Saṅghādisesakaṇḍaṃ


未完稿

Saṅghādisesakaṇḍaṃ

1. Paṭhamasaṅghādisesasikkhāpadaṃ

Ime kho panāyyāyo sattarasa saṅghādisesā Dhammā uddesaṃ āgacchanti.

678

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro upāsako bhikkhunisaṅghassa udositaṃ datvā kālaṅkato hoti. Tassa dve puttā honti — eko assaddho appasanno, eko saddho pasanno. Te pettikaṃ sāpateyyaṃ vibhajiṃsu. Atha kho so assaddho appasanno taṃ saddhaṃ pasannaṃ etad avoca — “amhākaṃ udosito, taṃ bhājemā” ti. Evaṃ vutte so saddho pasanno taṃ assaddhaṃ appasannaṃ etad avoca — “māyyo, evaṃ avaca. Amhākaṃ pitunā bhikkhunisaṅghassa dinno” ti. Dutiyam pi kho so assaddho appasanno taṃ saddhaṃ pasannaṃ etad avoca — “amhākaṃ udosito, taṃ bhājemā” ti. Atha kho so saddho pasanno taṃ assaddhaṃ appasannaṃ etad avoca — “māyyo, evaṃ avaca. Amhākaṃ pitunā bhikkhunisaṅghassa dinno” ti. Tatiyam pi kho so assaddho appasanno taṃ saddhaṃ pasannaṃ etad avoca — “amhākaṃ udosito, taṃ bhājemā” ti. Atha kho so saddho pasanno — “sace mayhaṃ bhavissati, ahampi bhikkhunisaṅghassa dassāmī” ti — taṃ assaddhaṃ appasannaṃ etad avoca — “bhājemā” ti. Atha kho so udosito tehi bhājīyamāno tassa assaddhassa appasannassa pāpuṇāti. Atha kho so assaddho appasanno bhikkhuniyo upasaṅkamitvā etad avoca — “nikkhamathāyye, amhākaṃ udosito” ti.

Evaṃ vutte thullanandā bhikkhunī taṃ purisaṃ etad avoca — “māyyo, evaṃ avaca, tumhākaṃ pitunā bhikkhunisaṅghassa dinno” ti. “Dinno na dinno” ti vohārike mahāmatte pucchiṃsu. Mahāmattā evam āhaṃsu — “ko, ayye, jānāti bhikkhunisaṅghassa dinno” ti? Evaṃ vutte thullanandā bhikkhunī te mahāmatte etad avoca — “api nāyyo tumhehi diṭṭhaṃ vā sutaṃ vā sakkhiṃ ṭhapayitvā dānaṃ diyyamānan” ti? Atha kho te mahāmattā — “saccaṃ kho ayyā āhā” ti taṃ udositaṃ bhikkhunisaṅghassa akaṃsu. Atha kho so puriso parājito ujjhāyati khiyyati vipāceti — “assamaṇiyo imā muṇḍā bandhakiniyo. Kathañ hi nāma amhākaṃ udositaṃ acchindāpessantī” ti. Thullanandā bhikkhunī mahāmattānaṃ etam atthaṃ ārocesi. Mahāmattā taṃ purisaṃ daṇḍāpesuṃ. Atha kho so puriso daṇḍito bhikkhunūpassayassa avidūre ājīvakaseyyaṃ kārāpetvā ājīvake uyyojesi — “etā bhikkhuniyo accāvadathā” ti.

Thullanandā bhikkhunī mahāmattānaṃ etam atthaṃ ārocesi. Mahāmattā taṃ purisaṃ bandhāpesuṃ. Manussā ujjhāyanti khiyyanti vipācenti — “paṭhamaṃ bhikkhuniyo udositaṃ acchindāpesuṃ, dutiyaṃ daṇḍāpesuṃ, tatiyaṃ bandhāpesuṃ. Idāni ghātāpessantī” ti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma ayyā thullanandā ussayavādikā viharissatī” ti. Atha kho tā bhikkhuniyo bhikkhūnaṃ etam atthaṃ ārocesuṃ…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī ussayavādikā viharatīti. “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, thullanandā bhikkhunī ussayavādikā viharissati. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

679

“Yā pana bhikkhunī ussayavādikā vihareyya gahapatinā vā gahapatiputtena vā dāsena vā kammakārena ti

680

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Ussayavādikā nāma aḍḍakārikā vuccati.

Gahapati nāma yo koci agāraṃ ajjhāvasati.

Gahapatiputto nāma ye keci puttabhātaro.

Dāso nāma antojāto dhanakkīto karamarānīto.

Kammakāro nāma bhaṭako āhatako.

Samaṇaparibbājako nāma bhikkhuñca bhikkhuniñca sikkhamānañca sāmaṇerañca sāmaṇeriñca ṭhapetvā yo koci paribbājakasamāpanno.

Aḍḍaṃ karissāmī ti dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. Ekassa āroceti, āpatti dukkaṭassa. Dutiyassa āroceti, āpatti thullaccayassa. Aḍḍapariyosāne āpatti saṅghādisesassa.

Paṭhamāpattikan ti saha vatthujjhācārā āpajjati asamanubhāsanāya.

Nissāraṇīyan ti saṅghamhā nissārīyati.

Saṅghādisesan ti saṅghova tassā āpattiyā mānattaṃ deti mūlāya paṭikassati abbheti, na sambahulā na ekā bhikkhunī. Tena vuccati “saṅghādiseso” ti. Tass’eva āpattinikāyassa nāmakammaṃ adhivacanaṃ. Tena pi vuccati “saṅghādiseso” ti.

681

Anāpatti manussehi ākaḍḍhīyamānā gacchati, ārakkhaṃ yācati, anodissa ācikkhati, ummattikāya…pe… ādikammikāyāti.

Paṭhamasaṅghādisesasikkhāpadaṃ niṭṭhitaṃ.

2. Dutiyasaṅghādisesasikkhāpadaṃ

682

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena Vesāliyaṃ aññatarassa licchavissa pajāpati aticārinī hoti. Atha kho so licchavi taṃ itthiṃ etad avoca — “sādhu viramāhi, anatthaṃ kho te karissāmī” ti. Evam pi sā vuccamānā nādiyi. Tena kho pana samayena Vesāliyaṃ licchavigaṇo sannipatito hoti kenacideva karaṇīyena. Atha kho so licchavi te licchavayo etad avoca — “ekaṃ me, ayyo, itthiṃ anujānāthā” ti. “Kā nāma sā” ti? “Mayhaṃ pajāpati aticarati, taṃ ghātessāmī” ti. “Jānāhī” ti. Assosi kho sā itthī — “sāmiko kira maṃ ghātetukāmo” ti. Varabhaṇḍaṃ ādāya sāvatthiṃ gantvā titthiye upasaṅkamitvā pabbajjaṃ yāci. Titthiyā na icchiṃsu pabbājetuṃ. Bhikkhuniyo upasaṅkamitvā pabbajjaṃ yāci. Bhikkhuniyopi na icchiṃsu pabbājetuṃ. Thullanandaṃ bhikkhuniṃ upasaṅkamitvā bhaṇḍakaṃ dassetvā pabbajjaṃ yāci. Thullanandā bhikkhunī bhaṇḍakaṃ gahetvā pabbājesi.

Atha kho so licchavi taṃ itthiṃ gavesanto sāvatthiṃ gantvā bhikkhunīsu pabbajitaṃ disvāna yena rājā pasenadi kosalo ten’upasaṅkami, upasaṅkamitvā rājānaṃ pasenadiṃ kosalaṃ etad avoca — “pajāpati me, deva, varabhaṇḍaṃ ādāya sāvatthiṃ anuppattā. Taṃ devo anujānātū” ti. “Tena hi, bhaṇe, vicinitvā ācikkhā” ti. “Diṭṭhā, deva, bhikkhunīsu pabbajitā” ti. “Sace, bhaṇe, bhikkhunīsu pabbajitā, na sā labbhā kiñci kātuṃ. Svākkhāto Bhagavatā dhammo, caratu brahmacariyaṃ sammā dukkhassa antakiriyāyā” ti. Atha kho so licchavi ujjhāyati khiyyati vipāceti — “kathañ hi nāma bhikkhuniyo coriṃ pabbājessantī” ti. Assosuṃ kho bhikkhuniyo tassa licchavissa ujjhāyantassa khiyyantassa vipācentassa. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma ayyā thullanandā coriṃ pabbājessatī” ti. Atha kho tā bhikkhuniyo bhikkhūnaṃ etam atthaṃ ārocesuṃ…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī coriṃ pabbājetīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, thullanandā bhikkhunī coriṃ pabbājessati. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

683

“Yā pana bhikkhunī jānaṃ coriṃ vajjhaṃ viditaṃ anapaloketvā rājānaṃ vā saṅghaṃ vā gaṇaṃ vā pūgaṃ vā seṇiṃ vā aññatra kappā vuṭṭhāpeyya, ayam pi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesan” ti.

684

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Jānāti nāma sāmaṃ vā jānāti aññe vā tassā ārocenti, sā vā āroceti.

Corī nāma yā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ adinnaṃ theyyasaṅkhātaṃ ādiyati, esā corī nāma.

Vajjhā nāma yaṃ katvā vajjhappattā hoti.

Viditā nāma aññehi manussehi ñātā hoti “vajjhā esā” ti.

Anapaloketvā ti anāpucchā.

Rājā nāma yattha rājā anusāsati, rājā apaloketabbo.

Saṅgho nāma bhikkhunisaṅgho vuccati, bhikkhunisaṅgho apaloketabbo.

Gaṇo nāma yattha gaṇo anusāsati, gaṇo apaloketabbo.

Pūgo nāma yattha pūgo anusāsati, pūgo apaloketabbo.

Seṇi nāma yattha seṇi anusāsati, seṇi apaloketabbo.

Aññatra kappā ti ṭhapetvā kappaṃ. Kappaṃ nāma dve kappāni — titthiyesu vā pabbajitā hoti aññāsu vā bhikkhunīsu pabbajitā. Aññatra kappā “vuṭṭhāpessāmī” ti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi thullaccayā. Kammavācāpariyosāne upajjhāyāya āpatti saṅghādisesassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

Ayampī ti purimaṃ upādāya vuccati.

Paṭhamāpattikan ti saha vatthujjhācārā āpajjati asamanubhāsanāya.

Nissāraṇīyan ti saṅghamhā nissārīyati.

Saṅghādisesan ti…pe… tena pi vuccati saṅghādisesoti.

685

Coriyā corisaññā aññatra kappā vuṭṭhāpeti, āpatti saṅghādisesassa. Coriyā vematikā aññatra kappā vuṭṭhāpeti, āpatti dukkaṭassa. Coriyā acorisaññā aññatra kappā vuṭṭhāpeti, anāpatti. Acoriyā corisaññā, āpatti dukkaṭassa. Acoriyā vematikā, āpatti dukkaṭassa. Acoriyā acorisaññā, anāpatti.

686

Anāpatti ajānantī vuṭṭhāpeti, apaloketvā vuṭṭhāpeti, kappakataṃ vuṭṭhāpeti, ummattikāya, ādikammikāyāti.

Dutiyasaṅghādisesasikkhāpadaṃ niṭṭhitaṃ.

3. Tatiyasaṅghādisesasikkhāpadaṃ

687

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena bhaddāya kāpilāniyā antevāsinī bhikkhunī bhikkhunīhi saddhiṃ bhaṇḍitvā gāmakaṃ ñātikulaṃ agamāsi. Bhaddā kāpilānī taṃ bhikkhuniṃ apassantī bhikkhuniyo pucchi — “kahaṃ itthannāmā, na dissatī” ti. “Bhikkhunīhi saddhiṃ, ayye, bhaṇḍitvā na dissatī” ti. “Ammā, amukasmiṃ gāmake etissā ñātikulaṃ. Tattha gantvā vicinathā” ti. Bhikkhuniyo tattha gantvā taṃ bhikkhuniṃ passitvā etad avocuṃ — “kissa tvaṃ, ayye, ekikā āgatā, kaccisi appadhaṃsitā” ti? “Appadhaṃsitāmhi, ayye” ti. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhunī ekā gāmantaraṃ gacchissatī” ti…pe… saccaṃ kira, bhikkhave, bhikkhunī ekā gāmantaraṃ gacchatīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, bhikkhunī ekā gāmantaraṃ gacchissati. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

“Yā pana bhikkhunī ekā gāmantaraṃ gaccheyya, ayam pi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesan” ti.

Evañ c’idaṃ Bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.

688

Tena kho pana samayena dve bhikkhuniyo sāketā sāvatthiṃ addhānamaggappaṭipannā honti. Antarāmagge nadī taritabbā hoti. Atha kho tā bhikkhuniyo nāvike upasaṅkamitvā etad avocuṃ — “sādhu no, āvuso, tārethā” ti. “Nāyye, sakkā ubho sakiṃ tāretun” ti. Eko ekaṃ uttāresi. Uttiṇṇo uttiṇṇaṃ dūsesi. Anuttiṇṇo anuttiṇṇaṃ dūsesi. Tā pacchā samāgantvā pucchiṃsu — “kaccisi, ayye, appadhaṃsitā” ti? “Padhaṃsitāmhi, ayye. Tvaṃ pana, ayye, appadhaṃsitā” ti? “Padhaṃsitāmhi, ayye” ti. Atha kho tā bhikkhuniyo sāvatthiṃ gantvā bhikkhunīnaṃ etam atthaṃ ārocesuṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhunī ekā nadīpāraṃ gacchissatī” ti. Atha kho tā bhikkhuniyo bhikkhūnaṃ etam atthaṃ ārocesuṃ. Bhikkhū Bhagavato etam atthaṃ ārocesuṃ…pe… saccaṃ kira, bhikkhave, bhikkhunī ekā nadīpāraṃ gacchatī” ti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, bhikkhunī ekā nadīpāraṃ gacchissati. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

“Yā pana bhikkhunī ekā vā gāmantaraṃ gaccheyya, ekā vā nadīpāraṃ gaccheyya, ayam pi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesan” ti.

Evañ c’idaṃ Bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.

689

Tena kho pana samayena sambahulā bhikkhuniyo kosalesu janapade sāvatthiṃ gacchantā sāyaṃ aññataraṃ gāmaṃ upagacchiṃsu. Tattha aññatarā bhikkhunī abhirūpā hoti dassanīyā pāsādikā. Aññataro puriso tassā bhikkhuniyā saha dassanena paṭibaddhacitto hoti. Atha kho so puriso tāsaṃ bhikkhunīnaṃ seyyaṃ paññapento tassā bhikkhuniyā seyyaṃ ekamantaṃ paññāpesi. Atha kho sā bhikkhunī sallakkhetvā — “pariyuṭṭhito ayaṃ puriso, sace rattiṃ āgacchissati, vissaro me bhavissatī” ti, bhikkhuniyo anāpucchā aññataraṃ kulaṃ gantvā seyyaṃ kappesi. Atha kho so puriso rattiṃ āgantvā taṃ bhikkhuniṃ gavesanto bhikkhuniyo ghaṭṭesi. Bhikkhuniyo taṃ bhikkhuniṃ apassantiyo evam āhaṃsu — “nissaṃsayaṃ kho sā bhikkhunī purisena saddhiṃ nikkhantā” ti.

Atha kho sā bhikkhunī tassā rattiyā accayena yena tā bhikkhuniyo ten’upasaṅkami. Bhikkhuniyo taṃ bhikkhuniṃ etad avocuṃ — “kissa tvaṃ, ayye, purisena saddhiṃ nikkhantā” ti? “Nâhaṃ, ayye, purisena saddhiṃ nikkhantā” ti. Bhikkhunīnaṃ etam atthaṃ ārocesi. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhunī ekā rattiṃ vippavasissatī” ti…pe… saccaṃ kira, bhikkhave, bhikkhunī ekā rattiṃ vippavasīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, bhikkhunī ekā rattiṃ vippavasissati. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

“Yā pana bhikkhunī ekā vā gāmantaraṃ gaccheyya, ekā vā nadīpāraṃ gaccheyya, ekā vā rattiṃ vippavaseyya, ayam pi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesan” ti.

Evañ c’idaṃ Bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.

690

Tena kho pana samayena sambahulā bhikkhuniyo kosalesu janapade sāvatthiṃ addhānamaggappaṭipannā honti. Tattha aññatarā bhikkhunī vaccena pīḷitā ekikā ohīyitvā pacchā agamāsi. Manussā taṃ bhikkhuniṃ passitvā dūsesuṃ. Atha kho sā bhikkhunī yena tā bhikkhuniyo ten’upasaṅkami. Bhikkhuniyo taṃ bhikkhuniṃ etad avocuṃ — “kissa tvaṃ, ayye, ekikā ohīnā, kaccisi appadhaṃsitā” ti? “Padhaṃsitāmhi, ayye” ti. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — kathañ hi nāma bhikkhunī ekā gaṇamhā ohīyissatīti…pe… saccaṃ kira, bhikkhave, bhikkhunī ekā gaṇamhā ohīyatīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, bhikkhunī ekā gaṇamhā ohīyissati. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

691

“Yā pana bhikkhunī ekā vā gāmantaraṃ gaccheyya, ekā vā nadīpāraṃ gaccheyya, ekā vā rattiṃ vippavaseyya, ekā vā gaṇamhā ohīyeyya, ayam pi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesan” ti.

692

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Ekā vā gāmantaraṃ gaccheyyā ti parikkhittassa gāmassa parikkhepaṃ paṭhamaṃ pādaṃ atikkāmentiyā āpatti thullaccayassa, dutiyaṃ pādaṃ atikkāmentiyā āpatti saṅghādisesassa.

Aparikkhittassa gāmassa upacāraṃ paṭhamaṃ pādaṃ atikkāmentiyā āpatti thullaccayassa. Dutiyaṃ pādaṃ atikkāmentiyā āpatti saṅghādisesassa.

Ekā vā nadīpāraṃ gaccheyyā ti nadī nāma timaṇḍalaṃ paṭicchādetvā yattha katthaci uttarantiyā bhikkhuniyā antaravāsako temiyati. Paṭhamaṃ pādaṃ uttarantiyā āpatti thullaccayassa. Dutiyaṃ pādaṃ uttarantiyā āpatti saṅghādisesassa.

Ekā vā rattiṃ vippavaseyyā ti saha aruṇuggamanā dutiyikāya bhikkhuniyā hatthapāsaṃ vijahantiyā āpatti thullaccayassa. Vijahite āpatti saṅghādisesassa.

Ekā vā gaṇamhā ohīyeyyā ti agāmake araññe dutiyikāya bhikkhuniyā dassanūpacāraṃ vā savanūpacāraṃ vā vijahantiyā āpatti thullaccayassa. Vijahite āpatti saṅghādisesassa.

Ayampī ti purimāyo upādāya vuccati.

Paṭhamāpattikan ti saha vatthujjhācārā āpajjati asamanubhāsanāya.

Nissāraṇīyan ti saṅghamhā nissārīyati.

Saṅghādiseso ti…pe… tena pi vuccati saṅghādisesoti.

693

Anāpatti dutiyikā bhikkhunī pakkantā vā hoti vibbhantā vā kālaṅkatā vā pakkhasaṅkantā vā, āpadāsu, ummattikāya, ādikammikāyāti.

Tatiyasaṅghādisesasikkhāpadaṃ niṭṭhitaṃ.

4. Catutthasaṅghādisesasikkhāpadaṃ

694

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena caṇḍakāḷī bhikkhunī bhaṇḍanakārikā hoti kalahakārikā vivādakārikā bhassakārikā saṅghe adhikaraṇakārikā. Thullanandā bhikkhunī tassā kamme karīyamāne paṭikkosati. Tena kho pana samayena thullanandā bhikkhunī gāmakaṃ agamāsi kenacideva karaṇīyena. Atha kho bhikkhunisaṅgho — “thullanandā bhikkhunī pakkantā” ti, caṇḍakāḷiṃ bhikkhuniṃ āpattiyā adassane ukkhipi. Thullanandā bhikkhunī gāmake taṃ karaṇīyaṃ tīretvā punadeva sāvatthiṃ paccāgacchi. Caṇḍakāḷī bhikkhunī thullanandāya bhikkhuniyā āgacchantiyā neva āsanaṃ paññapesi na pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipi na paccuggantvā pattacīvaraṃ paṭiggahesi na pānīyena āpucchi. Thullanandā bhikkhunī caṇḍakāḷiṃ bhikkhuniṃ etad avoca — “kissa tvaṃ, ayye, mayi āgacchantiyā neva āsanaṃ paññapesi na pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipi na paccuggantvā pattacīvaraṃ paṭiggahesi na pānīyena āpucchī” ti? “Evañhetaṃ, ayye, hoti yathā taṃ anāthāyā” ti. “Kissa pana tvaṃ, ayye, anāthā” ti? “Imā maṃ, ayye, bhikkhuniyo — “ayaṃ anāthā appaññātā, n’atthi imissā kāci paṭivattā” ti, āpattiyā adassane ukkhipiṃsū” ti.

Thullanandā bhikkhunī — “bālā etā abyattā etā, neva jānanti kammaṃ vā kammadosaṃ vā kammavipattiṃ vā kammasampattiṃ vā. Mayaṃ kho jānāma kammampi kammadosampi kammavipattimpi kammasampattimpi. Mayaṃ kho akataṃ vā kammaṃ kāreyyāma kataṃ vā kammaṃ kopeyyāmā” ti, lahuṃ lahuṃ bhikkhunisaṅghaṃ sannipātetvā caṇḍakāḷiṃ bhikkhuniṃ osāresi. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma ayyā thullanandā samaggena saṅghena ukkhittaṃ bhikkhuniṃ dhammena vinayena satthusāsanena anapaloketvā kārakasaṅghaṃ anaññāya gaṇassa chandaṃ osāressatī” ti…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī samaggena saṅghena ukkhittaṃ bhikkhuniṃ dhammena vinayena satthusāsanena anapaloketvā kārakasaṅghaṃ anaññāya gaṇassa chandaṃ osāretīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, thullanandā bhikkhunī samaggena saṅghena ukkhittaṃ bhikkhuniṃ dhammena vinayena satthusāsanena anapaloketvā kārakasaṅghaṃ anaññāya gaṇassa chandaṃ osāressati. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

695

“Yā pana bhikkhunī samaggena saṅghena ukkhittaṃ bhikkhuniṃ dhammena vinayena satthusāsanena anapaloketvā kārakasaṅghaṃ anaññāya gaṇassa chandaṃ osāreyya, ayam pi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesan” ti.

696

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Samaggo nāma saṅgho samānasaṃvāsako samānasīmāyaṃ ṭhito.

Ukkhittā nāma āpattiyā adassane vā appaṭikamme vā appaṭinissagge vā ukkhittā.

Dhammena vinayenā ti yena dhammena yena vinayena.

Satthusāsanenā ti jinasāsanena buddhasāsanena.

Anapaloketvā kārakasaṅghan ti kammakārakasaṅghaṃ anāpucchā.

Anaññāya gaṇassa chandan ti gaṇassa chandaṃ ajānitvā.

“Osāressāmī” ti gaṇaṃ vā pariyesati, sīmaṃ vā sammannati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā, kammavācāpariyosāne āpatti saṅghādisesassa.

Ayampī ti purimāyo upādāya vuccati.

Paṭhamāpattikan ti saha vatthujjhācārā āpajjati asamanubhāsanāya.

Nissāraṇīyan ti saṅghamhā nissārīyati.

Saṅghādiseso ti…pe… tena pi vuccati saṅghādisesoti.

697

Dhammakamme dhammakammasaññā osāreti, āpatti saṅghādisesassa. Dhammakamme vematikā osāreti āpatti saṅghādisesassa. Dhammakamme adhammakammasaññā osāreti, āpatti saṅghādisesassa.

Adhammakamme dhammakammasaññā, āpatti dukkaṭassa. Adhammakamme vematikā, āpatti dukkaṭassa. Adhammakamme adhammakammasaññā, āpatti dukkaṭassa.

698

Anāpatti kammakārakasaṅghaṃ apaloketvā osāreti, gaṇassa chandaṃ jānitvā osāreti, vatte vattantiṃ osāreti, asante kammakārakasaṅghe osāreti, ummattikāya, ādikammikāyāti.

Catutthasaṅghādisesasikkhāpadaṃ niṭṭhitaṃ.

5. Pañcamasaṅghādisesasikkhāpadaṃ

699

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena sundarīnandā bhikkhunī abhirūpā hoti dassanīyā pāsādikā. Manussā bhattagge sundarīnandaṃ bhikkhuniṃ passitvā avassutā avassutāya sundarīnandāya bhikkhuniyā aggamaggāni bhojanāni denti. Sundarīnandā bhikkhunī yāvadatthaṃ bhuñjati, aññā bhikkhuniyo na cittarūpaṃ labhanti. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma ayyā sundarīnandā avassutā avassutassa purisapuggalassa hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādissati bhuñjissatī” ti…pe… saccaṃ kira, bhikkhave, sundarīnandā bhikkhunī avassutā avassutassa purisapuggalassa hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādati bhuñjatīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, sundarīnandā bhikkhunī avassutā avassutassa purisapuggalassa hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādissati bhuñjissati. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

700

“Yā pana bhikkhunī avassutā avassutassa purisapuggalassa hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādeyya vā bhuñjeyya vā, ayam pi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesan” ti.

701

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Avassutā nāma sārattā apekkhavatī paṭibaddhacittā.

Avassuto nāma sāratto apekkhavā paṭibaddhacitto.

Purisapuggalo nāma manussapuriso, na yakkho na peto na tiracchānagato, viññū paṭibalo sārajjituṃ.

Khādanīyaṃ nāma pañca bhojanāni — udakadantaponaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāma.

Bhojanīyaṃ nāma pañca bhojanāni — odano, kummāso, sattu, maccho, maṃsaṃ.

“Khādissāmi bhuñjissāmī” ti paṭiggaṇhāti, āpatti thullaccayassa. Ajjhohāre ajjhohāre āpatti saṅghādisesassa.

Ayampī ti purimāyo upādāya vuccati.

Paṭhamāpattikan ti saha vatthujjhācārā āpajjati asamanubhāsanāya.

Nissāraṇīyan ti saṅghamhā nissārīyati.

Saṅghādiseso ti…pe… tena pi vuccati saṅghādisesoti.

Udakadantaponaṃ paṭiggaṇhāti, āpatti dukkaṭassa. Ekatoavassute “khādissāmi bhuñjissāmī” ti paṭiggaṇhāti, āpatti dukkaṭassa.

702

Ajjhohāre ajjhohāre āpatti thullaccayassa. Udakadantaponaṃ paṭiggaṇhāti, āpatti dukkaṭassa. Ubhatoavassute yakkhassa vā petassa vā paṇḍakassa vā tiracchānagatamanussaviggahassa vā hatthato “khādissāmi bhuñjissāmī” ti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti thullaccayassa. Udakadantaponaṃ paṭiggaṇhāti, āpatti dukkaṭassa. Ekatoavassute “khādissāmi bhuñjissāmī” ti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassa. Udakadantaponaṃ paṭiggaṇhāti, āpatti dukkaṭassa.

703

Anāpatti ubhatoanavassutā honti, “anavassuto” ti jānantī paṭiggaṇhāti, ummattikāya, ādikammikāyāti.

Pañcamasaṅghādisesasikkhāpadaṃ niṭṭhitaṃ.

6. Chaṭṭhasaṅghādisesasikkhāpadaṃ

704

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena sundarīnandā bhikkhunī abhirūpā hoti dassanīyā pāsādikā. Manussā bhattagge sundarīnandaṃ bhikkhuniṃ passitvā avassutā sundarīnandāya bhikkhuniyā aggamaggāni bhojanāni denti. Sundarīnandā bhikkhunī kukkuccāyantī na paṭiggaṇhāti. Anantarikā bhikkhunī sundarīnandaṃ bhikkhuniṃ etad avoca — “kissa tvaṃ, ayye, na paṭiggaṇhāsī” ti? “Avassutā, ayye” ti. “Tvaṃ pana, ayye, avassutā” ti? “Nâhaṃ, ayye, avassutā” ti. “Kiṃ te, ayye, eso purisapuggalo karissati avassuto vā anavassuto vā, yato tvaṃ anavassutā. Iṅghaṃ, ayye, yaṃ te eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā taṃ tvaṃ sahatthā paṭiggahetvā khāda vā, bhuñja vā” ti.

Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhunī evaṃ vakkhati — ‘kiṃ te, ayye, eso purisapuggalo karissati avassuto vā anavassuto vā, yato tvaṃ anavassutā. Iṅgha, ayye, yaṃ te eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vā” ti…pe… saccaṃ kira, bhikkhave, bhikkhunī evaṃ vadeti — “kiṃ te, ayye, eso purisapuggalo karissati avassuto vā anavassuto vā yato tvaṃ anavassutā. Iṅgha, ayye, yaṃ te eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vā” ti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, bhikkhunī evaṃ vakkhati — “kiṃ te, ayye, eso purisapuggalo karissati avassuto vā anavassuto vā yato tvaṃ anavassutā, iṅgha, ayye, yaṃ te eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vā”. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

705

“Yā pana bhikkhunī evaṃ vadeyya — ‘kiṃ te, ayye, eso purisapuggalo karissati avassuto vā anavassuto vā, yato tvaṃ anavassutā. Iṅgha, ayye, yaṃ te eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vā’ ti, ayam pi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesan” ti.

706

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Evaṃ vadeyyā ti — “kiṃ te, ayye, eso purisapuggalo karissati avassuto vā anavassuto vā, yato tvaṃ anavassutā. Iṅgha, ayye, yaṃ te eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vā” ti uyyojeti, āpatti dukkaṭassa. Tassā vacanena “khādissāmi bhuñjissāmī” ti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti thullaccayassa. Bhojanapariyosāne āpatti saṅghādisesassa.

Ayampī ti purimāyo upādāya vuccati.

Paṭhamāpattikan ti saha vatthujjhācārā āpajjati asamanubhāsanāya.

Nissāraṇīyan ti saṅghamhā nissārīyati.

Saṅghādiseso ti…pe… tena pi vuccati saṅghādisesoti.

Udakadantaponaṃ “paṭiggaṇhā” ti uyyojeti, āpatti dukkaṭassa. Tassā vacanena khādissāmi bhuñjissāmī” ti paṭiggaṇhāti, āpatti dukkaṭassa.

707

Ekatoavassute yakkhassa vā petassa vā paṇḍakassa vā tiracchānagatamanussaviggahassa vā hatthato khādanīyaṃ vā bhojanīyaṃ vā “khāda vā bhuñja vā” ti uyyojeti, āpatti dukkaṭassa. Tassā vacanena “khādissāmi bhuñjissāmī” ti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassa. Bhojanapariyosāne āpatti thullaccayassa. Udakadantaponaṃ paṭiggaṇhāti uyyojeti, āpatti dukkaṭassa. Tassā vacanena “khādissāmi bhuñjissāmī” ti paṭiggaṇhāti, āpatti dukkaṭassa.

708

Anāpatti “anavassuto” ti jānantī uyyojeti, “kupitā na paṭiggaṇhātī” ti uyyojeti, “kulānuddayatāya na paṭiggaṇhātī” ti uyyojeti, ummattikāya, ādikammikāyāti.

Chaṭṭhasaṅghādisesasikkhāpadaṃ niṭṭhitaṃ.

7. Sattamasaṅghādisesasikkhāpadaṃ

709

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena caṇḍakāḷī bhikkhunī bhikkhunīhi saddhiṃ bhaṇḍitvā kupitā anattamanā evaṃ vadeti — “Buddhaṃ paccācikkhāmi, dhammaṃ paccācikkhāmi, saṅghaṃ paccācikkhāmi, sikkhaṃ paccācikkhāmi. Kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro, santaññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā tāsāhaṃ santike brahmacariyaṃ carissāmī” ti. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma ayyā caṇḍakāḷī kupitā anattamanā evaṃ vakkhati — Buddhaṃ paccācikkhāmi…pe… sikkhaṃ paccācikkhāmi. Kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro, santaññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā tāsāhaṃ santike brahmacariyaṃ carissāmī” ti…pe… saccaṃ kira, bhikkhave, caṇḍakāḷī bhikkhunī kupitā anattamanā evaṃ vadeti — “Buddhaṃ paccācikkhāmi…pe… sikkhaṃ paccācikkhāmi. Kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro, santaññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā, tāsāhaṃ santike brahmacariyaṃ carissāmī” ti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, caṇḍakāḷī bhikkhunī kupitā anattamanā evaṃ vakkhati — “Buddhaṃ paccācikkhāmi…pe… sikkhaṃ paccācikkhāmi. Kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro, santaññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā, tāsāhaṃ santike brahmacariyaṃ carissāmī” ti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

710

“Yā pana bhikkhunī kupitā anattamanā evaṃ vadeyya — ‘Buddhaṃ paccācikkhāmi, dhammaṃ paccācikkhāmi, saṅghaṃ paccācikkhāmi, sikkhaṃ paccācikkhāmi. Kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro. Santaññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā, tāsāhaṃ santike brahmacariyaṃ carissāmī’ ti, sā bhikkhunī bhikkhunīhi evamassa vacanīyā — ‘māyye, kupitā anattamanā evaṃ avaca — Buddhaṃ paccācikkhāmi, dhammaṃ paccācikkhāmi, saṅghaṃ paccācikkhāmi, sikkhaṃ paccācikkhāmi. Kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro. Santaññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā, tāsāhaṃ santike brahmacariyaṃ carissāmīti, abhiramāyye, svākkhāto dhammo, cara brahmacariyaṃ sammā dukkhassa antakiriyāyā’ ti. Evañ ca sā bhikkhunī bhikkhunīhi vuccamānā tath’eva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya. Yāvatatiyañce samanubhāsīyamānā taṃ paṭinissajjeyya iccetaṃ kusalaṃ, no ce paṭinissajjeyya, ayam pi bhikkhunī yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesan” ti.

711

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Kupitā anattamanā ti anabhiraddhā āhatacittā khilajātā.

Evaṃ vadeyyā ti — “Buddhaṃ paccācikkhāmi…pe… sikkhaṃ paccācikkhāmi. Kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro. Santaññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā, tāsāhaṃ santike brahmacariyaṃ carissāmī” ti.

Sā bhikkhunī ti yā sā evaṃvādinī bhikkhunī. Bhikkhunīhī ti aññāhi bhikkhunīhi.

Yā passanti yā suṇanti tāhi vattabbā — “māyye, kupitā anattamanā evaṃ avaca — ‘Buddhaṃ paccācikkhāmi…pe… sikkhaṃ paccācikkhāmi. Kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro. Santaññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā, tāsāhaṃ santike brahmacariyaṃ carissāmī’ ti. Abhiramāyye, svākkhāto dhammo, cara brahmacariyaṃ sammā dukkhassa antakiriyāyā” ti. Dutiyam pi vattabbā. Tatiyam pi vattabbā. Sace paṭinissajjati iccetaṃ kusalaṃ, no ce paṭinissajjati āpatti dukkaṭassa. Sutvā na vadanti, āpatti dukkaṭassa. Sā bhikkhunī saṅghamajjhampi ākaḍḍhitvā vattabbā — “māyye, kupitā anattamanā evaṃ avaca — ‘Buddhaṃ paccācikkhāmi…pe… sikkhaṃ paccācikkhāmi. Kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro. Santaññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā, tāsāhaṃ santike brahmacariyaṃ carissāmī’ ti. Abhiramāyye, svākkhāto dhammo, cara brahmacariyaṃ sammā dukkhassa antakiriyāyā” ti. Dutiyam pi vattabbā. Tatiyam pi vattabbā. Sace paṭinissajjati iccetaṃ kusalaṃ, no ce paṭinissajjati āpatti dukkaṭassa. Sā bhikkhunī samanubhāsitabbā. Evañ ca pana, bhikkhave, samanubhāsitabbā. Byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo —

712

“Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā bhikkhunī kupitā anattamanā evaṃ vadeti — ‘Buddhaṃ paccācikkhāmi, dhammaṃ paccācikkhāmi, saṅghaṃ paccācikkhāmi, sikkhaṃ paccācikkhāmi. Kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro. Santaññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā tāsāhaṃ santike brahmacariyaṃ carissāmī’ ti. Sā taṃ vatthuṃ na paṭinissajjati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuniṃ samanubhāseyya tassa vatthussa paṭinissaggāya. Esā ñatti.

“Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā bhikkhunī kupitā anattamanā evaṃ vadeti — ‘Buddhaṃ paccācikkhāmi…pe… sikkhaṃ paccācikkhāmi. Kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro. Santaññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā, tāsāhaṃ santike brahmacariyaṃ carissāmī’ ti. Sā taṃ vatthuṃ na paṭinissajjati. Saṅgho itthannāmaṃ bhikkhuniṃ samanubhāsati tassa vatthussa paṭinissaggāya. Yassā ayyāya khamati itthannāmāya bhikkhuniyā samanubhāsanā tassa vatthussa paṭinissaggāya, sā tuṇhassa, yassā nakkhamati sā, bhāseyya.

“Dutiyam pi etam atthaṃ vadāmi…pe… Tatiyam pi etam atthaṃ vadāmi…pe….

“Samanubhaṭṭhā saṅghena itthannāmā bhikkhunī tassa vatthussa paṭinissaggāya. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī” ti.

Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi thullaccayā. Kammavācāpariyosāne āpatti saṅghādisesassa. Saṅghādisesaṃ ajjhāpajjantiyā ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā paṭippassambhanti.

Ayampī ti purimāyo upādāya vuccati.

Yāvatatiyakan ti yāvatatiyaṃ samanubhāsanāya āpajjati, na saha vatthujjhācārā.

Nissāraṇīyan ti saṅghamhā nissārīyati.

Saṅghādiseso ti…pe… tena pi vuccati saṅghādisesoti.

713

Dhammakamme dhammakammasaññā na paṭinissajjati, āpatti saṅghādisesassa. Dhammakamme vematikā na paṭinissajjati, āpatti saṅghādisesassa. Dhammakamme adhammakammasaññā na paṭinissajjati, āpatti saṅghādisesassa.

Adhammakamme dhammakammasaññā, āpatti dukkaṭassa. Adhammakamme vematikā, āpatti dukkaṭassa. Adhammakamme adhammakammasaññā, āpatti dukkaṭassa.

714

Anāpatti asamanubhāsantiyā, paṭinissajjantiyā, ummattikāya, ādikammikāyāti.

Sattamasaṅghādisesasikkhāpadaṃ niṭṭhitaṃ.

8. Aṭṭhamasaṅghādisesasikkhāpadaṃ

715

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena caṇḍakāḷī bhikkhunī kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ vadeti — “chandagāminiyo ca bhikkhuniyo, dosagāminiyo ca bhikkhuniyo, mohagāminiyo ca bhikkhuniyo, bhayagāminiyo ca bhikkhuniyo” ti. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma ayyā caṇḍakāḷī kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ vakkhati — chandagāminiyo ca bhikkhuniyo…pe… bhayagāminiyo ca bhikkhuniyo” ti…pe… saccaṃ kira, bhikkhave, caṇḍakāḷī bhikkhunī kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ vadeti — “chandagāminiyo ca bhikkhuniyo…pe… bhayagāminiyo ca bhikkhuniyo” ti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, caṇḍakāḷī bhikkhunī kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ vakkhati — “chandagāminiyo ca bhikkhuniyo…pe… bhayagāminiyo ca bhikkhuniyo” ti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

716

“Yā pana bhikkhunī kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ vadeyya — ‘chandagāminiyo ca bhikkhuniyo, dosagāminiyo ca bhikkhuniyo, mohagāminiyo ca bhikkhuniyo, bhayagāminiyo ca bhikkhuniyo’ ti, sā bhikkhunī bhikkhunīhi evamassa vacanīyā — ‘māyye, kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ avaca — chandagāminiyo ca bhikkhuniyo dosagāminiyo ca bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyoti. Ayyā kho chandāpi gaccheyya, dosāpi gaccheyya, mohāpi gaccheyya, bhayāpi gaccheyyā’ ti. Evañ ca sā bhikkhunī bhikkhunīhi vuccamānā tath’eva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya. Yāvatatiyañce samanubhāsīyamānā taṃ paṭinissajjeyya, iccetaṃ kusalaṃ, no ce paṭinissajjeyya, ayam pi bhikkhunī yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesan” ti.

717

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Kismiñcideva adhikaraṇe ti adhikaraṇaṃ nāma cattāri adhikaraṇāni — vivādādhikaraṇaṃ, anuvādādhikaraṇaṃ, āpattādhikaraṇaṃ, kiccādhikaraṇaṃ.

Paccākatā nāma parājitā vuccati.

Kupitā anattamanā ti anabhiraddhā āhatacittā khilajātā.

Evaṃ vadeyyā ti — “chandagāminiyo ca bhikkhuniyo…pe… bhayagāminiyo ca bhikkhuniyo” ti.

Sā bhikkhunī ti yā sā evaṃvādinī bhikkhunī.

Bhikkhunīhī ti aññāhi bhikkhunīhi.

Yā passanti yā suṇanti tāhi vattabbā — “māyye, kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ avaca — ‘chandagāminiyo ca bhikkhuniyo…pe… bhayagāminiyo ca bhikkhuniyo’ ti. Ayyā kho chandāpi gaccheyya…pe… bhayāpi gaccheyyā” ti. Dutiyam pi vattabbā. Tatiyam pi vattabbā. Sace paṭinissajjati, iccetaṃ kusalaṃ, no ce paṭinissajjati, āpatti dukkaṭassa. Sutvā na vadanti, āpatti dukkaṭassa. Sā bhikkhunī saṅghamajjhampi ākaḍḍhitvā vattabbā — “māyye, kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ avaca — ‘chandagāminiyo ca bhikkhuniyo…pe… bhayagāminiyo ca bhikkhuniyo’ ti. Ayyā kho chandāpi gaccheyya…pe… bhayāpi gaccheyyā” ti. Dutiyam pi vattabbā. Tatiyam pi vattabbā. Sace paṭinissajjati, iccetaṃ kusalaṃ, no ce paṭinissajjati, āpatti dukkaṭassa. Sā bhikkhunī samanubhāsitabbā. Evañ ca pana, bhikkhave, samanubhāsitabbā. Byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo —

718

“Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā bhikkhunī kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ vadeti — ‘chandagāminiyo ca bhikkhuniyo…pe… bhayagāminiyo ca bhikkhuniyo’ ti. Sā taṃ vatthuṃ na paṭinissajjati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuniṃ samanubhāseyya tassa vatthussa paṭinissaggāya. Esā ñatti.

“Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā bhikkhunī kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ vadeti — ‘chandagāminiyo ca bhikkhuniyo…pe… bhayagāminiyo ca bhikkhuniyo’ ti. Sā taṃ vatthuṃ na paṭinissajjati. Saṅgho itthannāmaṃ bhikkhuniṃ samanubhāsati tassa vatthussa paṭinissaggāya. Yassā ayyāya khamati itthannāmāya bhikkhuniyā samanubhāsanā tassa vatthussa paṭinissaggāya, sā tuṇhassa, yassā nakkhamati, sā bhāseyya.

“Dutiyam pi etam atthaṃ vadāmi…pe… Tatiyam pi etam atthaṃ vadāmi…pe….

“Samanubhaṭṭhā saṅghena itthannāmā bhikkhunī tassa vatthussa paṭinissaggāya. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī” ti.

Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi thullaccayā. Kammavācāpariyosāne āpatti saṅghādisesassa. Saṅghādisesaṃ ajjhāpajjantiyā ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi thullaccayā paṭippassambhanti.

Ayampī ti purimāyo upādāya vuccati.

Yāvatatiyakan ti yāvatatiyaṃ samanubhāsanāya āpajjati, na saha vatthujjhācārā.

Nissāraṇīyan ti saṅghamhā nissārīyati.

Saṅghādiseso ti…pe… tena pi vuccati saṅghādisesoti.

719

Dhammakamme dhammakammasaññā na paṭinissajjati, āpatti saṅghādisessa. Dhammakamme vematikā na paṭinissajjati, āpatti saṅghādisesassa. Dhammakamme adhammakammasaññā na paṭinissajjati, āpatti saṅghādisesassa.

Adhammakamme dhammakammasaññā, āpatti dukkaṭassa. Adhammakamme vematikā, āpatti dukkaṭassa. Adhammakamme adhammakammasaññā āpatti dukkaṭassa.

720

Anāpatti asamanubhāsantiyā, paṭinissajjantiyā, ummattikāya, ādikammikāyāti.

Aṭṭhamasaṅghādisesasikkhāpadaṃ niṭṭhitaṃ.

9. Navamasaṅghādisesasikkhāpadaṃ

721

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandāya bhikkhuniyā antevāsikā bhikkhuniyo saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā, bhikkhunisaṅghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo saṃsaṭṭhā viharissanti pāpācārā pāpasaddā pāpasilokā bhikkhunisaṅghassa vihesikā aññamaññissā vajjappaṭicchādikā” ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunisaṅghassa vihesikā aññamaññissā vajjappaṭicchādikāti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, bhikkhuniyo saṃsaṭṭhā viharissanti pāpācārā pāpasaddā pāpasilokā, bhikkhunisaṅghassa vihesikā, aññamaññissā vajjappaṭicchādikā. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

722

“Bhikkhuniyo paneva saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā, bhikkhunisaṅghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Tā bhikkhuniyo bhikkhunīhi evamassu vacanīyā — ‘bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā, bhikkhunisaṅghassa vihesikā aññamaññissā vajjappaṭicchādikā. Viviccathāyye. Vivekaññeva bhaginīnaṃ saṅgho vaṇṇetī’ ti. Evañ ca tā bhikkhuniyo bhikkhunīhi vuccamānā tath’eva paggaṇheyyuṃ, tā bhikkhuniyo bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya. Yāvatatiyañce samanubhāsīyamānā taṃ paṭinissajjeyyuṃ, iccetaṃ kusalaṃ, no ce paṭinissajjeyyuṃ, imāpi bhikkhuniyo yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesan” ti.

723

Bhikkhuniyo panevā ti upasampannāyo vuccanti.

Saṃsaṭṭhā viharantī ti saṃsaṭṭhā nāma ananulomikena kāyikavācasikena saṃsaṭṭhā viharanti.

Pāpācārā ti pāpakena ācārena samannāgatā.

Pāpasaddā ti pāpakena kittisaddena abbhuggatā.

Pāpasilokā ti pāpakena micchājīvena jīvitaṃ kappenti.

Bhikkhunisaṅghassa vihesikā ti aññamaññissā kamme karīyamāne paṭikkosanti.

Aññamaññissā vajjappaṭicchādikā ti aññamaññaṃ vajjaṃ paṭicchādenti.

Tā bhikkhuniyo ti yā tā saṃsaṭṭhā bhikkhuniyo.

Bhikkhunīhī ti aññāhi bhikkhunīhi.

Yā passanti yā suṇanti tāhi vattabbā — “bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā, bhikkhunisaṅghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Viviccathāyye. Vivekaññeva bhaginīnaṃ saṅgho vaṇṇetī” ti. Dutiyam pi vattabbā. Tatiyam pi vattabbā. Sace paṭinissajjanti, iccetaṃ kusalaṃ, no ce paṭinissajjanti, āpatti dukkaṭassa. Sutvā na vadanti, āpatti dukkaṭassa. Tā bhikkhuniyo saṅghamajjhampi ākaḍḍhitvā vattabbā — “bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā, bhikkhunisaṅghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Viviccathāyye. Vivekaññeva bhaginīnaṃ saṅgho vaṇṇetī” ti. Dutiyam pi vattabbā. Tatiyam pi vattabbā. Sace paṭinissajjanti, iccetaṃ kusalaṃ, no ce paṭinissajjanti, āpatti dukkaṭassa. Tā bhikkhuniyo samanubhāsitabbā. Evañ ca pana, bhikkhave, samanubhāsitabbā. Byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo —

724

“Suṇātu me, ayye, saṅgho. Itthannāmā ca itthannāmā ca bhikkhuniyo saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā, bhikkhunisaṅghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Tā taṃ vatthuṃ na paṭinissajjanti. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmañca itthannāmañca bhikkhuniyo samanubhāseyya tassa vatthussa paṭinissaggāya. Esā ñatti.

“Suṇātu me, ayye, saṅgho. Itthannāmā ca itthannāmā ca bhikkhuniyo saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā, bhikkhunisaṅghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Tā taṃ vatthuṃ na paṭinissajjanti. Saṅgho itthannāmañca itthannāmañca bhikkhuniyo samanubhāsati tassa vatthussa paṭinissaggāya. Yassā ayyāya khamati itthannāmāya ca itthannāmāya ca bhikkhunīnaṃ samanubhāsanā tassa vatthussa paṭinissaggāya, sā tuṇhassa, yassā nakkhamati, sā bhāseyya.

“Dutiyam pi etam atthaṃ vadāmi…pe… Tatiyam pi etam atthaṃ vadāmi…pe….

“Samanubhaṭṭhā saṅghena, itthannāmā ca itthannāmā ca bhikkhuniyo tassa vatthussa paṭinissaggāya. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī” ti.

Ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā, kammavācāpariyosāne āpatti saṅghādisesassa. Saṅghādisesaṃ ajjhāpajjantīnaṃ ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā paṭippassambhanti. Dve tisso ekato samanubhāsitabbā. Tatuttari na samanubhāsitabbā.

Imāpi bhikkhuniyo ti purimāyo upādāya vuccanti.

Yāvatatiyakan ti yāvatatiyaṃ samanubhāsanāya āpajjanti, na saha vatthujjhācārā.

Nissāraṇīyan ti saṅghamhā nissārīyati.

Saṅghādiseso ti…pe… tena pi vuccati saṅghādisesoti.

725

Dhammakamme dhammakammasaññā na paṭinissajjanti, āpatti saṅghādisesassa. Dhammakamme vematikā na paṭinissajjanti, āpatti saṅghādisesassa. Dhammakamme adhammakammasaññā na paṭinissajjanti, āpatti saṅghādisesassa.

Adhammakamme dhammakammasaññā, āpatti dukkaṭassa. Adhammakamme vematikā, āpatti dukkaṭassa. Adhammakamme adhammakammasaññā, āpatti dukkaṭassa.

726

Anāpatti asamanubhāsantīnaṃ, paṭinissajjantīnaṃ, ummattikānaṃ, ādikammikānanti.

Navamasaṅghādisesasikkhāpadaṃ niṭṭhitaṃ.

10. Dasamasaṅghādisesasikkhāpadaṃ

727

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunīsaṅghena samanubhaṭṭhā bhikkhuniyo evaṃ vadeti — “saṃsaṭṭhāva ayye, tumhe viharatha. Mā tumhe nānā viharittha. Santi saṅghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā, bhikkhunisaṅghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Tā saṅgho na kiñci āha. Tumhaññeva saṅgho uññāya paribhavena akkhantiyā vebhassiyā dubbalyā evam āha — ‘bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā, bhikkhunisaṅghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Viviccathāyye. Vivekaññeva bhaginīnaṃ saṅgho vaṇṇetī’” ti. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — kathañ hi nāma ayyā thullanandā bhikkhunī saṅghena samanubhaṭṭhā bhikkhuniyo evaṃ vakkhati — saṃsaṭṭhāva ayye, tumhe viharatha. Mā tumhe nānā viharittha. Santi saṅghe aññāpi bhikkhuniyo…pe… viviccathāyye. Vivekaññeva bhaginīnaṃ saṅgho vaṇṇetīti…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī saṅghena samanubhaṭṭhā bhikkhuniyo evaṃ vadeti — saṃsaṭṭhāva ayye tumhe viharatha. Mā tumhe nānā viharittha. Santi saṅghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā, bhikkhunisaṅghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Tā saṅgho na kiñci āha. Tumhaññeva saṅgho uññāya paribhavena akkhantiyā vebhassiyā dubbalyā evam āha — bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā, bhikkhunisaṅghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Viviccathāyye. Vivekaññeva bhaginīnaṃ saṅgho vaṇṇetīti? “Saccaṃ Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, thullanandā bhikkhunī saṅghena samanubhaṭṭhā bhikkhuniyo evaṃ vakkhati — saṃsaṭṭhāva ayye, tumhe viharatha. Mā tumhe nānā viharittha. Santi saṅghe aññāpi bhikkhuniyo…pe… viviccathāyye. Vivekaññeva bhaginīnaṃ saṅgho vaṇṇetīti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

728

“Yā pana bhikkhunī evaṃ vadeyya — ‘saṃsaṭṭhāva ayye, tumhe viharatha. Mā tumhe nānā viharittha. Santi saṅghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā, bhikkhunisaṅghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Tā saṅgho na kiñci āha. Tumhaññeva saṅgho uññāya paribhavena akkhantiyā vebhassiyā dubbalyā evam āha — bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā, bhikkhunisaṅghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Viviccathāyye. Vivekaññeva bhaginīnaṃ saṅgho vaṇṇetī’ ti. Sā bhikkhunī bhikkhunīhi evamassa vacanīyā — ‘mā, ayye, evaṃ avaca — saṃsaṭṭhāva ayye, tumhe viharatha. Mā tumhe nānā viharittha. Santi saṅghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā, bhikkhunisaṅghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Tā saṅgho na kiñci āha. Tumhaññeva saṅgho uññāya paribhavena akkhantiyā vebhassiyā dubbalyā evam āha — bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā, bhikkhunisaṅghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Viviccathāyye. Vivekaññeva bhaginīnaṃ saṅgho vaṇṇetī’ ti. Evañ ca sā bhikkhunī bhikkhunīhi vuccamānā tath’eva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya. Yāvatatiyañce samanubhāsīyamānā taṃ paṭinissajjeyya, iccetaṃ kusalaṃ, no ce paṭinissajjeyya, ayam pi bhikkhunī yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesan” ti.

729

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Evaṃ vadeyyā ti — “saṃsaṭṭhāva ayye, tumhe viharatha. Mā tumhe nānā viharittha. Santi saṅghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā, bhikkhunisaṅghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Tā saṅgho na kiñci āha”.

Tumhaññeva saṅgho uññāyā ti avaññāya.

Paribhavenā ti pāribhabyatā.

Akkhantiyā ti kopena.

Vebhassiyā ti vibhassīkatā.

Dubbalyā ti apakkhatā.

Evamāha — “bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā, bhikkhunisaṅghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Viciccathāyye. Vivekaññeva bhaginīnaṃ saṅgho vaṇṇetī” ti.

Sā bhikkhunī ti yā sā evaṃvādinī bhikkhunī.

Bhikkhunīhī ti aññāhi bhikkhunīhi.

Yā passanti yā suṇanti tāhi vattabbā — “māyye, evaṃ avaca — ‘saṃsaṭṭhāva ayye, tumhe viharatha. Mā tumhe nānā viharittha. Santi saṅghe aññāpi bhikkhuniyo…pe… viviccathāyye. Vivekaññeva bhaginīnaṃ saṅgho vaṇṇetī” ti. Dutiyam pi vattabbā. Tatiyam pi vattabbā. Sace paṭinissajjati, iccetaṃ kusalaṃ, no ce paṭinissajjati, āpatti dukkaṭassa. Sutvā na vadanti, āpatti dukkaṭassa. Sā bhikkhunī saṅghamajjhampi ākaḍḍhitvā vattabbā — “māyye, evaṃ avaca — ‘saṃsaṭṭhāva ayye, tumhe viharatha. Mā tumhe nānā viharittha. Santi saṅghe aññāpi bhikkhuniyo…pe… viviccathāyye. Vivekaññeva bhaginīnaṃ saṅgho vaṇṇetī’” ti. Dutiyam pi vattabbā. Tatiyam pi vattabbā. Sace paṭinissajjati, iccetaṃ kusalaṃ, no ce paṭinissajjati, āpatti dukkaṭassa. Sā bhikkhunī samanubhāsitabbā. Evañ ca pana, bhikkhave, samanubhāsitabbā. Byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo —

730

“Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā bhikkhunī saṅghena samanubhaṭṭhā bhikkhuniyo evaṃ vadeti — ‘saṃsaṭṭhāva ayye, tumhe viharatha. Mā tumhe nānā viharittha. Santi saṅghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā, bhikkhunisaṅghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Tā saṅgho na kiñci āha. Tumhaññeva saṅgho uññāya paribhavena akkhantiyā vebhassiyā dubbalyā evam āha — bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā, bhikkhunisaṅghassa vihesikā aññamaññissā vajjappaṭicchādikā. Viviccathāyye. Vivekaññeva bhaginīnaṃ saṅgho vaṇṇetī’ ti. Sā taṃ vatthuṃ na paṭinissajjati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuniṃ samanubhāseyya tassa vatthussa paṭinissaggāya. Esā ñatti.

“Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā bhikkhunī saṅghena samanubhaṭṭhā bhikkhuniyo evaṃ vadeti — ‘saṃsaṭṭhāva ayye, tumhe viharatha. Mā tumhe nānā viharittha. Santi saṅghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā, bhikkhunisaṅghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Tā saṅgho na kiñci āha. Tumhaññeva saṅgho uññāya paribhavena akkhantiyā vebhassiyā dubbalyā evam āha — bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā, bhikkhunisaṅghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Viviccathāyye. Vivekaññeva bhaginīnaṃ saṅgho vaṇṇetī’ ti. Sā taṃ vatthuṃ na paṭinissajjati. Saṅgho itthannāmaṃ bhikkhuniṃ samanubhāsati tassa vatthussa paṭinissaggāya. Yassā ayyāya khamati itthannāmāya bhikkhuniyā samanubhāsanā tassa vatthussa paṭinissaggāya, sā tuṇhassa, yassā nakkhamati, sā bhāseyya.

“Dutiyam pi etam atthaṃ vadāmi…pe… Tatiyam pi etam atthaṃ vadāmi…pe….

“Samanubhaṭṭhā saṅghena itthannāmā bhikkhunī tassa vatthussa paṭinissaggāya. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī” ti.

Ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā, kammavācāpariyosāne āpatti saṅghādisesassa. Saṅghādisesaṃ ajjhāpajjantiyā ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā paṭippassambhanti.

Ayampī ti purimāyo upādāya vuccati.

Yāvatatiyakan ti yāvatatiyaṃ samanubhāsanāya āpajjati, na sahavatthujjhācārā.

Nissāraṇīyan ti saṅghamhā nissārīyati.

Saṅghādiseso ti saṅghova tassā āpattiyā mānattaṃ deti, mūlāya paṭikassati, abbheti, na sambahulā na ekā bhikkhunī. Tena vuccati “saṅghādiseso” ti. Tass’eva āpattinikāyassa nāmakammaṃ adhivacanaṃ, tena pi vuccati “saṅghādiseso” ti.

731

Dhammakamme dhammakammasaññā na paṭinissajjati, āpatti saṅghādisesassa. Dhammakamme vematikā na paṭinissajjati, āpatti saṅghādisesassa. Dhammakamme adhammakammasaññā na paṭinissajjati, āpatti saṅghādisesassa.

Adhammakamme dhammakammasaññā, āpatti dukkaṭassa. Adhammakamme vematikā, āpatti dukkaṭassa. Adhammakamme adhammakammasaññā, āpatti dukkaṭassa.

732

Anāpatti asamanubhāsantiyā, paṭinissajjantiyā, ummattikāya, ādikammikāyāti.

Dasamasaṅghādisesasikkhāpadaṃ niṭṭhitaṃ.

Uddiṭṭhā kho, ayyāyo, sattarasa saṅghādisesā dhammā — nava paṭhamāpattikā, aṭṭha yāvatatiyakā. Yesaṃ bhikkhunī aññataraṃ vā aññataraṃ vā āpajjati, tāya bhikkhuniyā ubhatosaṅghe pakkhamānattaṃ caritabbaṃ. Ciṇṇamānattā bhikkhunī yattha siyā vīsatigaṇo bhikkhunisaṅgho tattha (sā bhikkhunī) abbhetabbā. Ekāyapi ce ūno vīsatigaṇo bhikkhunisaṅgho taṃ bhikkhuniṃ abbheyya. Sā ca bhikkhunī anabbhitā, tā ca bhikkhuniyo gārayhā, ayaṃ tattha sāmīci.

Tatthāyyāyo pucchāmi — “kaccittha parisuddhā”? Dutiyam pi pucchāmi — “kaccittha parisuddhā”? Tatiyam pi pucchāmi — “kaccittha parisuddhā”? Parisuddhetthāyyāyo, tasmā tuṇhī, evametaṃ dhārayāmī ti.

Sattarasakaṃ niṭṭhitaṃ.

Bhikkhunivibhaṅge saṅghādisesakaṇḍaṃ niṭṭhitaṃ.