Sekhiyakaṇḍaṃ
Sekhiyakaṇḍaṃ
1. Parimaṇḍalavaggo
Ime kho panāyasmanto sekhiyā Dhammā uddesaṃ āgacchanti.
576
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū puratopi pacchatopi olambentā nivāsenti. Manussā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma samaṇā Sakyaputtiyā puratopi pacchatopi olambentā nivāsessanti, seyyathāpi gihī kāmabhogino” ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma chabbaggiyā bhikkhū puratopi pacchatopi olambentā nivāsessantī” ti. Atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena vigarahitvā Bhagavato etam atthaṃ ārocesuṃ. Atha kho Bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā chabbaggiye bhikkhū paṭipucchi — “saccaṃ kira tumhe, bhikkhave, puratopi pacchatopi olambentā nivāsethā” ti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma tumhe, moghapurisā, puratopi pacchatopi olambentā nivāsessatha. N’etaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha —
“Parimaṇḍalaṃ nivāsessāmī ti sikkhā karaṇīyā” ti.
Parimaṇḍalaṃ nivāsetabbaṃ nābhimaṇḍalaṃ jāṇumaṇḍalaṃ paṭicchādentena. Yo anādariyaṃ paṭicca purato vā pacchato vā olambento nivāseti, āpatti dukkaṭassa.
Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, āpadāsu, ummattakassa,
Ādikammikassāti.
Paṭhamasikkhāpadaṃ niṭṭhitaṃ.
577
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū puratopi pacchatopi olambentā pārupanti…pe….
“Parimaṇḍalaṃ pārupissāmī ti sikkhā karaṇīyā” ti.
Parimaṇḍalaṃ pārupitabbaṃ ubho kaṇṇe samaṃ katvā. Yo anādariyaṃ paṭicca purato vā pacchato vā olambento pārupati, āpatti dukkaṭassa.
Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, āpadāsu, ummattakassa,
Ādikammikassāti.
Dutiyasikkhāpadaṃ niṭṭhitaṃ.
578
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū kāyaṃ vivaritvā antaraghare gacchanti…pe….
“Suppaṭicchanno antaraghare gamissāmī ti sikkhā karaṇīyā” ti.
Suppaṭicchannena antaraghare gantabbaṃ. Yo anādariyaṃ paṭicca kāyaṃ vivaritvā antaraghare gacchati, āpatti dukkaṭassa.
Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, āpadāsu, ummattakassa,
Ādikammikassāti.
Tatiyasikkhāpadaṃ niṭṭhitaṃ.
579
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū kāyaṃ vivaritvā antaraghare nisīdanti…pe….
“Suppaṭicchanno antaraghare nisīdissāmī ti sikkhā karaṇīyā” ti.
Suppaṭicchannena antaraghare nisīditabbaṃ. Yo anādariyaṃ paṭicca kāyaṃ vivaritvā antaraghare nisīdati, āpatti dukkaṭassa.
Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, vāsūpagatassa, āpadāsu, ummattakassa, ādikammikassāti.
Catutthasikkhāpadaṃ niṭṭhitaṃ.
580
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū hatthampi pādampi kīḷāpentā antaraghare gacchanti…pe….
“Susaṃvuto antaraghare gamissāmī ti sikkhā karaṇīyā” ti.
Susaṃvutena antaraghare gantabbaṃ. Yo anādariyaṃ paṭicca hatthaṃ vā pādaṃ vā kīḷāpento antaraghare gacchati, āpatti dukkaṭassa.
Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, ummattakassa, ādikammikassāti.
Pañcamasikkhāpadaṃ niṭṭhitaṃ.
581
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū hatthampi pādampi kīḷāpentā antaraghare nisīdanti…pe….
“Susaṃvuto antaraghare nisīdissāmī ti sikkhā karaṇīyā” ti.
Susaṃvutena antaraghare nisīditabbaṃ. Yo anādariyaṃ paṭicca hatthaṃ vā pādaṃ vā kīḷāpento antaraghare nisīdati, āpatti dukkaṭassa.
Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, ummattakassa, ādikammikassāti.
Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ.
582
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū tahaṃ tahaṃ olokentā antaraghare gacchanti…pe….
“Okkhittacakkhu antaraghare gamissāmī ti sikkhā karaṇīyā” ti.
Okkhittacakkhunā antaraghare gantabbaṃ yugamattaṃ pekkhantena. Yo anādariyaṃ paṭicca tahaṃ tahaṃ olokento antaraghare gacchati, āpatti dukkaṭassa.
Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, āpadāsu, ummattakassa,
Ādikammikassāti.
Sattamasikkhāpadaṃ niṭṭhitaṃ.
583
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū tahaṃ tahaṃ olokentā antaraghare nisīdanti…pe….
“Okkhittacakkhu antaraghare nisīdissāmī ti sikkhā karaṇīyā” ti.
Okkhittacakkhunā antaraghare nisīditabbaṃ yugamattaṃ pekkhantena. Yo anādariyaṃ paṭicca tahaṃ tahaṃ olokento antaraghare nisīdati, āpatti dukkaṭassa.
Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, āpadāsu, ummattakassa,
Ādikammikassāti.
Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ.
584
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū ukkhittakāya antaraghare gacchanti…pe….
“Na ukkhittakāya antaraghare gamissāmī ti sikkhā karaṇīyā” ti.
Na ukkhittakāya antaraghare gantabbaṃ. Yo anādariyaṃ paṭicca ekato vā ubhato vā ukkhipitvā antaraghare gacchati, āpatti dukkaṭassa.
Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, āpadāsu, ummattakassa,
Ādikammikassāti.
Navamasikkhāpadaṃ niṭṭhitaṃ.
585
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū ukkhittakāya antaraghare nisīdanti…pe….
“Na ukkhittakāya antaraghare nisīdissāmī ti sikkhā karaṇīyā” ti.
Na ukkhittakāya antaraghare nisīditabbaṃ. Yo anādariyaṃ paṭicca ekato vā ubhato vā ukkhipitvā antaraghare nisīdati, āpatti dukkaṭassa.
Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, vāsūpagatassa, āpadāsu, ummattakassa, ādikammikassāti.
Dasamasikkhāpadaṃ niṭṭhitaṃ.
Parimaṇḍalavaggo paṭhamo.
2. Ujjagghikavaggo
586
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū mahāhasitaṃ hasantā antaraghare gacchanti…pe….
“Na ujjagghikāya antaraghare gamissāmī ti sikkhā karaṇīyā” ti.
Na ujjagghikāya antaraghare gantabbaṃ. Yo anādariyaṃ paṭicca mahāhasitaṃ hasanto antaraghare gacchati, āpatti dukkaṭassa.
Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, hasanīyasmiṃ vatthusmiṃ mihitamattaṃ karoti, āpadāsu, ummattakassa, ādikammikassāti.
Paṭhamasikkhāpadaṃ niṭṭhitaṃ.
587
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū mahāhasitaṃ hasantā antaraghare nisīdanti…pe….
“Na ujjagghikāya antaraghare nisīdissāmī ti sikkhā karaṇīyā” ti.
Na ujjagghikāya antaraghare nisīditabbaṃ. Yo anādariyaṃ paṭicca mahāhasitaṃ hasanto antaraghare nisīdati, āpatti dukkaṭassa.
Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, hasanīyasmiṃ vatthusmiṃ mihitamattaṃ karoti, āpadāsu, ummattakassa, ādikammikassāti.
Dutiyasikkhāpadaṃ niṭṭhitaṃ.
588
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū uccāsaddaṃ mahāsaddaṃ karontā antaraghare gacchanti…pe….
“Appasaddo antaraghare gamissāmī ti sikkhā karaṇīyā” ti.
Appasaddena antaraghare gantabbaṃ. Yo anādariyaṃ paṭicca uccāsaddaṃ mahāsaddaṃ karonto antaraghare gacchati, āpatti dukkaṭassa.
Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, āpadāsu, ummattakassa, ādikammikassāti.
Tatiyasikkhāpadaṃ niṭṭhitaṃ.
589
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū uccāsaddaṃ mahāsaddaṃ karontā antaraghare nisīdanti…pe….
“Appasaddo antaraghare nisīdissāmī ti sikkhā karaṇīyā” ti.
Appasaddena antaraghare nisīditabbaṃ. Yo anādariyaṃ paṭicca uccāsaddaṃ mahāsaddaṃ karonto antaraghare nisīdati, āpatti dukkaṭassa.
Anāpatti asañcicca…pe… ādikammikassāti.
Catutthasikkhāpadaṃ niṭṭhitaṃ.
590
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū kāyappacālakaṃ antaraghare gacchanti kāyaṃ olambentā…pe….
“Na kāyappacālakaṃ antaraghare gamissāmī ti sikkhā karaṇīyā” ti.
Na kāyappacālakaṃ antaraghare gantabbaṃ. Kāyaṃ paggahetvā gantabbaṃ. Yo anādariyaṃ paṭicca kāyappacālakaṃ antaraghare gacchati kāyaṃ olambento, āpatti dukkaṭassa.
Anāpatti asañcicca…pe… ādikammikassāti.
Pañcamasikkhāpadaṃ niṭṭhitaṃ.
591
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū kāyappacālakaṃ antaraghare nisīdanti, kāyaṃ olambentā…pe….
“Na kāyappacālakaṃ antaraghare nisīdissāmī ti sikkhā karaṇīyā” ti.
Na kāyappacālakaṃ antaraghare nisīditabbaṃ. Kāyaṃ paggahetvā nisīditabbaṃ. Yo anādariyaṃ paṭicca kāyappacālakaṃ antaraghare nisīdati kāyaṃ olambento, āpatti dukkaṭassa.
Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, vāsūpagatassa, āpadāsu, ummattakassa, ādikammikassāti.
Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ.
592
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū bāhuppacālakaṃ antaraghare gacchanti bāhuṃ olambentā…pe….
“Na bāhuppacālakaṃ antaraghare gamissāmī ti sikkhā karaṇīyā” ti.
Na bāhuppacālakaṃ antaraghare gantabbaṃ. Bāhuṃ paggahetvā gantabbaṃ. Yo anādariyaṃ paṭicca bāhuppacālakaṃ antaraghare gacchati bāhuṃ olambento, āpatti dukkaṭassa.
Anāpatti asañcicca…pe… ādikammikassāti.
Sattamasikkhāpadaṃ niṭṭhitaṃ.
593
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū bāhuppacālakaṃ antaraghare nisīdanti bāhuṃ olambentā…pe….
“Na bāhuppacālakaṃ antaraghare nisīdissāmī ti sikkhā karaṇīyā” ti.
Na bāhuppacālakaṃ antaraghare nisīditabbaṃ. Bāhuṃ paggahetvā nisīditabbaṃ. Yo anādariyaṃ paṭicca bāhuppacālakaṃ antaraghare nisīdati bāhuṃ olambento, āpatti dukkaṭassa.
Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, vāsūpagatassa, āpadāsu, ummattakassa, ādikammikassāti.
Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ.
594
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati jetavane anāthapiṇḍakassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū sīsappacālakaṃ antaraghare gacchanti sīsaṃ olambentā…pe….
“Na sīsappacālakaṃ antaraghare gamissāmī ti sikkhā karaṇīyā” ti.
Na sīsappacālakaṃ antaraghare gantabbaṃ. Sīsaṃ paggahetvā gantabbaṃ. Yo anādariyaṃ paṭicca sīsappacālakaṃ antaraghare gacchati sīsaṃ olambento, āpatti dukkaṭassa.
Anāpatti asañcicca…pe… ādikammikassāti.
Navamasikkhāpadaṃ niṭṭhitaṃ.
595
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū sīsappacālakaṃ antaraghare nisīdanti sīsaṃ olambentā…pe….
“Na sīsappacālakaṃ antaraghare nisīdissāmī ti sikkhā karaṇīyā” ti.
Na sīsappacālakaṃ antaraghare nisīditabbaṃ. Sīsaṃ paggahetvā nisīditabbaṃ. Yo anādariyaṃ paṭicca sīsappacālakaṃ antaraghare nisīdati sīsaṃ olambento, āpatti dukkaṭassa.
Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, vāsūpagatassa, āpadāsu, ummattakassa, ādikammikassāti.
Dasamasikkhāpadaṃ niṭṭhitaṃ.
Ujjagghikavaggo dutiyo.
3. Khambhakatavaggo
596
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū khambhakatā antaraghare gacchanti…pe….
“Na khambhakato antaraghare gamissāmī ti sikkhā karaṇīyā” ti.
Na khambhakatena antaraghare gantabbaṃ. Yo anādariyaṃ paṭicca ekato vā ubhato vā khambhaṃ katvā antaraghare gacchati, āpatti dukkaṭassa.
Anāpatti asañcicca…pe… ādikammikassāti.
Paṭhamasikkhāpadaṃ niṭṭhitaṃ.
597
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū khambhakatā antaraghare nisīdanti…pe….
“Na khambhakato antaraghare nisīdissāmī ti sikkhā karaṇīyā” ti.
Na khambhakatena antaraghare nisīditabbaṃ. Yo anādariyaṃ paṭicca ekato vā ubhato vā khambhaṃ katvā antaraghare nisīdati, āpatti dukkaṭassa.
Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, vāsūpagatassa, āpadāsu, ummattakassa, ādikammikassāti.
Dutiyasikkhāpadaṃ niṭṭhitaṃ.
598
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū sasīsaṃ pārupitvā antaraghare gacchanti…pe….
“Na oguṇṭhito antaraghare gamissāmī ti sikkhā karaṇīyā” ti.
Na oguṇṭhitena antaraghare gantabbaṃ. Yo anādariyaṃ paṭicca sasīsaṃ pārupitvā antaraghare gacchati, āpatti dukkaṭassa.
Anāpatti asañcicca…pe… ādikammikassāti.
Tatiyasikkhāpadaṃ niṭṭhitaṃ.
599
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū sasīsaṃ pārupitvā antaraghare nisīdanti…pe….
“Na oguṇṭhito antaraghare nisīdissāmī ti sikkhā karaṇīyā” ti.
Na oguṇṭhitena antaraghare nisīditabbaṃ. Yo anādariyaṃ paṭicca sasīsaṃ pārupitvā antaraghare nisīdati, āpatti dukkaṭassa.
Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, vāsūpagatassa, āpadāsu, ummattakassa, ādikammikassāti.
Catutthasikkhāpadaṃ niṭṭhitaṃ.
600
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū ukkuṭikāya antaraghare gacchanti…pe….
“Na ukkuṭikāya antaraghare gamissāmī ti sikkhā karaṇīyā” ti.
Na ukkuṭikāya antaraghare gantabbaṃ. Yo anādariyaṃ paṭicca ukkuṭikāya antaraghare gacchati, āpatti dukkaṭassa.
Anāpatti asañcicca…pe… ādikammikassāti.
Pañcamasikkhāpadaṃ niṭṭhitaṃ.
601
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū pallatthikāya antaraghare nisīdanti…pe….
“Na pallatthikāya antaraghare nisīdissāmī ti sikkhā karaṇīyā” ti.
Na pallatthikāya antaraghare nisīditabbaṃ. Yo anādariyaṃ paṭicca hatthapallatthikāya vā dussapallatthikāya vā antaraghare nisīdati, āpatti dukkaṭassa.
Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, vāsūpagatassa, āpadāsu,
Ummattakassa, ādikammikassāti.
Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ.
602
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū asakkaccaṃ piṇḍapātaṃ paṭiggaṇhanti chaḍḍetukāmā viya…pe….
“Sakkaccaṃ piṇḍapātaṃ paṭiggahessāmī ti sikkhā karaṇīyā” ti.
Sakkaccaṃ piṇḍapāto paṭiggahetabbo. Yo anādariyaṃ paṭicca asakkaccaṃ piṇḍapātaṃ paṭiggaṇhāti chaḍḍetukāmo viya, āpatti dukkaṭassa.
Anāpatti asañcicca…pe… ādikammikassāti.
Sattamasikkhāpadaṃ niṭṭhitaṃ.
603
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū tahaṃ tahaṃ olokentā piṇḍapātaṃ paṭiggaṇhanti, ākirantepi atikkantepi na jānanti…pe….
“Pattasaññī piṇḍapātaṃ paṭiggahessāmī ti sikkhā karaṇīyā” ti.
Pattasaññinā piṇḍapāto paṭiggahetabbo. Yo anādariyaṃ paṭicca tahaṃ tahaṃ olokento piṇḍapātaṃ paṭiggaṇhāti, āpatti dukkaṭassa.
Anāpatti asañcicca…pe… ādikammikassāti.
Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ.
604
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū piṇḍapātaṃ paṭiggaṇhantā sūpaññeva bahuṃ paṭiggaṇhanti…pe….
“Samasūpakaṃ piṇḍapātaṃ paṭiggahessāmī ti sikkhā karaṇīyā” ti.
Sūpo nāma dve sūpā — muggasūpo, māsasūpo. Hatthahāriyo samasūpako piṇḍapāto paṭiggahetabbo. Yo anādariyaṃ paṭicca sūpaññeva bahuṃ paṭiggaṇhāti, āpatti dukkaṭassa.
Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, rasarase, ñātakānaṃ pavāritānaṃ, aññassatthāya, attano dhanena, āpadāsu, ummattakassa, ādikammikassāti.
Navamasikkhāpadaṃ niṭṭhitaṃ.
605
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū thūpīkataṃ piṇḍapātaṃ paṭiggaṇhanti…pe….
“Samatittikaṃ piṇḍapātaṃ paṭiggahessāmī ti sikkhā karaṇīyā” ti.
Samatittiko piṇḍapāto paṭiggahetabbo. Yo anādariyaṃ paṭicca thūpīkataṃ piṇḍapātaṃ paṭiggaṇhāti, āpatti dukkaṭassa.
Anāpatti asañcicca, assatiyā, ajānantassa, āpadāsu, ummattakassa, ādikammikassāti.
Dasamasikkhāpadaṃ niṭṭhitaṃ.
Khambhakatavaggo tatiyo.
4. Sakkaccavaggo
606
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū asakkaccaṃ piṇḍapātaṃ bhuñjanti abhuñjitukāmā viya…pe….
“Sakkaccaṃ piṇḍapātaṃ bhuñjissāmī ti sikkhā karaṇīyā” ti.
Sakkaccaṃ piṇḍapāto bhuñjitabbo. Yo anādariyaṃ paṭicca asakkaccaṃ piṇḍapātaṃ bhuñjati, āpatti dukkaṭassa.
Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, āpadāsu, ummattakassa,
Ādikammikassāti.
Paṭhamasikkhāpadaṃ niṭṭhitaṃ.
607
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū tahaṃ tahaṃ olokentā piṇḍapātaṃ bhuñjanti, ākirantepi atikkantepi na jānanti…pe….
“Pattasaññī piṇḍapātaṃ bhuñjissāmī ti sikkhā karaṇīyā” ti.
Pattasaññinā piṇḍapāto bhuñjitabbo. Yo anādariyaṃ paṭicca tahaṃ tahaṃ olokento piṇḍapātaṃ bhuñjati, āpatti dukkaṭassa.
Anāpatti asañcicca…pe… ādikammikassāti.
Dutiyasikkhāpadaṃ niṭṭhitaṃ.
608
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū tahaṃ tahaṃ omasitvā piṇḍapātaṃ bhuñjanti…pe….
“Sapadānaṃ piṇḍapātaṃ bhuñjissāmī ti sikkhā karaṇīyā” ti.
Sapadānaṃ piṇḍapāto bhuñjitabbo. Yo anādariyaṃ paṭicca tahaṃ tahaṃ omasitvā piṇḍapātaṃ bhuñjati, āpatti dukkaṭassa.
Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, aññesaṃ dento omasati, aññassa bhājane ākiranto omasati, uttaribhaṅge, āpadāsu, ummattakassa, ādikammikassāti.
Tatiyasikkhāpadaṃ niṭṭhitaṃ.
609
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū piṇḍapātaṃ bhuñjantā sūpaññeva bahuṃ bhuñjanti…pe….
“Samasūpakaṃ piṇḍapātaṃ bhuñjissāmī ti sikkhā karaṇīyā” ti.
Sūpo nāma dve sūpā — muggasūpo, māsasūpo hatthahāriyo. Samasūpako piṇḍapāto bhuñjitabbo. Yo anādariyaṃ paṭicca sūpaññeva bahuṃ bhuñjati, āpatti dukkaṭassa.
Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, rasarase, ñātakānaṃ pavāritānaṃ, attano dhanena, āpadāsu, ummattakassa, ādikammikassāti.
Catutthasikkhāpadaṃ niṭṭhitaṃ.
610
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū thūpakato omadditvā piṇḍapātaṃ bhuñjanti…pe….
“Na thūpakato omadditvā piṇḍapātaṃ bhuñjissāmī ti sikkhā karaṇīyā” ti.
Na thūpakato omadditvā piṇḍapāto bhuñjitabbo. Yo anādariyaṃ paṭicca thūpakato omadditvā piṇḍapātaṃ bhuñjati āpatti dukkaṭassa.
Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, parittake sese ekato saṃkaḍḍhitvā omadditvā bhuñjati, āpadāsu, ummattakassa, ādikammikassāti.
Pañcamasikkhāpadaṃ niṭṭhitaṃ.
611
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū sūpampi byañjanampi odanena paṭicchādenti bhiyyokamyataṃ upādāya…pe….
“Na sūpaṃ vā byañjanaṃ vā odanena paṭicchādessāmi bhiyyokamyataṃ upādāyāti sikkhā karaṇīyā” ti.
Na sūpaṃ vā byañjanaṃ vā odanena paṭicchādetabbaṃ bhiyyokamyataṃ upādāya. Yo anādariyaṃ paṭicca sūpaṃ vā byañjanaṃ vā odanena paṭicchādeti bhiyyokamyataṃ upādāya, āpatti dukkaṭassa.
Anāpatti asañcicca, assatiyā, ajānantassa, sāmikā paṭicchādetvā denti, na bhiyyokamyataṃ upādāya, āpadāsu, ummattakassa, ādikammikassāti.
Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ.
612
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū sūpampi odanampi attano atthāya viññāpetvā bhuñjanti. Manussā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma samaṇā Sakyaputtiyā sūpampi odanampi attano atthāya viññāpetvā bhuñjissanti. Kassa sampannaṃ na manāpaṃ. Kassa sāduṃ na ruccatī” ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma chabbaggiyā bhikkhū sūpampi odanampi attano atthāya viññāpetvā bhuñjissantī” ti…pe… saccaṃ kira tumhe, bhikkhave, sūpampi odanampi attano atthāya viññāpetvā bhuñjathāti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma tumhe, moghapurisā, sūpampi odanampi attano atthāya viññāpetvā bhuñjissatha. N’etaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha —
“Na sūpaṃ vā odanaṃ vā attano atthāya viññāpetvā bhuñjissāmī ti sikkhā karaṇīyā” ti.
Evañ c’idaṃ Bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
613
Tena kho pana samayena bhikkhū gilānā honti. Gilānapucchakā bhikkhū gilāne bhikkhū etad avocuṃ — “kacc’āvuso, khamanīyaṃ, kacci yāpanīyan” ti? “Pubbe mayaṃ, āvuso, sūpampi odanampi attano atthāya viññāpetvā bhuñjāma, tena no phāsu hoti. Idāni pana — “Bhagavatā paṭikkhittan” ti kukkuccāyantā na viññāpema, tena no na phāsu hotī” ti. Bhagavato etam atthaṃ ārocesuṃ…pe… anujānāmi, bhikkhave, gilānena bhikkhunā sūpampi odanampi attano atthāya viññāpetvā bhuñjituṃ. Evañ ca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha —
“Na sūpaṃ vā odanaṃ vā agilāno attano atthāya viññāpetvā bhuñjissāmī ti sikkhā karaṇīyā” ti.
Na sūpaṃ vā odanaṃ vā agilānena attano atthāya viññāpetvā bhuñjitabbaṃ. Yo anādariyaṃ paṭicca sūpaṃ vā odanaṃ vā agilāno attano atthāya viññāpetvā bhuñjati, āpatti dukkaṭassa.
Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, ñātakānaṃ pavāritānaṃ, aññassatthāya, attano dhanena, āpadāsu, ummattakassa, ādikammikassāti.
Sattamasikkhāpadaṃ niṭṭhitaṃ.
614
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū ujjhānasaññī paresaṃ pattaṃ olokenti…pe….
“Na ujjhānasaññī paresaṃ pattaṃ olokessāmī ti sikkhā karaṇīyā” ti.
Na ujjhānasaññinā paresaṃ patto oloketabbo. Yo anādariyaṃ paṭicca ujjhānasaññī paresaṃ pattaṃ oloketi, āpatti dukkaṭassa.
Anāpatti asañcicca, assatiyā, ajānantassa, “dassāmī” ti vā “dāpessāmī” ti vā oloketi, na ujjhānasaññissa, āpadāsu, ummattakassa, ādikammikassāti.
Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ.
615
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū mahantaṃ kabaḷaṃ karonti…pe….
“Nātimahantaṃ kabaḷaṃ karissāmī ti sikkhā karaṇīyā” ti.
Nātimahanto kabaḷo kātabbo. Yo anādariyaṃ paṭicca mahantaṃ kabaḷaṃ karoti, āpatti dukkaṭassa.
Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, khajjake, phalāphale, uttaribhaṅge, āpadāsu, ummattakassa, ādikammikassāti.
Navamasikkhāpadaṃ niṭṭhitaṃ.
616
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū dīghaṃ ālopaṃ karonti…pe….
“Parimaṇḍalaṃ ālopaṃ karissāmī ti sikkhā karaṇīyā” ti.
Parimaṇḍalo ālopo kātabbo. Yo anādariyaṃ paṭicca dīghaṃ ālopaṃ karoti, āpatti dukkaṭassa.
Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, khajjake, phalāphale, uttaribhaṅge, āpadāsu, ummattakassa, ādikammikassāti.
Dasamasikkhāpadaṃ niṭṭhitaṃ.
Sakkaccavaggo catuttho.
5. Kabaḷavaggo
617
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū anāhaṭe kabaḷe mukhadvāraṃ vivaranti…pe….
“Na anāhaṭe kabaḷe mukhadvāraṃ vivarissāmī ti sikkhā karaṇīyā” ti.
Na anāhaṭe kabaḷe mukhadvāraṃ vivaritabbaṃ. Yo anādariyaṃ paṭicca anāhaṭe kabaḷe mukhadvāraṃ vivarati, āpatti dukkaṭassa.
Anāpatti asañcicca…pe… ādikammikassāti.
Paṭhamasikkhāpadaṃ niṭṭhitaṃ.
618
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū bhuñjamānā sabbaṃ hatthaṃ mukhe pakkhipanti…pe….
“Na bhuñjamāno sabbaṃ hatthaṃ mukhe pakkhipissāmī ti sikkhākaraṇīyā” ti.
Na bhuñjamānena sabbo hattho mukhe pakkhipitabbo. Yo anādariyaṃ paṭicca bhuñjamāno sabbaṃ hatthaṃ mukhe pakkhipati, āpatti dukkaṭassa.
Anāpatti asañcicca…pe… ādikammikassāti.
Dutiyasikkhāpadaṃ niṭṭhitaṃ.
619
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū sakabaḷena mukhena byāharanti…pe….
“Na sakabaḷena mukhena byāharissāmī ti sikkhā karaṇīyā” ti.
Na sakabaḷena mukhena byāharitabbaṃ. Yo anādariyaṃ paṭicca sakabaḷena mukhena byāharati, āpatti dukkaṭassa.
Anāpatti asañcicca…pe… ādikammikassāti.
Tatiyasikkhāpadaṃ niṭṭhitaṃ.
620
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū piṇḍukkhepakaṃ bhuñjanti…pe….
“Na piṇḍukkhepakaṃ bhuñjissāmī ti sikkhā karaṇīyā” ti.
Na piṇḍukkhepakaṃ bhuñjitabbaṃ. Yo anādariyaṃ paṭicca piṇḍukkhepakaṃ bhuñjati, āpatti dukkaṭassa.
Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, khajjake, phalāphale, āpadāsu, ummattakassa, ādikammikassāti.
Catutthasikkhāpadaṃ niṭṭhitaṃ.
621
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū kabaḷāvacchedakaṃ bhuñjanti…pe….
“Na kabaḷāvacchedakaṃ bhuñjissāmī ti sikkhā karaṇīyā” ti.
Na kabaḷāvacchedakaṃ bhuñjitabbaṃ. Yo anādariyaṃ paṭicca kabaḷāvacchedakaṃ bhuñjati, āpatti dukkaṭassa.
Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, khajjake phalāphale, uttaribhaṅge, āpadāsu, ummattakassa, ādikammikassāti.
Pañcamasikkhāpadaṃ niṭṭhitaṃ.
622
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū avagaṇḍakārakaṃ bhuñjanti…pe….
“Na avagaṇḍakārakaṃ bhuñjissāmī ti sikkhā karaṇīyā” ti.
Na avagaṇḍakārakaṃ bhuñjitabbaṃ. Yo anādariyaṃ paṭicca ekato vā ubhato vā gaṇḍaṃ katvā bhuñjati, āpatti dukkaṭassa.
Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, phalāphale, āpadāsu, ummattakassa, ādikammikassāti.
Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ.
623
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū hatthaniddhunakaṃ bhuñjanti…pe….
“Na hatthaniddhunakaṃ bhuñjissāmī ti sikkhā karaṇīyā” ti.
Na hatthaniddhunakaṃ bhuñjitabbaṃ. Yo anādariyaṃ paṭicca hatthaniddhunakaṃ bhuñjati, āpatti dukkaṭassa.
Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, kacavaraṃ chaḍḍento hatthaṃ niddhunāti, āpadāsu, ummattakassa, ādikammikassāti.
Sattamasikkhāpadaṃ niṭṭhitaṃ.
624
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū sitthāvakārakaṃ bhuñjanti…pe….
“Na sitthāvakārakaṃ bhuñjissāmī ti sikkhā karaṇīyā” ti.
Na sitthāvakārakaṃ bhuñjitabbaṃ. Yo anādariyaṃ paṭicca sitthāvakārakaṃ bhuñjati, āpatti dukkaṭassa.
Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, kacavaraṃ chaḍḍento sitthaṃ chaḍḍayati, āpadāsu, ummattakassa, ādikammikassāti.
Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ.
625
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū jivhānicchārakaṃ bhuñjanti…pe….
“Na jivhānicchārakaṃ bhuñjissāmī ti sikkhā karaṇīyā” ti.
Na jivhānicchārakaṃ bhuñjitabbaṃ. Yo anādariyaṃ paṭicca jivhānicchārakaṃ bhuñjati, āpatti dukkaṭassa.
Anāpatti asañcicca…pe… ādikammikassāti.
Navamasikkhāpadaṃ niṭṭhitaṃ.
626
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū capucapukārakaṃ bhuñjanti…pe….
“Na capucapukārakaṃ bhuñjissāmī ti sikkhā karaṇīyā” ti.
Na capucapukārakaṃ bhuñjitabbaṃ. Yo anādariyaṃ paṭicca capucapukārakaṃ bhuñjati, āpatti dukkaṭassa.
Anāpatti asañcicca…pe… ādikammikassāti.
Dasamasikkhāpadaṃ niṭṭhitaṃ.
Kabaḷavaggo pañcamo.
6. Surusuruvaggo
627
Tena samayena Buddho Bhagavā Kosambiyaṃ viharati ghositārāme. Tena kho pana samayena aññatarena brāhmaṇena saṅghassa payopānaṃ paṭiyattaṃ hoti. Bhikkhū surusurukārakaṃ khīraṃ pivanti. Aññataro naṭapubbako bhikkhu evam āha — “sabboyaṃ maññe saṅgho sītīkato” ti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhu saṅghaṃ ārabbha davaṃ karissatī” ti…pe… saccaṃ kira tvaṃ, bhikkhu, saṅghaṃ ārabbha davaṃ akāsīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma tvaṃ, moghapurisa, saṅghaṃ ārabbha davaṃ karissasi. N’etaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi — “na, bhikkhave, Buddhaṃ vā dhammaṃ vā saṅghaṃ vā ārabbha davo kātabbo. Yo kareyya, āpatti dukkaṭassā” ti. Atha kho Bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubbharatāya…pe… evañ ca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha —
“Na surusurukārakaṃ bhuñjissāmī ti sikkhā karaṇīyā” ti.
Na surusurukārakaṃ bhuñjitabbaṃ. Yo anādariyaṃ paṭicca surusurukārakaṃ bhuñjati, āpatti dukkaṭassa.
Anāpatti asañcicca…pe… ādikammikassāti.
Paṭhamasikkhāpadaṃ niṭṭhitaṃ.
628
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū hatthanillehakaṃ bhuñjanti…pe….
“Na hatthanillehakaṃ bhuñjissāmī ti sikkhā karaṇīyā” ti.
Na hatthanillehakaṃ bhuñjitabbaṃ. Yo anādariyaṃ paṭicca hatthanillehakaṃ bhuñjati, āpatti dukkaṭassa.
Anāpatti asañcicca…pe… ādikammikassāti.
Dutiyasikkhāpadaṃ niṭṭhitaṃ.
629
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū pattanillehakaṃ bhuñjanti…pe….
“Na pattanillehakaṃ bhuñjissāmī ti sikkhā karaṇīyā” ti.
Na pattanillehakaṃ bhuñjitabbaṃ. Yo anādariyaṃ paṭicca pattanillehakaṃ bhuñjati, āpatti dukkaṭassa.
Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, parittake sese ekato saṅkaḍḍhitvā nillehitvā bhuñjati, āpadāsu, ummattakassa, ādikammikassāti.
Tatiyasikkhāpadaṃ niṭṭhitaṃ.
630
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū oṭṭhanillehakaṃ bhuñjanti…pe….
“Na oṭṭhanillehakaṃ bhuñjissāmī ti sikkhā karaṇīyā” ti.
Na oṭṭhanillehakaṃ bhuñjitabbaṃ. Yo anādariyaṃ paṭicca oṭṭhanillehakaṃ bhuñjati, āpatti dukkaṭassa.
Anāpatti asañcicca…pe… ādikammikassāti.
Catutthasikkhāpadaṃ niṭṭhitaṃ.
631
Tena samayena Buddho Bhagavā bhaggesu viharati susumāragire bhesakaḷāvane migadāye. Tena kho pana samayena bhikkhū kokanade pāsāde sāmisena hatthena pānīyathālakaṃ paṭiggaṇhanti. Manussā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma samaṇā Sakyaputtiyā sāmisena hatthena pānīyathālakaṃ paṭiggahessanti, seyyathāpi gihī kāmabhogino” ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhū sāmisena hatthena pānīyathālakaṃ paṭiggahessantī” ti…pe… saccaṃ kira, bhikkhave, bhikkhū sāmisena hatthena pānīyathālakaṃ paṭiggaṇhantīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma te, bhikkhave, moghapurisā sāmisena hatthena pānīyathālakaṃ paṭiggahessanti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha —
“Na sāmisena hatthena pānīyathālakaṃ paṭiggahessāmī ti sikkhā karaṇīyā” ti.
Na sāmisena hatthena pānīyathālako paṭiggahetabbo. Yo anādariyaṃ paṭicca sāmisena hatthena pānīyathālakaṃ paṭiggaṇhāti, āpatti dukkaṭassa.
Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, “dhovissāmī” ti vā “dhovāpessāmī” ti vā paṭiggaṇhāti, āpadāsu, ummattakassa, ādikammikassāti.
Pañcamasikkhāpadaṃ niṭṭhitaṃ.
632
Tena samayena Buddho Bhagavā bhaggesu viharati susumāragire bhesakaḷāvane migadāye. Tena kho pana samayena bhikkhū kokanade pāsāde sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍenti. Manussā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma samaṇā Sakyaputtiyā sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍessanti, seyyathāpi gihī kāmabhogino” ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhū sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍessantī” ti…pe… saccaṃ kira, bhikkhave, bhikkhū sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍentīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma te, bhikkhave, moghapurisā sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍessanti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha —
“Na sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍessāmī ti sikkhā karaṇīyā” ti.
Na sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍetabbaṃ. Yo anādariyaṃ paṭicca sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍeti, āpatti dukkaṭassa.
Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, uddharitvā vā bhinditvā vā paṭiggahe vā nīharitvā vā chaḍḍeti, āpadāsu, ummattakassa, ādikammikassāti.
Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ.
633
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū chattapāṇissa dhammaṃ desenti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma chabbaggiyā bhikkhū chattapāṇissa dhammaṃ desessantī” ti…pe… saccaṃ kira tumhe, bhikkhave, chattapāṇissa dhammaṃ desethāti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma tumhe, moghapurisā, chattapāṇissa dhammaṃ desessatha. N’etaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha —
“Na chattapāṇissa dhammaṃ desessāmī ti sikkhā karaṇīyā” ti.
Evañ c’idaṃ Bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
634
Tena kho pana samayena bhikkhū chattapāṇissa gilānassa dhammaṃ desetuṃ kukkuccāyanti. Manussā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma samaṇā Sakyaputtiyā chattapāṇissa gilānassa dhammaṃ na desessantī” ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Atha kho te bhikkhū Bhagavato etam atthaṃ ārocesuṃ. Atha kho Bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi — “anujānāmi, bhikkhave, chattapāṇissa gilānassa dhammaṃ desetuṃ. Evañ ca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha —
“Na chattapāṇissa agilānassa dhammaṃ desessāmī ti sikkhā karaṇīyā” ti.
Chattaṃ nāma tīṇi chattāni — setacchattaṃ, kilañjacchattaṃ, paṇṇacchattaṃ maṇḍalabaddhaṃ salākabaddhaṃ.
Dhammo nāma buddhabhāsito sāvakabhāsito isibhāsito devatābhāsito atthūpasañhito dhammūpasañhito.
Deseyyā ti padena deseti, pade pade āpatti dukkaṭassa. Akkharāya deseti, akkharakkharāya āpatti dukkaṭassa. Na chattapāṇissa agilānassa dhammo desetabbo. Yo anādariyaṃ paṭicca chattapāṇissa agilānassa dhammaṃ deseti, āpatti dukkaṭassa.
Anāpatti asañcicca…pe… ādikammikassāti.
Sattamasikkhāpadaṃ niṭṭhitaṃ.
635
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū daṇḍapāṇissa dhammaṃ desenti…pe….
“Na daṇḍapāṇissa agilānassa dhammaṃ desessāmī ti sikkhā karaṇīyā” ti.
Daṇḍo nāma majjhimassa purisassa catuhattho daṇḍo. Tato ukkaṭṭho adaṇḍo, omako adaṇḍo.
Na daṇḍapāṇissa agilānassa dhammo desetabbo. Yo anādariyaṃ paṭicca daṇḍapāṇissa agilānassa dhammaṃ deseti, āpatti dukkaṭassa.
Anāpatti asañcicca…pe… ādikammikassāti.
Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ.
636
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū satthapāṇissa dhammaṃ desenti…pe….
“Na satthapāṇissa agilānassa dhammaṃ desessāmī ti sikkhā karaṇīyā” ti.
Satthaṃ nāma ekatodhāraṃ ubhatodhāraṃ paharaṇaṃ.
Na satthapāṇissa agilānassa dhammo desetabbo. Yo anādariyaṃ paṭicca satthapāṇissa agilānassa dhammaṃ deseti, āpatti dukkaṭassa.
Anāpatti asañcicca…pe… ādikammikassāti.
Navamasikkhāpadaṃ niṭṭhitaṃ.
637
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū āvudhapāṇissa dhammaṃ desenti…pe….
“Na āvudhapāṇissa agilānassa dhammaṃ desessāmī ti sikkhā karaṇīyā” ti.
Āvudhaṃ nāma cāpo kodaṇḍo.
Na āvudhapāṇissa agilānassa dhammo desetabbo. Yo anādariyaṃ paṭicca āvudhapāṇissa agilānassa dhammaṃ deseti, āpatti dukkaṭassa.
Anāpatti asañcicca…pe… ādikammikassāti.
Dasamasikkhāpadaṃ niṭṭhitaṃ.
Surusuruvaggo chaṭṭho.
7. Pādukavaggo
638
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū pādukāruḷhassa dhammaṃ desenti…pe….
“Na pādukāruḷhassa agilānassa dhammaṃ desessāmī ti sikkhā karaṇīyā” ti.
Na pādukāruḷhassa agilānassa dhammo desetabbo. Yo anādariyaṃ paṭicca akkantassa vā paṭimukkassa vā omukkassa vā agilānassa dhammaṃ deseti, āpatti dukkaṭassa.
Anāpatti asañcicca…pe… ādikammikassāti.
Paṭhamasikkhāpadaṃ niṭṭhitaṃ.
639
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū upāhanāruḷhassa dhammaṃ desenti…pe….
“Na upāhanāruḷhassa agilānassa dhammaṃ desessāmī ti sikkhākaraṇīyā” ti.
Na upāhanāruḷhassa agilānassa dhammo desetabbo. Yo anādariyaṃ paṭicca akkantassa vā paṭimukkassa vā omukkassa vā agilānassa dhammaṃ deseti, āpatti dukkaṭassa.
Anāpatti asañcicca…pe… ādikammikassāti.
Dutiyasikkhāpadaṃ niṭṭhitaṃ.
640
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū yānagatassa dhammaṃ desenti…pe….
“Na yānagatassa agilānassa dhammaṃ desessāmī ti sikkhā karaṇīyā” ti.
Yānaṃ nāma vayhaṃ ratho sakaṭaṃ sandamānikā sivikā pāṭaṅkī.
Na yānagatassa agilānassa dhammo desetabbo. Yo anādariyaṃ paṭicca yānagatassa agilānassa dhammaṃ deseti, āpatti dukkaṭassa.
Anāpatti asañcicca…pe… ādikammikassāti.
Tatiyasikkhāpadaṃ niṭṭhitaṃ.
641
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū sayanagatassa dhammaṃ desenti…pe….
“Na sayanagatassa agilānassa dhammaṃ desessāmī ti sikkhā karaṇīyā” ti.
Na sayanagatassa agilānassa dhammo desetabbo. Yo anādariyaṃ paṭicca antamaso chamāyampi nipannassa sayanagatassa agilānassa dhammaṃ deseti, āpatti dukkaṭassa.
Anāpatti asañcicca…pe… ādikammikassāti.
Catutthasikkhāpadaṃ niṭṭhitaṃ.
642
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū pallatthikāya nisinnassa dhammaṃ desenti…pe….
“Na pallatthikāya nisinnassa agilānassa dhammaṃ desessāmī ti sikkhā karaṇīyā” ti.
Na pallatthikāya nisinnassa agilānassa dhammo desetabbo. Yo anādariyaṃ paṭicca hatthapallatthikāya vā dussapallatthikāya vā nisinnassa agilānassa dhammaṃ deseti, āpatti dukkaṭassa.
Anāpatti asañcicca…pe… ādikammikassāti.
Pañcamasikkhāpadaṃ niṭṭhitaṃ.
643
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū veṭhitasīsassa dhammaṃ desenti…pe….
“Na veṭhitasīsassa agilānassa dhammaṃ desessāmī ti sikkhā karaṇīyā” ti.
Veṭhitasīso nāma kesantaṃ na dassāpetvā veṭhito hoti.
Na veṭhitasīsassa agilānassa dhammo desetabbo. Yo anādariyaṃ paṭicca veṭhitasīsassa agilānassa dhammaṃ deseti, āpatti dukkaṭassa.
Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, kesantaṃ vivarāpetvā deseti, āpadāsu, ummattakassa, ādikammikassāti.
Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ.
644
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū oguṇṭhitasīsassa dhammaṃ desenti…pe….
“Na oguṇṭhitasīsassa agilānassa dhammaṃ desessāmī ti sikkhā karaṇīyā” ti.
Oguṇṭhitasīso nāma sasīsaṃ pāruto vuccati.
Na oguṇṭhitasīsassa agilānassa dhammo desetabbo. Yo anādariyaṃ paṭicca oguṇṭhitasīsassa agilānassa dhammaṃ deseti, āpatti dukkaṭassa.
Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, sīsaṃ vivarāpetvā deseti, āpadāsu, ummattakassa, ādikammikassāti.
Sattamasikkhāpadaṃ niṭṭhitaṃ.
645
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū chamāya nisīditvā āsane nisinnassa dhammaṃ desenti…pe….
“Na chamāyaṃ nisīditvā āsane nisinnassa agilānassa dhammaṃ desessāmī ti sikkhā karaṇīyā” ti.
Na chamāyaṃ nisīditvā āsane nisinnassa agilānassa dhammo desetabbo. Yo anādariyaṃ paṭicca chamāyaṃ nisīditvā āsane nisinnassa agilānassa dhammaṃ deseti, āpatti dukkaṭassa.
Anāpatti asañcicca…pe… ādikammikassāti.
Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ.
646
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū nīce āsane nisīditvā ucce āsane nisinnassa dhammaṃ desenti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma chabbaggiyā bhikkhū nīce āsane nisīditvā ucce āsane nisinnassa dhammaṃ desessantī” ti…pe… saccaṃ kira tumhe, bhikkhave, nīce āsane nisīditvā ucce āsane nisinnassa dhammaṃ desethāti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma tumhe, moghapurisā, nīce āsane nisīditvā ucce āsane nisinnassa dhammaṃ desessatha. N’etaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi —
647
“Bhūtapubbaṃ, bhikkhave, Bārāṇasiyaṃ aññatarassa chapakassa pajāpati gabbhinī ahosi. Atha kho, bhikkhave, sā chapakī taṃ chapakaṃ etad avoca — ‘gabbhinīmhi, ayyaputta. Icchāmi ambaṃ khāditun’ ti. ‘N’atthi ambaṃ, akālo ambassā’ ti. ‘Sace na labhissāmi marissāmī’ ti. Tena kho pana samayena, rañño ambo dhuvaphalo hoti. Atha kho, bhikkhave, so chapako yena so ambo ten’upasaṅkami, upasaṅkamitvā taṃ ambaṃ abhiruhitvā nilīno acchi. Atha kho, bhikkhave, rājā purohitena brāhmaṇena saddhiṃ yena so ambo ten’upasaṅkami, upasaṅkamitvā ucce āsane nisīditvā mantaṃ pariyāpuṇāti. Atha kho, bhikkhave, tassa chapakassa etad ahosi — ‘yāva adhammiko ayaṃ rājā, yatra hi nāma ucce āsane nisīditvā mantaṃ pariyāpuṇissati. Ayañca brāhmaṇo adhammiko, yatra hi nāma nīce āsane nisīditvā ucce āsane nisinnassa mantaṃ vācessati. ahañ c’amhi adhammiko, yo’haṃ itthiyā kāraṇā rañño ambaṃ avaharāmi. Sabbamidaṃ carimaṃ katan’ ti tatth’eva paripati.
“Ubho atthaṃ na jānanti, ubho dhammaṃ na passare,
Yo cāyaṃ mantaṃ vāceti, yo cādhammenadhīyati.
“Sālīnaṃ odano bhutto, sucimaṃsūpasecano,
Tasmā dhamme na vattāmi, dhammo ariyebhi vaṇṇito.
“Dhiratthu taṃ dhanalābhaṃ, yasalābhañca brāhmaṇa,
Yā vutti vinipātena, adhammacaraṇena vā.
“Paribbaja mahābrahme, pacantaññepi pāṇino,
Mā tvaṃ adhammo ācarito, asmā kumbhamivābhidā” ti.
“Tadāpi me, bhikkhave, amanāpā nīce āsane nisīditvā ucce āsane nisinnassa mantaṃ vācetuṃ, kimaṅga pana etarahi na amanāpā bhavissati nīce āsane nisīditvā ucce āsane nisinnassa dhammaṃ desetuṃ. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha —
“Na nīce āsane nisīditvā ucce āsane nisinnassa agilānassa dhammaṃ desessāmī ti sikkhā karaṇīyā” ti.
Na nīce āsane nisīditvā ucce āsane nisinnassa agilānassa dhammo desetabbo. Yo anādariyaṃ paṭicca nīce āsane nisīditvā ucce āsane nisinnassa agilānassa dhammaṃ deseti, āpatti dukkaṭassa.
Anāpatti asañcicca…pe… ādikammikassāti.
Navamasikkhāpadaṃ niṭṭhitaṃ.
648
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū ṭhitā nisinnassa dhammaṃ desenti…pe….
“Na ṭhito nisinnassa agilānassa dhammaṃ desessāmī ti sikkhā karaṇīyā” ti.
Na ṭhitena nisinnassa agilānassa dhammo desetabbo. Yo anādariyaṃ paṭicca ṭhito nisinnassa agilānassa dhammaṃ deseti, āpatti dukkaṭassa.
Anāpatti asañcicca…pe… ādikammikassāti.
Dasamasikkhāpadaṃ niṭṭhitaṃ.
649
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū pacchato gacchantā purato gacchantassa dhammaṃ desenti…pe….
“Na pacchato gacchanto purato gacchantassa agilānassa dhammaṃ desessāmī ti sikkhā karaṇīyā” ti.
Na pacchato gacchantena purato gacchantassa agilānassa dhammo desetabbo. Yo anādariyaṃ paṭicca pacchato gacchanto purato gacchantassa agilānassa dhammaṃ deseti, āpatti dukkaṭassa.
Anāpatti asañcicca…pe… ādikammikassāti.
Ekādasamasikkhāpadaṃ niṭṭhitaṃ.
650
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū uppathena gacchantā pathena gacchantassa dhammaṃ desenti…pe….
“Na uppathena gacchanto pathena gacchantassa agilānassa dhammaṃ desessāmī ti sikkhā karaṇīyā” ti.
Na uppathena gacchantena pathena gacchantassa agilānassa dhammo desetabbo. Yo anādariyaṃ paṭicca uppathena gacchanto pathena gacchantassa agilānassa dhammaṃ deseti, āpatti dukkaṭassa.
Anāpatti asañcicca…pe… ādikammikassāti.
Dvādasamasikkhāpadaṃ niṭṭhitaṃ.
651
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū ṭhitā uccārampi passāvampi karonti…pe….
“Na ṭhito agilāno uccāraṃ vā passāvaṃ vā karissāmī ti sikkhā karaṇīyā” ti.
Na ṭhitena agilānena uccāro vā passāvo vā kātabbo. Yo anādariyaṃ paṭicca ṭhito agilāno uccāraṃ vā passāvaṃ vā karoti, āpatti dukkaṭassa.
Anāpatti asañcicca…pe… ādikammikassāti.
Terasamasikkhāpadaṃ niṭṭhitaṃ.
652
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū harite uccārampi passāvampi kheḷampi karonti…pe….
“Na harite agilāno uccāraṃ vā passāvaṃ vā kheḷaṃ vā karissāmī ti sikkhā karaṇīyā” ti.
Na harite agilānena uccāro vā passāvo vā kheḷo vā kātabbo. Yo anādariyaṃ paṭicca harite agilāno uccāraṃ vā passāvaṃ vā kheḷaṃ vā karoti, āpatti dukkaṭassa.
Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, appaharite kato haritaṃ ottharati, āpadāsu, ummattakassa, ādikammikassāti.
Cuddasamasikkhāpadaṃ niṭṭhitaṃ.
653
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū udake uccārampi passāvampi kheḷampi karonti. Manussā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma samaṇā Sakyaputtiyā udake uccārampi passāvampi kheḷampi karissanti, seyyathāpi gihī kāmabhogino” ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma chabbaggiyā bhikkhū udake uccārampi passāvampi kheḷampi karissantī” ti…pe… saccaṃ kira tumhe, bhikkhave, udake uccārampi passāvampi kheḷampi karothāti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma tumhe, moghapurisā, udake uccārampi passāvampi kheḷampi karissatha. N’etaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha —
“Na udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karissāmī ti sikkhā karaṇīyā” ti.
Evañ c’idaṃ Bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
654
Tena kho pana samayena gilānā bhikkhū udake uccārampi passāvampi kheḷampi kātuṃ kukkuccāyanti. Bhagavato etam atthaṃ ārocesuṃ. Atha kho Bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi — “anujānāmi, bhikkhave, gilānena bhikkhunā udake uccārampi passāvampi kheḷampi kātuṃ. Evañ ca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha —
“Na udake agilāno uccāraṃ vā passāvaṃ vā kheḷaṃ vā karissāmī ti sikkhā karaṇīyā” ti.
Na udake agilānena uccāro vā passāvo vā kheḷo vā kātabbo. Yo anādariyaṃ paṭicca udake agilāno uccāraṃ vā passāvaṃ vā kheḷaṃ vā karoti, āpatti dukkaṭassa.
Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, thale kato udakaṃ ottharati, āpadāsu, ummattakassa, khittacittassa, vedanāṭṭassa, ādikammikassāti.
Pannarasamasikkhāpadaṃ niṭṭhitaṃ.
Pādukavaggo sattamo.
Uddiṭṭhā kho, āyasmanto, sekhiyā dhammā. Tatth’āyasmante pucchāmi — “kacci’ttha parisuddhā”? Dutiyam pi pucchāmi — “kacci’ttha parisuddhā”? Tatiyam pi pucchāmi — “kacci’ttha parisuddhā”? Parisuddh’etth’āyasmanto, tasmā tuṇhī, evam etaṃ dhārayāmī ti.
Sekhiyā niṭṭhitā.
Sekhiyakaṇḍaṃ niṭṭhitaṃ.