Adhikaraṇasamathā
Adhikaraṇasamathā
Ime kho panāyasmanto satta adhikaraṇasamathā Dhammā uddesaṃ āgacchanti.
655
Uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya sammukhāvinayo dātabbo, sativinayo dātabbo, amūḷhavinayo dātabbo, paṭiññāya kāretabbaṃ, yebhuyyasikā, tassapāpiyasikā, tiṇavatthārakoti.
Uddiṭṭhā kho, āyasmanto, satta adhikaraṇasamathā dhammā. Tatth’āyasmante pucchāmi — “kacci’ttha parisuddhā”? Dutiyam pi pucchāmi — “kacci’ttha parisuddhā”? Tatiyam pi pucchāmi — “kacci’ttha parisuddhā”? Parisuddh’etth’āyasmanto, tasmā tuṇhī, evam etaṃ dhārayāmī ti.
Adhikaraṇasamathā niṭṭhitā.
Uddiṭṭhaṃ kho, āyasmanto, nidānaṃ, uddiṭṭhā cattāro pārājikā dhammā, uddiṭṭhā terasa saṅghādisesā dhammā, uddiṭṭhā dve aniyatā dhammā, uddiṭṭhā tiṃsa nissaggiyā pācittiyā dhammā, uddiṭṭhā dvenavuti pācittiyā dhammā, uddiṭṭhā cattāro pāṭidesanīyā dhammā, uddiṭṭhā sekhiyā dhammā, uddiṭṭhā satta adhikaraṇasamathā dhammā. Ettakaṃ tassa Bhagavato suttāgataṃ suttapariyāpannaṃ anvaddhamāsaṃ uddesaṃ āgacchati. Tattha sabbeheva samaggehi sammodamānehi avivadamānehi sikkhitabbanti.
Mahāvibhaṅgo niṭṭhito.