoca — “ehi dāni, āvuso, janapadacārikaṃ pakkamissāmā” ti. “Nâhaṃ, bhante, tayā saddhiṃ janapadacārikaṃ pakkamissāmi, Bhagavatā saddhiṃ janapadacārikaṃ pakkamissāmī” ti. “Yampi tyāhaṃ, āvuso, cīvaraṃ adāsiṃ, mayā saddhiṃ janapadacārikaṃ pakkamissatī” ti, kupito anattamano acchindi.
Atha kho so bhikkhu bhikkhūnaṃ etam atthaṃ ārocesi. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma āyasmā upanando Sakyaputto bhikkhussa sāmaṃ cīvaraṃ datvā kupito anattamano acchindissatī” ti. Atha kho te bhikkhū āyasmantaṃ upanandaṃ Sakyaputtaṃ anekapariyāyena vigarahitvā Bhagavato etam atthaṃ ārocesuṃ…pe… “saccaṃ kira tvaṃ, upananda, bhikkhussa sāmaṃ cīvaraṃ datvā kupito anattamano acchindī” ti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma tvaṃ, moghapurisa, bhikkhussa sāmaṃ cīvaraṃ datvā kupito anattamano acchindissasi. N’etaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha —
632
“Yo pana bhikkhu bhikkhussa sāmaṃ cīvaraṃ datvā kupito anattamano acchindeyya vā acchindāpeyya vā, nissaggiyaṃ pācittiyan” ti.
633
Yo panā ti yo yādiso…pe… bhikkhū ti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.
Bhikkhussā ti aññassa bhikkhussa.
Sāman ti sayaṃ datvā.
Cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ, vikappanupagaṃ pacchimaṃ.
Kupito anattamano ti anabhiraddho āhatacitto khilajāto.
Acchindeyyā ti sayaṃ acchindati, nissaggiyaṃ pācittiyaṃ.
Acchindāpeyyā ti aññaṃ āṇāpeti, āpatti dukkaṭassa. Sakiṃ āṇatto bahukampi acchindati, nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañ ca pana, bhikkhave, nissajjitabbaṃ…pe… idaṃ me, bhante, cīvaraṃ bhikkhussa sāmaṃ datvā acchinnaṃ nissaggiyaṃ imāhaṃ saṅghassa nissajjāmīti…pe… dadeyyāti…pe… dadeyyunti…pe… āyasmato dammīti.
634
Upasampanne upasampannasaññī cīvaraṃ datvā kupito anattamano acchindati vā acchindāpeti vā, nissaggiyaṃ pācittiyaṃ. Upasampanne vematiko cīvaraṃ datvā kupito anattamano acchindati vā acchindāpeti vā, nissaggiyaṃ pācittiyaṃ. Upasampanne anupasampannasaññī cīvaraṃ datvā kupito anattamano acchindati vā acchindāpeti vā, nissaggiyaṃ pācittiyaṃ.
Aññaṃ parikkhāraṃ datvā kupito anattamano acchindati vā acchindāpeti vā, āpatti dukkaṭassa. Anupasampannassa cīvaraṃ vā aññaṃ vā parikkhāraṃ datvā kupito anattamano acchindati vā acchindāpeti vā, āpatti dukkaṭassa. Anupasampanne upasampannasaññī, āpatti dukkaṭassa. Anupasampanne vematiko, āpatti dukkaṭassa. Anupasampanne anupasampannasaññī, āpatti dukkaṭassa.
635
Anāpatti — so vā deti, tassa vā vissasanto gaṇhāti, ummattakassa ādikammikassāti.
Cīvaraacchindanasikkhāpadaṃ niṭṭhitaṃ pañcamaṃ.
6. Suttaviññattisikkhāpadaṃ
636
Tena samayena Buddho Bhagavā Rājagahe viharati Veḷuvane kalandakanivāpe. Tena kho pana samayena chabbaggiyā bhikkhū cīvarakārasamaye bahuṃ suttaṃ viññāpesuṃ. Katepi cīvare bahuṃ suttaṃ avasiṭṭhaṃ hoti. Atha kho chabbaggiyānaṃ bhikkhūnaṃ etad ahosi — “handa mayaṃ, āvuso, aññampi suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpemā” ti. Atha kho chabbaggiyā bhikkhū aññampi suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpesuṃ. Vītepi cīvare bahuṃ suttaṃ avasiṭṭhaṃ hoti. Dutiyam pi kho chabbaggiyā bhikkhū aññampi suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpesuṃ. Vītepi cīvare bahuṃ suttaṃ avasiṭṭhaṃ hoti. Tatiyam pi kho chabbaggiyā bhikkhū aññampi suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpesuṃ. Manussā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma samaṇā Sakyaputtiyā sāmaṃ suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpessantī” ti.
Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā… te ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma chabbaggiyā bhikkhū sāmaṃ suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpessantī” ti. Atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena vigarahitvā Bhagavato etam atthaṃ ārocesuṃ…pe… “saccaṃ kira tumhe, bhikkhave, sāmaṃ suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpethā” ti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma tumhe, moghapurisā, sāmaṃ suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpessatha. N’etaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha —
637
“Yo pana bhikkhu sāmaṃ suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpeyya, nissaggiyaṃ pācittiyan” ti.
638
Yo panā ti yo yādiso…pe… bhikkhū ti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.
Sāman ti sayaṃ viññāpetvā.
Suttaṃ nāma cha suttāni — khomaṃ kappāsikaṃ koseyyaṃ kambalaṃ sāṇaṃ bhaṅgaṃ.
Tantavāyehī ti pesakārehi vāyāpeti, payoge payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañ ca pana, bhikkhave, nissajjitabbaṃ…pe… idaṃ me, bhante, cīvaraṃ sāmaṃ suttaṃ viññāpetvā tantavāyehi vāyāpitaṃ nissaggiyaṃ. Imāhaṃ saṅghassa nissajjāmīti…pe… dadeyyāti…pe… dadeyyunti…pe… āyasmato dammīti.
639
Vāyāpite vāyāpitasaññī, nissaggiyaṃ pācittiyaṃ. Vāyāpite vematiko, nissaggiyaṃ pācittiyaṃ. Vāyāpite avāyāpitasaññī, nissaggiyaṃ pācittiyaṃ.
Avāyāpite vāyāpitasaññī, āpatti dukkaṭassa. Avāyāpite vematiko, āpatti dukkaṭassa. Avāyāpite avāyāpitasaññī, anāpatti.
640
Anāpatti — cīvaraṃ sibbetuṃ, āyoge, kāyabandhane, aṃsabandhake, pattatthavikāya, parissāvane, ñātakānaṃ, pavāritānaṃ, aññassatthāya, attano dhanena, ummattakassa, ādikammikassāti.
Suttaviññattisikkhāpadaṃ niṭṭhitaṃ chaṭṭhaṃ.
7. Mahāpesakārasikkhāpadaṃ
641
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro puriso pavāsaṃ gacchanto pajāpatiṃ etad avoca — “suttaṃ dhārayitvā amukassa tantavāyassa dehi, cīvaraṃ vāyāpetvā nikkhipa, āgato ayyaṃ upanandaṃ cīvarena acchādessāmī” ti. Assosi kho aññataro piṇḍacāriko bhikkhu tassa purisassa imaṃ vācaṃ bhāsamānassa. Atha kho so bhikkhu yen’āyasmā upanando Sakyaputto ten’upasaṅkami, upasaṅkamitvā āyasmantaṃ upanandaṃ Sakyaputtaṃ etad avoca — “mahāpuññosi tvaṃ, āvuso upananda, amukasmiṃ okāse aññataro puriso pavāsaṃ gacchanto pajāpatiṃ etad avoca — “suttaṃ dhārayitvā amukassa tantavāyassa dehi, cīvaraṃ vāyāpetvā nikkhipa, āgato ayyaṃ upanandaṃ cīvarena acchādessāmī” ti. “Atthāvuso, maṃ so upaṭṭhāko” ti. So pi kho tantavāyo āyasmato upanandassa Sakyaputtassa upaṭṭhāko hoti. Atha kho āyasmā upanando Sakyaputto yena so tantavāyo ten’upasaṅkami, upasaṅkamitvā taṃ tantavāyaṃ etad avoca — “idaṃ kho, āvuso, cīvaraṃ maṃ uddissa viyyati, āyatañ ca karohi vitthatañca. Appitañ ca suvītañ ca suppavāyitañ ca suvilekhitañ ca suvitacchitañ ca karohī” ti. “Ete kho me, bhante, suttaṃ dhārayitvā adaṃsu, iminā suttena cīvaraṃ vināhī” ti. “Na, bhante, sakkā āyataṃ vā vitthataṃ vā appitaṃ vā kātuṃ. Sakkā ca kho, bhante, suvītañ ca suppavāyitañ ca suvilekhitañ ca suvitacchitañ ca kātun” ti. “Iṅgha tvaṃ, āvuso, āyatañ ca karohi vitthatañ ca appitañca. Na tena suttena paṭibaddhaṃ bhavissatī” ti.
Atha kho so tantavāyo yathābhataṃ suttaṃ tante upanetvā yena sā itthī ten’upasaṅkami, upasaṅkamitvā taṃ itthiṃ etad avoca — “suttena, ayye, attho” ti. “Nanu tvaṃ ayyo mayā vutto — ‘iminā suttena cīvaraṃ vināhī’” ti. “Saccāhaṃ, ayye, tayā vutto — ‘iminā suttena cīvaraṃ vināhī’ ti. Api ca maṃ ayyo upanando evam āha — ‘iṅgha tvaṃ, āvuso, āyatañ ca karohi vitthatañ ca appitañca, na tena suttena paṭibaddhaṃ bhavissatī’” ti. Atha kho sā itthī yattakaṃyeva suttaṃ paṭhamaṃ adāsi tattakaṃ pacchā adāsi. Assosi kho āyasmā upanando Sakyaputto — “so kira puriso pavāsato āgato” ti. Atha kho āyasmā upanando Sakyaputto yena tassa purisassa nivesanaṃ ten’upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Atha kho so puriso yen’āyasmā upanando Sakyaputto ten’upasaṅkami, upasaṅkamitvā āyasmantaṃ upanandaṃ Sakyaputtaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so puriso pajāpatiṃ etad avoca — “vītaṃ taṃ cīvaran” ti? “Āmāyya, vītaṃ taṃ cīvaran” ti. “Āhara, ayyaṃ upanandaṃ cīvarena acchādessāmī” ti. Atha kho sā itthī taṃ cīvaraṃ nīharitvā sāmikassa datvā etam atthaṃ ārocesi. Atha kho so puriso āyasmato upanandassa Sakyaputtassa cīvaraṃ datvā ujjhāyati khiyyati vipāceti — “mahicchā ime samaṇā Sakyaputtiyā asantuṭṭhā. Nayime sukarā cīvarena acchādetuṃ. Kathañ hi nāma ayyo upanando mayā pubbe appavārito tantavāye upasaṅkamitvā cīvare vikappaṃ āpajjissatī” ti.
Assosuṃ kho bhikkhū tassa purisassa ujjhāyantassa khiyyantassa vipācentassa. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma āyasmā upanando Sakyaputto pubbe appavārito gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaṃ āpajjissatī” ti. Atha kho te bhikkhū āyasmantaṃ upanandaṃ Sakyaputtaṃ anekapariyāyena vigarahitvā Bhagavato etam atthaṃ ārocesuṃ…pe… “saccaṃ kira tvaṃ, upananda, pubbe appavārito gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaṃ āpajjī” ti? “Saccaṃ, Bhagavā” ti. “Ñātako te, upananda, aññātako” ti? “Aññātako, Bhagavā” ti. “Aññātako, moghapurisa, aññātakassa na jānāti paṭirūpaṃ vā appaṭirūpaṃ vā santaṃ vā asantaṃ vā. Tattha nāma tvaṃ, moghapurisa, pubbe appavārito aññātakassa gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaṃ āpajjissasi. N’etaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha —
642
“Bhikkhuṃ paneva uddissa aññātako gahapati vā gahapatānī vā tantavāyehi cīvaraṃ vāyāpeyya, tatra ce so bhikkhu pubbe appavārito tantavāye upasaṅkamitvā cīvare vikappaṃ āpajjeyya — ‘idaṃ kho, āvuso, cīvaraṃ maṃ uddissa viyyati. Āyatañ ca karotha vitthatañca. Appitañ ca suvītañ ca suppavāyitañ ca suvilekhitañ ca suvitacchitañ ca karotha. Appeva nāma mayampi āyasmantānaṃ kiñcimattaṃ anupadajjeyyāmā’ ti. Evañ ca so bhikkhu vatvā kiñcimattaṃ anupadajjeyya antamaso piṇḍapātamattampi, nissaggiyaṃ pācittiyan” ti.
643
Bhikkhuṃ paneva uddissā ti bhikkhussatthāya bhikkhuṃ ārammaṇaṃ karitvā bhikkhuṃ acchādetukāmo.
Aññātako nāma mātito vā pitito vā yāva sattamā pitāmahayugā asambaddho.
Gahapati nāma yo koci agāraṃ ajjhāvasati.
Gahapatānī nāma yā kāci agāraṃ ajjhāvasati.
Tantavāyehī ti pesakārehi.
Cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanupagaṃ pacchimaṃ.
Vāyāpeyyā ti vināpeti.
Tatra ce so bhikkhū ti yaṃ bhikkhuṃ uddissa cīvaraṃ viyyati so bhikkhu.
Pubbe appavārito ti pubbe avutto hoti — “kīdisena te, bhante, cīvarena attho, kīdisaṃ te cīvaraṃ vāyāpemī” ti?
Tantavāye upasaṅkamitvā ti gharaṃ gantvā yattha katthaci upasaṅkamitvā.
Cīvare vikappaṃ āpajjeyyā ti — “idaṃ kho, āvuso, cīvaraṃ maṃ uddissa viyyati, āyatañ ca karotha vitthatañca. Appitañ ca suvītañ ca suppavāyitañ ca suvilekhitañ ca suvitacchitañ ca karotha. Appeva nāma mayampi āyasmantānaṃ kiñcimattaṃ anupadajjeyyāmā” ti.
Evañ ca so bhikkhu vatvā kiñcimattaṃ anupadajjeyya antamaso piṇḍapātamattampī ti. Piṇḍapāto nāma yāgupi bhattampi khādanīyampi cuṇṇapiṇḍopi dantakaṭṭhampi dasikasuttampi, antamaso dhammampi bhaṇati.
Tassa vacanena āyataṃ vā vitthataṃ vā appitaṃ vā karoti, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañ ca pana, bhikkhave, nissajjitabbaṃ…pe… idaṃ me, bhante, cīvaraṃ pubbe appavārito aññātakassa gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaṃ āpannaṃ nissaggiyaṃ. Imāhaṃ saṅghassa nissajjāmīti…pe… dadeyyāti…pe… dadeyyunti…pe… āyasmato dammīti.
644
Aññātake aññātakasaññī pubbe appavārito gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaṃ āpajjati, nissaggiyaṃ pācittiyaṃ. Aññātake vematiko pubbe appavārito gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaṃ āpajjati, nissaggiyaṃ pācittiyaṃ. Aññātake ñātakasaññī pubbe appavārito gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaṃ āpajjati, nissaggiyaṃ pācittiyaṃ.
Ñātake añātakasaññī, āpatti dukkaṭassa. Ñātake vematiko, āpatti dukkaṭassa. Ñātake ñātakasaññī, anāpatti.
645
Anāpatti — ñātakānaṃ, pavāritānaṃ, aññassatthāya, attano dhanena, mahagghaṃ vāyāpetukāmassa appagghaṃ vāyāpeti, ummattakassa, ādikammikassāti.
Mahāpesakārasikkhāpadaṃ niṭṭhitaṃ sattamaṃ.
8. Accekacīvarasikkhāpadaṃ
646
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro mahāmatto pavāsaṃ gacchanto bhikkhūnaṃ santike dūtaṃ pāhesi — “āgacchantu bhadantā vassāvāsikaṃ dassāmī” ti. Bhikkhū — ‘vassaṃ vuṭṭhānaṃ Bhagavatā vassāvāsikaṃ anuññātan’ ti, kukkuccāyantā nāgamaṃsu. Atha kho so mahāmatto ujjhāyati khiyyati vipāceti — “kathañ hi nāma bhadantā mayā dūte pahite nāgacchissanti. Ahañ hi senāya gacchāmi. Dujjānaṃ jīvitaṃ dujjānaṃ maraṇan” ti. Assosuṃ kho bhikkhū tassa mahāmattassa ujjhāyantassa khiyyantassa vipācentassa. Atha kho te bhikkhū Bhagavato etam atthaṃ ārocesuṃ. Atha kho Bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi — “anujānāmi, bhikkhave, accekacīvaraṃ paṭiggahetvā nikkhipitun” ti.
647
Tena kho pana samayena bhikkhū — “Bhagavatā anuññātaṃ accekacīvaraṃ paṭiggahetvā nikkhipitun” ti, accekacīvarāni paṭiggahetvā cīvarakālasamayaṃ atikkāmenti. Tāni cīvarāni cīvaravaṃse bhaṇḍikābaddhāni tiṭṭhanti. Addasa kho āyasmā Ānando senāsanacārikaṃ āhiṇḍanto tāni cīvarāni cīvaravaṃse bhaṇḍikābaddhāni. Tiṭṭhante disvā bhikkhū etad avoca — “kassimāni, āvuso, cīvarāni cīvaravaṃse bhaṇḍikābaddhāni tiṭṭhantī” ti? “Amhākaṃ, āvuso, accekacīvarānī” ti. “Kīvaciraṃ panāvuso, imāni cīvarāni nikkhittānī” ti? Atha kho te bhikkhū āyasmato Ānandassa yathānikkhittaṃ ārocesuṃ. Āyasmā Ānando ujjhāyati khiyyati vipāceti — “kathañ hi nāma bhikkhū accekacīvaraṃ paṭiggahetvā cīvarakālasamayaṃ atikkāmessantī” ti. Atha kho āyasmā Ānando te bhikkhū anekapariyāyena vigarahitvā Bhagavato etam atthaṃ ārocesi…pe… — “saccaṃ kira, bhikkhave, bhikkhū accekacīvaraṃ paṭiggahetvā cīvarakālasamayaṃ atikkāmentī” ti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma te, bhikkhave, moghapurisā accekacīvaraṃ paṭiggahetvā cīvarakālasamayaṃ atikkāmessanti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha —
648
“Dasāhānāgataṃ kattikatemāsikapuṇṇamaṃ bhikkhuno paneva accekacīvaraṃ uppajjeyya, accekaṃ maññamānena bhikkhunā paṭiggahetabbaṃ, paṭiggahetvā yāva cīvarakālasamayaṃ nikkhipitabbaṃ. Tato ce uttari nikkhipeyya, nissaggiyaṃ pācittiyan” ti.
649
Dasāhānāgatan ti dasāhānāgatāya pavāraṇāya.
Kattikatemāsikapuṇṇaman ti pavāraṇā kattikā vuccati.
Accekacīvaraṃ nāma senāya vā gantukāmo hoti, pavāsaṃ vā gantukāmo hoti, gilāno vā hoti, gabbhinī vā hoti, assaddhassa vā saddhā uppannā hoti, appasannassa vā pasādo uppanno hoti, so ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya — “āgacchantu bhadantā vassāvāsikaṃ dassāmī” ti, etaṃ accekacīvaraṃ nāma.
Accekaṃ maññamānena bhikkhunā paṭiggahetabbaṃ paṭiggahetvā yāva cīvarakālasamayaṃ nikkhipitabban ti saññāṇaṃ katvā nikkhipitabbaṃ — “idaṃ accekacīvaran” ti.
Cīvarakālasamayo nāma anatthate kathine vassānassa pacchimo māso, atthate kathine pañcamāsā.
Tato ce uttari nikkhipeyyā ti anatthate kathine vassānassa pacchimaṃ divasaṃ atikkāmeti, nissaggiyaṃ pācittiyaṃ. Atthate kathine kathinuddhāradivasaṃ atikkāmeti, nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañ ca pana, bhikkhave, nissajjitabbaṃ…pe… idaṃ me, bhante, accekacīvaraṃ cīvarakālasamayaṃ atikkāmitaṃ nissaggiyaṃ. Imāhaṃ saṅghassa nissajjāmīti…pe… dadeyyāti…pe… dadeyyunti…pe… āyasmato dammīti.
650
Accekacīvare accekacīvarasaññī cīvarakālasamayaṃ atikkāmeti, nissaggiyaṃ pācittiyaṃ. Accekacīvare vematiko cīvarakālasamayaṃ atikkāmeti, nissaggiyaṃ pācittiyaṃ. Accekacīvare anaccekacīvarasaññī cīvarakālasamayaṃ atikkāmeti, nissaggiyaṃ pācittiyaṃ. Anadhiṭṭhite adhiṭṭhitasaññī…pe… avikappite vikappitasaññī… avissajjite vissajjitasaññī… anaṭṭhe naṭṭhasaññī… avinaṭṭhe vinaṭṭhasaññī… adaḍḍhe daḍḍhasaññī… avilutte viluttasaññī cīvarakālasamayaṃ atikkāmeti, nissaggiyaṃ pācittiyaṃ.
Nissaggiyaṃ cīvaraṃ anissajjitvā paribhuñjati, āpatti dukkaṭassa. Anaccekacīvare accekacīvarasaññī, āpatti dukkaṭassa. Anaccekacīvare vematiko, āpatti dukkaṭassa. Anaccekacīvare anaccekacīvarasaññī, anāpatti.
651
Anāpatti — antosamaye adhiṭṭheti, vikappeti, vissajjeti, nassati, vinassati, ḍayhati, acchinditvā gaṇhanti, vissāsaṃ gaṇhanti, ummattakassa, ādikammikassāti.
Accekacīvarasikkhāpadaṃ niṭṭhitaṃ aṭṭhamaṃ.
9. Sāsaṅkasikkhāpadaṃ
652
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhū vutthavassā āraññakesu senāsanesu viharanti. Kattikacorakā bhikkhū — “laddhalābhā” ti paripātenti. Bhagavato etam atthaṃ ārocesuṃ. Atha kho Bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi — “anujānāmi, bhikkhave, āraññakesu senāsanesu viharantena tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipitun” ti.
Tena kho pana samayena bhikkhū — “Bhagavatā anuññātaṃ āraññakesu senāsanesu viharantena tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipitun” ti tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipitvā atirekachārattaṃ vippavasanti. Tāni cīvarāni nassantipi vinassantipi ḍayhantipi undūrehipi khajjanti. Bhikkhū duccoḷā honti lūkhacīvarā. Bhikkhū evam āhaṃsu — “kissa tumhe, āvuso, duccoḷā lūkhacīvarā” ti? Atha kho te bhikkhū bhikkhūnaṃ etam atthaṃ ārocesuṃ. Ye te bhikkhū appicchā… te ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhū tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipitvā atirekachārattaṃ vippavasissantī” ti. Atha kho te bhikkhū te anekapariyāyena vigarahitvā Bhagavato etam atthaṃ ārocesuṃ…pe… saccaṃ kira, bhikkhave, bhikkhū tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipitvā atirekachārattaṃ vippavasantīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma te, bhikkhave, moghapurisā tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipitvā atirekachārattaṃ vippavasissanti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha —
653
“Upavassaṃ kho pana kattikapuṇṇamaṃ yāni kho pana tāni āraññakāni senāsanāni sāsaṅkasammatāni sappaṭibhayāni tathārūpesu bhikkhu senāsanesu viharanto ākaṅkhamāno tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipeyya, siyā ca tassa bhikkhuno kocideva paccayo tena cīvarena vippavāsāya. Chārattaparamaṃ tena bhikkhunā tena cīvarena vippavasitabbaṃ. Tato ce uttari vippavaseyya, aññatra bhikkhusammutiyā, nissaggiyaṃ pācittiyan” ti.
654
Upavassaṃ kho panā ti vuṭṭhavassānaṃ.
Kattikapuṇṇaman ti kattikacātumāsinī vuccati.
Yāni kho pana tāni āraññakāni senāsanānī ti āraññakaṃ nāma senāsanaṃ pañcadhanusatikaṃ pacchimaṃ.
Sāsaṅkaṃ nāma ārāme ārāmūpacāre corānaṃ niviṭṭhokāso dissati, bhuttokāso dissati, ṭhitokāso dissati, nisinnokāso dissati, nipannokāso dissati.
Sappaṭibhayaṃ nāma ārāme ārāmūpacāre corehi manussā hatā dissanti, viluttā dissanti, ākoṭitā dissanti.
Tathārūpesu bhikkhu senāsanesu viharanto ti evarūpesu bhikkhu senāsanesu viharanto.
Ākaṅkhamāno ti icchamāno.
Tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaran ti saṅghāṭiṃ vā uttarāsaṅgaṃ vā antaravāsakaṃ vā.
Antaraghare nikkhipeyyā ti samantā gocaragāme nikkhipeyya.
Siyā ca tassa bhikkhuno kocideva paccayo tena cīvarena vippavāsāyā ti siyā paccayo siyā karaṇīyaṃ.
Chārattaparamaṃ tena bhikkhunā tena cīvarena vippavasitabban ti chārattaparamatā vippavasitabbaṃ.
Aññatra bhikkhusammutiyā ti ṭhapetvā bhikkhusammutiṃ.
Tato ce uttari vippavaseyyā ti sattame aruṇuggamane nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañ ca pana, bhikkhave, nissajjitabbaṃ. “Idaṃ me, bhante, cīvaraṃ atirekachārattaṃ vippavuṭṭhaṃ, aññatra bhikkhusammutiyā, nissaggiyaṃ. Imāhaṃ saṅghassa nissajjāmī” ti…pe… dadeyyāti…pe… dadeyyunti…pe… āyasmato dammīti.
655
Atirekachāratte atirekasaññī vippavasati, aññatra bhikkhusammutiyā, nissaggiyaṃ pācittiyaṃ. Atirekachāratte vematiko vippavasati, aññatra bhikkhusammutiyā, nissaggiyaṃ pācittiyaṃ. Atirekachāratte ūnakasaññī vippavasati, aññatra bhikkhusammutiyā, nissaggiyaṃ pācittiyaṃ. Appaccuddhaṭe paccuddhaṭasaññī…pe… avissajjite vissajjitasaññī… anaṭṭhe naṭṭhasaññī… avinaṭṭhe vinaṭṭhasaññī… adaḍḍhe daḍḍhasaññī… avilutte viluttasaññī vippavasati, aññatra bhikkhusammutiyā, nissaggiyaṃ pācittiyaṃ.
Nissaggiyaṃ cīvaraṃ anissajjitvā paribhuñjati, āpatti dukkaṭassa. Ūnakachāratte atirekasaññī, āpatti dukkaṭassa. Ūnakachāratte vematiko, āpatti dukkaṭassa. Ūnakachāratte ūnakasaññī, anāpatti.
656
Anāpatti — chārattaṃ vippavasati, ūnakachārattaṃ vippavasati, chārattaṃ vippavasitvā puna gāmasīmaṃ okkamitvā vasitvā pakkamati, anto chārattaṃ paccuddharati, vissajjeti, nassati, vinassati, ḍayhati, acchinditvā gaṇhanti, vissāsaṃ gaṇhanti, bhikkhusammutiyā, ummattakassa, ādikammikassāti.
Sāsaṅkasikkhāpadaṃ niṭṭhitaṃ navamaṃ.
10. Pariṇatasikkhāpadaṃ
657
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena Sāvatthiyaṃ aññatarassa pūgassa saṅghassa sacīvarabhattaṃ paṭiyattaṃ hoti — “bhojetvā cīvarena acchādessāmā” ti. Atha kho chabbaggiyā bhikkhū yena so pūgo ten’upasaṅkamiṃsu, upasaṅkamitvā taṃ pūgaṃ etad avocuṃ — “dethāvuso, amhākaṃ imāni cīvarānī” ti. “Na mayaṃ, bhante, dassāma. Amhākaṃ saṅghassa anuvassaṃ sacīvarabhikkhā paññattā” ti. “Bahū, āvuso, saṅghassa dāyakā, bahū saṅghassa bhattā. Mayaṃ tumhe nissāya tumhe sampassantā idha viharāma. Tumhe ce amhākaṃ na dassatha, atha ko carahi amhākaṃ dassati? Dethāvuso, amhākaṃ imāni cīvarānī” ti. Atha kho so pūgo chabbaggiyehi bhikkhūhi nippīḷiyamāno yathāpaṭiyattaṃ cīvaraṃ chabbaggiyānaṃ bhikkhūnaṃ datvā saṅghaṃ bhattena parivisi. Ye te bhikkhū jānanti saṅghassa sacīvarabhattaṃ paṭiyattaṃ, na ca jānanti chabbaggiyānaṃ bhikkhūnaṃ dinnanti, te evam āhaṃsu — “oṇojethāvuso, saṅghassa cīvaran” ti. “N’atthi, bhante. Yathāpaṭiyattaṃ cīvaraṃ ayyā chabbaggiyā attano pariṇāmesun” ti. Ye te bhikkhū appicchā… te ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma chabbaggiyā bhikkhū jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmessantī” ti. Atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena vigarahitvā Bhagavato etam atthaṃ ārocesuṃ…pe… “saccaṃ kira tumhe, bhikkhave, jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmethā” ti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma tumhe, moghapurisā, jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmessatha. N’etaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha —
658
“Yo pana bhikkhu jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmeyya, nissaggiyaṃ pācittiyan” ti.
659
Yo panā ti yo yādiso…pe… bhikkhū ti…pe… aya imasmiṃ atthe adhippeto bhikkhūti.
Jānāti nāma sāmaṃ vā jānāti aññe vā tassa ārocenti so vā āroceti.
Saṅghikaṃ nāma saṅghassa dinnaṃ hoti pariccattaṃ.
Lābho nāma cīvara-piṇḍapāta-senāsana-gilānappaccaya-bhesajja-parikkhārā. Antamaso cuṇṇapiṇḍopi, dantakaṭṭhampi, dasikasuttampi.
Pariṇataṃ nāma dassāma karissāmāti vācā bhinnā hoti.
Attano pariṇāmeti, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañ ca pana, bhikkhave, nissajjitabbaṃ…pe… idaṃ me, bhante, jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmitaṃ nissaggiyaṃ. Imāhaṃ saṅghassa nissajjāmīti…pe… dadeyyāti…pe… dadeyyunti…pe… āyasmato dammīti.
660
Pariṇate pariṇatasaññī attano pariṇāmeti, nissaggiyaṃ pācittiyaṃ.
Pariṇate vematiko attano pariṇāmeti, āpatti dukkaṭassa. Pariṇate apariṇatasaññī attano pariṇāmeti, anāpatti. Saṅghassa pariṇataṃ aññasaṅghassa vā cetiyassa vā pariṇāmeti, āpatti dukkaṭassa. Cetiyassa pariṇataṃ aññacetiyassa vā saṅghassa vā puggalassa vā pariṇāmeti, āpatti dukkaṭassa. Puggalassa pariṇataṃ aññapuggalassa vā saṅghassa vā cetiyassa vā pariṇāmeti, āpatti dukkaṭassa. Apariṇate pariṇatasaññī, āpatti dukkaṭassa. Apariṇate vematiko, āpatti dukkaṭassa. Apariṇate apariṇatasaññī, anāpatti.
661
Anāpatti kattha demāti pucchiyamāno yattha tumhākaṃ deyyadhammo paribhogaṃ vā labheyya paṭisaṅkhāraṃ vā labheyya ciraṭṭhitiko vā assa yattha vā pana tumhākaṃ cittaṃ pasīdati tattha dethāti bhaṇati, ummattakassa, ādikammikassāti.
Pariṇatasikkhāpadaṃ niṭṭhitaṃ dasamaṃ.
Pattavaggo tatiyo.
Tass’uddānaṃ —
Dve ca pattāni bhesajjaṃ, vassikā dānapañcamaṃ,
Sāmaṃ vāyāpanacceko, sāsaṅkaṃ saṅghikena cā ti.
662
Uddiṭṭhā kho, āyasmanto, tiṃsa nissaggiyā pācittiyā dhammā.
Tatth’āyasmante pucchāmi — “kacci’ttha parisuddhā”? Dutiyam pi pucchāmi — “kacci’ttha parisuddhā”? Tatiyam pi pucchāmi — “kacci’ttha parisuddhā”? Parisuddh’etth’āyasmanto, tasmā tuṇhī, evam etaṃ dhārayāmī ti.
Nissaggiyakaṇḍaṃ niṭṭhitaṃ.
Pārājikapāḷi niṭṭhitā.