Nissaggiyakaṇḍaṃ
Nissaggiyakaṇḍaṃ
1. Pattavaggo
1. Paṭhamasikkhāpadaṃ
Ime kho panāyyāyo tiṃsa nissaggiyā pācittiyā Dhammā uddesaṃ āgacchanti.
733
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo bahū patte sannicayaṃ karonti. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo bahū patte sannicayaṃ karissanti, pattavāṇijjaṃ vā bhikkhuniyo karissanti, āmattikāpaṇaṃ vā pasāressantī” ti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma chabbaggiyā bhikkhuniyo pattasannicayaṃ karissantī” ti…pe… saccaṃ kira, bhikkhave, chabbaggiyā bhikkhuniyo pattasannicayaṃ karontīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, chabbaggiyā bhikkhuniyo pattasannicayaṃ karissanti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —
734
“Yā pana bhikkhunī pattasannicayaṃ kareyya, nissaggiyaṃ pācittiyan” ti.
735
Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.
Patto nāma dve pattā — ayopatto, mattikāpatto. Tayo pattassa vaṇṇā — ukkaṭṭho patto, majjhimo patto, omako patto. Ukkaṭṭho nāma patto aḍḍhāḷhakodanaṃ gaṇhāti catubhāgaṃ khādanaṃ tadupiyaṃ byañjanaṃ. Majjhimo nāma patto nāḷikodanaṃ gaṇhāti catubhāgaṃ khādanaṃ tadupiyaṃ byañjanaṃ. Omako nāma patto patthodanaṃ gaṇhāti catubhāgaṃ khādanaṃ tadupiyaṃ byañjanaṃ. Tato ukkaṭṭho apatto omako apatto.
Sannicayaṃ kareyyā ti anadhiṭṭhito avikappito.
Nissaggiyo hotī ti saha aruṇuggamanā nissaggiyo hoti. Nissajjitabbo saṅghassa vā gaṇassa vā ekabhikkhuniyā vā. Evañ ca pana, bhikkhave, nissajjitabbo. Tāya bhikkhuniyā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo — “ayaṃ me, ayye, patto rattātikkanto nissaggiyo, imāhaṃ saṅghassa nissajjāmī” ti. Nissajjitvā āpatti desetabbā. Byattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo —
“Suṇātu me, ayye, saṅgho. Ayaṃ patto itthannāmāya bhikkhuniyā nissaggiyo saṅghassa nissaṭṭho. Yadi saṅghassa pattakallaṃ, saṅgho imaṃ pattaṃ itthannāmāya bhikkhuniyā dadeyyā” ti.
Tāya bhikkhuniyā sambahulā bhikkhuniyo upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassu vacanīyā — “ayaṃ me, ayyāyo, patto rattātikkanto nissaggiyo, imāhaṃ ayyānaṃ nissajjāmī” ti. Nissajjitvā āpatti desetabbā. Byattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo —
“Suṇantu me ayyāyo. Ayaṃ patto itthannāmāya bhikkhuniyā nissaggiyo ayyānaṃ nissaṭṭho. Yadi ayyānaṃ pattakallaṃ, ayyāyo imaṃ pattaṃ itthannāmāya bhikkhuniyā dadeyyun” ti.
Tāya bhikkhuniyā ekaṃ bhikkhuniṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyā — “ayaṃ me, ayye, patto rattātikkanto nissaggiyo. Imāhaṃ ayyāya nissajjāmī” ti. Nissajjitvā āpatti desetabbā. Tāya bhikkhuniyā āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo — “imaṃ pattaṃ ayyāya dammī” ti.
736
Rattātikkante atikkantasaññā, nissaggiyaṃ pācittiyaṃ. Rattātikkante vematikā, nissaggiyaṃ pācittiyaṃ. Rattātikkante anatikkantasaññā, nissaggiyaṃ pācittiyaṃ. Anadhiṭṭhite adhiṭṭhitasaññā, nissaggiyaṃ pācittiyaṃ. Avikappite vikappitasaññā, nissaggiyaṃ pācittiyaṃ. Avissajjite vissajjitasaññā, nissaggiyaṃ pācittiyaṃ. Anaṭṭhe naṭṭhasaññā… avinaṭṭhe vinaṭṭhasaññā… abhinne bhinnasaññā… avilutte viluttasaññā, nissaggiyaṃ pācittiyaṃ.
Nissaggiyaṃ pattaṃ anissajjitvā paribhuñjati, āpatti dukkaṭassa. Rattānatikkante atikkantasaññā, āpatti dukkaṭassa. Rattānatikkante vematikā, āpatti dukkaṭassa. Rattānatikkante anatikkantasaññā anāpatti.
737
Anāpatti antoaruṇe adhiṭṭheti, vikappeti, vissajjeti, nassati, vinassati, bhijjati, acchinditvā gaṇhanti, vissāsaṃ gaṇhanti, ummattikāya, ādikammikāyāti.
Tena kho pana samayena chabbaggiyā bhikkhuniyo nissaṭṭhapattaṃ na denti. Bhagavato etam atthaṃ ārocesuṃ. Na, bhikkhave, nissaṭṭhapatto na dātabbo. Yā na dadeyya, āpatti dukkaṭassāti.
Paṭhamasikkhāpadaṃ niṭṭhitaṃ.
2. Dutiyasikkhāpadaṃ
738
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulā bhikkhuniyo gāmakāvāse vassaṃ vuṭṭhā sāvatthiṃ agamaṃsu vattasampannā iriyāpathasampannā duccoḷā lūkhacīvarā. Upāsakā tā bhikkhuniyo passitvā — “imā bhikkhuniyo vattasampannā iriyāpathasampannā duccoḷā lūkhacīvarā, imā bhikkhuniyo acchinnā bhavissantī” ti bhikkhunisaṅghassa akālacīvaraṃ adaṃsu. Thullanandā bhikkhunī — “amhākaṃ kathinaṃ atthataṃ kālacīvaran” ti adhiṭṭhahitvā bhājāpesi. Upāsakā tā bhikkhuniyo passitvā etad avocuṃ — “apayyāhi cīvaraṃ laddhan” ti? “Na mayaṃ, āvuso, cīvaraṃ labhāma. Ayyā thullanandā — ‘amhākaṃ kathinaṃ atthataṃ kālacīvaran’ ti adhiṭṭhahitvā bhājāpesī” ti. Upāsakā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma ayyā thullanandā akālacīvaraṃ ‘kālacīvaran’ ti adhiṭṭhahitvā bhājāpessatī” ti. Assosuṃ kho bhikkhuniyo tesaṃ upāsakānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma ayyā thullanandā akālacīvaraṃ ‘kālacīvaran’ ti adhiṭṭhahitvā bhājāpessatī” ti. Atha kho tā bhikkhuniyo bhikkhūnaṃ etam atthaṃ ārocesuṃ. Bhikkhū Bhagavato etam atthaṃ ārocesuṃ…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī akālacīvaraṃ “kālacīvaran” ti adhiṭṭhahitvā bhājāpetīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, thullanandā bhikkhunī akālacīvaraṃ “kālacīvaran” ti adhiṭṭhahitvā bhājāpessati. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —
739
“Yā pana bhikkhunī akālacīvaraṃ ‘kālacīvaran’ ti adhiṭṭhahitvā bhājāpeyya, nissaggiyaṃ pācittiyan” ti.
740
Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.
Akālacīvaraṃ nāma anatthate kathine ekādasamāse uppannaṃ, atthate kathine sattamāse uppannaṃ, kālepi ādissa dinnaṃ, etaṃ akālacīvaraṃ nāma.
Akālacīvaraṃ “kālacīvaran” ti adhiṭṭhahitvā bhājāpeti, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā. Evañ ca pana, bhikkhave, nissajjitabbaṃ…pe… idaṃ me, ayye, akālacīvaraṃ “kālacīvaran’ ti adhiṭṭhahitvā bhājāpitaṃ nissaggiyaṃ, imāhaṃ saṅghassa nissajjāmī” ti…pe… dadeyyāti…pe… dadeyyunti…pe… ayyāya dammīti.
741
Akālacīvare akālacīvarasaññā “kālacīvaran” ti adhiṭṭhahitvā bhājāpeti, nissaggiyaṃ pācittiyaṃ. Akālacīvare vematikā “kālacīvaran” ti adhiṭṭhahitvā bhājāpeti, āpatti dukkaṭassa. Akālacīvare kālacīvarasaññā “kālacīvaran” ti adhiṭṭhahitvā bhājāpeti, anāpatti. Kālacīvare akālacīvarasaññā, āpatti dukkaṭassa. Kālacīvare vematikā, āpatti dukkaṭassa. Kālacīvare kālacīvarasaññā, anāpatti.
742
Anāpatti akālacīvaraṃ kālacīvarasaññā bhājāpeti, kālacīvaraṃ kālacīvarasaññā bhājāpeti, ummattikāya, ādikammikāyāti.
Dutiyasikkhāpadaṃ niṭṭhitaṃ.
3. Tatiyasikkhāpadaṃ
743
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī aññatarāya bhikkhuniyā saddhiṃ cīvaraṃ parivattetvā paribhuñji. Atha kho sā bhikkhunī taṃ cīvaraṃ saṅgharitvā nikkhipi. Thullanandā bhikkhunī taṃ bhikkhuniṃ etad avoca — “yaṃ te, ayye, mayā saddhiṃ cīvaraṃ parivattitaṃ, kahaṃ taṃ cīvaran” ti? Atha kho sā bhikkhunī taṃ cīvaraṃ nīharitvā thullanandāya bhikkhuniyā dassesi. Thullanandā bhikkhunī taṃ bhikkhuniṃ etad avoca — “handāyye, tuyhaṃ cīvaraṃ, āhara me’taṃ cīvaraṃ, yaṃ tuyhaṃ tuyhamevetaṃ, yaṃ mayhaṃ mayhamevetaṃ, āhara me’taṃ, sakaṃ paccāharā” ti acchindi. Atha kho sā bhikkhunī bhikkhunīnaṃ etam atthaṃ ārocesi. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma ayyā thullanandā bhikkhuniyā saddhiṃ cīvaraṃ parivattetvā acchindissatī” ti. Atha kho tā bhikkhuniyo bhikkhūnaṃ etam atthaṃ ārocesuṃ. Bhikkhū Bhagavato etam atthaṃ ārācesuṃ…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī bhikkhuniyā saddhiṃ cīvaraṃ parivattetvā acchindatīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, thullanandā bhikkhunī bhikkhuniyā saddhiṃ cīvaraṃ parivattetvā acchindissati. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —
744
“Yā pana bhikkhunī bhikkhuniyā saddhiṃ cīvaraṃ parivattetvā sā pacchā evaṃ vadeyya — ‘handāyye, tuyhaṃ cīvaraṃ āhara, m’etaṃ cīvaraṃ, yaṃ tuyhaṃ tuyhamevetaṃ, yaṃ mayhaṃ mayhamevetaṃ, āhara m’etaṃ, sakaṃ paccāharā’ ti acchindeyya vā acchindāpeyya vā, nissaggiyaṃ pācittiyan” ti.
745
Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.
Bhikkhuniyā saddhin ti aññāya bhikkhuniyā saddhiṃ.
Cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanupagaṃ pacchimaṃ.
Parivattetvā ti parittena vā vipulaṃ, vipulena vā parittaṃ.
Acchindeyyā ti sayaṃ acchindati nissaggiyaṃ pācittiyaṃ.
Acchindāpeyyā ti aññaṃ āṇāpeti, āpatti dukkaṭassa. Sakiṃ āṇattā bahukampi acchindati, nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā. Evañ ca pana, bhikkhave, nissajjitabbaṃ…pe… “idaṃ me ayye cīvaraṃ bhikkhuniyā saddhiṃ parivattetvā acchinnaṃ nissaggiyaṃ, imāhaṃ saṅghassa nissajjāmī” ti…pe… dadeyyāti…pe… dadeyyunti…pe… ayyāya dammīti.
746
Upasampannāya upasampannasaññā cīvaraṃ parivattetvā acchindati vā acchindāpeti vā, nissaggiyaṃ pācittiyaṃ. Upasampannāya vematikā cīvaraṃ parivattetvā acchindati vā acchindāpeti vā, nissaggiyaṃ pācittiyaṃ. Upasampannāya anupasampannasaññā cīvaraṃ parivattetvā acchindati vā acchindāpeti vā, nissaggiyaṃ pācittiyaṃ.
Aññaṃ parikkhāraṃ parivattetvā acchindati vā acchindāpeti vā, āpatti dukkaṭassa. Anupasampannāya saddhiṃ cīvaraṃ vā aññaṃ vā parikkhāraṃ parivattetvā acchindati vā acchindāpeti vā, āpatti dukkaṭassa. Anupasampannāya upasampannasaññā, āpatti dukkaṭassa. Anupasampannāya vematikā, āpatti dukkaṭassa. Anupasampannāya anupasampannasaññā, āpatti dukkaṭassa.
747
Anāpatti sā vā deti, tassā vā vissasantī gaṇhāti, ummattikāya, ādikammikāyāti.
Tatiyasikkhāpadaṃ niṭṭhitaṃ.
4. Catutthasikkhāpadaṃ
748
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī gilānā hoti. Atha kho aññataro upāsako yena thullanandā bhikkhunī ten’upasaṅkami, upasaṅkamitvā thullanandaṃ bhikkhuniṃ etad avoca — “kiṃ te, ayye, aphāsu, kiṃ āharīyatū” ti? “Sappinā me, āvuso, attho” ti. Atha kho so upāsako aññatarassa āpaṇikassa gharā kahāpaṇassa sappiṃ āharitvā thullanandāya bhikkhuniyā adāsi. Thullanandā bhikkhunī evam āha — “na me, āvuso, sappinā attho, telena me attho” ti. Atha kho so upāsako yena so āpaṇiko ten’upasaṅkami, upasaṅkamitvā taṃ āpaṇikaṃ etad avoca — “na kirāyyo ayyāya sappinā attho, telena attho. Handa te sappiṃ, telaṃ me dehī” ti. “Sace mayaṃ ayyo vikkītaṃ bhaṇḍaṃ puna ādiyissāma, kadā amhākaṃ bhaṇḍaṃ vikkāyissati, sappissa kayena sappi haṭaṃ, telassa kayaṃ āhara, telaṃ harissasī” ti. Atha kho so upāsako ujjhāyati khiyyati vipāceti — “kathañ hi nāma ayyā thullanandā aññaṃ viññāpetvā aññaṃ viññāpessatī” ti. Assosuṃ kho bhikkhuniyo tassa upāsakassa ujjhāyantassa khiyyantassa vipācentassa. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti…pe… atha kho tā bhikkhuniyo bhikkhūnaṃ etam atthaṃ ārocesuṃ. Bhikkhū Bhagavato etam atthaṃ ārocesuṃ…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī aññaṃ viññāpetvā aññaṃ viññāpetīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, thullanandā bhikkhunī aññaṃ viññāpetvā aññaṃ viññāpessati. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —
749
“Yā pana bhikkhunī aññaṃ viññāpetvā aññaṃ viññāpeyya, nissaggiyaṃ pācittiyan” ti.
750
Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.
Aññaṃ viññāpetvā ti yaṃ kiñci viññāpetvā.
Aññaṃ viññāpeyyā ti taṃ ṭhapetvā aññaṃ viññāpeti, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā. Evañ ca pana, bhikkhave, nissajjitabbaṃ…pe… “idaṃ me ayye aññaṃ viññāpetvā aññaṃ viññāpitaṃ nissaggiyaṃ, imāhaṃ saṅghassa nissajjāmīti…pe… dadeyyāti…pe… dadeyyunti…pe… ayyāya dammī” ti.
751
Aññe aññasaññā aññaṃ viññāpeti, nissaggiyaṃ pācittiyaṃ. Aññe vematikā aññaṃ viññāpeti, nissaggiyaṃ pācittiyaṃ. Aññe anaññasaññā aññaṃ viññāpeti, nissaggiyaṃ pācittiyaṃ.
Anaññe aññasaññā anaññaṃ viññāpeti, āpatti dukkaṭassa. Anaññe vematikā anaññaṃ viññāpeti, āpatti dukkaṭassa. Anaññe anaññasaññā, anāpatti.
752
Anāpatti taññeva viññāpeti, aññañca viññāpeti, ānisaṃsaṃ dassetvā viññāpeti, ummattikāya, ādikammikāyāti.
Catutthasikkhāpadaṃ niṭṭhitaṃ.
5. Pañcamasikkhāpadaṃ
753
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī gilānā hoti. Atha kho aññataro upāsako yena thullanandā bhikkhunī ten’upasaṅkami, upasaṅkamitvā thullanandaṃ bhikkhuniṃ etad avoca — “kacci, ayye, khamanīyaṃ kacci yāpanīyan” ti? “Na me, āvuso, khamanīyaṃ, na yāpanīyan” ti. “Amukassa, ayye, āpaṇikassa ghare kahāpaṇaṃ nikkhipissāmi, tato yaṃ iccheyyāsi taṃ āharāpeyyāsī” ti. Thullanandā bhikkhunī aññataraṃ sikkhamānaṃ āṇāpesi — “gaccha, sikkhamāne, amukassa āpaṇikassa gharā kahāpaṇassa telaṃ āharā” ti. Atha kho sā sikkhamānā tassa āpaṇikassa gharā kahāpaṇassa telaṃ āharitvā thullanandāya bhikkhuniyā adāsi. Thullanandā bhikkhunī evam āha — “na me, sikkhamāne, telena attho, sappinā me attho” ti. Atha kho sā sikkhamānā yena so āpaṇiko ten’upasaṅkami, upasaṅkamitvā taṃ āpaṇikaṃ etad avoca — “na kira, āvuso, ayyāya telena attho, sappinā attho, handa te telaṃ, sappiṃ me dehī” ti. “Sace mayaṃ, ayye, vikkītaṃ bhaṇḍaṃ puna ādiyissāma, kadā amhākaṃ bhaṇḍaṃ vikkāyissati. Telassa kayena telaṃ haṭaṃ, sappissa kayaṃ āhara, sappiṃ harissasī” ti. Atha kho sā sikkhamānā rodantī aṭṭhāsi. Bhikkhuniyo taṃ sikkhamānaṃ etad avocuṃ — “kissa tvaṃ, sikkhamāne, rodasī” ti? Atha kho sā sikkhamānā bhikkhunīnaṃ etam atthaṃ ārocesi. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma ayyā thullanandā aññaṃ cetāpetvā aññaṃ cetāpessatī” ti…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī aññaṃ cetāpetvā aññaṃ cetāpetīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, thullanandā bhikkhunī aññaṃ cetāpetvā aññaṃ cetāpessati. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —
754
“Yā pana bhikkhunī aññaṃ cetāpetvā aññaṃ cetāpeyya, nissaggiyaṃ pācittiyan” ti.
755
Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.
Aññaṃ cetāpetvā ti yaṃ kiñci cetāpetvā.
Aññaṃ cetāpeyyā ti taṃ ṭhapetvā aññaṃ cetāpeti, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā. Evañ ca pana, bhikkhave, nissajjitabbaṃ…pe… “idaṃ me, ayye, aññaṃ cetāpetvā aññaṃ cetāpitaṃ nissaggiyaṃ, imāhaṃ saṅghassa nissajjāmī” ti…pe… dadeyyāti…pe… dadeyyunti…pe… ayyāya dammīti.
756
Aññe aññasaññā aññaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Aññe vematikā aññaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Aññe anaññasaññā aññaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.
Anaññe aññasaññā anaññaṃ cetāpeti, āpatti dukkaṭassa. Anaññe vematikā anaññaṃ cetāpeti, āpatti dukkaṭassa. Anaññe anaññasaññā anāpatti.
757
Anāpatti taññeva cetāpeti, aññañca cetāpeti, ānisaṃsaṃ dassetvā cetāpeti, ummattikāya, ādikammikāyāti.
Pañcamasikkhāpadaṃ niṭṭhitaṃ.
6. Chaṭṭhasikkhāpadaṃ
758
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena upāsakā bhikkhunisaṅghassa cīvaratthāya chandakaṃ saṅgharitvā aññatarassa pāvārikassa ghare parikkhāraṃ nikkhipitvā bhikkhuniyo upasaṅkamitvā etad avocuṃ — “amukassa, ayye, pāvārikassa ghare cīvaratthāya parikkhāro nikkhitto, tato cīvaraṃ āharāpetvā bhājethā” ti. Bhikkhuniyo tena parikkhārena bhesajjaṃ cetāpetvā paribhuñjiṃsu. Upāsakā jānitvā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṅghikena aññaṃ cetāpessantī” ti. Assosuṃ kho bhikkhuniyo tesaṃ upāsakānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṅghikena aññaṃ cetāpessantī” ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṅghikena aññaṃ cetāpentīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṅghikena aññaṃ cetāpessanti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —
759
“Yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena saṅghikena aññaṃ cetāpeyya, nissaggiyaṃ pācittiyan” ti.
760
Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.
Aññadatthikena parikkhārena aññuddisikenā ti aññassatthāya dinnena.
Saṅghikenā ti saṅghassa, na gaṇassa, na ekabhikkhuniyā.
Aññaṃ cetāpeyyā ti yaṃatthāya dinnaṃ, taṃ ṭhapetvā aññaṃ cetāpeti, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā. Evañ ca pana, bhikkhave, nissajjitabbaṃ…pe… “idaṃ me, ayye, aññadatthikena parikkhārena aññuddisikena saṅghikena aññaṃ cetāpitaṃ nissaggiyaṃ, imāhaṃ saṅghassa nissajjāmī” ti…pe… dadeyyāti…pe… dadeyyunti…pe… ayyāya dammīti.
761
Aññadatthike aññadatthikasaññā aññaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Aññadatthike vematikā aññaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Aññadatthike anaññadatthikasaññā aññaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Nissaṭṭhaṃ paṭilabhitvā yathādāne upanetabbaṃ.
Anaññadatthike aññadatthikasaññā, āpatti dukkaṭassa. Anaññadatthike vematikā, āpatti dukkaṭassa. Anaññadatthike anaññadatthikasaññā, anāpatti.
762
Anāpatti sesakaṃ upaneti, sāmike apaloketvā upaneti, āpadāsu, ummattikāya, ādikammikāyāti.
Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ.
7. Sattamasikkhāpadaṃ
763
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena upāsakā bhikkhunisaṅghassa cīvaratthāya chandakaṃ saṅgharitvā aññatarassa pāvārikassa ghare parikkhāraṃ nikkhipitvā bhikkhuniyo upasaṅkamitvā etad avocuṃ — “amukassa, ayye, pāvārikassa ghare cīvaratthāya parikkhāro nikkhitto, tato cīvaraṃ āharāpetvā bhājethā” ti. Bhikkhuniyo tena ca parikkhārena sayampi yācitvā bhesajjaṃ cetāpetvā paribhuñjiṃsu. Upāsakā jānitvā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṅghikena saññācikena aññaṃ cetāpessantī” ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṅghikena saññācikena aññaṃ cetāpentīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṅghikena saññācikena aññaṃ cetāpessanti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —
764
“Yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena saṅghikena saññācikena aññaṃ cetāpeyya, nissaggiyaṃ pācittiyan” ti.
765
Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.
Aññadatthikena parikkhārena aññuddisikenā ti aññassatthāya dinnena.
Saṅghikenā ti saṅghassa, na gaṇassa, na ekabhikkhuniyā.
Saññācikenā ti sayaṃ yācitvā.
Aññaṃ cetāpeyyā ti yaṃatthāya dinnaṃ taṃ ṭhapetvā aññaṃ cetāpeti, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā. Evañ ca pana, bhikkhave, nissajjitabbaṃ…pe… “idaṃ me, ayye, aññadatthikena parikkhārena aññuddisikena saṅghikena saññācikena aññaṃ cetāpitaṃ nissaggiyaṃ, imāhaṃ saṅghassa nissajjāmī” ti…pe… dadeyyāti…pe… dadeyyunti…pe… ayyāya dammīti.
766
Aññadatthike aññadatthikasaññā aññaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Aññadatthike vematikā aññaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Aññadatthike anaññadatthikasaññā aññaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Nissaṭṭhaṃ paṭilabhitvā yathādāne upanetabbaṃ.
Anaññadatthike aññadatthikasaññā, āpatti dukkaṭassa. Anaññadatthike vematikā, āpatti dukkaṭassa. Anaññadatthike anaññadatthikasaññā, anāpatti.
767
Anāpatti sesakaṃ upaneti, sāmike apaloketvā upaneti, āpadāsu, ummattikāya, ādikammikāyāti.
Sattamasikkhāpadaṃ niṭṭhitaṃ.
8. Aṭṭhamasikkhāpadaṃ
768
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarassa pūgassa pariveṇavāsikā bhikkhuniyo yāguyā kilamanti. Atha kho so pūgo bhikkhunīnaṃ yāguatthāya chandakaṃ saṅgharitvā aññatarassa āpaṇikassa ghare parikkhāraṃ nikkhipitvā bhikkhuniyo upasaṅkamitvā etad avoca — “amukassa, ayye, āpaṇikassa ghare yāguatthāya parikkhāro nikkhitto, tato taṇḍulaṃ āharāpetvā yāguṃ pacāpetvā paribhuñjathā” ti. Bhikkhuniyo tena parikkhārena bhesajjaṃ cetāpetvā paribhuñjiṃsu. So pūgo jānitvā ujjhāyati khiyyati vipāceti — “kathañ hi nāma bhikkhuniyo aññadatthikena parikkhārena aññuddisikena mahājanikena aññaṃ cetāpessantī” ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo aññadatthikena parikkhārena aññuddisikena mahājanikena aññaṃ cetāpentīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, bhikkhuniyo aññadatthikena parikkhārena aññuddisikena mahājanikena aññaṃ cetāpessanti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —
769
“Yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena mahājanikena aññaṃ cetāpeyya, nissaggiyaṃ pācittiyan” ti.
770
Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.
Aññadatthikena parikkhārena aññuddisikenā ti aññassatthāya dinnena.
Mahājanikenā ti gaṇassa, na saṅghassa, na ekabhikkhuniyā.
Aññaṃ cetāpeyyā ti yaṃatthāya dinnaṃ taṃ ṭhapetvā aññaṃ cetāpeti, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā. Evañ ca pana, bhikkhave, nissajjitabbaṃ…pe… “idaṃ me, ayye, aññadatthikena parikkhārena aññuddisikena mahājanikena aññaṃ cetāpitaṃ nissaggiyaṃ imāhaṃ saṅghassa nissajjāmī” ti…pe… dadeyyāti…pe… dadeyyunti…pe… ayyāya dammīti.
771
Aññadatthike aññadatthikasaññā aññaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Aññadatthike vematikā aññaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Aññadatthike anaññadatthikasaññā aññaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Nissaṭṭhaṃ paṭilabhitvā yathādāne upanetabbaṃ.
Anaññadatthike aññadatthikasaññā, āpatti dukkaṭassa. Anaññadatthike vematikā, āpatti dukkaṭassa. Anaññadatthike anaññadatthikasaññā, anāpatti.
772
Anāpatti sesakaṃ upaneti, sāmike apaloketvā upaneti, āpadāsu, ummattikāya, ādikammikāyāti.
Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ.
9. Navamasikkhāpadaṃ
773
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarassa pūgassa pariveṇavāsikā bhikkhuniyo yāguyā kilamanti. Atha kho so pūgo bhikkhunīnaṃ yāguatthāya chandakaṃ saṅgharitvā aññatarassa āpaṇikassa ghare parikkhāraṃ nikkhipitvā bhikkhuniyo upasaṅkamitvā etad avoca — “amukassa, ayye, āpaṇikassa ghare yāguatthāya parikkhāro nikkhitto. Tato taṇḍule āharāpetvā yāguṃ pacāpetvā paribhuñjathā” ti. Bhikkhuniyo tena ca parikkhārena sayampi yācitvā bhesajjaṃ cetāpetvā paribhuñjiṃsu. So pūgo jānitvā ujjhāyati khiyyati vipāceti — “kathañ hi nāma bhikkhuniyo aññadatthikena parikkhārena aññuddisikena mahājanikena saññācikena aññaṃ cetāpessantī” ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo aññadatthikena parikkhārena aññuddisikena mahājanikena saññācikena aññaṃ cetāpentīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, bhikkhuniyo aññadatthikena parikkhārena aññuddisikena mahājanikena saññācikena aññaṃ cetāpessanti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —
774
“Yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena mahājanikena saññācikena aññaṃ cetāpeyya, nissaggiyaṃ pācittiyan” ti.
775
Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.
Aññadatthikena parikkhārena aññuddisikenā ti aññassatthāya dinnena.
Mahājanikenā ti gaṇassa, na saṅghassa, na ekabhikkhuniyā.
Saññācikenā ti sayaṃ yācitvā.
Aññaṃ cetāpeyyā ti yaṃatthāya dinnaṃ taṃ ṭhapetvā aññaṃ cetāpeti, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā. Evañ ca pana, bhikkhave, nissajjitabbaṃ…pe… “idaṃ me, ayye, aññadatthikena parikkhārena aññuddisikena mahājanikena saññācikena aññaṃ cetāpitaṃ nissaggiyaṃ. Imāhaṃ saṅghassa nissajjāmī” ti…pe… dadeyyāti…pe… dadeyyunti…pe… ayyāya dammīti.
776
Aññadatthike aññadatthikasaññā aññaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Aññadatthike vematikā aññaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Aññadatthike anaññadatthikasaññā aññaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Nissaṭṭhaṃ paṭilabhitvā yathādāne upanetabbaṃ.
Anaññadatthike aññadatthikasaññā, āpatti dukkaṭassa. Anaññadatthike vematikā, āpatti dukkaṭassa. Anaññadatthike anaññadatthikasaññā anāpatti.
777
Anāpatti sesakaṃ upaneti, sāmike apaloketvā upaneti, āpadāsu, ummattikāya, ādikammikāyāti.
Navamasikkhāpadaṃ niṭṭhitaṃ.
10. Dasamasikkhāpadaṃ
778
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī bahussutā hoti bhāṇikā visāradā paṭṭā dhammiṃ kathaṃ kātuṃ. Bahū manussā thullanandaṃ bhikkhuniṃ payirupāsanti. Tena kho pana samayena thullanandāya bhikkhuniyā pariveṇaṃ undriyati. Manussā thullanandaṃ bhikkhuniṃ etad avocuṃ — “kissidaṃ te, ayye, pariveṇaṃ undriyatī” ti? “Natthāvuso, dāyakā, n’atthi kārakā” ti. Atha kho te manussā thullanandāya bhikkhuniyā pariveṇatthāya chandakaṃ saṅgharitvā thullanandāya bhikkhuniyā parikkhāraṃ adaṃsu. Thullanandā bhikkhunī tena ca parikkhārena sayampi yācitvā bhesajjaṃ cetāpetvā paribhuñji. Manussā jānitvā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma ayyā thullanandā aññadatthikena parikkhārena aññuddisikena puggalikena saññācikena aññaṃ cetāpessatī” ti…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī aññadatthikena parikkhārena aññuddisikena puggalikena saññācikena aññaṃ cetāpetīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, thullanandā bhikkhunī aññadatthikena parikkhārena aññuddisikena puggalikena saññācikena aññaṃ cetāpessati. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —
779
“Yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena puggalikena saññācikena aññaṃ cetāpeyya, nissaggiyaṃ pācittiyan” ti.
780
Yā panā ti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.
Aññadatthikena parikkhārena aññuddisikenā ti aññassatthāya dinnena.
Puggalikenā ti ekāya bhikkhuniyā, na saṅghassa, na gaṇassa.
Saññācikenā ti sayaṃ yācitvā.
Aññaṃ cetāpeyyā ti yaṃatthāya dinnaṃ taṃ ṭhapetvā aññaṃ cetāpeti, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā. Evañ ca pana, bhikkhave, nissajjitabbaṃ…pe… “idaṃ me, ayye, aññadatthikena parikkhārena aññuddisikena puggalikena saññācikena aññaṃ cetāpitaṃ nissaggiyaṃ, imāhaṃ saṅghassa nissajjāmī” ti…pe… dadeyyāti…pe… dadeyyunti…pe… ayyāya dammīti.
781
Aññadatthike aññadatthikasaññā aññaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Aññadatthike vematikā aññaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Aññadatthike anaññadatthikasaññā aññaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Nissaṭṭhaṃ paṭilabhitvā yathādāne upanetabbaṃ.
Anaññadatthike aññadatthikasaññā, āpatti dukkaṭassa. Anaññadatthike vematikā, āpatti dukkaṭassa. Anaññadatthike anaññadatthikasaññā, anāpatti.
782
Anāpatti sesakaṃ upaneti, sāmike apaloketvā upaneti, āpadāsu, ummattikāya, ādikammikāyāti.
Dasamasikkhāpadaṃ niṭṭhitaṃ.
11. Ekādasamasikkhāpadaṃ
783
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī bahussutā hoti bhāṇikā visāradā paṭṭā dhammiṃ kathaṃ kātuṃ. Atha kho rājā pasenadi kosalo sītakāle mahagghaṃ kambalaṃ pārupitvā yena thullanandā bhikkhunī ten’upasaṅkami, upasaṅkamitvā thullanandaṃ bhikkhuniṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho rājānaṃ pasenadiṃ kosalaṃ thullanandā bhikkhunī dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho rājā pasenadi kosalo thullanandāya bhikkhuniyā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito thullanandaṃ bhikkhuniṃ etad avoca — “vadeyyāsi, ayye, yena attho” ti? “Sace me tvaṃ, mahārāja, dātukāmosi, imaṃ kambalaṃ dehī” ti. Atha kho rājā pasenadi kosalo thullanandāya bhikkhuniyā kambalaṃ datvā uṭṭhāyâsanā thullanandaṃ bhikkhuniṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Manussā ujjhāyanti khiyyanti vipācenti — “mahicchā imā bhikkhuniyo asantuṭṭhā. Kathañ hi nāma rājānaṃ kambalaṃ viññāpessantī” ti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma ayyā thullanandā rājānaṃ kambalaṃ viññāpessatī” ti…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī rājānaṃ kambalaṃ viññāpetīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, thullanandā bhikkhunī rājānaṃ kambalaṃ viññāpessati. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —
784
“Garupāvuraṇaṃ ti
785
Garupāvuraṇaṃ nāma yaṃ kiñci sītakāle pāvuraṇaṃ.
Cetāpentiyā ti viññāpentiyā.
Catukkaṃsaparamaṃ cetāpetabban ti soḷasakahāpaṇagghanakaṃ cetāpetabbaṃ.
Tato ce uttari cetāpeyyā ti tatuttari viññāpeti, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā. Evañ ca pana, bhikkhave, nissajjitabbaṃ…pe… “idaṃ me, ayye, garupāvuraṇaṃ atirekacatukkaṃsaparamaṃ cetāpitaṃ nissaggiyaṃ, imāhaṃ saṅghassa nissajjāmī” ti…pe… dadeyyāti…pe… dadeyyunti…pe… ayyāya dammīti.
786
Atirekacatukkaṃse atirekasaññā cetāpeti, nissaggiyaṃ pācittiyaṃ. Atirekacatukkaṃse vematikā cetāpeti, nissaggiyaṃ pācittiyaṃ. Atirekacatukkaṃse ūnakasaññā cetāpeti, nissaggiyaṃ pācittiyaṃ.
Ūnakacatukkaṃse atirekasaññā, āpatti dukkaṭassa. Ūnakacatukkaṃse vematikā, āpatti dukkaṭassa. Ūnakacatukkaṃse ūnakasaññā, anāpatti.
787
Anāpatti catukkaṃsaparamaṃ cetāpeti, ūnakacatukkaṃsaparamaṃ cetāpeti, ñātakānaṃ, pavāritānaṃ, aññassatthāya, attano dhanena, mahagghaṃ cetāpetukāmassa appagghaṃ cetāpeti, ummattikāya, ādikammikāyāti.
Ekādasamasikkhāpadaṃ niṭṭhitaṃ.
12. Dvādasamasikkhāpadaṃ
788
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī bahussutā hoti bhāṇikā visāradā paṭṭā dhammiṃ kathaṃ kātuṃ. Atha kho rājā pasenadi kosalo uṇhakāle mahagghaṃ khomaṃ pārupitvā yena thullanandā bhikkhunī ten’upasaṅkami, upasaṅkamitvā thullanandaṃ bhikkhuniṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho rājānaṃ pasenadiṃ kosalaṃ thullanandā bhikkhunī dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho rājā pasenadi kosalo thullanandāya bhikkhuniyā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito thullanandaṃ bhikkhuniṃ etad avoca — “vadeyyāsi, ayye, yena attho” ti. “Sace me tvaṃ, mahārāja, dātukāmosi, imaṃ khomaṃ dehī” ti. Atha kho rājā pasenadi kosalo thullanandāya bhikkhuniyā khomaṃ datvā uṭṭhāyâsanā thullanandaṃ bhikkhuniṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Manussā ujjhāyanti khiyyanti vipācenti — “mahicchā imā bhikkhuniyo asantuṭṭhā. Kathañ hi nāma rājānaṃ khomaṃ viññāpessantī” ti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma ayyā thullanandā rājānaṃ khomaṃ viññāpessatī” ti…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī rājānaṃ khomaṃ viññāpetīti? “Saccaṃ, Bhagavāti”. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, thullanandā bhikkhunī rājānaṃ khomaṃ viññāpessati. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —
789
“Lahupāvuraṇaṃ pana bhikkhuniyā cetāpentiyā aḍḍhateyyakaṃsaparamaṃ cetāpetabbaṃ. Tato ce uttari cetāpeyya, nissaggiyaṃ pācittiyan” ti.
790
Lahupāvuraṇaṃ nāma yaṃ kiñci uṇhakāle pāvuraṇaṃ.
Cetāpentiyā ti viññāpentiyā.
Aḍḍhateyyakaṃsaparamaṃ cetāpetabban ti dasakahāpaṇagghanakaṃ cetāpetabbaṃ.
Tato ce uttari cetāpeyyā ti tatuttari viññāpeti, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā. Evañ ca pana, bhikkhave, nissajjitabbaṃ…pe… idaṃ me, ayye, lahupāvuraṇaṃ atirekaaḍḍhateyyakaṃsaparamaṃ cetāpitaṃ nissaggiyaṃ, imāhaṃ saṅghassa nissajjāmīti…pe… dadeyyāti…pe… dadeyyunti…pe… ayyāya dammīti.
791
Atirekaaḍḍhateyyakaṃse atirekasaññā cetāpeti, nissaggiyaṃ pācittiyaṃ. Atirekaaḍḍhateyyakaṃse vematikā cetāpeti, nissaggiyaṃ pācittiyaṃ. Atirekaaḍḍhateyyakaṃse ūnakasaññā cetāpeti, nissaggiyaṃ pācittiyaṃ.
Ūnakaaḍḍhateyyakaṃse atirekasaññā, āpatti dukkaṭassa. Ūnakaaḍḍhateyyakaṃse vematikā, āpatti dukkaṭassa. Ūnakaaḍḍhateyyakaṃse ūnakasaññā, anāpatti.
792
Anāpatti aḍḍhateyyakaṃsaparamaṃ cetāpeti, ūnakaaḍḍhateyyakaṃsaparamaṃ cetāpeti, ñātakānaṃ, pavāritānaṃ, aññassatthāya, attano dhanena, mahagghaṃ cetāpetukāmassa appagghaṃ cetāpeti, ummattikāya, ādikammikāyāti.
Dvādasamasikkhāpadaṃ niṭṭhitaṃ.
Uddiṭṭhā kho, ayyāyo, tiṃsa nissaggiyā pācittiyā dhammā. Tatthāyyāyo pucchāmi — “kaccittha parisuddhā”? Dutiyam pi pucchāmi — “kaccittha parisuddhā”? Tatiyam pi pucchāmi — “kaccittha parisuddhā”? Parisuddhetthāyyāyo, tasmā tuṇhī, evametaṃ dhārayāmī ti.
Bhikkhunivibhaṅge nissaggiyakaṇḍaṃ niṭṭhitaṃ.