Pācittiyakaṇḍaṃ


未完稿

Pācittiyakaṇḍaṃ

1. Lasuṇavaggo

1. Paṭhamasikkhāpadaṃ

Ime kho panāyyāyo chasaṭṭhisatā pācittiyā Dhammā uddesaṃ āgacchanti.

793

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarena upāsakena bhikkhunisaṅgho lasuṇena pavārito hoti — “yāsaṃ ayyānaṃ lasuṇena attho, ahaṃ lasuṇenā” ti. Khettapālo ca āṇatto hoti — “sace bhikkhuniyo āgacchanti, ekamekāya bhikkhuniyā dvetayo bhaṇḍike dehī” ti. Tena kho pana samayena Sāvatthiyaṃ ussavo hoti. Yathābhataṃ lasuṇaṃ parikkhayaṃ agamāsi. Bhikkhuniyo taṃ upāsakaṃ upasaṅkamitvā etad avocuṃ — “lasuṇena, āvuso, attho” ti. “Natthāyye. Yathābhataṃ lasuṇaṃ parikkhīṇaṃ. Khettaṃ gacchathā” ti. Thullanandā bhikkhunī khettaṃ gantvā na mattaṃ jānitvā bahuṃ lasuṇaṃ harāpesi. Khettapālo ujjhāyati khiyyati vipāceti — “kathañ hi nāma bhikkhuniyo na mattaṃ jānitvā bahuṃ lasuṇaṃ harāpessantī” ti. Assosuṃ kho bhikkhuniyo tassa khettapālassa ujjhāyantassa khiyyantassa vipācentassa. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma ayyā thullanandā na mattaṃ jānitvā bahuṃ lasuṇaṃ harāpessatī” ti…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī na mattaṃ jānitvā bahuṃ lasuṇaṃ harāpetīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, thullanandā bhikkhunī na mattaṃ jānitvā bahuṃ lasuṇaṃ harāpessati. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi —

“Bhūtapubbaṃ, bhikkhave, thullanandā bhikkhunī aññatarassa brāhmaṇassa pajāpati ahosi. Tisso ca dhītaro — nandā, nandavatī, sundarīnandā. Atha kho, bhikkhave, so brāhmaṇo kālaṅkatvā aññataraṃ haṃsayoniṃ upapajji. Tassa sabbasovaṇṇamayā pattā ahesuṃ. So tāsaṃ ekekaṃ pattaṃ deti. Atha kho, bhikkhave, thullanandā bhikkhunī “ayaṃ haṃso amhākaṃ ekekaṃ pattaṃ detī” ti taṃ haṃsarājaṃ gahetvā nippattaṃ akāsi. Tassa puna jāyamānā pattā setā sampajjiṃsu. Tadāpi, bhikkhave, thullanandā bhikkhunī atilobhena suvaṇṇā parihīnā. Idāni lasuṇā parihāyissatī” ti.

“Yaṃ laddhaṃ tena tuṭṭhabbaṃ, atilobho hi pāpako,
Haṃsarājaṃ gahetvāna, suvaṇṇā parihāyathā” ti.

Atha kho Bhagavā thullanandaṃ bhikkhuniṃ anekapariyāyena vigarahitvā dubbharatāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

794

“Yā pana bhikkhunī lasuṇaṃ khādeyya pācittiyan” ti.

795

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Lasuṇaṃ nāma māgadhakaṃ vuccati.

“Khādissāmī ti paṭiggaṇhā” ti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pācittiyassa.

796

Lasuṇe lasuṇasaññā khādati, āpatti pācittiyassa. Lasuṇe vematikā khādati, āpatti pācittiyassa. Lasuṇe alasuṇasaññā khādati, āpatti pācittiyassa.

Alasuṇe lasuṇasaññā khādati, āpatti dukkaṭassa. Alasuṇe vematikā khādati, āpatti dukkaṭassa. Alasuṇe alasuṇasaññā khādati, anāpatti.

797

Anāpatti palaṇḍuke, bhañjanake, harītake, cāpalasuṇe, sūpasampāke, maṃsasampāke, telasampāke, sāḷave, uttaribhaṅge, ummattikāya, ādikammikāyāti.

Paṭhamasikkhāpadaṃ niṭṭhitaṃ.

2. Dutiyasikkhāpadaṃ

798

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo sambādhe lomaṃ saṃharāpetvā aciravatiyā nadiyā vesiyāhi saddhiṃ naggā ekatitthe nahāyanti. Vesiyā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo sambādhe lomaṃ saṃharāpessanti, seyyathāpi gihiniyo kāmabhoginiyo” ti. Assosuṃ kho bhikkhuniyo tāsaṃ vesiyānaṃ ujjhāyantīnaṃ khiyyantīnaṃ vipācentīnaṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma chabbaggiyā bhikkhuniyo sambādhe lomaṃ saṃharāpessantī” ti…pe… saccaṃ kira, bhikkhave, chabbaggiyā bhikkhuniyo sambādhe lomaṃ saṃharāpentīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, chabbaggiyā bhikkhuniyo sambādhe lomaṃ saṃharāpessanti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

799

“Yā pana bhikkhunī sambādhe lomaṃ saṃharāpeyya, pācittiyan” ti.

800

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Sambādho nāma ubho upakacchakā, muttakaraṇaṃ.

Saṃharāpeyyā ti ekam pi lomaṃ saṃharāpeti, āpatti pācittiyassa. Bahukepi lome saṃharāpeti, āpatti pācittiyassa.

801

Anāpatti ābādhapaccayā, ummattikāya, ādikammikāyāti.

Dutiyasikkhāpadaṃ niṭṭhitaṃ.

3. Tatiyasikkhāpadaṃ

802

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena dve bhikkhuniyo anabhiratiyā pīḷitā ovarakaṃ pavisitvā talaghātakaṃ karonti. Bhikkhuniyo tena saddena upadhāvitvā tā bhikkhuniyo etad avocuṃ — “kissa tumhe, ayye, purisena saddhiṃ sampadussathā” ti? “Na mayaṃ, ayye, purisena saddhiṃ sampadussāmā” ti. Bhikkhunīnaṃ etam atthaṃ ārocesuṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo talaghātakaṃ karissantī” ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo talaghātakaṃ karontīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, bhikkhuniyo talaghātakaṃ karissanti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

803

“Talaghātake pācittiyan” ti.

804

Talaghātakaṃ nāma samphassaṃ sādiyantī antamaso uppalapattena pi muttakaraṇe pahāraṃ deti, āpatti pācittiyassa.

805

Anāpatti ābādhapaccayā, ummattikāya, ādikammikāyāti.

Tatiyasikkhāpadaṃ niṭṭhitaṃ.

4. Catutthasikkhāpadaṃ

806

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarā purāṇarājorodhā bhikkhunīsu pabbajitā hoti. Aññatarā bhikkhunī anabhiratiyā pīḷitā yena sā bhikkhunī ten’upasaṅkami, upasaṅkamitvā taṃ bhikkhuniṃ etad avoca — “rājā kho, ayye, tumhe cirāciraṃ gacchati. Kathaṃ tumhe dhārethā” ti? “Jatumaṭṭhakena, ayye” ti. “Kiṃ etaṃ, ayye, jatumaṭṭhakan” ti? Atha kho sā bhikkhunī tassā bhikkhuniyā jatumaṭṭhakaṃ ācikkhi. Atha kho sā bhikkhunī jatumaṭṭhakaṃ ādiyitvā dhovituṃ vissaritvā ekamantaṃ chaḍḍesi. Bhikkhuniyo makkhikāhi samparikiṇṇaṃ passitvā evam āhaṃsu — “kassidaṃ kamman” ti? Sā evam āha — “mayhidaṃ kamman” ti. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhunī jatumaṭṭhakaṃ ādiyissatī” ti…pe… saccaṃ kira, bhikkhave, bhikkhunī jatumaṭṭhakaṃ ādiyatīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, bhikkhunī jatumaṭṭhakaṃ ādiyissati. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

807

“Jatumaṭṭhake pācittiyan” ti.

808

Jatumaṭṭhakaṃ nāma jatumayaṃ kaṭṭhamayaṃ piṭṭhamayaṃ mattikāmayaṃ.

Ādiyeyyā ti samphassaṃ sādiyantī antamaso uppalapattampi muttakaraṇaṃ paveseti, āpatti pācittiyassa.

809

Anāpatti ābādhapaccayā, ummattikāya, ādikammikāyāti.

Catutthasikkhāpadaṃ niṭṭhitaṃ.

5. Pañcamasikkhāpadaṃ

810

Tena samayena Buddho Bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho mahāpajāpati Gotamī yena Bhagavā ten’upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā adhovāte aṭṭhāsi — “duggandho, Bhagavā, mātugāmo” ti. Atha kho Bhagavā — “ādiyantu kho bhikkhuniyo udakasuddhikan” ti, mahāpajāpatiṃ Gotamiṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho mahāpajāpati Gotamī Bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho Bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi — “anujānāmi, bhikkhave, bhikkhunīnaṃ udakasuddhikan” ti. Tena kho pana samayena aññatarā bhikkhunī — “Bhagavatā udakasuddhikā anuññātā” ti atigambhīraṃ udakasuddhikaṃ ādiyantī muttakaraṇe vaṇaṃ akāsi. Atha kho sā bhikkhunī bhikkhunīnaṃ etam atthaṃ āroceti. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — kathañ hi nāma bhikkhunī atigambhīraṃ udakasuddhikaṃ ādiyissatīti…pe… saccaṃ kira, bhikkhave, bhikkhunī atigambhīraṃ udakasuddhikaṃ ādiyatī” ti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, bhikkhunī atigambhīraṃ udakasuddhikaṃ ādiyissati. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

811

“Udakasuddhikaṃ pana bhikkhuniyā ādiyamānāya dvaṅgulapabbaparamaṃ ādātabbaṃ. Taṃ atikkāmentiyā pācittiyan” ti.

812

Udakasuddhikaṃ nāma muttakaraṇassa dhovanā vuccati.

Ādiyamānāyā ti dhovantiyā.

Dvaṅgulapabbaparamaṃ ādātabban ti dvīsu aṅgulesu dve pabbaparamā ādātabbā.

Taṃ atikkāmentiyā ti samphassaṃ sādiyantī antamaso kesaggamattam pi atikkāmeti, āpatti pācittiyassa.

813

Atirekadvaṅgulapabbe atirekasaññā ādiyati, āpatti pācittiyassa. Atirekadvaṅgulapabbe vematikā ādiyati, āpatti pācittiyassa. Atirekadvaṅgulapabbe ūnakasaññā ādiyati, āpatti pācittiyassa.

Ūnakadvaṅgulapabbe atirekasaññā, āpatti dukkaṭassa. Ūnakadvaṅgulapabbe vematikā, āpatti dukkaṭassa. Ūnakadvaṅgulapabbe ūnakasaññā, anāpatti.

814

Anāpatti dvaṅgulapabbaparamaṃ ādiyati, ūnakadvaṅgulapabbaparamaṃ ādiyati, ābādhapaccayā, ummattikāya, ādikammikāyāti.

Pañcamasikkhāpadaṃ niṭṭhitaṃ.

6. Chaṭṭhasikkhāpadaṃ

815

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena ārohanto nāma mahāmatto bhikkhūsu pabbajito hoti. Tassa purāṇa-dutiyikā bhikkhunīsu pabbajitā hoti. Tena kho pana samayena so bhikkhu tassā bhikkhuniyā santike bhattavissaggaṃ karoti. Atha kho sā bhikkhunī tassa bhikkhuno bhuñjantassa pānīyena ca vidhūpanena ca upatiṭṭhitvā accāvadati. Atha kho so bhikkhu taṃ bhikkhuniṃ apasādeti — “mā, bhagini, evarūpaṃ akāsi. N’etaṃ kappatī” ti. “Pubbe maṃ tvaṃ evañ ca evañ ca karosi, idāni ettakaṃ na sahasī” ti — pānīyathālakaṃ matthake āsumbhitvā vidhūpanena pahāraṃ adāsi. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhunī bhikkhussa pahāraṃ dassatī” ti…pe… saccaṃ kira, bhikkhave, bhikkhunī bhikkhussa pahāraṃ adāsīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, bhikkhunī bhikkhussa pahāraṃ dassati. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

816

“Yā pana bhikkhunī bhikkhussa bhuñjantassa pānīyena vā vidhūpanena vā upatiṭṭheyya, pācittiyan” ti.

817

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Bhikkhussā ti upasampannassa.

Bhuñjantassā ti pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ bhuñjantassa.

Pānīyaṃ nāma yaṃ kiñci pānīyaṃ.

Vidhūpanaṃ nāma yā kāci bījanī.

Upatiṭṭheyyā ti hatthapāse tiṭṭhati, āpatti pācittiyassa.

818

Upasampanne upasampannasaññā pānīyena vā vidhūpanena vā upatiṭṭhati, āpatti pācittiyassa. Upasampanne vematikā pānīyena vā vidhūpanena vā upatiṭṭhati, āpatti pācittiyassa. Upasampanne anupasampannasaññā pānīyena vā vidhūpanena vā upatiṭṭhati, āpatti pācittiyassa.

Hatthapāsaṃ vijahitvā upatiṭṭhati, āpatti dukkaṭassa. Khādanīyaṃ khādantassa upatiṭṭhati, āpatti dukkaṭassa. Anupasampannassa upatiṭṭhati, āpatti dukkaṭassa. Anupasampanne upasampannasaññā, āpatti dukkaṭassa. Anupasampanne vematikā, āpatti dukkaṭassa. Anupasampanne anupasampannasaññā, āpatti dukkaṭassa.

819

Anāpatti deti, dāpeti, anupasampannaṃ āṇāpeti, ummattikāya, ādikammikāyāti.

Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ.

7. Sattamasikkhāpadaṃ

820

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo sassakāle āmakadhaññaṃ viññāpetvā nagaraṃ atiharanti dvāraṭṭhāne — “dethāyye, bhāgan” ti. Palibundhetvā muñciṃsu. Atha kho tā bhikkhuniyo upassayaṃ gantvā bhikkhunīnaṃ etam atthaṃ ārocesuṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo āmakadhaññaṃ viññāpessantī” ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo āmakadhaññaṃ viññāpentīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, bhikkhuniyo āmakadhaññaṃ viññāpessanti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

821

“Yā pana bhikkhunī āmakadhaññaṃ viññatvā vā viññāpetvā vā bhajjitvā vā bhajjāpetvā vā koṭṭetvā vā koṭṭāpetvā vā pacitvā vā pacāpetvā vā bhuñjeyya, pācittiyan” ti.

822

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Āmakadhaññaṃ nāma sāli vīhi yavo godhumo kaṅgu varako kudrusako.

Viññatvā ti sayaṃ viññatvā. Viññāpetvā ti aññaṃ viññāpetvā.

Bhajjitvā ti sayaṃ bhajjitvā. Bhajjāpetvā ti aññaṃ bhajjāpetvā.

Koṭṭetvā ti sayaṃ koṭṭetvā. Koṭṭāpetvā ti aññaṃ koṭṭāpetvā.

Pacitvā ti sayaṃ pacitvā. Pacāpetvā ti aññaṃ pacāpetvā.

“Bhuñjissāmī” ti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pācittiyassa.

823

Anāpatti ābādhapaccayā, aparaṇṇaṃ viññāpeti, ummattikāya, ādikammikāyāti.

Sattamasikkhāpadaṃ niṭṭhitaṃ.

8. Aṭṭhamasikkhāpadaṃ

824

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro brāhmaṇo nibbiṭṭharājabhaṭo “taññeva bhaṭapathaṃ yācissāmī” ti sīsaṃ nahāyitvā bhikkhunupassayaṃ nissāya rājakulaṃ gacchati. Aññatarā bhikkhunī kaṭāhe vaccaṃ katvā tirokuṭṭe chaḍḍentī tassa brāhmaṇassa matthake āsumbhi. Atha kho so brāhmaṇo ujjhāyati khiyyati vipāceti — “assamaṇiyo imā muṇḍā bandhakiniyo. Kathañ hi nāma gūthakaṭāhaṃ matthake āsumbhissanti. Imāsaṃ upassayaṃ jhāpessāmī” ti. Ummukaṃ gahetvā upassayaṃ pavisati. Aññataro upāsako upassayā nikkhamanto addasa taṃ brāhmaṇaṃ ummukaṃ gahetvā upassayaṃ pavisantaṃ. Disvāna taṃ brāhmaṇaṃ etad avoca — “kissa tvaṃ, bho, ummukaṃ gahetvā upassayaṃ pavisasī” ti? “Imā maṃ, bho, muṇḍā bandhakiniyo gūthakaṭāhaṃ matthake āsumbhiṃsu. Imāsaṃ upassayaṃ jhāpessāmī” ti. “Gaccha, bho brāhmaṇa, maṅgalaṃ etaṃ. Sahassaṃ lacchasi tañ ca bhaṭapathan” ti. Atha kho so brāhmaṇo sīsaṃ nahāyitvā rājakulaṃ gantvā sahassaṃ alattha tañ ca bhaṭapathaṃ. Atha kho so upāsako upassayaṃ pavisitvā bhikkhunīnaṃ etam atthaṃ ārocetvā paribhāsi. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo uccāraṃ tirokuṭṭe chaḍḍessantī” ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo uccāraṃ tirokuṭṭe chaḍḍentīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, bhikkhuniyo uccāraṃ tirokuṭṭe chaḍḍessanti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

825

“Yā pana bhikkhunī uccāraṃ vā passāvaṃ vā saṅkāraṃ vā vighāsaṃ vā tirokuṭṭe vā tiropākāre vā chaḍḍeyya vā chaḍḍāpeyya vā, pācittiyan” ti.

826

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Uccāro nāma gūtho vuccati. Passāvo nāma muttaṃ vuccati.

Saṅkāraṃ nāma kacavaraṃ vuccati.

Vighāsaṃ nāma calakāni vā aṭṭhikāni vā ucchiṭṭhodakaṃ vā.

Kuṭṭo nāma tayo kuṭṭā — iṭṭhakākuṭṭo, silākuṭṭo, dārukuṭṭo.

Pākāro nāma tayo pākārā — iṭṭhakāpākāro, silāpākāro, dārupākāro.

Tirokuṭṭe ti kuṭṭassa parato. Tiropākāre ti pākārassa parato.

Chaḍḍeyyā ti sayaṃ chaḍḍeti, āpatti pācittiyassa.

Chaḍḍāpeyyā ti aññaṃ āṇāpeti, āpatti dukkaṭassa. Sakiṃ āṇattā bahukampi chaḍḍeti, āpatti pācittiyassa.

827

Anāpatti oloketvā chaḍḍeti, avaḷañje chaḍḍeti, ummattikāya, ādikammikāyāti.

Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ.

9. Navamasikkhāpadaṃ

828

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarassa brāhmaṇassa bhikkhunūpassayaṃ nissāya yavakhettaṃ hoti. Bhikkhuniyo uccārampi passāvampi saṅkārampi vighāsampi khette chaḍḍenti. Atha kho so brāhmaṇo ujjhāyati khiyyati vipāceti — “kathañ hi nāma bhikkhuniyo amhākaṃ yavakhettaṃ dūsessantī” ti. Assosuṃ kho bhikkhuniyo tassa brāhmaṇassa ujjhāyantassa khiyyantassa vipācentassa. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo uccārampi passāvampi saṅkārampi vighāsampi harite chaḍḍessantī” ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo uccārampi passāvampi saṅkārampi vighāsampi harite chaḍḍentīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, bhikkhuniyo uccārampi passāvampi saṅkārampi vighāsampi harite chaḍḍessanti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

829

“Yā pana bhikkhunī uccāraṃ vā passāvaṃ vā saṅkāraṃ vā vighāsaṃ vā harite chaḍḍeyya vā chaḍḍāpeyya vā, pācittiyan” ti.

830

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Uccāro nāma gūtho vuccati. Passāvo nāma muttaṃ vuccati.

Saṅkāraṃ nāma kacavaraṃ vuccati.

Vighāsaṃ nāma calakāni vā aṭṭhikāni vā ucchiṭṭhodakaṃ vā.

Haritaṃ nāma pubbaṇṇaṃ aparaṇṇaṃ yaṃ manussānaṃ upabhogaparibhogaṃ ropimaṃ.

Chaḍḍeyyā ti sayaṃ chaḍḍeti, āpatti pācittiyassa.

Chaḍḍāpeyyā ti aññaṃ āṇāpeti, āpatti dukkaṭassa. Sakiṃ āṇattā bahukampi chaḍḍeti, āpatti pācittiyassa.

831

Harite haritasaññā chaḍḍeti vā chaḍḍāpeti vā, āpatti pācittiyassa. Harite vematikā chaḍḍeti vā chaḍḍāpeti vā, āpatti pācittiyassa. Harite aharitasaññā chaḍḍeti vā chaḍḍāpeti vā, āpatti pācittiyassa.

Aharite haritasaññā, āpatti dukkaṭassa. Aharite vematikā, āpatti dukkaṭassa. Aharite aharitasaññā, anāpatti.

832

Anāpatti oloketvā chaḍḍeti, khettamariyāde chaḍḍeti sāmike āpucchitvā apaloketvā chaḍḍeti, ummattikāya, ādikammikāyāti.

Navamasikkhāpadaṃ niṭṭhitaṃ.

10. Dasamasikkhāpadaṃ

833

Tena samayena Buddho Bhagavā Rājagahe viharati Veḷuvane kalandakanivāpe. Tena kho pana samayena Rājagahe giraggasamajjo hoti. Chabbaggiyā bhikkhuniyo giraggasamajjaṃ dassanāya agamaṃsu. Manussā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo naccampi gītampi vāditampi dassanāya gacchissanti, seyyathāpi gihiniyo kāmabhoginiyo” ti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma chabbaggiyā bhikkhuniyo naccampi gītampi vāditampi dassanāya gacchissantī” ti…pe… saccaṃ kira, bhikkhave, chabbaggiyā bhikkhuniyo naccampi gītampi vāditampi dassanāya gacchantīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, chabbaggiyā bhikkhuniyo naccampi gītampi vāditampi dassanāya gacchissanti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

834

“Yā pana bhikkhunī naccaṃ vā gītaṃ vā vāditaṃ vā dassanāya gaccheyya, pācittiyan” ti.

835

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Naccaṃ nāma yaṃ kiñci naccaṃ. Gītaṃ nāma yaṃ kiñci gītaṃ. Vāditaṃ nāma yaṃ kiñci vāditaṃ.

836

Dassanāya gacchati, āpatti dukkaṭassa. Yattha ṭhitā passati vā suṇāti vā, āpatti pācittiyassa. Dassanūpacāraṃ vijahitvā punappunaṃ passati vā suṇāti vā, āpatti pācittiyassa. Ekamekaṃ dassanāya gacchati, āpatti dukkaṭassa. Yattha ṭhitā passati vā suṇāti vā, āpatti pācittiyassa. Dassanūpacāraṃ vijahitvā punappunaṃ passati vā suṇāti vā, āpatti pācittiyassa.

837

Anāpatti ārāme ṭhitā passati vā suṇāti vā, bhikkhuniyā ṭhitokāsaṃ vā nisinnokāsaṃ vā nipannokāsaṃ vā āgantvā naccanti vā gāyanti vā vādenti vā, paṭipathaṃ gacchantī passati vā suṇāti vā, sati karaṇīye gantvā passati vā suṇāti vā, āpadāsu, ummattikāya, ādikammikāyāti.

Dasamasikkhāpadaṃ niṭṭhitaṃ.

Lasuṇavaggo paṭhamo.

2. Andhakāravaggo

1. Paṭhamasikkhāpadaṃ

838

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena bhaddāya kāpilāniyā antevāsiniyā bhikkhuniyā ñātako puriso gāmakā sāvatthiṃ agamāsi kenacideva karaṇīyena. Atha kho sā bhikkhunī tena purisena saddhiṃ rattandhakāre appadīpe ekenekā santiṭṭhatipi sallapatipi. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhunī rattandhakāre appadīpe purisena saddhiṃ ekenekā santiṭṭhissatipi sallapissatipī” ti…pe… saccaṃ kira, bhikkhave, bhikkhunī rattandhakāre appadīpe purisena saddhiṃ ekenekā santiṭṭhatipi sallapatipīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, bhikkhunī rattandhakāre appadīpe purisena saddhiṃ ekenekā santiṭṭhissatipi sallapissatipi. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

839

“Yā pana bhikkhunī rattandhakāre appadīpe purisena saddhiṃ ekenekā santiṭṭheyya vā sallapeyya vā, pācittiyan” ti.

840

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Rattandhakāre ti oggate sūriye. Appadīpeti anāloke.

Puriso nāma manussapuriso na yakkho na peto na tiracchānagato viññū paṭibalo santiṭṭhituṃ sallapituṃ.

Saddhin ti ekato. Ekenekā ti puriso c’eva hoti bhikkhunī ca.

Santiṭṭheyya vā ti purisassa hatthapāse tiṭṭhati, āpatti pācittiyassa.

Sallapeyya vā ti purisassa hatthapāse ṭhitā sallapati, āpatti pācittiyassa.

Hatthapāsaṃ vijahitvā santiṭṭhati vā sallapati vā, āpatti dukkaṭassa. Yakkhena vā petena vā paṇḍakena vā tiracchānagatamanussaviggahena vā saddhiṃ santiṭṭhati vā sallapati vā, āpatti dukkaṭassa.

841

Anāpatti yo koci viññū dutiyo hoti, arahopekkhā, aññavihitā santiṭṭhati vā sallapati vā, ummattikāya, ādikammikāyāti.

Paṭhamasikkhāpadaṃ niṭṭhitaṃ.

2. Dutiyasikkhāpadaṃ

842

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena bhaddāya kāpilāniyā antevāsiniyā bhikkhuniyā ñātako puriso gāmakā sāvatthiṃ agamāsi kenacideva karaṇīyena. Atha kho sā bhikkhunī — “Bhagavatā paṭikkhittaṃ rattandhakāre appadīpe purisena saddhiṃ ekenekā santiṭṭhituṃ sallapitun” ti ten’eva purisena saddhiṃ paṭicchanne okāse ekenekā santiṭṭhatipi sallapatipi. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhunī paṭicchanne okāse purisena saddhiṃ ekenekā santiṭṭhissatipi sallapissatipī” ti…pe… saccaṃ kira, bhikkhave, bhikkhunī paṭicchanne okāse purisena saddhiṃ ekenekā santiṭṭhatipi sallapatipīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, bhikkhunī paṭicchanne okāse purisena saddhiṃ ekenekā santiṭṭhissatipi sallapissatipi. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

843

“Yā pana bhikkhunī paṭicchanne okāse purisena saddhiṃ ekenekā santiṭṭheyya vā sallapeyya vā, pācittiyan” ti.

844

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Paṭicchanno nāma okāso kuṭṭena vā kavāṭena vā kilañjena vā sāṇipākārena vā rukkhena vā thambhena vā kotthaḷiyā vā yena kenaci paṭicchanno hoti.

Puriso nāma manussapuriso na yakkho na peto na tiracchānagato viññū paṭibalo santiṭṭhituṃ sallapituṃ.

Saddhin ti ekato. Ekenekā ti puriso c’eva hoti bhikkhunī ca.

Santiṭṭheyya vā ti purisassa hatthapāse tiṭṭhati, āpatti pācittiyassa.

Sallapeyya vā ti purisassa hatthapāse ṭhitā sallapati, āpatti pācittiyassa.

Hatthapāsaṃ vijahitvā santiṭṭhati vā sallapati vā, āpatti dukkaṭassa. Yakkhena vā petena vā paṇḍakena vā tiracchānagatamanussaviggahena vā saddhiṃ santiṭṭhati vā sallapati vā, āpatti dukkaṭassa.

845

Anāpatti yo koci viññū dutiyo hoti, arahopekkhā, aññavihitā santiṭṭhati vā sallapati vā, ummattikāya, ādikammikāyāti.

Dutiyasikkhāpadaṃ niṭṭhitaṃ.

3. Tatiyasikkhāpadaṃ

846

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena bhaddāya kāpilāniyā antevāsiniyā bhikkhuniyā ñātako puriso gāmakā sāvatthiṃ agamāsi kenacideva karaṇīyena. Atha kho sā bhikkhunī — “Bhagavatā paṭikkhittaṃ paṭicchanne okāse purisena saddhiṃ ekenekā santiṭṭhituṃ sallapitun” ti ten’eva purisena saddhiṃ ajjhokāse ekenekā santiṭṭhatipi sallapatipi. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhunī ajjhokāse purisena saddhiṃ ekenekā santiṭṭhissatipi sallapissatipī” ti…pe… saccaṃ kira, bhikkhave, bhikkhunī ajjhokāse purisena saddhiṃ ekenekā santiṭṭhatipi sallapatipīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, bhikkhunī ajjhokāse purisena saddhiṃ ekenekā santiṭṭhissatipi sallapissatipi. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

847

“Yā pana bhikkhunī ajjhokāse purisena saddhiṃ ekenekā santiṭṭheyya vā sallapeyya vā, pācittiyan” ti.

848

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Ajjhokāso nāma appaṭicchanno hoti kuṭṭena vā kavāṭena vā kilañjena vā sāṇipākārena vā rukkhena vā thambhena vā kotthaḷiyā vā, yena kenaci appaṭicchanno hoti.

Puriso nāma manussapuriso, na yakkho na peto na tiracchānagato, viññū paṭibalo santiṭṭhituṃ sallapituṃ.

Saddhin ti ekato. Ekenekā ti puriso c’eva hoti bhikkhunī ca.

Santiṭṭheyya vā ti purisassa hatthapāse tiṭṭhati, āpatti pācittiyassa.

Sallapeyya vā ti purisassa hatthapāse ṭhitā sallapati, āpatti pācittiyassa.

Hatthapāsaṃ vijahitvā santiṭṭhati vā sallapati vā, āpatti dukkaṭassa. Yakkhena vā petena vā paṇḍakena vā tiracchāgatamanussaviggahena vā saddhiṃ santiṭṭhati vā sallapati vā, āpatti dukkaṭassa.

849

Anāpatti yo koci viññū dutiyo hoti, arahopekkhā, aññavihitā santiṭṭhati vā sallapati vā, ummattikāya, ādikammikāyāti.

Tatiyasikkhāpadaṃ niṭṭhitaṃ.

4. Catutthasikkhāpadaṃ

850

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī rathikāyapi byūhepi siṅghāṭakepi purisena saddhiṃ ekenekā santiṭṭhatipi sallapatipi nikaṇṇikampi jappeti dutiyikampi bhikkhuniṃ uyyojeti. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma ayyā thullanandā rathikāyapi byūhepi siṅghāṭakepi purisena saddhiṃ ekenekā santiṭṭhissatipi sallapissatipi nikaṇṇikampi jappissati dutiyikampi bhikkhuniṃ uyyojessatī” ti…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī rathikāyapi byūhepi siṅghāṭakepi purisena saddhiṃ ekenekā santiṭṭhatipi sallapatipi nikaṇṇikampi jappeti dutiyikampi bhikkhuniṃ uyyojetīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, thullanandā bhikkhunī rathikāyapi byūhepi siṅghāṭakepi purisena saddhiṃ ekenekā santiṭṭhissatipi sallapissatipi nikaṇṇikampi jappissati dutiyikampi bhikkhuniṃ uyyojessati. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

851

“Yā pana bhikkhunī rathikāya vā byūhe vā siṅghāṭake vā purisena saddhiṃ ekenekā santiṭṭheyya vā sallapeyya vā nikaṇṇikaṃ vā jappeyya dutiyikaṃ vā bhikkhuniṃ uyyojeyya, pācittiyan” ti.

852

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Rathikā nāma racchā vuccati. Byūhaṃ nāma yen’eva pavisanti ten’eva nikkhamanti. Siṅghāṭako nāma caccaraṃ vuccati.

Puriso nāma manussapuriso na yakkho na peto na tiracchānagato viññū paṭibalo santiṭṭhituṃ sallapituṃ.

Saddhin ti ekato. Ekenekā ti puriso c’eva hoti bhikkhunī ca.

Santiṭṭheyya vā ti purisassa hatthapāse tiṭṭhati, āpatti pācittiyassa.

Sallapeyya vā ti purisassa hatthapāse ṭhitā sallapati, āpatti pācittiyassa.

Nikaṇṇikaṃ vā jappeyyā ti purisassa upakaṇṇake āroceti, āpatti pācittiyassa.

Dutiyikaṃ vā bhikkhuniṃ uyyojeyyā ti anācāraṃ ācaritukāmā dutiyikampi bhikkhuniṃ uyyojeti, āpatti dukkaṭassa. Dassanūpacāraṃ vā savanūpacāraṃ vā vijahantiyā āpatti dukkaṭassa. Vijahite āpatti pācittiyassa.

Hatthapāsaṃ vijahitvā santiṭṭhati vā sallapati vā āpatti dukkaṭassa. Yakkhena vā petena vā paṇḍakena vā tiracchānagatamanussaviggahena vā saddhiṃ santiṭṭhati vā sallapati vā, āpatti dukkaṭassa.

853

Anāpatti yo koci viññū dutiyo hoti, arahopekkhā, aññavihitā santiṭṭhati vā sallapati vā, na anācāraṃ ācaritukāmā, sati karaṇīye dutiyikaṃ bhikkhuniṃ uyyojeti, ummattikāya, ādikammikāyāti.

Catutthasikkhāpadaṃ niṭṭhitaṃ.

5. Pañcamasikkhāpadaṃ

854

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarā bhikkhunī aññatarassa kulassa kulūpikā hoti niccabhattikā. Atha kho sā bhikkhunī pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya yena taṃ kulaṃ ten’upasaṅkami, upasaṅkamitvā āsane nisīditvā sāmike anāpucchā pakkāmi. Tassa kulassa dāsī gharaṃ sammajjantī taṃ āsanaṃ bhājanantarikāya pakkhipi. Manussā taṃ āsanaṃ apassantā taṃ bhikkhuniṃ etad avocuṃ — “kahaṃ taṃ, ayye, āsanan” ti? “Nâhaṃ taṃ, āvuso, āsanaṃ passāmī” ti. “Dethāyye, taṃ āsanan” ti paribhāsitvā niccabhattaṃ pacchindiṃsu. Atha kho te manussā gharaṃ sodhentā taṃ āsanaṃ bhājanantarikāya passitvā taṃ bhikkhuniṃ khamāpetvā niccabhattaṃ paṭṭhapesuṃ. Atha kho sā bhikkhunī bhikkhunīnaṃ etam atthaṃ ārocesi. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhunī purebhattaṃ kulāni upasaṅkamitvā āsane nisīditvā sāmike anāpucchā pakkamissatī” ti…pe… saccaṃ kira, bhikkhave, bhikkhunī purebhattaṃ kulāni upasaṅkamitvā āsane nisīditvā sāmike anāpucchā pakkamatīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave bhikkhunī purebhattaṃ kulāni upasaṅkamitvā āsane nisīditvā sāmike anāpucchā pakkamissati. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

855

“Yā pana bhikkhunī purebhattaṃ kulāni upasaṅkamitvā āsane nisīditvā sāmike anāpucchā pakkameyya, pācittiyan” ti.

856

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Purebhattaṃ nāma aruṇuggamanaṃ upādāya yāva majjhanhikā.

Kulaṃ nāma cattāri kulāni — khattiyakulaṃ, brāhmaṇakulaṃ, vessakulaṃ, suddakulaṃ. Upasaṅkamitvā ti tattha gantvā.

Āsanaṃ nāma pallaṅkassa okāso vuccati. Nisīditvā ti tasmiṃ nisīditvā.

Sāmike anāpucchā pakkameyyā ti yo tasmiṃ kule manusso viññū taṃ anāpucchā anovassakaṃ atikkāmentiyā āpatti pācittiyassa. Ajjhokāse upacāraṃ atikkāmentiyā āpatti pācittiyassa.

857

Anāpucchite anāpucchitasaññā pakkamati, āpatti pācittiyassa. Anāpucchite vematikā pakkamati, āpatti pācittiyassa. Anāpucchite āpucchitasaññā pakkamati, āpatti pācittiyassa.

Pallaṅkassa anokāse āpatti dukkaṭassa. Āpucchite anāpucchitasaññā, āpatti dukkaṭassa. Āpucchite vematikā, āpatti dukkaṭassa. Āpucchite āpucchitasaññā, anāpatti.

858

Anāpatti āpucchā gacchati, asaṃhārime, gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.

Pañcamasikkhāpadaṃ niṭṭhitaṃ.

6. Chaṭṭhasikkhāpadaṃ

859

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī pacchābhattaṃ kulāni upasaṅkamitvā sāmike anāpucchā āsane abhinisīdatipi abhinipajjatipi. Manussā thullanandaṃ bhikkhuniṃ hirīyamānā āsane neva abhinisīdanti na abhinipajjanti. Manussā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma ayyā thullanandā pacchābhattaṃ kulāni upasaṅkamitvā sāmike anāpucchā āsane abhinisīdissatipi abhinipajjissatipī” ti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma ayyā thullanandā pacchābhattaṃ kulāni upasaṅkamitvā sāmike anāpucchā āsane abhinisīdissatipi abhinipajjissatipī” ti…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī pacchābhattaṃ kulāni upasaṅkamitvā sāmike anāpucchā āsane abhinisīdatipi abhinipajjatipīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, thullanandā bhikkhunī pacchābhattaṃ kulāni upasaṅkamitvā sāmike anāpucchā āsane abhinisīdissatipi abhinipajjissatipi. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

860

“Yā pana bhikkhunī pacchābhattaṃ kulāni upasaṅkamitvā sāmike anāpucchā āsane abhinisīdeyya vā abhinipajjeyya vā, pācittiyan” ti.

861

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Pacchābhattaṃ nāma majjhanhike vītivatte yāva atthaṅgate sūriye.

Kulaṃ nāma cattāri kulāni — khattiyakulaṃ, brāhmaṇakulaṃ, vessakulaṃ, suddakulaṃ. Upasaṅkamitvā ti tattha gantvā.

Sāmike anāpucchā ti yo tasmiṃ kule manusso sāmiko dātuṃ, taṃ anāpucchā.

Āsanaṃ nāma pallaṅkassa okāso vuccati.

Abhinisīdeyyā ti tasmiṃ abhinisīdati, āpatti pācittiyassa.

Abhinipajjeyyā ti tasmiṃ abhinipajjati, āpatti pācittiyassa.

862

Anāpucchite anāpucchitasaññā āsane abhinisīdati vā abhinipajjati vā, āpatti pācittiyassa. Anāpucchite vematikā āsane abhinisīdati vā abhinipajjati vā, āpatti pācittiyassa. Anāpucchite āpucchitasaññā āsane abhinisīdati vā abhinipajjati vā, āpatti pācittiyassa.

Pallaṅkassa anokāse āpatti dukkaṭassa. Āpucchite anāpucchitasaññā, āpatti dukkaṭassa. Āpucchite vematikā, āpatti dukkaṭassa. Āpucchite āpucchitasaññā, anāpatti.

863

Anāpatti āpucchā āsane abhinisīdati vā abhinipajjati vā, dhuvapaññatte, gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.

Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ.

7. Sattamasikkhāpadaṃ

864

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulā bhikkhuniyo kosalesu janapade sāvatthiṃ gacchantiyo sāyaṃ aññataraṃ gāmaṃ upagantvā aññataraṃ brāhmaṇakulaṃ upasaṅkamitvā okāsaṃ yāciṃsu. Atha kho sā brāhmaṇī tā bhikkhuniyo etad avoca — “āgametha, ayye, yāva brāhmaṇo āgacchatī” ti. Bhikkhuniyo — “yāva brāhmaṇo āgacchatī” ti seyyaṃ santharitvā ekaccā nisīdiṃsu ekaccā nipajjiṃsu. Atha kho so brāhmaṇo rattiṃ āgantvā taṃ brāhmaṇiṃ etad avoca — “kā imā” ti? “Bhikkhuniyo, ayyā” ti. “Nikkaḍḍhatha imā muṇḍā bandhakiniyo” ti, gharato nikkaḍḍhāpesi. Atha kho tā bhikkhuniyo sāvatthiṃ gantvā bhikkhunīnaṃ etam atthaṃ ārocesuṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo vikāle kulāni upasaṅkamitvā sāmike anāpucchā seyyaṃ santharitvā abhinisīdissantipi abhinipajjissantipī” ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo vikāle kulāni upasaṅkamitvā sāmike anāpucchā seyyaṃ santharitvā abhinisīdantipi abhinipajjantipīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, bhikkhuniyo vikāle kulāni upasaṅkamitvā sāmike anāpucchā seyyaṃ santharitvā abhinisīdissantipi abhinipajjissantipi. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

865

“Yā pana bhikkhunī vikāle kulāni upasaṅkamitvā sāmike anāpucchā seyyaṃ santharitvā vā santharāpetvā vā abhinisīdeyya vā abhinipajjeyya vā, pācittiyan” ti.

866

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Vikālo nāma atthaṅgate sūriye yāva aruṇuggamanā.

Kulaṃ nāma cattāri kulāni — khattiyakulaṃ, brāhmaṇakulaṃ, vessakulaṃ suddakulaṃ. Upasaṅkamitvā ti tattha gantvā.

Sāmike anāpucchā ti yo tasmiṃ kule manusso sāmiko dātuṃ, taṃ anāpucchā.

Seyyaṃ nāma antamaso paṇṇasanthāropi. Santharitvā ti sayaṃ santharitvā. Santharāpetvā ti aññaṃ santharāpetvā. Abhinisīdeyyā ti tasmiṃ abhinisīdati, āpatti pācittiyassa. Abhinipajjeyyā ti tasmiṃ abhinipajjati, āpatti pācittiyassa.

867

Anāpucchite anāpucchitasaññā seyyaṃ santharitvā vā santharāpetvā vā abhinisīdati vā abhinipajjati vā, āpatti pācittiyassa. Anāpucchite vematikā seyyaṃ santharitvā vā santharāpetvā vā abhinisīdati vā abhinipajjati vā, āpatti pācittiyassa. Anāpucchite āpucchitasaññā seyyaṃ santharitvā vā santharāpetvā vā abhinisīdati vā abhinipajjati vā, āpatti pācittiyassa.

Āpucchite anāpucchitasaññā, āpatti dukkaṭassa. Āpucchite vematikā, āpatti dukkaṭassa. Āpucchite āpucchitasaññā, anāpatti.

868

Anāpatti āpucchā seyyaṃ santharitvā vā santharāpetvā vā abhinisīdati vā abhinipajjati vā, gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.

Sattamasikkhāpadaṃ niṭṭhitaṃ.

8. Aṭṭhamasikkhāpadaṃ

869

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena bhaddāya kāpilāniyā antevāsinī bhikkhunī bhaddaṃ kāpilāniṃ sakkaccaṃ upaṭṭheti. Bhaddā kāpilānī bhikkhuniyo etad avoca — “ayaṃ maṃ, ayye, bhikkhunī sakkacaṃ upaṭṭheti, imissāhaṃ cīvaraṃ dassāmī” ti. Atha kho sā bhikkhunī duggahitena dūpadhāritena paraṃ ujjhāpesi — “ahaṃ kirāyye, ayyaṃ na sakkaccaṃ upaṭṭhemi, na kira me ayyā cīvaraṃ dassatī” ti. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhunī duggahitena dūpadhāritena paraṃ ujjhāpessatī” ti…pe… saccaṃ kira, bhikkhave, bhikkhunī duggahitena dūpadhāritena paraṃ ujjhāpetīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, bhikkhunī duggahitena dūpadhāritena paraṃ ujjhāpessati. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

870

“Yā pana bhikkhunī duggahitena dūpadhāritena paraṃ ujjhāpeyya, pācittiyan” ti.

871

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Duggahitenā ti aññathā gahitena.

Dūpadhāritenā ti aññathā upadhāritena.

Paran ti upasampannaṃ ujjhāpeti, āpatti pācittiyassa.

872

Upasampannāya upasampannasaññā ujjhāpeti, āpatti pācittiyassa. Upasampannāya vematikā ujjhāpeti, āpatti pācittiyassa. Upasampannāya anupasampannasaññā ujjhāpeti, āpatti pācittiyassa.

Anupasampannaṃ ujjhāpeti, āpatti dukkaṭassa. Anupasampannāya upasampannasaññā, āpatti dukkaṭassa. Anupasampannāya vematikā, āpatti dukkaṭassa. Anupasampannāya anupasampannasaññā, āpatti dukkaṭassa.

873

Anāpatti ummattikāya, ādikammikāyāti.

Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ.

9. Navamasikkhāpadaṃ

874

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo attano bhaṇḍakaṃ apassantiyo caṇḍakāḷiṃ bhikkhuniṃ etad avocuṃ — “apāyye, amhākaṃ, bhaṇḍakaṃ passeyyāsī” ti? Caṇḍakāḷī bhikkhunī ujjhāyati khiyyati vipāceti — “ahameva nūna corī, ahameva nūna alajjinī, yā ayyāyo attano bhaṇḍakaṃ apassantiyo tā maṃ evam āhaṃsu — ‘apāyye, amhākaṃ bhaṇḍakaṃ passeyyāsī’ ti? Sacāhaṃ, ayye, tumhākaṃ bhaṇḍakaṃ gaṇhāmi, assamaṇī homi, brahmacariyā cavāmi, nirayaṃ upapajjāmi, yā pana maṃ abhūtena evam āha sā pi assamaṇī hotu, brahmacariyā cavatu, nirayaṃ upapajjatū” ti. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma ayyā caṇḍakāḷī attānampi parampi nirayena pi brahmacariyena pi abhisapissatī” ti…pe… saccaṃ kira, bhikkhave, caṇḍakāḷī bhikkhunī attānampi parampi nirayena pi brahmacariyena pi abhisapatīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, caṇḍakāḷī bhikkhunī attānampi parampi nirayena pi brahmacariyena pi abhisapissati. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

875

“Yā pana bhikkhunī attānaṃ vā paraṃ vā nirayena vā brahmacariyena vā abhisapeyya, pācittiyyan” ti.

876

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Attānan ti paccattaṃ. Paran ti upasampannaṃ. Nirayena vā brahmacariyena vā abhisapati, āpatti pācittiyassa.

877

Upasampannāya upasampannasaññā nirayena vā brahmacariyena vā abhisapati, āpatti pācittiyassa. Upasampannāya vematikā nirayena vā brahmacariyena vā abhisapati, āpatti pācittiyassa. Upasampannāya anupasampannasaññā nirayena vā brahmacariyena vā abhisapati, āpatti pācittiyassa.

Tiracchānayoniyā vā pettivisayena vā manussadobhaggena vā abhisapati, āpatti dukkaṭassa. Anupasampannaṃ abhisapati, āpatti dukkaṭassa. Anupasampannāya upasampannasaññā, āpatti dukkaṭassa. Anupasampannāya vematikā, āpatti dukkaṭassa. Anupasampannāya anupasampannasaññā, āpatti dukkaṭassa.

878

Anāpatti atthapurekkhārāya, dhammapurekkhārāya, anusāsanipurekkhārāya, ummattikāya, ādikammikāyāti.

Navamasikkhāpadaṃ niṭṭhitaṃ.

10. Dasamasikkhāpadaṃ

879

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena caṇḍakāḷī bhikkhunī bhikkhunīhi saddhiṃ bhaṇḍitvā attānaṃ vadhitvā vadhitvā rodati. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma ayyā caṇḍakāḷī attānaṃ vadhitvā vadhitvā rodissatī” ti…pe… saccaṃ kira, bhikkhave, caṇḍakāḷī bhikkhunī attānaṃ vadhitvā vadhitvā rodatīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, caṇḍakāḷī bhikkhunī attānaṃ vadhitvā vadhitvā rodissati. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

880

“Yā pana bhikkhunī attānaṃ vadhitvā vadhitvā rodeyya, pācittiyan” ti.

881

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Attānan ti paccattaṃ. Vadhitvā vadhitvā rodati, āpatti pācittiyassa. Vadhati na rodati, āpatti dukkaṭassa. Rodati na vadhati, āpatti dukkaṭassa.

882

Anāpatti ñātibyasanena vā bhogabyasanena vā rogabyasanena vā phuṭṭhā rodati na vadhati, ummattikāya, ādikammikāyāti.

Dasamasikkhāpadaṃ niṭṭhitaṃ.

Andhakāravaggo dutiyo.

3. Naggavaggo

1. Paṭhamasikkhāpadaṃ

883

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulā bhikkhuniyo aciravatiyā nadiyā vesiyāhi saddhiṃ naggā ekatitthe nahāyanti. Vesiyā tā bhikkhuniyo uppaṇḍesuṃ — “kiṃ nu kho nāma tumhākaṃ, ayye, daharānaṃ brahmacariyaṃ ciṇṇena, nanu nāma kāmā paribhuñjitabbā. Yadā jiṇṇā bhavissatha tadā brahmacariyaṃ carissatha. Evaṃ tumhākaṃ ubho atthā pariggahitā bhavissantī” ti. Bhikkhuniyo vesiyāhi uppaṇḍiyamānā maṅkū ahesuṃ. Atha kho tā bhikkhuniyo upassayaṃ gantvā bhikkhunīnaṃ etam atthaṃ ārocesuṃ. Bhikkhuniyo bhikkhūnaṃ etam atthaṃ ārocesuṃ. Bhikkhū Bhagavato etam atthaṃ ārocesuṃ. Atha kho Bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi — “tena hi, bhikkhave, bhikkhunīnaṃ sikkhāpadaṃ paññapessāmi dasa atthavase paṭicca — saṅghasuṭṭhutāya…pe… vinayānuggahāya. Evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

884

“Yā pana bhikkhunī naggā nahāyeyya, pācittiyan” ti.

885

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Naggā nahāyeyyā ti anivatthā vā apārutā vā nahāyati, payoge dukkaṭaṃ. Nahānapariyosāne āpatti pācittiyassa.

886

Anāpatti acchinnacīvarikāya vā naṭṭhacīvarikāya vā, āpadāsu, ummattikāya, ādikammikāyāti.

Paṭhamasikkhāpadaṃ niṭṭhitaṃ.

2. Dutiyasikkhāpadaṃ

887

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena Bhagavatā bhikkhunīnaṃ udakasāṭikā anuññātā hoti. Chabbaggiyā bhikkhuniyo — “Bhagavatā udakasāṭikā anuññātā” ti appamāṇikāyo udakasāṭikāyo dhāresuṃ. Puratopi pacchatopi ākaḍḍhantā āhiṇḍanti. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma chabbaggiyā bhikkhuniyo appamāṇikāyo udakasāṭikāyo dhāressantī” ti…pe… saccaṃ kira, bhikkhave, chabbaggiyā bhikkhuniyo appamāṇikāyo udakasāṭikāyo dhārentīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, chabbaggiyā bhikkhuniyo appamāṇikāyo udakasāṭikāyo dhāressanti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

888

“Udakasāṭikaṃ pana bhikkhuniyā kārayamānāya pamāṇikā kāretabbā. Tatridaṃ pamāṇaṃ — dīghaso catasso vidatthiyo, sugatavidatthiyā, tiriyaṃ dve vidatthiyo. Taṃ atikkāmentiyā chedanakaṃ pācittiyan” ti.

889

Udakasāṭikā nāma yāya nivatthā nahāyati.

Kārayamānāyā ti karontiyā vā kārāpentiyā vā.

Pamāṇikā kāretabbā. Tatridaṃ pamāṇaṃ — dīghaso catasso vidatthiyo, sugatavidatthiyā, tiriyaṃ dve vidatthiyo. Taṃ atikkāmetvā karoti vā kārāpeti vā, payoge dukkaṭaṃ. Paṭilābhena chinditvā pācittiyaṃ desetabbaṃ.

890

Attanā vippakataṃ attanā pariyosāpeti, āpatti pācittiyassa. Attanā vippakataṃ parehi pariyosāpeti, āpatti pācittiyassa. Parehi vippakataṃ attanā pariyosāpeti, āpatti pācittiyassa. Parehi vippakataṃ parehi pariyosāpeti, āpatti pācittiyassa.

Aññassatthāya karoti vā kārāpeti vā, āpatti dukkaṭassa. Aññena kataṃ paṭilabhitvā paribhuñjati, āpatti dukkaṭassa.

891

Anāpatti pamāṇikaṃ karoti, ūnakaṃ karoti, aññena kataṃ pamāṇātikkantaṃ paṭilabhitvā chinditvā paribhuñjati, vitānaṃ vā bhūmattharaṇaṃ vā sāṇipākāraṃ vā bhisiṃ vā bibbohanaṃ vā karoti, ummattikāya, ādikammikāyāti.

Dutiyasikkhāpadaṃ niṭṭhitaṃ.

3. Tatiyasikkhāpadaṃ

892

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarissā bhikkhuniyā mahagghe cīvaradusse cīvaraṃ dukkaṭaṃ hoti dussibbitaṃ. Thullanandā bhikkhunī taṃ bhikkhuniṃ etad avoca — “sundaraṃ kho idaṃ te, ayye, cīvaradussaṃ, cīvarañca kho dukkaṭaṃ dussibbitan” ti. “Visibbemi, ayye, sibbissasī” ti? “Āmāyye, sibbissāmī” ti. Atha kho sā bhikkhunī taṃ cīvaraṃ visibbetvā thullanandāya bhikkhuniyā adāsi. Thullanandā bhikkhunī — “sibbissāmi sibbissāmī” ti neva sibbati na sibbāpanāya ussukkaṃ karoti. Atha kho sā bhikkhunī bhikkhunīnaṃ etam atthaṃ ārocesi. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma ayyā thullanandā bhikkhuniyā cīvaraṃ visibbāpetvā neva sibbissati na sibbāpanāya ussukkaṃ karissatī” ti…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī bhikkhuniyā cīvaraṃ visibbāpetvā neva sibbati na sibbāpanāya ussukkaṃ karotīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, thullanandā bhikkhunī bhikkhuniyā cīvaraṃ visibbāpetvā neva sibbissati na sibbāpanāya ussukkaṃ karissati. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

893

“Yā pana bhikkhunī bhikkhuniyā cīvaraṃ visibbetvā vā visibbāpetvā vā sā pacchā anantarāyikinī neva sibbeyya na sibbāpanāya ussukkaṃ kareyya, aññatra catūhapañcāhā, pācittiyan” ti.

894

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Bhikkhuniyā ti aññāya bhikkhuniyā.

Cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ.

Visibbetvā ti sayaṃ visibbetvā. Visibbāpetvā ti aññaṃ visibbāpetvā.

Sā pacchā anantarāyikinī ti asati antarāye.

Neva sibbeyyā ti na sayaṃ sibbeyya. Na sibbāpanāya ussukkaṃ kareyyā ti na aññaṃ āṇāpeyya.

Aññatra catūhapañcāhā ti ṭhapetvā catūhapañcāhaṃ. “Neva sibbissāmi na sibbāpanāya ussukkaṃ karissāmī” ti dhuraṃ nikkhittamatte āpatti pācittiyassa.

895

Upasampannāya upasampannasaññā cīvaraṃ visibbetvā vā visibbāpetvā vā sā pacchā anantarāyikinī neva sibbati na sibbāpanāya ussukkaṃ karoti, aññatra catūhapañcāhā, āpatti pācittiyassa. Upasampannāya vematikā cīvaraṃ visibbetvā vā visibbāpetvā vā sā pacchā anantarāyikinī neva sibbati na sibbāpanāya ussukkaṃ karoti, aññatra catūhapañcāhā, āpatti pācittiyassa. Upasampannāya anupasampannasaññā cīvaraṃ visibbetvā vā visibbāpetvā vā sā pacchā anantarāyikinī neva sibbati na sibbāpanāya ussukkaṃ karoti, aññatra catūhapañcāhā, āpatti pācittiyassa.

Aññaṃ parikkhāraṃ visibbetvā vā visibbāpetvā vā sā pacchā anantarāyikinī neva sibbati na sibbāpanāya ussukkaṃ karoti, aññatra catūhapañcāhā, āpatti dukkaṭassa. Anupasampannāya cīvaraṃ vā aññaṃ vā parikkhāraṃ visibbetvā vā visibbāpetvā vā sā pacchā anantarāyikinī neva sibbati na sibbāpanāya ussukkaṃ karoti, aññatra catūhapañcāhā, āpatti dukkaṭassa. Anupasampannāya upasampannasaññā, āpatti dukkaṭassa. Anupasampannāya vematikā, āpatti dukkaṭassa. Anupasampannāya anupasampannasaññā, āpatti dukkaṭassa.

896

Anāpatti sati antarāye, pariyesitvā na labhati, karontī catūhapañcāhaṃ atikkāmeti, gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.

Tatiyasikkhāpadaṃ niṭṭhitaṃ.

4. Catutthasikkhāpadaṃ

897

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo bhikkhunīnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamanti. Tāni cīvarāni ciraṃ nikkhittāni kaṇṇakitāni honti. Tāni bhikkhuniyo otāpenti. Bhikkhuniyo tā bhikkhuniyo etad avocuṃ — “kassimāni, ayye, cīvarāni kaṇṇakitānī” ti? Atha kho tā bhikkhuniyo bhikkhunīnaṃ etam atthaṃ ārocesuṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo bhikkhunīnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamissantī” ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo bhikkhunīnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamantīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, bhikkhuniyo bhikkhunīnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamissanti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

898

“Yā pana bhikkhunī pañcāhikaṃ saṅghāṭicāraṃ atikkāmeyya, pācittiyan” ti.

899

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Pañcāhikaṃ saṅghāṭicāraṃ atikkāmeyyā ti pañcamaṃ divasaṃ pañca cīvarāni neva nivāseti na pārupati na otāpeti, pañcamaṃ divasaṃ atikkāmeti, āpatti pācittiyassa.

900

Pañcāhātikkante atikkantasaññā, āpatti pācittiyassa. Pañcāhātikkante vematikā, āpatti pācittiyassa. Pañcāhātikkante anatikkantasaññā, āpatti pācittiyassa.

Pañcāhānatikkante atikkantasaññā, āpatti dukkaṭassa. Pañcāhānatikkante vematikā, āpatti dukkaṭassa. Pañcāhānatikkante anatikkantasaññā, anāpatti.

901

Anāpatti pañcamaṃ divasaṃ pañca cīvarāni nivāseti vā pārupati vā otāpeti vā, gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.

Catutthasikkhāpadaṃ niṭṭhitaṃ.

5. Pañcamasikkhāpadaṃ

902

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarā bhikkhunī piṇḍāya caritvā allacīvaraṃ pattharitvā vihāraṃ pāvisi. Aññatarā bhikkhunī taṃ cīvaraṃ pārupitvā gāmaṃ piṇḍāya pāvisi. Sā nikkhamitvā bhikkhuniyo pucchi — “apāyye, mayhaṃ cīvaraṃ passeyyāthā” ti? Bhikkhuniyo tassā bhikkhuniyā etam atthaṃ ārocesuṃ. Atha kho sā bhikkhunī ujjhāyati khiyyati vipāceti — “kathañ hi nāma bhikkhunī mayhaṃ cīvaraṃ anāpucchā pārupissatī” ti. Atha kho sā bhikkhunī bhikkhunīnaṃ etam atthaṃ ārocesi. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhunī bhikkhuniyā cīvaraṃ anāpucchā pārupissatī” ti…pe… saccaṃ kira, bhikkhave, bhikkhunī bhikkhuniyā cīvaraṃ anāpucchā pārupatīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, bhikkhunī bhikkhuniyā cīvaraṃ anāpucchā pārupissati. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

903

“Yā pana bhikkhunī cīvarasaṅkamanīyaṃ dhāreyya, pācittiyan” ti.

904

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Cīvarasaṅkamanīyaṃ nāma upasampannāya pañcannaṃ cīvarānaṃ aññataraṃ cīvaraṃ tassā vā adinnaṃ taṃ vā anāpucchā nivāseti vā pārupati vā, āpatti pācittiyassa.

905

Upasampannāya upasampannasaññā cīvarasaṅkamanīyaṃ dhāreti, āpatti pācittiyassa. Upasampannāya vematikā cīvarasaṅkamanīyaṃ dhāreti, āpatti pācittiyassa. Upasampannāya anupasampannasaññā cīvarasaṅkamanīyaṃ dhāreti, āpatti pācittiyassa.

Anupasampannāya cīvarasaṅkamanīyaṃ dhāreti, āpatti dukkaṭassa. Anupasampannāya upasampannasaññā, āpatti dukkaṭassa. Anupasampannāya vematikā, āpatti dukkaṭassa. Anupasampannāya anupasampannasaññā, āpatti dukkaṭassa.

906

Anāpatti sā vā deti, taṃ vā āpucchā nivāseti vā pārupati vā, acchinnacīvarikāya, naṭṭhacīvarikāya, āpadāsu, ummattikāya, ādikammikāyāti.

Pañcamasikkhāpadaṃ niṭṭhitaṃ.

6. Chaṭṭhasikkhāpadaṃ

907

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandāya bhikkhuniyā upaṭṭhākakulaṃ thullanandaṃ bhikkhuniṃ etad avoca — “bhikkhunisaṅghassa, ayye, cīvaraṃ dassāmā” ti. Thullanandā bhikkhunī — “tumhe bahukiccā bahukaraṇīyā” ti antarāyaṃ akāsi. Tena kho pana samayena tassa kulassa gharaṃ ḍayhati. Te ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma ayyā thullanandā amhākaṃ deyyadhammaṃ antarāyaṃ karissati. Ubhayenāmha paribāhirā, bhogehi ca puññena cā” ti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma ayyā thullanandā gaṇassa cīvaralābhaṃ antarāyaṃ karissatī” ti…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī gaṇassa cīvaralābhaṃ antarāyaṃ akāsīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, thullanandā bhikkhunī gaṇassa cīvaralābhaṃ antarāyaṃ karissati. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

908

“Yā pana bhikkhunī gaṇassa cīvaralābhaṃ antarāyaṃ kareyya, pācittiyan” ti.

909

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Gaṇo nāma bhikkhunisaṅgho vuccati.

Cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanupagaṃ pacchimaṃ.

Antarāyaṃ kareyyā ti “kathaṃ ime cīvaraṃ na dadeyyun” ti antarāyaṃ karoti, āpatti pācittiyassa. Aññaṃ parikkhāraṃ antarāyaṃ karoti, āpatti dukkaṭassa. Sambahulānaṃ bhikkhunīnaṃ vā ekabhikkhuniyā vā anupasampannāya vā cīvaraṃ vā aññaṃ vā parikkhāraṃ antarāyaṃ karoti, āpatti dukkaṭassa.

910

Anāpatti ānisaṃsaṃ dassetvā nivāreti, ummattikāya, ādikammikāyāti.

Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ.

7. Sattamasikkhāpadaṃ

911

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhunisaṅghassa akālacīvaraṃ uppannaṃ hoti. Atha kho bhikkhunisaṅgho taṃ cīvaraṃ bhājetukāmo sannipati. Tena kho pana samayena thullanandāya bhikkhuniyā antevāsiniyo bhikkhuniyo pakkantā honti. Thullanandā bhikkhunī tā bhikkhuniyo etad avoca — “ayye, bhikkhuniyo pakkantā, na tāva cīvaraṃ bhājīyissatī” ti. Cīvaravibhaṅgaṃ paṭibāhi. Bhikkhuniyo na tāva cīvaraṃ bhājīyissatī ti pakkamiṃsu. Thullanandā bhikkhunī antevāsinīsu bhikkhunīsu āgatāsu taṃ cīvaraṃ bhājāpesi. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma ayyā thullanandā dhammikaṃ cīvaravibhaṅgaṃ paṭibāhissatī” ti…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī dhammikaṃ cīvaravibhaṅgaṃ paṭibāhatīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, thullanandā bhikkhunī dhammikaṃ cīvaravibhaṅgaṃ paṭibāhissati. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

912

“Yā pana bhikkhunī dhammikaṃ cīvaravibhaṅgaṃ paṭibāheyya, pācittiyan” ti.

913

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Dhammikonāma cīvaravibhaṅgo samaggo bhikkhunisaṅgho sannipatitvā bhājeti.

Paṭibāheyyā ti kathaṃ imaṃ cīvaraṃ na bhājeyyāti paṭibāhati, āpatti pācittiyassa.

914

Dhammike dhammikasaññā paṭibāhati, āpatti pācittiyassa. Dhammike vematikā paṭibāhati, āpatti dukkaṭassa. Dhammike adhammikasaññā paṭibāhati, anāpatti. Adhammike dhammikasaññā, āpatti dukkaṭassa. Adhammike vematikā, āpatti dukkaṭassa. Adhammike adhammikasaññā, anāpatti.

915

Anāpatti ānisaṃsaṃ dassetvā paṭibāhati, ummattikāya, ādikammikāyāti.

Sattamasikkhāpadaṃ niṭṭhitaṃ.

8. Aṭṭhamasikkhāpadaṃ

916

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī naṭānampi naṭakānampi laṅghakānampi sokajjhāyikānampi kumbhathūṇikānampi samaṇacīvaraṃ deti — “mayhaṃ parisati vaṇṇaṃ bhāsathā” ti. Naṭāpi naṭakāpi laṅghakāpi sokajjhāyikāpi kumbhathūṇikāpi thullanandāya bhikkhuniyā parisati vaṇṇaṃ bhāsanti — “ayyā thullanandā bahussutā bhāṇikā visāradā paṭṭā dhammiṃ kathaṃ kātuṃ, detha ayyāya, karotha ayyāyā” ti. Yā tā bhikkhuniyo appicchā, tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma ayyā thullanandā agārikassa samaṇacīvaraṃ dassatī” ti…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī agārikassa samaṇacīvaraṃ detīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, thullanandā bhikkhunī agārikassa samaṇacīvaraṃ dassati. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

917

“Yā pana bhikkhunī agārikassa vā paribbājakassa vā paribbājikāya vā samaṇacīvaraṃ dadeyya, pācittiyan” ti.

918

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Agāriko nāma yo koci agāraṃ ajjhāvasati.

Paribbājako nāma bhikkhuñca sāmaṇerañca ṭhapetvā yo koci paribbājakasamāpanno.

Paribbājikā nāma bhikkhuniñca sikkhamānañca sāmaṇeriñca ṭhapetvā yā kāci paribbājikasamāpannā.

Samaṇacīvaraṃ nāma kappakataṃ vuccati. Deti, āpatti pācittiyassa.

919

Anāpatti mātāpitūnaṃ deti, tāvakālikaṃ deti, ummattikāya, ādikammikāyāti.

Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ.

9. Navamasikkhāpadaṃ

920

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandāya bhikkhuniyā upaṭṭhākakulaṃ thullanandaṃ bhikkhuniṃ etad avoca — “sace mayaṃ, ayye, sakkoma, bhikkhunisaṅghassa cīvaraṃ dassāmā” ti. Tena kho pana samayena vassaṃ vuṭṭhā bhikkhuniyo cīvaraṃ bhājetukāmā sannipatiṃsu. Thullanandā bhikkhunī tā bhikkhuniyo etad avoca — “āgametha, ayye, atthi bhikkhunisaṅghassa cīvarapaccāsā” ti. Bhikkhuniyo thullanandaṃ bhikkhuniṃ etad avocuṃ — “gacchāyye, taṃ cīvaraṃ jānāhī” ti. Thullanandā bhikkhunī yena taṃ kulaṃ ten’upasaṅkami, upasaṅkamitvā te manusse etad avoca — “dethāvuso, bhikkhunisaṅghassa cīvaran” ti. “Na mayaṃ, ayye, sakkoma bhikkhunisaṅghassa cīvaraṃ dātun” ti. Thullanandā bhikkhunī bhikkhunīnaṃ etam atthaṃ ārocesi. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma ayyā thullanandā dubbalacīvarapaccāsāya cīvarakālasamayaṃ atikkāmessatī” ti…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī dubbalacīvarapaccāsāya cīvarakālasamayaṃ atikkāmetīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, thullanandā bhikkhunī dubbalacīvarapaccāsāya cīvarakālasamayaṃ atikkāmessati. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

921

“Yā pana bhikkhunī dubbalacīvarapaccāsāya cīvarakālasamayaṃ atikkāmeyya, pācittiyan” ti.

922

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Dubbalacīvarapaccāsā nāma “sace mayaṃ sakkoma, dassāma karissāmā” ti vācā bhinnā hoti.

Cīvarakālasamayo nāma anatthate kathine vassānassa pacchimo māso, atthate kathine pañca māsā.

Cīvarakālasamayaṃ atikkāmeyyā ti anatthate kathine vassānassa pacchimaṃ divasaṃ atikkāmeti, āpatti pācittiyassa. Atthate kathine kathinuddhāradivasaṃ atikkāmeti, āpatti pācittiyassa.

923

Dubbalacīvare dubbalacīvarasaññā cīvarakālasamayaṃ atikkāmeti, āpatti pācittiyassa. Dubbalacīvare vematikā cīvarakālasamayaṃ atikkāmeti, āpatti dukkaṭassa. Dubbalacīvare adubbalacīvarasaññā cīvarakālasamayaṃ atikkāmeti, anāpatti.

Adubbalacīvare dubbalacīvarasaññā, āpatti dukkaṭassa. Adubbalacīvare vematikā, āpatti dukkaṭassa. Adubbalacīvare adubbalacīvarasaññā, anāpatti.

924

Anāpatti ānisaṃsaṃ dassetvā nivāreti, ummattikāya, ādikammikāyāti.

Navamasikkhāpadaṃ niṭṭhitaṃ.

10. Dasamasikkhāpadaṃ

925

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarena upāsakena saṅghaṃ uddissa vihāro kārāpito hoti. So tassa vihārassa mahe ubhatosaṅghassa akālacīvaraṃ dātukāmo hoti. Tena kho pana samayena ubhatosaṅghassa kathinaṃ atthataṃ hoti. Atha kho so upāsako saṅghaṃ upasaṅkamitvā kathinuddhāraṃ yāci. Bhagavato etam atthaṃ ārocesuṃ. Atha kho Bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi — “anujānāmi, bhikkhave, kathinaṃ uddharituṃ. Evañ ca pana bhikkhave kathinaṃ uddharitabbaṃ. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo —

926

“Suṇātu me, bhante, saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho kathinaṃ uddhareyya. Esā ñatti.

“Suṇātu me, bhante, saṅgho. Saṅgho kathinaṃ uddharati. Yassāyasmato khamati kathinassa uddhāro, so tuṇhassa, yassa nakkhamati, so bhāseyya.

“Ubbhataṃ saṅghena kathinaṃ, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī” ti.

927

Atha kho so upāsako bhikkhunisaṅghaṃ upasaṅkamitvā kathinuddhāraṃ yāci. Thullanandā bhikkhunī — “cīvaraṃ amhākaṃ bhavissatī” ti kathinuddhāraṃ paṭibāhi. Atha kho so upāsako ujjhāyati khiyyati vipāceti — “kathañ hi nāma bhikkhuniyo amhākaṃ kathinuddhāraṃ na dassantī” ti. Assosuṃ kho bhikkhuniyo tassa upāsakassa ujjhāyantassa khiyyantassa vipācentassa. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma ayyā thullanandā dhammikaṃ kathinuddhāraṃ paṭibāhissatī” ti…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī dhammikaṃ kathinuddhāraṃ paṭibāhatīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, thullanandā bhikkhunī dhammikaṃ kathinuddhāraṃ paṭibāhissati. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

928

“Yā pana bhikkhunī dhammikaṃ kathinuddhāraṃ paṭibāheyya, pācittiyan” ti.

929

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Dhammiko nāma kathinuddhāro samaggo bhikkhunisaṅgho sannipatitvā uddharati.

Paṭibāheyyā ti “kathaṃ idaṃ kathinaṃ na uddhareyyā” ti paṭibāhati, āpatti pācittiyassa.

930

Dhammike dhammikasaññā paṭibāhati, āpatti pācittiyassa. Dhammike vematikā paṭibāhati, āpatti dukkaṭassa. Dhammike adhammikasaññā paṭibāhati, anāpatti. Adhammike dhammikasaññā, āpatti dukkaṭassa. Adhammike vematikā, āpatti dukkaṭassa. Adhammike adhammikasaññā, anāpatti.

931

Anāpatti anisaṃsaṃ dassetvā paṭibāhati, ummattikāya, ādikammikāyāti.

Dasamasikkhāpadaṃ niṭṭhitaṃ.

Naggavaggo tatiyo.

4. Tuvaṭṭavaggo

1. Paṭhamasikkhāpadaṃ

932

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo dve ekamañce tuvaṭṭenti. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo dve ekamañce tuvaṭṭessanti, seyyathāpi gihiniyo kāmabhoginiyo” ti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo dve ekamañce tuvaṭṭessantī” ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo dve ekamañce tuvaṭṭentīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, bhikkhuniyo dve ekamañce tuvaṭṭessanti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

933

“Yā pana bhikkhuniyo dve ekamañce tuvaṭṭeyyuṃ, pācittiyan” ti.

934

Yā panā ti yā yādisā…pe… bhikkhuniyo ti upasampannāyo vuccanti.

Dve ekamañce tuvaṭṭeyyun ti ekāya nipannāya aparā nipajjati, āpatti pācittiyassa. Ubho vā nipajjanti, āpatti pācittiyassa. Uṭṭhahitvā punappunaṃ nipajjanti, āpatti pācittiyassa.

935

Anāpatti ekāya nipannāya aparā nisīdati, ubho vā nisīdanti, ummattikānaṃ, ādikammikānanti.

Paṭhamasikkhāpadaṃ niṭṭhitaṃ.

2. Dutiyasikkhāpadaṃ

936

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo dve ekattharaṇapāvuraṇā tuvaṭṭenti. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo dve ekattharaṇapāvuraṇā tuvaṭṭessanti, seyyathāpi gihiniyo kāmabhoginiyo” ti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo dve ekattharaṇapāvuraṇā tuvaṭṭessantī” ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo dve ekattharaṇapāvuraṇā tuvaṭṭentīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, bhikkhuniyo dve ekattharaṇapāvuraṇā tuvaṭṭessanti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

937

“Yā pana bhikkhuniyo dve ekattharaṇapāvuraṇā tuvaṭṭeyyuṃ, pācittiyan” ti.

938

Yā panā ti yā yādisā…pe… bhikkhuniyo ti upasampannāyo vuccanti.

Dve ekattharaṇapāvuraṇā tuvaṭṭeyyun ti taññeva attharitvā taññeva pārupanti, āpatti pācittiyassa.

939

Ekattharaṇapāvuraṇe ekattharaṇapāvuraṇasaññā tuvaṭṭenti, āpatti pācittiyassa. Ekattharaṇapāvuraṇe vematikā tuvaṭṭenti, āpatti pācittiyassa. Ekattharaṇapāvuraṇe nānattharaṇapāvuraṇasaññā tuvaṭṭenti, āpatti pācittiyassa.

Ekattharaṇe nānāpāvuraṇe, āpatti dukkaṭassa. Nānattharaṇe ekapāvuraṇe, āpatti dukkaṭassa. Nānattharaṇapāvuraṇe ekattharaṇapāvuraṇasaññā, āpatti dukkaṭassa. Nānattharaṇapāvuraṇe vematikā, āpatti dukkaṭassa. Nānattharaṇapāvuraṇe nānattharaṇapāvuraṇasaññā, anāpatti.

940

Anāpatti vavatthānaṃ dassetvā nipajjanti, ummattikānaṃ, ādikammikānanti.

Dutiyasikkhāpadaṃ niṭṭhitaṃ.

3. Tatiyasikkhāpadaṃ

941

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī bahussutā hoti bhāṇikā visāradā paṭṭā dhammiṃ kathaṃ kātuṃ. Bhaddāpi kāpilānī bahussutā hoti bhāṇikā visāradā paṭṭā dhammiṃ kathaṃ kātuṃ uḷārasambhāvitā. Manussā — “ayyā bhaddā kāpilānī bahussutā bhāṇikā visāradā paṭṭā dhammiṃ kathaṃ kātuṃ uḷārasambhāvitā” ti bhaddaṃ kāpilāniṃ paṭhamaṃ payirupāsitvā, pacchā thullanandaṃ bhikkhuniṃ payirupāsanti. Thullanandā bhikkhunī issāpakatā — “imā kira appicchā santuṭṭhā pavivittā asaṃsaṭṭhā yā imā saññattibahulā viññattibahulā viharantī” ti bhaddāya kāpilāniyā purato caṅkamatipi tiṭṭhatipi nisīdatipi seyyampi kappeti uddisatipi uddisāpetipi sajjhāyampi karoti. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma ayyā thullanandā ayyāya bhaddāya kāpilāniyā sañcicca aphāsuṃ karissatī” ti…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī bhaddāya kāpilāniyā sañcicca aphāsuṃ karotīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, thullanandā bhikkhunī bhaddāya kāpilāniyā sañcicca aphāsuṃ karissati. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

942

“Yā pana bhikkhunī bhikkhuniyā sañcicca aphāsuṃ kareyya, pācittiyan” ti.

943

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Bhikkhuniyā ti aññāya bhikkhuniyā.

Sañciccā ti jānantī sañjānantī cecca abhivitaritvā vītikkamo.

Aphāsuṃ kareyyā ti — “iminā imissā aphāsu bhavissatī” ti anāpucchā purato caṅkamati vā tiṭṭhati vā nisīdati vā seyyaṃ vā kappeti uddisati vā uddisāpeti vā sajjhāyaṃ vā karoti, āpatti pācittiyassa.

944

Upasampannāya upasampannasaññā sañcicca aphāsuṃ karoti, āpatti pācittiyassa. Upasampannāya vematikā sañcicca aphāsuṃ karoti, āpatti pācittiyassa. Upasampannāya anupasampannasaññā sañcicca aphāsuṃ karoti, āpatti pācittiyassa.

Anupasampannāya sañcicca aphāsuṃ karoti, āpatti dukkaṭassa. Anupasampannāya upasampannasaññā, āpatti dukkaṭassa. Anupasampannāya vematikā, āpatti dukkaṭassa. Anupasampannāya anupasampannasaññā, āpatti dukkaṭassa.

945

Anāpatti na aphāsuṃ kattukāmā āpucchā purato caṅkamati vā tiṭṭhati vā nisīdati vā seyyaṃ vā kappeti uddisati vā uddisāpeti vā sajjhāyaṃ vā karoti, ummattikāya, ādikammikāyāti.

Tatiyasikkhāpadaṃ niṭṭhitaṃ.

4. Catutthasikkhāpadaṃ

946

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī dukkhitaṃ sahajīviniṃ neva upaṭṭheti na upaṭṭhāpanāya ussukkaṃ karoti. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma ayyā thullanandā dukkhitaṃ sahajīviniṃ neva upaṭṭhessati na upaṭṭhāpanāya ussukkaṃ karissatī” ti…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī dukkhitaṃ sahajīviniṃ neva upaṭṭheti na upaṭṭhāpanāya ussukkaṃ karotīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, thullanandā bhikkhunī dukkhitaṃ sahajīviniṃ neva upaṭṭhessati na upaṭṭhāpanāya ussukkaṃ karissati. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

947

“Yā pana bhikkhunī dukkhitaṃ sahajīviniṃ neva upaṭṭheyya na upaṭṭhāpanāya ussukkaṃ kareyya, pācittiyan” ti.

948

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Dukkhitā nāma gilānā vuccati.

Sahajīvinī nāma saddhivihārinī vuccati.

Neva upaṭṭheyyā ti na sayaṃ upaṭṭheyya.

Na upaṭṭhāpanāya ussukkaṃ kareyyā ti na aññaṃ āṇāpeyya.

“Neva upaṭṭhessāmi, na upaṭṭhāpanāya ussukkaṃ karissāmī” ti dhuraṃ nikkhittamatte āpatti pācittiyassa. Antevāsiniṃ vā anupasampannaṃ vā neva upaṭṭheti, na upaṭṭhāpanāya ussukkaṃ karoti, āpatti dukkaṭassa.

949

Anāpatti sati antarāye, pariyesitvā na labhati, gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.

Catutthasikkhāpadaṃ niṭṭhitaṃ.

5. Pañcamasikkhāpadaṃ

950

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena bhaddā kāpilānī sākete vassaṃ upagatā hoti. Sā kenacideva karaṇīyena ubbāḷhā thullanandāya bhikkhuniyā santike dūtaṃ pāhesi — “sace me ayyā thullanandā upassayaṃ dadeyya āgaccheyyāmahaṃ sāvatthin” ti. Thullanandā bhikkhunī evam āha — “āgacchatu, dassāmī” ti. Atha kho bhaddā kāpilānī sāketā sāvatthiṃ agamāsi. Thullanandā bhikkhunī bhaddāya kāpilāniyā upassayaṃ adāsi. Tena kho pana samayena thullanandā bhikkhunī bahussutā hoti bhāṇikā visāradā paṭṭā dhammiṃ kathaṃ kātuṃ. Bhaddāpi kāpilānī bahussutā hoti bhāṇikā visāradā paṭṭā dhammiṃ kathaṃ kātuṃ uḷārasambhāvitā. Manussā — “ayyā bhaddā kāpilānī bahussutā bhāṇikā visāradā paṭṭā dhammiṃ kathaṃ kātuṃ uḷārasambhāvitā” ti bhaddaṃ kāpilāniṃ paṭhamaṃ payirupāsitvā pacchā thullanandaṃ bhikkhuniṃ payirupāsanti. Thullanandā bhikkhunī issāpakatā — “imā kira appicchā santuṭṭhā pavivittā asaṃsaṭṭhā yā imā saññattibahulā viññattibahulā viharantī” ti kupitā anattamanā bhaddaṃ kāpilāniṃ upassayā nikkaḍḍhi. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma ayyā thullanandā ayyāya bhaddāya kāpilāniyā upassayaṃ datvā kupitā anattamanā nikkaḍḍhissatī” ti…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī bhaddāya kāpilāniyā upassayaṃ datvā kupitā anattamanā nikkaḍḍhatīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, thullanandā bhikkhunī bhaddāya kāpilāniyā upassayaṃ datvā kupitā anattamanā nikkaḍḍhissati. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

951

“Yā pana bhikkhunī bhikkhuniyā upassayaṃ datvā kupitā anattamanā nikkaḍḍheyya vā nikkaḍḍhāpeyya vā, pācittiyan” ti.

952

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Bhikkhuniyā ti aññāya bhikkhuniyā. Upassayo nāma kavāṭabaddho vuccati. Datvā ti sayaṃ datvā. Kupitā anattamanā ti anabhiraddhā āhatacittā khilajātā.

Nikkaḍḍheyyā ti gabbhe gahetvā pamukhaṃ nikkaḍḍhati, āpatti pācittiyassa. Pamukhe gahetvā bahi nikkaḍḍhati, āpatti pācittiyassa. Ekena payogena bahukepi dvāre atikkāmeti, āpatti pācittiyassa.

Nikkaḍḍhāpeyyā ti aññaṃ āṇāpeti, āpatti pācittiyassa. Sakiṃ āṇattā bahukepi dvāre atikkāmeti, āpatti pācittiyassa.

953

Upasampannāya upasampannasaññā upassayaṃ datvā kupitā anattamanā nikkaḍḍhati vā nikkaḍḍhāpeti vā, āpatti pācittiyassa. Upasampannāya vematikā upassayaṃ datvā kupitā anattamanā nikkaḍḍhati vā nikkaḍḍhāpeti vā, āpatti pācittiyassa. Upasampannāya anupasampannasaññā upassayaṃ datvā kupitā anattamanā nikkaḍḍhati vā nikkaḍḍhāpeti vā, āpatti pācittiyassa.

Tassā parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, āpatti dukkaṭassa. Akavāṭabaddhā nikkaḍḍhati vā nikkaḍḍhāpeti vā, āpatti dukkaṭassa. Tassā parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, āpatti dukkaṭassa. Anupasampannaṃ kavāṭabaddhā vā akavāṭabaddhā vā nikkaḍḍhati vā nikkaḍḍhāpeti vā, āpatti dukkaṭassa. Tassā parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, āpatti dukkaṭassa. Anupasampannāya upasampannasaññā, āpatti dukkaṭassa. Anupasampannāya vematikā, āpatti dukkaṭassa. Anupasampannāya anupasampannasaññā, āpatti dukkaṭassa.

954

Anāpatti alajjiniṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, tassā parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, ummattikaṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, tassā parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, bhaṇḍanakārikaṃ kalahakārikaṃ vivādakārikaṃ bhassakārikaṃ saṅghe adhikaraṇakārikaṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, tassā parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, antevāsiniṃ vā saddhivihāriniṃ vā na sammā vattantiṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, tassā parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, ummattikāya, ādikammikāyāti.

Pañcamasikkhāpadaṃ niṭṭhitaṃ.

6. Chaṭṭhasikkhāpadaṃ

955

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena caṇḍakāḷī bhikkhunī saṃsaṭṭhā viharati gahapatināpi gahapatiputtenapi. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma ayyā caṇḍakāḷī saṃsaṭṭhā viharissati gahapatināpi gahapatiputtenapī” ti…pe… saccaṃ kira, bhikkhave, caṇḍakāḷī bhikkhunī saṃsaṭṭhā viharati gahapatināpi gahapatiputtenapīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, caṇḍakāḷī bhikkhunī saṃsaṭṭhā viharissati gahapatināpi gahapatiputtenapi. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

956

“Yā pana bhikkhunī saṃsaṭṭhā vihareyya gahapatinā vā gahapatiputtena vā sā bhikkhunī bhikkhunīhi evamassa vacanīyā — ‘māyye, saṃsaṭṭhā vihari gahapatināpi gahapatiputtenapi. Viviccāyye, vivekaññeva bhaginiyā saṅgho vaṇṇetī’ ti. Evañ ca sā bhikkhunī bhikkhunīhi vuccamānā tath’eva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya. Yāvatatiyañce samanubhāsīyamānā taṃ paṭinissajjeyya, iccetaṃ kusalaṃ, no ce paṭinissajjeyya, pācittiyan” ti.

957

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Saṃsaṭṭhā nāma ananulomikena kāyikavācasikena saṃsaṭṭhā.

Gahapati nāma yo koci agāraṃ ajjhāvasati.

Gahapatiputto nāma ye keci puttabhātaro.

Sā bhikkhunī ti yā sā saṃsaṭṭhā bhikkhunī.

Bhikkhunīhī ti aññāhi bhikkhunīhi. Yā passanti yā suṇanti tāhi vattabbā — “māyye, saṃsaṭṭhā vihari gahapatināpi gahapatiputtenapi. Viviccāyye, vivekaññeva bhaginiyā saṅgho vaṇṇetī” ti. Dutiyam pi vattabbā. Tatiyam pi vattabbā. Sace paṭinissajjati, iccetaṃ kusalaṃ, no ce paṭinissajjati, āpatti dukkaṭassa. Sutvā na vadanti, āpatti dukkaṭassa. Sā bhikkhunī saṅghamajjhampi ākaḍḍhitvā vattabbā — “māyye, saṃsaṭṭhā vihari gahapatināpi gahapatiputtenapi. Viviccāyye, vivekaññevabhaginiyā saṅgho vaṇṇetī” ti. Dutiyam pi vattabbā. Tatiyam pi vattabbā. Sace paṭinissajjati, iccetaṃ kusalaṃ, no ce paṭinissajjati, āpatti dukkaṭassa. Sā bhikkhunī samanubhāsitabbā. Evañ ca pana, bhikkhave, samanubhāsitabbā. Byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo —

958

“Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā bhikkhunī saṃsaṭṭhā viharati gahapatināpi gahapatiputtenapi. Sā taṃ vatthuṃ na paṭinissajjati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuniṃ samanubhāseyya tassa vatthussa paṭinissaggāya. Esā ñatti.

“Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā bhikkhunī saṃsaṭṭhā viharati gahapatināpi gahapatiputtenapi. Sā taṃ vatthuṃ na paṭinissajjati. Saṅgho itthannāmaṃ bhikkhuniṃ samanubhāsati tassa vatthussa paṭinissaggāya. Yassā ayyāya khamati itthannāmāya bhikkhuniyā samanubhāsanā tassa vatthussa paṭinissaggāya, sā tuṇhassa, yassā nakkhamati, sā bhāseyya.

“Dutiyam pi etam atthaṃ vadāmi…pe… Tatiyam pi etam atthaṃ vadāmi…pe….

“Samanubhaṭṭhā saṅghena itthannāmā bhikkhunī tassa vatthussa paṭinissaggāya, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī” ti.

Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne āpatti pācittiyassa.

959

Dhammakamme dhammakammasaññā na paṭinissajjati, āpatti pācittiyassa. Dhammakamme vematikā na paṭinissajjati, āpatti pācittiyassa. Dhammakamme adhammakammasaññā na paṭinissajjati, āpatti pācittiyassa.

Adhammakamme dhammakammasaññā, āpatti dukkaṭassa. Adhammakamme vematikā, āpatti dukkaṭassa. Adhammakamme adhammakammasaññā, āpatti dukkaṭassa.

960

Anāpatti asamanubhāsantiyā, paṭinissajjantiyā, ummattikāya, ādikammikāyāti.

Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ.

7. Sattamasikkhāpadaṃ

961

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo antoraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ caranti. Dhuttā dūsenti. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo antoraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ carissantī” ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo antoraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ carantīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, bhikkhuniyo antoraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ carissanti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

962

“Yā pana bhikkhunī antoraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ careyya, pācittiyan” ti.

963

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Antoraṭṭhe ti yassa vijite viharati, tassa raṭṭhe.

Sāsaṅkaṃ nāma tasmiṃ magge corānaṃ niviṭṭhokāso dissati, bhuttokāso dissati, ṭhitokāso dissati, nisinnokāso dissati, nipannokāso dissati.

Sappaṭibhayaṃ nāma tasmiṃ magge corehi manussā hatā dissanti, viluttā dissanti, ākoṭitā dissanti.

Asatthikā nāma vinā satthena.

Cārikaṃ careyyā ti kukkuṭasampāte gāme gāmantare gāmantare āpatti pācittiyassa. Agāmake araññe addhayojane addhayojane āpatti pācittiyassa.

964

Anāpatti satthena saha gacchati, kheme appaṭibhaye gacchati, āpadāsu, ummattikāya, ādikammikāyāti.

Sattamasikkhāpadaṃ niṭṭhitaṃ.

8. Aṭṭhamasikkhāpadaṃ

965

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo tiroraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ caranti. Dhuttā dūsenti. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo tiroraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ carissantī” ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo tiroraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ carantīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, bhikkhuniyo tiroraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ carissanti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

966

“Yā pana bhikkhunī tiroraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ careyya, pācattiyan” ti.

967

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Tiroraṭṭhe ti yassa vijite viharati, taṃ ṭhapetvā aññassa raṭṭhe.

Sāsaṅkaṃ nāma tasmiṃ magge corānaṃ niviṭṭhokāso dissati, bhuttokāso dissati, ṭhitokāso dissati, nisinnokāso dissati, nipannokāso dissati.

Sappaṭibhayaṃ nāma tasmiṃ magge corehi manussā hatā dissanti, viluttā dissanti, ākoṭitā dissanti.

Asatthikā nāma vinā satthena.

Cārikaṃ careyyā ti kukkuṭasampāte gāme gāmantare gāmantare, āpatti pācittiyassa. Agāmake araññe addhayojane addhayojane āpatti pācittiyassa.

968

Anāpatti satthena saha gacchati, kheme appaṭibhaye gacchati, āpadāsu, ummattikāya, ādikammikāyāti.

Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ.

9. Navamasikkhāpadaṃ

969

Tena samayena Buddho Bhagavā Rājagahe viharati Veḷuvane kalandakanivāpe. Tena kho pana samayena bhikkhuniyo antovassaṃ cārikaṃ caranti. Manussā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo antovassaṃ cārikaṃ carissanti haritāni tiṇāni ca sammaddantā, ekindriyaṃ jīvaṃ viheṭhentā, bahū khuddake pāṇe saṅghātaṃ āpādentā” ti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo antovassaṃ cārikaṃ carissantī” ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo antovassaṃ cārikaṃ carantīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, bhikkhuniyo antovassaṃ cārikaṃ carissanti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

970

“Yā pana bhikkhunī antovassaṃ cārikaṃ careyya, pācittiyan” ti.

971

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Antovassan ti purimaṃ vā temāsaṃ pacchimaṃ vā temāsaṃ avasitvā.

Cārikaṃ careyyā ti kukkuṭasampāte gāme gāmantare gāmantare āpatti pācittiyassa. Agāmake araññe addhayojane addhayojane āpatti pācittiyassa.

972

Anāpatti sattāhakaraṇīyena gacchati, kenaci ubbāḷhā gacchati, āpadāsu, ummattikāya, ādikammikāyāti.

Navamasikkhāpadaṃ niṭṭhitaṃ.

10. Dasamasikkhāpadaṃ

973

Tena samayena Buddho Bhagavā Rājagahe viharati Veḷuvane kalandakanivāpe. Tena kho pana samayena bhikkhuniyo tatth’eva Rājagahe vassaṃ vasanti, tattha hemantaṃ, tattha gimhaṃ. Manussā ujjhāyanti khiyyanti vipācenti — “āhundarikā bhikkhunīnaṃ disā andhakārā, na imāsaṃ disā pakkhāyantī” ti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Atha kho tā bhikkhuniyo bhikkhūnaṃ etam atthaṃ ārocesuṃ. Bhikkhū Bhagavato etam atthaṃ ārocesuṃ. Atha kho Bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi — “tena hi, bhikkhave, bhikkhunīnaṃ sikkhāpadaṃ paññapessāmi dasa atthavase paṭicca — saṅghasuṭṭhutāya…pe… saddhammaṭṭhitiyā vinayānuggahāya. Evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

974

“Yā pana bhikkhunī vassaṃ vuṭṭhā cārikaṃ na pakkameyya antamaso chappañcayojanānipi, pācittiyan” ti.

975

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Vassaṃvuṭṭhā nāma purimaṃ vā temāsaṃ pacchimaṃ vā temāsaṃ vuṭṭhā.

“Cārikaṃ na pakkamissāmi antamaso chappañcayojanānipī” ti dhuraṃ nikkhittamatte āpatti pācittiyassa.

976

Anāpatti sati antarāye, pariyesitvā dutiyikaṃ bhikkhuniṃ na labhati, gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.

Dasamasikkhāpadaṃ niṭṭhitaṃ.

Tuvaṭṭavaggo catuttho.

5. Cittāgāravaggo

1. Paṭhamasikkhāpadaṃ

977

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena rañño pasenadissa kosalassa uyyāne cittāgāre paṭibhānacittaṃ kataṃ hoti. Bahū manussā cittāgāraṃ dassanāya gacchanti. Chabbaggiyāpi bhikkhuniyo cittāgāraṃ dassanāya agamaṃsu. Manussā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo cittāgāraṃ dassanāya gacchissanti, seyyathāpi gihiniyo kāmabhoginiyo” ti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma chabbaggiyā bhikkhuniyo cittāgāraṃ dassanāya gacchissantī” ti…pe… saccaṃ kira, bhikkhave, chabbaggiyā bhikkhuniyo cittāgāraṃ dassanāya gacchantīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, chabbaggiyā bhikkhuniyo cittāgāraṃ dassanāya gacchissanti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

978

“Yā pana bhikkhunī rājāgāraṃ vā cittāgāraṃ vā ārāmaṃ vā uyyānaṃ vā pokkharaṇiṃ vā dassanāya gaccheyya, pācittiyan” ti.

979

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Rājāgāraṃ nāma yattha katthaci rañño kīḷituṃ ramituṃ kataṃ hoti.

Cittāgāraṃ nāma yattha katthaci manussānaṃ kīḷituṃ ramituṃ kataṃ hoti.

Ārāmo nāma yattha katthaci manussānaṃ kīḷituṃ ramituṃ kato hoti.

Uyyānaṃ nāma yattha katthaci manussānaṃ kīḷituṃ ramituṃ kataṃ hoti.

Pokkharaṇī nāma yattha katthaci manussānaṃ kīḷituṃ ramituṃ katā hoti.

980

Dassanāya gacchati, āpatti dukkaṭassa. Yattha ṭhitā passati, āpatti pācittiyassa. Dassanūpacāraṃ vijahitvā punappunaṃ passati, āpatti pācittiyassa. Ekamekaṃ dassanāya gacchati, āpatti dukkaṭassa. Yattha ṭhitā passati, āpatti pacittiyassa. Dassanūpacāraṃ vijahitvā punappunaṃ passati, āpatti pācittiyassa.

981

Anāpatti ārāme ṭhitā passati, gacchantī vā āgacchantī vā passati, sati karaṇīye gantvā passati, āpadāsu, ummattikāya, ādikammikāyāti.

Paṭhamasikkhāpadaṃ niṭṭhitaṃ.

2. Dutiyasikkhāpadaṃ

982

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo āsandimpi pallaṅkampi paribhuñjanti. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo āsandimpi pallaṅkampi paribhuñjissanti, seyyathāpi gihiniyo kāmabhoginiyo” ti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo āsandimpi pallaṅkampi paribhuñjissantī” ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo āsandimpi pallaṅkampi paribhuñjantīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, bhikkhuniyo āsandimpi pallaṅkampi paribhuñjissanti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

983

“Yā pana bhikkhunī āsandiṃ vā pallaṅkaṃ vā paribhuñjeyya, pācittiyan” ti.

984

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Āsandī nāma atikkantappamāṇā vuccati.

Pallaṅko nāma āharimehi vāḷehi kato hoti.

Paribhuñjeyyā ti tasmiṃ abhinisīdati vā abhinipajjati vā, āpatti pācittiyassa.

985

Anāpatti āsandiyā pāde chinditvā paribhuñjati, pallaṅkassa vāḷe bhinditvā paribhuñjati, ummattikāya, ādikammikāyāti.

Dutiyasikkhāpadaṃ niṭṭhitaṃ.

3. Tatiyasikkhāpadaṃ

986

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo suttaṃ kantanti. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo suttaṃ kantissanti, seyyathāpi gihiniyo kāmabhoginiyo” ti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma chabbaggiyā bhikkhuniyo suttaṃ kantissantī” ti…pe… saccaṃ kira, bhikkhave, chabbaggiyā bhikkhuniyo suttaṃ kantantīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, chabbaggiyā bhikkhuniyo suttaṃ kantissanti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

987

“Yā pana bhikkhunī suttaṃ kanteyya, pācittiyan” ti.

988

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Suttaṃ nāma cha suttāni — khomaṃ, kappāsikaṃ, koseyyaṃ, kambalaṃ, sāṇaṃ, bhaṅgaṃ.

Kanteyyā ti sayaṃ kantati, payoge dukkaṭaṃ. Ujjavujjave āpatti pācittiyassa.

989

Anāpatti kantitasuttaṃ kantati, ummattikāya, ādikammikāyāti.

Tatiyasikkhāpadaṃ niṭṭhitaṃ.

4. Catutthasikkhāpadaṃ

990

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo gihiveyyāvaccaṃ karonti. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo gihiveyyāvaccaṃ karissantī” ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo gihiveyyāvaccaṃ karontīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, bhikkhuniyo gihiveyyāvaccaṃ karissanti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

991

“Yā pana bhikkhunī gihiveyyāvaccaṃ kareyya, pācittiyan” ti.

992

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Gihiveyyāvaccaṃ nāma agārikassa yāguṃ vā bhattaṃ vā khādanīyaṃ vā pacati, sāṭakaṃ vā veṭhanaṃ vā dhovati, āpatti pācittiyassa.

993

Anāpatti yāgupāne, saṅghabhatte, cetiyapūjāya, attano veyyāvaccakarassa yāguṃ vā bhattaṃ vā khādanīyaṃ vā pacati, sāṭakaṃ vā veṭhanaṃ vā dhovati, ummattikāya, ādikammikāyāti.

Catutthasikkhāpadaṃ niṭṭhitaṃ.

5. Pañcamasikkhāpadaṃ

994

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarā bhikkhunī thullanandaṃ bhikkhuniṃ upasaṅkamitvā etad avoca — “ehāyye, imaṃ adhikaraṇaṃ vūpasamehī” ti. Thullanandā bhikkhunī ‘sādhū’ ti paṭissuṇitvā neva vūpasameti na vūpasamāya ussukkaṃ karoti. Atha kho sā bhikkhunī bhikkhunīnaṃ etam atthaṃ ārocesi. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma ayyā thullanandā bhikkhuniyā — ‘ehāyye’, imaṃ adhikaraṇaṃ vūpasamehī’ ti vuccamānā — ‘sādhū’ ti paṭissuṇitvā, neva vūpasamessati na vūpasamāya ussukkaṃ karissatī” ti…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī bhikkhuniyā — “ehāyye, imaṃ adhikaraṇaṃ vūpasamehī” ti vuccamānā — “sādhū” ti paṭissuṇitvā, neva vūpasameti na vūpasamāya ussukkaṃ karotīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, thullanandā bhikkhunī bhikkhuniyā — “ehāyye, imaṃ adhikaraṇaṃ vūpasamehī” ti vuccamānā — “sādhū” ti paṭissuṇitvā, neva vūpasamessati na vūpasamāya ussukkaṃ karissati. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

995

“Yā pana bhikkhunī bhikkhuniyā — ‘ehāyye, imaṃ adhikaraṇaṃ vūpasamehī’ ti vuccamānā — ‘sādhū’ ti paṭissuṇitvā sā pacchā anantarāyikinī neva vūpasameyya na vūpasamāya ussukkaṃ kareyya, pācittiyan” ti.

996

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Bhikkhuniyā ti aññāya bhikkhuniyā.

Adhikaraṇaṃ nāma cattāri adhikaraṇāni — vivādādhikaraṇaṃ, anuvādādhikaraṇaṃ, āpattādhikaraṇaṃ, kiccādhikaraṇaṃ.

Ehāyye imaṃ adhikaraṇaṃ vūpasamehī ti ehāyye imaṃ adhikaraṇaṃ vinicchehi.

Sā pacchā anantarāyikinī ti asati antarāye.

Neva vūpasameyyā ti na sayaṃ vūpasameyya.

Na vūpasamāya ussukkaṃ kareyyā ti na aññaṃ āṇāpeyya. “Neva vūpasamessāmi na vūpasamāya ussukkaṃ karissāmī” ti dhuraṃ nikkhittamatte, āpatti pācittiyassa.

997

Upasampannāya upasampannasaññā adhikaraṇaṃ neva vūpasameti na vūpasamāya ussukkaṃ karoti, āpatti pācittiyassa. Upasampannāya vematikā adhikaraṇaṃ neva vūpasameti, na vūpasamāya ussukkaṃ karoti, āpatti pācittiyassa. Upasampannāya anupasampannasaññā adhikaraṇaṃ neva vūpasameti, na vūpasamāya ussukkaṃ karoti, āpatti pācittiyassa.

Anupasampannāya adhikaraṇaṃ neva vūpasameti, na vūpasamāya ussukkaṃ karoti, āpatti dukkaṭassa. Anupasampannāya upasampannasaññā, āpatti dukkaṭassa. Anupasampannāya vematikā, āpatti dukkaṭassa. Anupasampannāya anupasampannasaññā, āpatti dukkaṭassa.

998

Anāpatti sati antarāye, pariyesitvā na labhati, gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.

Pañcamasikkhāpadaṃ niṭṭhitaṃ.

6. Chaṭṭhasikkhāpadaṃ

999

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī naṭānampi naṭakānampi laṅghakānampi sokajjhāyikānampi kumbhathūṇikānampi sahatthā khādanīyaṃ bhojanīyaṃ deti — “mayhaṃ parisati vaṇṇaṃ bhāsathā” ti. Naṭāpi naṭakāpi laṅghakāpi sokajjhāyikāpi kumbhathūṇikāpi thullanandāya bhikkhuniyā parisati vaṇṇaṃ bhāsanti — “ayyā thullanandā bahussutā bhāṇikā visāradā paṭṭā dhammiṃ kathaṃ kātuṃ, detha ayyāya, karotha ayyāyā” ti. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — kathañ hi nāma ayyā thullanandā agārikassa sahatthā khādanīyaṃ bhojanīyaṃ dassatīti…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī agārikassa sahatthā khādanīyaṃ bhojanīyaṃ detīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, thullanandā bhikkhunī agārikassa sahatthā khādanīyaṃ bhojanīyaṃ dassati. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

1000

“Yā pana bhikkhunī agārikassa vā paribbājakassa vā paribbājikāya vā sahatthā khādanīyaṃ vā bhojanīyaṃ vā dadeyya, pācittiyan” ti.

1001

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Agāriko nāma yo koci agāraṃ ajjhāvasati.

Paribbājako nāma bhikkhuñca sāmaṇerañca ṭhapetvā yo koci paribbājakasamāpanno.

Paribbājikā nāma bhikkhuniñca sikkhamānañca sāmaṇeriñca ṭhapetvā yā kāci paribbājikasamāpannā.

Khādanīyaṃ nāma pañca bhojanāni — udakadantaponaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāma.

Bhojanīyaṃ nāma pañca bhojanāni — odano, kummāso, sattu, maccho, maṃsaṃ.

Dadeyyā ti kāyena vā kāyapaṭibaddhena vā nissaggiyena vā deti, āpatti pācittiyassa. Udakadantaponaṃ deti, āpatti dukkaṭassa.

1002

Anāpatti dāpeti na deti, upanikkhipitvā deti, bāhirālepaṃ deti, ummattikāya, ādikammikāyāti.

Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ.

7. Sattamasikkhāpadaṃ

1003

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī āvasathacīvaraṃ anissajjitvā paribhuñjati. Aññā utuniyo bhikkhuniyo na labhanti. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma ayyā thullanandā āvasathacīvaraṃ anissajjitvā paribhuñjissatī” ti…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī āvasathacīvaraṃ anissajjitvā paribhuñjatīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, thullanandā bhikkhunī āvasathacīvaraṃ anissajjitvā paribhuñjissati. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

1004

“Yā pana bhikkhunī āvasathacīvaraṃ anissajjitvā paribhuñjeyya, pācittiyan” ti.

1005

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Āvasathacīvaraṃ nāma “utuniyo bhikkhuniyo paribhuñjantū” ti dinnaṃ hoti.

Anissajjitvā paribhuñjeyyā ti dvetisso rattiyo paribhuñjitvā catutthadivase dhovitvā bhikkhuniyā vā sikkhamānāya vā sāmaṇeriyā vā anissajjitvā paribhuñjati, āpatti pācittiyassa.

1006

Anissajjite anissajjitasaññā paribhuñjati, āpatti pācittiyassa. Anissajjite vematikā paribhuñjati, āpatti pācittiyassa. Anissajjite nissajjitasaññā paribhuñjati, āpatti pācittiyassa.

Nissajjite anissajjitasaññā, āpatti dukkaṭassa. Nissajjite vematikā, āpatti dukkaṭassa. Nissajjite nissajjitasaññā anāpatti.

1007

Anāpatti nissajjitvā paribhuñjati, puna pariyāyena paribhuñjati, aññā utuniyo bhikkhuniyo na honti, acchinnacīvarikāya, naṭṭhacīvarikāya, āpadāsu, ummattikāya, ādikammikāyāti.

Sattamasikkhāpadaṃ niṭṭhitaṃ.

8. Aṭṭhamasikkhāpadaṃ

1008

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī āvasathaṃ anissajjitvā cārikaṃ pakkāmi. Tena kho pana samayena thullanandāya bhikkhuniyā āvasatho ḍayhati. Bhikkhuniyo evam āhaṃsu — “handāyye, bhaṇḍakaṃ nīharāmā” ti. Ekaccā evam āhaṃsu — “na mayaṃ, ayye, nīharissāma. Yaṃ kiñci naṭṭhaṃ sabbaṃ amhe abhiyuñjissatī” ti. Thullanandā bhikkhunī punadeva taṃ āvasathaṃ paccāgantvā bhikkhuniyo pucchi — “apāyye, bhaṇḍakaṃ nīharitthā” ti? “Na mayaṃ, ayye, nīharimhā” ti. Thullanandā bhikkhunī ujjhāyati khiyyati vipāceti — “kathañ hi nāma bhikkhuniyo āvasathe ḍayhamāne bhaṇḍakaṃ na nīharissantī” ti. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma ayyā thullanandā āvasathaṃ anissajjitvā cārikaṃ pakkamissatī” ti…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī āvasathaṃ anissajjitvā cārikaṃ pakkamatīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, thullanandā bhikkhunī āvasathaṃ anissajjitvā cārikaṃ pakkamissati. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

1009

“Yā pana bhikkhunī āvasathaṃ anissajjitvā cārikaṃ pakkameyya, pācittiyan” ti.

1010

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Āvasatho nāma kavāṭabaddho vuccati.

Anissajjitvā cārikaṃ pakkameyyā ti bhikkhuniyā vā sikkhamānāya vā sāmaṇeriyā vā anissajjitvā parikkhittassa āvasathassa parikkhepaṃ atikkāmentiyā āpatti pācittiyassa. Aparikkhittassa āvasathassa upacāraṃ atikkāmentiyā āpatti pācittiyassa.

1011

Anissajjite anissajjitasaññā pakkamati, āpatti pācittiyassa. Anissajjite vematikā pakkamati, āpatti pācittiyassa. Anissajjite nissajjitasaññā pakkamati, āpatti pācittiyassa.

Akavāṭabaddhaṃ anissajjitvā pakkamati, āpatti dukkaṭassa. Nissajjite anissajjitasaññā, āpatti dukkaṭassa. Nissajjite vematikā, āpatti dukkaṭassa. Nissajjite nissajjitasaññā, anāpatti.

1012

Anāpatti nissajjitvā pakkamati, sati antarāye, pariyesitvā na labhati, gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.

Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ.

9. Navamasikkhāpadaṃ

1013

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo tiracchānavijjaṃ pariyāpuṇanti. Manussā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo tiracchānavijjaṃ pariyāpuṇissanti, seyyathāpi gihiniyo kāmabhoginiyo” ti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma chabbaggiyā bhikkhuniyo tiracchānavijjaṃ pariyāpuṇissantī” ti…pe… saccaṃ kira, bhikkhave, chabbaggiyā bhikkhuniyo tiracchānavijjaṃ pariyāpuṇantīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, chabbaggiyā bhikkhuniyo tiracchānavijjaṃ pariyāpuṇissanti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

1014

“Yā pana bhikkhunī tiracchānavijjaṃ pariyāpuṇeyya, pācittiyan” ti.

1015

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Tiracchānavijjā nāma yaṃ kiñci bāhirakaṃ anatthasaṃhitaṃ.

Pariyāpuṇeyyā ti padena pariyāpuṇāti, pade pade āpatti pācittiyassa. Akkharāya pariyāpuṇāti, akkharakkharāya āpatti pācittiyassa.

1016

Anāpatti lekhaṃ pariyāpuṇāti, dhāraṇaṃ pariyāpuṇāti, guttatthāya parittaṃ pariyāpuṇāti, ummattikāya, ādikammikāyāti.

Navamasikkhāpadaṃ niṭṭhitaṃ.

10. Dasamasikkhāpadaṃ

1017

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo tiracchānavijjaṃ vācenti. Manussā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo tiracchānavijjaṃ vācessanti, seyyathāpi gihiniyo kāmabhoginiyo” ti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma chabbaggiyā bhikkhuniyo tiracchānavijjaṃ vācessantī” ti…pe… saccaṃ kira, bhikkhave, chabbaggiyā bhikkhuniyo tiracchānavijjaṃ vācentīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, chabbaggiyā bhikkhuniyo tiracchānavijjaṃ vācessanti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

1018

“Yā pana bhikkhunī tiracchānavijjaṃ vāceyya, pācittiyan” ti.

1019

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Tiracchānavijjā nāma yaṃ kiñci bāhirakaṃ anatthasaṃhitaṃ.

Vāceyyā ti padena vāceti, pade pade āpatti pācittiyassa. Akkharāya vāceti, akkharakkharāya āpatti pācittiyassa.

1020

Anāpatti lekhaṃ vāceti, dhāraṇaṃ vāceti, guttatthāya parittaṃ vāceti, ummattikāya, ādikammikāyāti.

Dasamasikkhāpadaṃ niṭṭhitaṃ.

Cittāgāravaggo pañcamo.

6. Ārāmavaggo

1. Paṭhamasikkhāpadaṃ

1021

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulā bhikkhū gāmakāvāse ekacīvarā cīvarakammaṃ karonti. Bhikkhuniyo anāpucchā ārāmaṃ pavisitvā yena te bhikkhū ten’upasaṅkamiṃsu. Bhikkhū ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo anāpucchā ārāmaṃ pavisissantī” ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo anāpucchā ārāmaṃ pavisantīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, bhikkhuniyo anāpucchā ārāmaṃ pavisissanti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

“Yā pana bhikkhunī anāpucchā ārāmaṃ paviseyya, pācittiyan” ti.

Evañ c’idaṃ Bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.

1022

Tena kho pana samayena te bhikkhū tamhā āvāsā pakkamiṃsu. Bhikkhuniyo — “ayyā pakkantā” ti, ārāmaṃ nāgamaṃsu. Atha kho te bhikkhū punadeva taṃ āvāsaṃ paccāgacchiṃsu. Bhikkhuniyo — “ayyā āgatā” ti, āpucchā ārāmaṃ pavisitvā yena te bhikkhū ten’upasaṅkamiṃsu, upasaṅkamitvā te bhikkhū abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho tā bhikkhuniyo te bhikkhū etad avocuṃ — “kissa tumhe, bhaginiyo, ārāmaṃ neva sammajjittha na pānīyaṃ paribhojanīyaṃ upaṭṭhāpitthāti? Bhagavatā, ayyā, sikkhāpadaṃ paññattaṃ hoti — “na anāpucchā ārāmo pavisitabbo” ti. Tena mayaṃ na āgamimhā” ti. Bhagavato etam atthaṃ ārocesuṃ…pe… anujānāmi, bhikkhave, santaṃ bhikkhuṃ āpucchā ārāmaṃ pavisituṃ. Evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

“Yā pana bhikkhunī santaṃ bhikkhuṃ anāpucchā ārāmaṃ paviseyya, pācittiyan” ti.

Evañ c’idaṃ Bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.

1023

Tena kho pana samayena te bhikkhū tamhā āvāsā pakkamitvā punadeva taṃ āvāsaṃ paccāgacchiṃsu. Bhikkhuniyo — “ayyā pakkantā” ti anāpucchā ārāmaṃ pavisiṃsu. Tāsaṃ kukkuccaṃ ahosi — “Bhagavatā sikkhāpadaṃ paññattaṃ — ‘na santaṃ bhikkhuṃ anāpucchā ārāmo pavisitabbo’ ti. Mayañcamhā santaṃ bhikkhuṃ anāpucchā ārāmaṃ pavisimhā. Kacci nu kho mayaṃ pācittiyaṃ āpattiṃ āpannā” ti…pe… Bhagavato etam atthaṃ ārocesuṃ. Atha kho Bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

1024

“Yā pana bhikkhunī jānaṃ sabhikkhukaṃ ārāmaṃ anāpucchā paviseyya, pācittiyan” ti.

1025

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Jānāti nāma sāmaṃ vā jānāti, aññe vā tassā ārocenti, te vā ārocenti.

Sabhikkhuko nāma ārāmo yattha bhikkhū rukkhamūlepi vasanti.

Anāpucchā ārāmaṃ paviseyyā ti bhikkhuṃ vā sāmaṇeraṃ vā ārāmikaṃ vā anāpucchā parikkhittassa ārāmassa parikkhepaṃ atikkāmentiyā āpatti pācittiyassa. Aparikkhittassa ārāmassa upacāraṃ okkamantiyā āpatti pācittiyassa.

1026

Sabhikkhuke sabhikkhukasaññā santaṃ bhikkhuṃ anāpucchā ārāmaṃ pavisati, āpatti pācittiyassa. Sabhikkhuke vematikā santaṃ bhikkhuṃ anāpucchā ārāmaṃ pavisati, āpatti dukkaṭassa. Sabhikkhuke abhikkhukasaññā santaṃ bhikkhuṃ anāpucchā ārāmaṃ pavisati, anāpatti.

Abhikkhuke sabhikkhukasaññā, āpatti dukkaṭassa. Abhikkhuke vematikā, āpatti dukkaṭassa. Abhikkhuke abhikkhukasaññā, anāpatti.

1027

Anāpatti santaṃ bhikkhuṃ āpucchā pavisati, asantaṃ bhikkhuṃ anāpucchā pavisati, sīsānulokikā gacchati, yattha bhikkhuniyo sannipatitā honti tattha gacchati, ārāmena maggo hoti, gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.

Paṭhamasikkhāpadaṃ niṭṭhitaṃ.

2. Dutiyasikkhāpadaṃ

1028

Tena samayena Buddho Bhagavā Vesāliyaṃ viharati Mahāvane Kūṭāgārasālāyaṃ. Tena kho pana samayena āyasmato upālissa upajjhāyo āyasmā kappitako susāne viharati. Tena kho pana samayena chabbaggiyānaṃ bhikkhunīnaṃ mahattarā bhikkhunī kālaṅkatā hoti. Chabbaggiyā bhikkhuniyo taṃ bhikkhuniṃ nīharitvā āyasmato kappitakassa vihārassa avidūre jhāpetvā thūpaṃ katvā gantvā tasmiṃ thūpe rodanti. Atha kho āyasmā kappitako tena saddena ubbāḷho taṃ thūpaṃ bhinditvā pakiresi. Chabbaggiyā bhikkhuniyo — “iminā kappitakena amhākaṃ ayyāya thūpo bhinno, handa naṃ ghātemā” ti, mantesuṃ. Aññatarā bhikkhunī āyasmato upālissa etam atthaṃ ārocesi. Āyasmā Upāli āyasmato kappitakassa etam atthaṃ ārocesi. Atha kho āyasmā kappitako vihārā nikkhamitvā nilīno acchi. Atha kho chabbaggiyā bhikkhuniyo yen’āyasmato kappitakassa vihāro ten’upasaṅkamiṃsu, upasaṅkamitvā āyasmato kappitakassa vihāraṃ pāsāṇehi ca leḍḍūhi ca ottharāpetvā, “mato kappitako” ti pakkamiṃsu.

Atha kho āyasmā kappitako tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya Vesāliṃ piṇḍāya pāvisi. Addasaṃsu kho chabbaggiyā bhikkhuniyo āyasmantaṃ kappitakaṃ piṇḍāya carantaṃ. Disvāna evam āhaṃsu — “ayaṃ kappitako jīvati, ko nu kho amhākaṃ mantaṃ saṃharī” ti? Assosuṃ kho chabbaggiyā bhikkhuniyo — “ayyena kira upālinā amhākaṃ manto saṃhaṭo” ti. Tā āyasmantaṃ Upāliṃ akkosiṃsu — “kathañ hi nāma ayaṃ kāsāvaṭo malamajjano nihīnajacco amhākaṃ mantaṃ saṃharissatī” ti. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma chabbaggiyā bhikkhuniyo ayyaṃ Upāliṃ akkosissantī” ti…pe… saccaṃ kira, bhikkhave, chabbaggiyā bhikkhuniyo Upāliṃ akkosantīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, chabbaggiyā bhikkhuniyo Upāliṃ akkosissanti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

1029

“Yā pana bhikkhunī bhikkhuṃ akkoseyya vā paribhāseyya vā, pācittiyan” ti.

1030

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Bhikkhun ti upasampannaṃ. Akkoseyya vā ti dasahi vā akkosavatthūhi akkosati etesaṃ vā aññatarena, āpatti pācittiyassa.

Paribhāseyya vā ti bhayaṃ upadaṃseti, āpatti pācittiyassa.

1031

Upasampanne upasampannasaññā akkosati vā paribhāsati vā, āpatti pācittiyassa. Upasampanne vematikā akkosati vā paribhāsati vā, āpatti pācittiyassa. Upasampanne anupasampannasaññā akkosati vā paribhāsati vā, āpatti pācittiyassa.

Anupasampannaṃ akkosati vā paribhāsati vā, āpatti dukkaṭassa. Anupasampanne upasampannasaññā, āpatti dukkaṭassa. Anupasampanne vematikā, āpatti dukkaṭassa. Anupasampanne anupasampannasaññā, āpatti dukkaṭassa.

1032

Anāpatti atthapurekkhārāya, dhammapurekkhārāya, anusāsanipurekkhārāya, ummattikāya, ādikammikāyāti.

Dutiyasikkhāpadaṃ niṭṭhitaṃ.

3. Tatiyasikkhāpadaṃ

1033

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena caṇḍakāḷī bhikkhunī bhaṇḍanakārikā hoti kalahakārikā vivādakārikā bhassakārikā saṅghe adhikaraṇakārikā. Thullanandā bhikkhunī tassā kamme karīyamāne paṭikkosati. Tena kho pana samayena thullanandā bhikkhunī gāmakaṃ agamāsi kenacideva karaṇīyena. Atha kho bhikkhunisaṅgho — “thullanandā bhikkhunī pakkantā” ti caṇḍakāḷiṃ bhikkhuniṃ āpattiyā adassane ukkhipi. Thullanandā bhikkhunī gāmake taṃ karaṇīyaṃ tīretvā punadeva sāvatthiṃ paccāgacchi. Caṇḍakāḷī bhikkhunī thullanandāya bhikkhuniyā āgacchantiyā neva āsanaṃ paññapesi na pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipi, na paccuggantvā pattacīvaraṃ paṭiggahesi na pānīyena āpucchi. Thullanandā bhikkhunī caṇḍakāḷiṃ bhikkhuniṃ etad avoca — “kissa tvaṃ, ayye, mayi āgacchantiyā neva āsanaṃ paññapesi na pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipi, na paccuggantvā pattacīvaraṃ paṭiggahesi na pānīyena āpucchī” ti? “Evañhetaṃ, ayye, hoti yathā taṃ anāthāyā” ti. “Kissa pana tvaṃ, ayye, anāthā” ti? “Imā maṃ, ayye, bhikkhuniyo — “ayaṃ anāthā appaññātā, n’atthi imissā kāci pativattā” ti, āpattiyā adassane ukkhipiṃsū” ti. Thullanandā bhikkhunī — “bālā etā abyattā etā netā jānanti kammaṃ vā kammadosaṃ vā kammavipattiṃ vā kammasampattiṃ vā” ti, caṇḍīkatā gaṇaṃ paribhāsi. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma ayyā thullanandā caṇḍīkatā gaṇaṃ paribhāsissatī” ti…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī caṇḍīkatā gaṇaṃ paribhāsatīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe…kathañ hi nāma, bhikkhave, thullanandā bhikkhunī caṇḍīkatā gaṇaṃ paribhāsissati. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

1034

“Yā pana bhikkhunī caṇḍīkatā gaṇaṃ paribhāseyya, pācittiyan” ti.

1035

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Caṇḍīkatā nāma kodhanā vuccati.

Gaṇo nāma bhikkhunisaṅgho vuccati.

Paribhāseyyā ti “bālā etā abyattā etā netā jānanti kammaṃ vā kammadosaṃ vā kammavipattiṃ vā kammasampattiṃ vā” ti paribhāsati, āpatti pācittiyassa. Sambahulā bhikkhuniyo vā ekaṃ bhikkhuniṃ vā anupasampannaṃ vā paribhāsati, āpatti dukkaṭassa.

1036

Anāpatti atthapurekkhārāya, dhammapurekkhārāya, anusāsanipurekkhārāya, ummattikāya, ādikammikāyāti.

Tatiyasikkhāpadaṃ niṭṭhitaṃ.

4. Catutthasikkhāpadaṃ

1037

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro brāhmaṇo bhikkhuniyo nimantetvā bhojesi. Bhikkhuniyo bhuttāvī pavāritā ñātikulāni gantvā ekaccā bhuñjiṃsu ekaccā piṇḍapātaṃ ādāya agamaṃsu. Atha kho so brāhmaṇo paṭivissake etad avoca — “bhikkhuniyo mayā ayyā santappitā, etha tumhepi santappessāmī” ti. Te evam āhaṃsu — “kiṃ tvaṃ, ayyo, amhe santappessasi. Yāpi tayā nimantitā tā pi amhākaṃ gharāni āgantvā ekaccā bhuñjiṃsu ekaccā piṇḍapātaṃ ādāya agamaṃsū” ti. Atha kho so brāhmaṇo ujjhāyati khiyyati vipāceti — “kathañ hi nāma bhikkhuniyo amhākaṃ ghare bhuñjitvā aññatra bhuñjissanti, na câhaṃ paṭibalo yāvadatthaṃ dātun” ti. Assosuṃ kho bhikkhuniyo tassa brāhmaṇassa ujjhāyantassa khiyyantassa vipācentassa. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo bhuttāvī pavāritā aññatra bhuñjissantī” ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo bhuttāvī pavāritā aññatra bhuñjantīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, bhikkhuniyo bhuttāvī pavāritā aññatra bhuñjissanti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

1038

“Yā pana bhikkhunī nimantitā vā pavāritā vā khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā, pācittiyan” ti.

1039

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Nimantitā nāma pañcannaṃ bhojanānaṃ aññatarena bhojanena nimantitā.

Pavāritā nāma asanaṃ paññāyati, bhojanaṃ paññāyati, hatthapāse ṭhitā abhiharati, paṭikkhepo paññāyati.

Khādanīyaṃ nāma pañca bhojanāni — yāguṃ yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāma.

Bhojanīyaṃ nāma pañca bhojanāni — odano, kummāso, sattu, maccho, maṃsaṃ.

“Khādissāmi bhuñjissāmī” ti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pācittiyassa.

1040

Nimantite nimantitasaññā khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā, āpatti pācittiyassa. Nimantite vematikā khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā, āpatti pācittiyassa. Nimantite animantitasaññā khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā, āpatti pācittiyassa.

Yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassa…pe….

1041

Anāpatti nimantitā appavāritā, yāguṃ pivati, sāmike apaloketvā bhuñjati, yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ sati paccaye paribhuñjati, ummattikāya, ādikammikāyāti.

Catutthasikkhāpadaṃ niṭṭhitaṃ.

5. Pañcamasikkhāpadaṃ

1042

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarā bhikkhunī Sāvatthiyaṃ aññatarissā visikhāya piṇḍāya caramānā yena aññataraṃ kulaṃ ten’upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Atha kho te manussā taṃ bhikkhuniṃ bhojetvā etad avocuṃ — “aññāpi, ayye, bhikkhuniyo āgacchantū” ti. Atha kho sā bhikkhunī, “kathañ hi nāma bhikkhuniyo nāgaccheyyun” ti, bhikkhuniyo upasaṅkamitvā etad avoca — “amukasmiṃ, ayye, okāse vāḷā sunakhā caṇḍo balibaddo cikkhallo okāso. Mā kho tattha agamitthā” ti. Aññatarāpi bhikkhunī tassā visikhāya piṇḍāya caramānā yena taṃ kulaṃ ten’upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Atha kho te manussā taṃ bhikkhuniṃ bhojetvā etad avocuṃ — “kissa, ayye, bhikkhuniyo na āgacchantī” ti? Atha kho sā bhikkhunī tesaṃ manussānaṃ etam atthaṃ ārocesi. Manussā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhunī kulaṃ maccharāyissatī” ti…pe… saccaṃ kira, bhikkhave, bhikkhunī kulaṃ maccharāyatīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, bhikkhunī kulaṃ maccharāyissati. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

1043

“Yā pana bhikkhunī kulamaccharinī assa, pācittiyan” ti.

1044

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Kulaṃ nāma cattāri kulāni — khattiyakulaṃ, brāhmaṇakulaṃ, vessakulaṃ, suddakulaṃ.

Maccharinī assā ti “kathaṃ bhikkhuniyo nāgaccheyyun” ti bhikkhunīnaṃ santike kulassa avaṇṇaṃ bhāsati, āpatti pācittiyassa. Kulassa vā santike bhikkhunīnaṃ avaṇṇaṃ bhāsati, āpatti pācittiyassa.

1045

Anāpatti kulaṃ na maccharāyantī santaṃ yeva ādīnavaṃ ācikkhati, ummattikāya, ādikammikāyāti.

Pañcamasikkhāpadaṃ niṭṭhitaṃ.

6. Chaṭṭhasikkhāpadaṃ

1046

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulā bhikkhuniyo gāmakāvāse vassaṃ vuṭṭhā sāvatthiṃ agamaṃsu. Bhikkhuniyo tā bhikkhuniyo etad avocuṃ — “katthāyyāyo vassaṃ vuṭṭhā? Kacci ovādo iddho ahosī” ti? “Natthayye, tattha bhikkhū, kuto ovādo iddho bhavissatī” ti. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo abhikkhuke āvāse vassaṃ vasissantī” ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo abhikkhuke āvāse vassaṃ vasantīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, bhikkhuniyo abhikkhuke āvāse vassaṃ vasissanti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

1047

“Yā pana bhikkhunī abhikkhuke āvāse vassaṃ vaseyya, pācittiyan” ti.

1048

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Abhikkhuko nāma āvāso na sakkā hoti ovādāya vā saṃvāsāya vā gantuṃ. “Vassaṃ vasissāmī” ti senāsanaṃ paññapeti pānīyaṃ paribhojanīyaṃ upaṭṭhapeti pariveṇaṃ sammajjati, āpatti dukkaṭassa. Saha aruṇuggamanā āpatti pācittiyassa.

1049

Anāpatti vassupagatā bhikkhū pakkantā vā honti vibbhantā vā kālaṅkatā vā pakkhasaṅkantā vā, āpadāsu, ummattikāya, ādikammikāyāti.

Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ.

7. Sattamasikkhāpadaṃ

1050

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulā bhikkhuniyo gāmakāvāse vassaṃ vuṭṭhā sāvatthiṃ agamaṃsu. Bhikkhuniyo tā bhikkhuniyo etad avocuṃ — “katthāyyāyo vassaṃ vuṭṭhā, kattha bhikkhusaṅgho pavārito” ti? “Na mayaṃ, ayye, bhikkhusaṅghaṃ pavāremā” ti. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo vassaṃ vuṭṭhā bhikkhusaṅghaṃ na pavāressantī” ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo vassaṃ vuṭṭhā bhikkhusaṅghaṃ na pavārentīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, bhikkhuniyo vassaṃ vuṭṭhā bhikkhusaṅghaṃ na pavāressanti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

1051

“Yā pana bhikkhunī vassaṃ vuṭṭhā ubhatosaṅghe tīhi ṭhānehi na pavāreyya diṭṭhena vā sutena vā parisaṅkāya vā, pācittiyan” ti.

1052

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Vassaṃvuṭṭhā nāma purimaṃ vā temāsaṃ pacchimaṃ vā temāsaṃ vuṭṭhā. Ubhatosaṅghe tīhi ṭhānehi na pavāressāmi diṭṭhena vā sutena vā parisaṅkāya vā” ti dhuraṃ nikkhittamatte āpatti pācittiyassa.

1053

Anāpatti sati antarāye, pariyesitvā na labhati, gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.

Sattamasikkhāpadaṃ niṭṭhitaṃ.

8. Aṭṭhamasikkhāpadaṃ

1054

Tena samayena Buddho Bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Tena kho pana samayena chabbaggiyā bhikkhū bhikkhunupassayaṃ upasaṅkamitvā chabbaggiyā bhikkhuniyo ovadanti. Bhikkhuniyo chabbaggiyā bhikkhuniyo etad avocuṃ — “ethāyye ovādaṃ gamissāmā” ti. “Yampi mayaṃ, ayye, gaccheyyāma ovādassa kāraṇā, ayyā chabbaggiyā idh’eva āgantvā amhe ovadantī” ti. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma chabbaggiyā bhikkhuniyo ovādaṃ na gacchissantī” ti…pe… saccaṃ kira, bhikkhave, chabbaggiyā bhikkhuniyo ovādaṃ na gacchantīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, chabbaggiyā bhikkhuniyo ovādaṃ na gacchissanti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

1055

“Yā pana bhikkhunī ovādāya vā saṃvāsāya vā na gaccheyya, pācittiyan” ti.

1056

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Ovādo nāma aṭṭha garudhammā.

Saṃvāso nāma ekakammaṃ ekuddeso samasikkhatā. Ovādāya vā saṃvāsāya vā na gacchissāmī ti dhuraṃ nikkhittamatte āpatti pācittiyassa.

1057

Anāpatti sati antarāye, pariyesitvā dutiyikaṃ bhikkhuniṃ na labhati, gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.

Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ.

9. Navamasikkhāpadaṃ

1058

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo uposathampi na pucchanti ovādampi na yācanti. Bhikkhū ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo uposathampi na pucchissanti ovādampi na yācissantī” ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo “uposathampi na pucchanti ovādampi na yācantī” ti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, bhikkhuniyo uposathampi na pucchissanti ovādampi na yācissanti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

1059

“Anvaddhamāsaṃ bhikkhuniyā bhikkhusaṅghato dve dhammā paccāsīsitabbā — uposathapucchakañca ovādūpasaṅkamanañca. Taṃ atikkāmentiyā pācittiyan” ti.

1060

Anvaddhamāsan ti anuposathikaṃ. Uposatho nāma dve uposathā — cātuddasiko ca pannarasiko ca.

Ovādo nāma aṭṭha garudhammā. “Uposathampi na pucchissāmi ovādampi na yācissāmī” ti dhuraṃ nikkhittamatte āpatti pācittiyassa.

1061

Anāpatti sati antarāye, pariyesitvā dutiyikaṃ bhikkhuniṃ na labhati, gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.

Navamasikkhāpadaṃ niṭṭhitaṃ.

10. Dasamasikkhāpadaṃ

1062

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarā bhikkhunī pasākhe jātaṃ gaṇḍaṃ purisena saddhiṃ ekenekā bhedāpesi. Atha kho so puriso taṃ bhikkhuniṃ dūsetuṃ upakkami. Sā vissaramakāsi. Bhikkhuniyo upadhāvitvā taṃ bhikkhuniṃ etad avocuṃ — “kissa tvaṃ, ayye, vissaramakāsī” ti? Atha kho sā bhikkhunī bhikkhunīnaṃ etam atthaṃ ārocesi. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhunī pasākhe jātaṃ gaṇḍaṃ purisena saddhiṃ ekenekā bhedāpessatī” ti…pe… saccaṃ kira, bhikkhave, bhikkhunī pasākhe jātaṃ gaṇḍaṃ purisena saddhiṃ ekenekā bhedāpetīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, bhikkhunī pasākhe jātaṃ gaṇḍaṃ purisena saddhiṃ ekenekā bhedāpessati. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

1063

“Yā pana bhikkhunī pasākhe jātaṃ gaṇḍaṃ vā rudhitaṃ vā anapaloketvā saṅghaṃ vā gaṇaṃ vā purisena saddhiṃ ekenekā bhedāpeyya vā phālāpeyya vā dhovāpeyya vā ālimpāpeyya vā bandhāpeyya vā mocāpeyya vā, pācittiyan” ti.

1064

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Pasākhaṃ nāma adhonābhi ubbhajāṇumaṇḍalaṃ. Jātan ti tattha jātaṃ. Gaṇḍo nāma yo koci gaṇḍo. Rudhitaṃ nāma yaṃ kiñci vaṇaṃ. Anapaloketvā ti anāpucchā. Saṅgho nāma bhikkhunisaṅgho vuccati. Gaṇo nāma sambahulā bhikkhuniyo vuccanti. Puriso nāma manussapuriso, na yakkho, na peto, na tiracchānagato, viññū paṭibalo dūsetuṃ. Saddhin ti ekato. Ekenekā ti puriso c’eva hoti bhikkhunī ca.

1065

“Bhindā” ti āṇāpeti, āpatti dukkaṭassa. Bhinne āpatti pācittiyassa. “Phālehī” ti āṇāpeti, āpatti dukkaṭassa. Phālite āpatti pācittiyassa. “Dhovā” ti āṇāpeti, āpatti dukkaṭassa. Dhovite āpatti pācittiyassa. “Ālimpā” ti āṇāpeti, āpatti dukkaṭassa. Litte āpatti pācittiyassa. “Bandhāhī” ti āṇāpeti, āpatti dukkaṭassa. Baddhe āpatti pācittiyassa. “Mocehī” ti āṇāpeti, āpatti dukkaṭassa. Mutte āpatti pācittiyassa.

1066

Anāpatti apaloketvā bhedāpeti vā phālāpeti vā dhovāpeti vā ālimpāpeti vā bandhāpeti vā mocāpeti vā, yā kāci viññū dutiyikā hoti, ummattikāya, ādikammikāyāti.

Dasamasikkhāpadaṃ niṭṭhitaṃ.

Ārāmavaggo chaṭṭho.

7. Gabbhinīvaggo

1. Paṭhamasikkhāpadaṃ

1067

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo gabbhiniṃ vuṭṭhāpenti. Sā piṇḍāya carati. Manussā evam āhaṃsu — “dethāyyāya bhikkhaṃ, garubhārā ayyā” ti. Manussā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo gabbhiniṃ vuṭṭhāpessantī” ti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo gabbhiniṃ vuṭṭhāpessantī” ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo gabbhiniṃ vuṭṭhāpentīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, bhikkhuniyo gabbhiniṃ vuṭṭhāpessanti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

1068

“Yā pana bhikkhunī gabbhiniṃ vuṭṭhāpeyya, pācittiyan” ti.

1069

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Gabbhinī nāma āpannasattā vuccati. Vuṭṭhāpeyyā ti upasampādeyya.

“Vuṭṭhāpessāmī” ti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

1070

Gabbhiniyā gabbhinisaññā vuṭṭhāpeti, āpatti pācittiyassa. Gabbhiniyā vematikā vuṭṭhāpeti, āpatti dukkaṭassa. Gabbhiniyā agabbhinisaññā vuṭṭhāpeti, anāpatti. Agabbhiniyā gabbhinisaññā, āpatti dukkaṭassa. Agabbhiniyā vematikā, āpatti dukkaṭassa. Agabbhiniyā agabbhinisaññā, anāpatti.

1071

Anāpatti gabbhiniṃ agabbhinisaññā vuṭṭhāpeti, agabbhiniṃ agabbhinisaññā vuṭṭhāpeti, ummattikāya, ādikammikāyāti.

Paṭhamasikkhāpadaṃ niṭṭhitaṃ.

2. Dutiyasikkhāpadaṃ

1072

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo pāyantiṃ vuṭṭhāpenti. Sā piṇḍāya carati. Manussā evam āhaṃsu — “dethāyyāya bhikkhaṃ, sadutiyikā ayyā” ti. Manussā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo pāyantiṃ vuṭṭhāpessantī” ti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo pāyantiṃ vuṭṭhāpessantī” ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo pāyantiṃ vuṭṭhāpentīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, bhikkhuniyo pāyantiṃ vuṭṭhāpessanti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

1073

“Yā pana bhikkhunī pāyantiṃ vuṭṭhāpeyya, pācittiyan” ti.

1074

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Pāyantī nāma mātā vā hoti dhāti vā.

Vuṭṭhāpeyyā ti upasampādeyya.

“Vuṭṭhāpessāmī” ti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

1075

Pāyantiyā pāyantisaññā vuṭṭhāpeti, āpatti pācittiyassa. Pāyantiyā vematikā vuṭṭhāpeti, āpatti dukkaṭassa. Pāyantiyā apāyantisaññā vuṭṭhāpeti, anāpatti. Apāyantiyā pāyantisaññā, āpatti dukkaṭassa. Apāyantiyā vematikā, āpatti dukkaṭassa. Apāyantiyā apāyantisaññā, anāpatti.

1076

Anāpatti pāyantiṃ apāyantisaññā vuṭṭhāpeti, apāyantiṃ apāyantisaññā vuṭṭhāpeti, ummattikāya, ādikammikāyāti.

Dutiyasikkhāpadaṃ niṭṭhitaṃ.

3. Tatiyasikkhāpadaṃ

1077

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo dve vassāni chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpenti. Tā bālā honti abyattā na jānanti kappiyaṃ vā akappiyaṃ vā. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo dve vassāni chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpessantī” ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo dve vassāni chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpentī” ti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, bhikkhuniyo dve vassāni chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpessanti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi — “anujānāmi, bhikkhave, sikkhamānāya dve vassāni chasu dhammesu sikkhāsammutiṃ dātuṃ. Evañ ca pana, bhikkhave, dātabbā. Tāya sikkhamānāya saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo — ahaṃ, ayye, itthannāmā itthannāmāya ayyāya sikkhamānā. Saṅghaṃ dve vassāni chasu dhammesu sikkhāsammutiṃ yācāmī” ti. Dutiyam pi yācitabbā. Tatiyam pi yācitabbā. Byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo —

1078

“Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā itthannāmāya ayyāya sikkhamānā saṅghaṃ dve vassāni chasu dhammesu sikkhāsammutiṃ yācati. Yadi saṅghassa pattakallaṃ saṅgho itthannāmāya sikkhamānāya dve vassāni chasu dhammesu sikkhāsammutiṃ dadeyya. Esā ñatti.

“Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā itthannāmāya ayyāya sikkhamānā saṅghaṃ dve vassāni chasu dhammesu sikkhāsammutiṃ yācati. Saṅgho itthannāmāya sikkhamānāya dve vassāni chasu dhammesu sikkhāsammutiṃ deti. Yassā ayyāya khamati itthannāmāya sikkhamānāya dve vassāni chasu dhammesu sikkhāsammutiyā dānaṃ, sā tuṇhassa, yassā nakkhamati, sā bhāseyya.

“Dinnā saṅghena itthannāmāya sikkhamānāya dve vassāni chasu dhammesu sikkhāsammuti. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī” ti.

1079

Sā sikkhamānā “evaṃ vadehī” ti vattabbā — “pāṇātipātā veramaṇiṃ dve vassāni avītikkamma samādānaṃ samādiyāmi. Adinnādānā veramaṇiṃ dve vassāni avītikkamma samādānaṃ samādiyāmi. Abrahmacariyā veramaṇiṃ dve vassāni avītikkamma samādānaṃ samādiyāmi. Musāvādā veramaṇiṃ dve vassāni avītikkamma samādānaṃ samādiyāmi. Surāmerayamajjappamādaṭṭhānā veramaṇiṃ dve vassāni avītikkamma samādānaṃ samādiyāmi. Vikālabhojanā veramaṇiṃ dve vassāni avītikkamma samādānaṃ samādiyāmī” ti.

Atha kho Bhagavā tā bhikkhuniyo anekapariyāyena vigarahitvā dubbharatāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

1080

“Yā pana bhikkhunī dve vassāni chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpeyya, pācittiyan” ti.

1081

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Dve vassānī ti dve saṃvaccharāni. Asikkhitasikkhā nāma sikkhā vā na dinnā hoti, dinnā vā sikkhā kupitā. Vuṭṭhāpeyyā ti upasampādeyya.

“Vuṭṭhāpessāmī” ti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

1082

Dhammakamme dhammakammasaññā vuṭṭhāpeti, āpatti pācittiyassa. Dhammakamme vematikā vuṭṭhāpeti, āpatti pācittiyassa. Dhammakamme adhammakammasaññā vuṭṭhāpeti, āpatti pācittiyassa.

Adhammakamme dhammakammasaññā, āpatti dukkaṭassa. Adhammakamme vematikā, āpatti dukkaṭassa. Adhammakamme adhammakammasaññā, āpatti dukkaṭassa.

1083

Anāpatti dve vassāni chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpeti, ummattikāya, ādikammikāyāti.

Tatiyasikkhāpadaṃ niṭṭhitaṃ.

4. Catutthasikkhāpadaṃ

1084

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo dve vassāni chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ saṅghena asammataṃ vuṭṭhāpenti. Bhikkhuniyo evam āhaṃsu — “etha, sikkhamānā, imaṃ jānātha, imaṃ detha, imaṃ āharatha, iminā attho, imaṃ kappiyaṃ karothā” ti. Tā evam āhaṃsu — “na mayaṃ, ayye, sikkhamānā. Bhikkhuniyo mayan” ti. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo dve vassāni chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ saṅghena asammataṃ vuṭṭhāpessantī” ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo dve vassāni chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ saṅghena asammataṃ vuṭṭhāpentīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, bhikkhuniyo dve vassāni chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ saṅghena asammataṃ vuṭṭhāpessanti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi — “anujānāmi, bhikkhave, dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya vuṭṭhānasammutiṃ dātuṃ. Evañ ca pana, bhikkhave, dātabbā. Tāya dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo — “ahaṃ, ayye, itthannāmā itthannāmāya ayyāya dve vassāni chasu dhammesu sikkhitasikkhā sikkhamānā saṅghaṃ vuṭṭhānasammutiṃ yācāmī” ti. Dutiyam pi yācitabbā. Tatiyam pi yācitabbā. Byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo —

1085

“Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā itthannāmāya ayyāya dve vassāni chasu dhammesu sikkhitasikkhā sikkhamānā saṅghaṃ vuṭṭhānasammutiṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmāya dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya vuṭṭhānasammutiṃ dadeyya. Esā ñatti.

“Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā itthannāmāya ayyāya dve vassāni chasu dhammesu sikkhitasikkhā sikkhamānā saṅghaṃ vuṭṭhānasammutiṃ yācati. Saṅgho itthannāmāya dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya vuṭṭhānasammutiṃ deti. Yassā ayyāya khamati itthannāmāya dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya vuṭṭhānasammutiyā dānaṃ, sā tuṇhassa, yassā nakkhamati, sā bhāseyya.

“Dinnā saṅghena itthannāmāya dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya vuṭṭhānasammuti, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī” ti.

Atha kho Bhagavā tā bhikkhuniyo anekapariyāyena vigarahitvā dubbharatāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

1086

“Yā pana bhikkhunī dve vassāni chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ saṅghena asammataṃ vuṭṭhāpeyya, pācittiyan” ti.

1087

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Dve vassānī ti dve saṃvaccharāni. Sikkhitasikkhā nāma chasu dhammesu sikkhitasikkhā. Asammatā nāma ñattidutiyena kammena vuṭṭhānasammuti na dinnāhoti. Vuṭṭhāpeyyā ti upasampādeyya.

“Vuṭṭhāpessāmī” ti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

1088

Dhammakamme dhammakammasaññā vuṭṭhāpeti, āpatti pācittiyassa. Dhammakamme vematikā vuṭṭhāpeti, āpatti pācittiyassa. Dhammakamme adhammakammasaññā vuṭṭhāpeti, āpatti pācittiyassa.

Adhammakamme dhammakammasaññā, āpatti dukkaṭassa. Adhammakamme vematikā, āpatti dukkaṭassa. Adhammakamme adhammakammasaññā, āpatti dukkaṭassa.

1089

Anāpatti dve vassāni chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ saṅghena sammataṃ vuṭṭhāpeti, ummattikāya, ādikammikāyāti.

Catutthasikkhāpadaṃ niṭṭhitaṃ.

5. Pañcamasikkhāpadaṃ

1090

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo ūnadvādasavassaṃ gihigataṃ vuṭṭhāpenti. Tā akkhamā honti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasarīsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ. Uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ anadhivāsakajātikā honti. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo ūnadvādasavassaṃ gihigataṃ vuṭṭhāpessantī” ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo ūnadvādasavassaṃ gihigataṃ vuṭṭhāpentīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, bhikkhuniyo ūnadvādasavassaṃ gihigataṃ vuṭṭhāpessanti. Ūnadvādasavassā, bhikkhave, gihigatā akkhamā hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasarīsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ. Uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ anadhivāsakajātikā hoti. Dvādasavassāva kho, bhikkhave, gihigatā khamā hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasarīsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ. Uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātikā hoti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

1091

“Yā pana bhikkhunī ūnadvādasavassaṃ gihigataṃ vuṭṭhāpeyya, pācittiyan” ti.

1092

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Ūnadvādasavassā nāma appattadvādasavassā. Gihigatā nāma purisantaragatā vuccati. Vuṭṭhāpeyyā ti upasampādeyya.

“Vuṭṭhāpessāmī” ti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

1093

Ūnadvādasavassāya ūnadvādasavassasaññā vuṭṭhāpeti, āpatti pācittiyassa. Ūnadvādasavassāya vematikā vuṭṭhāpeti, āpatti dukkaṭassa. Ūnadvādasavassāya paripuṇṇasaññā vuṭṭhāpeti, anāpatti.

Paripuṇṇadvādasavassāya ūnadvādasavassasaññā, āpatti dukkaṭassa. Paripuṇṇadvādasavassāya vematikā, āpatti dukkaṭassa. Paripuṇṇadvādasavassāya paripuṇṇasaññā, anāpatti.

1094

Anāpatti ūnadvādasavassaṃ paripuṇṇasaññā vuṭṭhāpeti, paripuṇṇadvādasavassaṃ paripuṇṇasaññā vuṭṭhāpeti, ummattikāya, ādikammikāyāti.

Pañcamasikkhāpadaṃ niṭṭhitaṃ.

6. Chaṭṭhasikkhāpadaṃ

1095

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpenti. Tā bālā honti abyattā na jānanti kappiyaṃ vā akappiyaṃ vā. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpessantī” ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpentīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, bhikkhuniyo paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpessanti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi — “anujānāmi, bhikkhave, paripuṇṇadvādasavassāya gihigatāya dve vassāni chasu dhammesu sikkhāsammutiṃ dātuṃ. Evañ ca pana, bhikkhave, dātabbā. Tāya paripuṇṇadvādasavassāya gihigatāya saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo — ahaṃ, ayye, itthannāmā itthannāmāya ayyāya paripuṇṇadvādasavassā gihigatā saṅghaṃ dve vassāni chasu dhammesu sikkhāsammutiṃ yācāmī” ti. Dutiyam pi yācitabbā. Tatiyam pi yācitabbā. Byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo —

1096

“Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā itthannāmāya ayyāya paripuṇṇadvādasavassā gihigatā saṅghaṃ dve vassāni chasu dhammesu sikkhāsammutiṃ yācati. Yadi saṅghassa pattakallaṃ saṅgho itthannāmāya paripuṇṇadvādasavassāya gihigatāya dve vassāni chasu dhammesu sikkhāsammutiṃ dadeyya. Esā ñatti.

“Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā itthannāmāya ayyāya paripuṇṇadvādasavassā gihigatā saṅghaṃ dve vassāni chasu dhammesu sikkhāsammutiṃ yācati. Saṅgho itthannāmāya paripuṇṇadvādasavassāya gihigatāya dve vassāni chasu dhammesu sikkhāsammutiṃ deti. Yassā ayyāya khamati itthannāmāya paripuṇṇadvādasavassāya gihigatāya dve vassāni chasu dhammesu sikkhāsammutiyā dānaṃ, sā tuṇhassa, yassā nakkhamati, sā bhāseyya.

“Dinnā saṅghena itthannāmāya paripuṇṇadvādasavassāya gihigatāya dve vassāni chasu dhammesu sikkhāsammuti. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī” ti.

Sā paripuṇṇadvādasavassā gihigatā evaṃ vadehīti vattabbā — “pāṇātipātā veramaṇiṃ dve vassāni avītikkamma samādānaṃ samādiyāmi…pe… vikālabhojanā veramaṇiṃ dve vassāni avītikkamma samādānaṃ samādiyāmī” ti.

Atha kho Bhagavā tā bhikkhuniyo anekapariyāyena vigarahitvā dubbharatāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

1097

“Yā pana bhikkhunī paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpeyya, pācittiyan” ti.

1098

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Paripuṇṇadvādasavassā nāma pattadvādasavassā. Gihigatā nāma purisantaragatā vuccati. Dve vassānī ti dve saṃvaccharāni. Asikkhitasikkhā nāma sikkhā vā na dinnā hoti, dinnā vā sikkhā kupitā. Vuṭṭhāpeyyā ti upasampādeyya.

“Vuṭṭhāpessāmī” ti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

1099

Dhammakamme dhammakammasaññā vuṭṭhāpeti, āpatti pācittiyassa. Dhammakamme vematikā vuṭṭhāpeti, āpatti pācittiyassa. Dhammakamme adhammakammasaññā vuṭṭhāpeti, āpatti pācittiyassa.

Adhammakamme dhammakammasaññā vuṭṭhāpeti, āpatti dukkaṭassa. Adhammakamme vematikā vuṭṭhāpeti, āpatti dukkaṭassa. Adhammakamme adhammakammasaññā vuṭṭhāpeti, āpatti dukkaṭassa.

1100

Anāpatti paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ vuṭṭhāpeti, ummattikāya, ādikammikāyāti.

Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ.

7. Sattamasikkhāpadaṃ

1101

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpenti. Bhikkhuniyo evam āhaṃsu — “etha sikkhamānā, imaṃ jānātha, imaṃ detha, imaṃ āharatha, iminā attho, imaṃ kappiyaṃ karothā” ti. Tā evam āhaṃsu — “na mayaṃ, ayye, sikkhamānā, bhikkhuniyo mayan” ti. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpessantī” ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammattaṃ vuṭṭhāpentīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma bhikkhave bhikkhuniyo paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpessanti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi — “anujānāmi, bhikkhave, paripuṇṇadvādasavassāya gihigatāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhānasammutiṃ dātuṃ. Evañ ca pana, bhikkhave, dātabbā. Tāya paripuṇṇadvādasavassāya gihigatāya dve vassāni chasu dhammesu sikkhitasikkhāya saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo — ahaṃ, ayye, itthannāmā itthannāmāya ayyāya paripuṇṇadvādasavassā gihigatā dve vassāni chasu dhammesu sikkhitasikkhā, saṅghaṃ vuṭṭhānasammutiṃ yācāmī” ti. Dutiyam pi yācitabbā. Tatiyam pi yācitabbā. Byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo.

1102

“Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā itthannāmāya ayyāya paripuṇṇadvādasavassā gihigatā dve vassāni chasu dhammesu sikkhitasikkhā saṅghaṃ vuṭṭhānasammutiṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmāya paripuṇṇadvādasavassāya gihigatāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhānasammutiṃ dadeyya. Esā ñatti.

“Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā itthannāmāya ayyāya paripuṇṇadvādasavassā gihigatā dve vassāni chasu dhammesu sikkhitasikkhā saṅghaṃ vuṭṭhānasammutiṃ yācati. Saṅgho itthannāmāya paripuṇṇadvādasavassāya gihigatāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhānasammutiṃ deti. Yassā ayyāya khamati itthannāmāya paripuṇṇadvādasavassāya gihigatāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhānasammutiyā dānaṃ, sā tuṇhassa, yassā nakkhamati, sā bhāseyya.

“Dinnā saṅghena itthannāmāya paripuṇṇadvādasavassāya gihigatāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhānasammuti. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī” ti.

Atha kho Bhagavā tā bhikkhuniyo anekapariyāyena vigarahitvā dubbharatāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

1103

“Yā pana bhikkhunī paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpeyya, pācittiyan” ti.

1104

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Paripuṇṇadvādasavassā nāma pattadvādasavassā. Gihigatā nāma purisantaragatā vuccati. Dve vassānī ti dve saṃvaccharāni. Sikkhitasikkhā nāma chasu dhammesu sikkhitasikkhā. Asammatā nāma ñattidutiyena kammena vuṭṭhānasammuti na dinnā hoti. Vuṭṭhāpeyyā ti upasampādeyya.

“Vuṭṭhāpessāmī” ti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

1105

Dhammakamme dhammakammasaññā vuṭṭhāpeti, āpatti pācittiyassa. Dhammakamme vematikā vuṭṭhāpeti, āpatti pācittiyassa. Dhammakamme adhammakammasaññā vuṭṭhāpeti, āpatti pācittiyassa.

Adhammakamme dhammakammasaññā, āpatti dukkaṭassa. Adhammakamme vematikā, āpatti dukkaṭassa. Adhammakamme adhammakammasaññā, āpatti dukkaṭassa.

1106

Anāpatti paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena sammataṃ vuṭṭhāpeti, ummattikāya, ādikammikāyāti.

Sattamasikkhāpadaṃ niṭṭhitaṃ.

8. Aṭṭhamasikkhāpadaṃ

1107

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī sahajīviniṃ vuṭṭhāpetvā dve vassāni neva anuggaṇhāti na anuggaṇhāpeti. Tā bālā honti abyattā, na jānanti kappiyaṃ vā akappiyaṃ vā. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma ayyā thullanandā sahajīviniṃ vuṭṭhāpetvā dve vassāni neva anuggaṇhissati na anuggaṇhāpessatī” ti…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī sahajīviniṃ vuṭṭhāpetvā dve vassāni neva anuggaṇhāti na anuggaṇhāpetīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, thullanandā bhikkhunī sahajīviniṃ vuṭṭhāpetvā dve vassāni neva anuggaṇhissati na anuggaṇhāpessati. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

1108

“Yā pana bhikkhunī sahajīviniṃ vuṭṭhāpetvā dve vassāni neva anuggaṇheyya na anuggaṇhāpeyya, pācittiyan” ti.

1109

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Sahajīvinī nāma saddhivihārinī vuccati. Vuṭṭhāpetvā ti upasampādetvā. Dve vassānī ti dve saṃvaccharāni.

Neva anuggaṇheyyā ti na sayaṃ anuggaṇheyya uddesena paripucchāya ovādena anusāsaniyā.

Na anuggaṇhāpeyyā ti na aññaṃ āṇāpeyya “dve vassāni neva anuggaṇhissāmi na anuggaṇhāpessāmī” ti dhuraṃ nikkhittamatte āpatti pācittiyassa.

1110

Anāpatti sati antarāye, pariyesitvā na labhati, gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.

Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ.

9. Navamasikkhāpadaṃ

1111

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo vuṭṭhāpitaṃ pavattiniṃ dve vassāni nānubandhanti. Tā bālā honti abyattā, na jānanti kappiyaṃ vā akappiyaṃ vā. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo vuṭṭhāpitaṃ pavattiniṃ dve vassāni nānubandhissantī” ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo vuṭṭhāpitaṃ pavattiniṃ dve vassāni nānubandhantīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, bhikkhuniyo vuṭṭhāpitaṃ pavattiniṃ dve vassāni nānubandhissanti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

1112

“Yā pana bhikkhunī vuṭṭhāpitaṃ pavattiniṃ dve vassāni nānubandheyya, pācittiyan” ti.

1113

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Vuṭṭhāpitan ti upasampāditaṃ. Pavattinī nāma upajjhāyā vuccati. Dve vassānī ti dve saṃvaccharāni. Nānubandheyyā ti na sayaṃ upaṭṭhaheyya. Dve vassāni nānubandhissāmī ti dhuraṃ nikkhittamatte āpatti pācittiyassa.

1114

Anāpatti upajjhāyā bālā vā hoti alajjinī vā, gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.

Navamasikkhāpadaṃ niṭṭhitaṃ.

10. Dasamasikkhāpadaṃ

1115

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī sahajīviniṃ vuṭṭhāpetvā neva vūpakāseti na vūpakāsāpeti. Sāmiko aggahesi. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma ayyā thullanandā sahajīviniṃ vuṭṭhāpetvā neva vūpakāsessati na vūpakāsāpessati, sāmiko aggahesi. Sacāyaṃ bhikkhunī pakkantā assa, na ca sāmiko gaṇheyyā” ti…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī sahajīviniṃ vuṭṭhāpetvā neva vūpakāseti na vūpakāsāpeti, sāmiko aggahesīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, thullanandā bhikkhunī sahajīviniṃ vuṭṭhāpetvā neva vūpakāsessati na vūpakāsāpessati, sāmiko aggahesi. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

1116

“Yā pana bhikkhunī sahajīviniṃ vuṭṭhāpetvā neva vūpakāseyya na vūpakāsāpeyya antamaso chappañcayojanānipi, pācittiyan” ti.

1117

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Sahajīvinī nāma saddhivihārinī vuccati. Vuṭṭhāpetvā ti upasampādetvā. Neva vūpakāseyyā ti na sayaṃ vūpakāseyya. Na vūpakāsāpeyyā ti na aññaṃ āṇāpeyya. “Neva vūpakāsessāmi na vūpakāsāpessāmi antamaso chappañcayojanānipī” ti dhuraṃ nikkhittamatte āpatti pācittiyassa.

1118

Anāpatti sati antarāye, pariyesitvā dutiyikaṃ bhikkhuniṃ na labhati, gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.

Dasamasikkhāpadaṃ niṭṭhitaṃ.

Gabbhinivaggo sattamo.

8. Kumārībhūtavaggo

1. Paṭhamasikkhāpadaṃ

1119

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo ūnavīsativassaṃ kumāribhūtaṃ vuṭṭhāpenti. Tā akkhamā honti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasarīsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ. Uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ anadhivāsakajātikā honti. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo ūnavīsativassaṃ kumāribhūtaṃ vuṭṭhāpessantī” ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo ūnavīsativassaṃ kumāribhūtaṃ vuṭṭhāpentīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, bhikkhuniyo ūnavīsativassaṃ kumāribhūtaṃ vuṭṭhāpessanti. Ūnavīsativassā, bhikkhave, kumāribhūtā akkhamā hoti sītassa uṇhassa…pe… pāṇaharānaṃ anadhivāsakajātikā hoti. Vīsativassāva kho, bhikkhave, kumāribhūtā khamā hoti sītassa uṇhassa…pe… pāṇaharānaṃ adhivāsakajātikā hoti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

1120

“Yā pana bhikkhunī ūnavīsativassaṃ kumāribhūtaṃ vuṭṭhāpeyya, pācittiyan” ti.

1121

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Ūnavīsativassā nāma appattavīsativassā. Kumāribhūtā nāma sāmaṇerī vuccati. Vuṭṭhāpeyyā ti upasampādeyya.

“Vuṭṭhāpessāmī” ti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

1122

Ūnavīsativassāya ūnavīsativassasaññā vuṭṭhāpeti, āpatti pācittiyassa. Ūnavīsativassāya vematikā vuṭṭhāpeti, āpatti dukkaṭassa. Ūnavīsativassāya paripuṇṇasaññā vuṭṭhāpeti, anāpatti. Paripuṇṇavīsativassāya ūnavīsativassasaññā, āpatti dukkaṭassa. Paripuṇṇavīsativassāya vematikā, āpatti dukkaṭassa. Paripuṇṇavīsativassāya paripuṇṇasaññā, anāpatti.

1123

Anāpatti ūnavīsativassaṃ paripuṇṇasaññā vuṭṭhāpeti, paripuṇṇavīsativassaṃ paripuṇṇasaññā vuṭṭhāpeti, ummattikāya, ādikammikāyāti.

Paṭhamasikkhāpadaṃ niṭṭhitaṃ.

2. Dutiyasikkhāpadaṃ

1124

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpenti. Tā bālā honti abyattā, na jānanti kappiyaṃ vā akappiyaṃ vā. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpessantī” ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpentīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, bhikkhuniyo paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpessanti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi — “anujānāmi, bhikkhave, aṭṭhārasavassāya kumāribhūtāya dve vassāni chasu dhammesu sikkhāsammutiṃ dātuṃ. Evañ ca pana bhikkhave dātabbā. Tāya aṭṭhārasavassāya kumāribhūtāya saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo — ahaṃ, ayye, itthannāmā itthannāmāya ayyāya aṭṭhārasavassā kumāribhūtā saṅghaṃ dve vassāni chasu dhammesu sikkhāsammutiṃ yācāmī” ti. Dutiyam pi yācitabbā. Tatiyam pi yācitabbā. Byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo —

1125

“Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā itthannāmāya ayyāya aṭṭhārasavassā kumāribhūtā saṅghaṃ dve vassāni chasu dhammesu sikkhāsammutiṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmāya aṭṭhārasavassāya kumāribhūtāya dve vassāni chasu dhammesu sikkhāsammutiṃ dadeyya. Esā ñatti.

“Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā itthannāmāya ayyāya aṭṭhārasavassā kumāribhūtā saṅghaṃ dve vassāni chasu dhammesu sikkhāsammutiṃ yācati. Saṅgho itthannāmāya aṭṭhārasavassāya kumāribhūtāya dve vassāni chasu dhammesu sikkhāsammutiṃ deti. Yassā ayyāya khamati itthannāmāya aṭṭhārasavassāya kumāribhūtāya dve vassāni chasu dhammesu sikkhāsammutiyā dānaṃ, sā tuṇhassa, yassā nakkhamati, sā bhāseyya.

“Dinnā saṅghena itthannāmāya aṭṭhārasavassāya kumāribhūtāya dve vassāni chasu dhammesu sikkhāsammuti. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī” ti.

Sā aṭṭhārasavassā kumāribhūtā evaṃ vadehīti vattabbā — “pāṇātipātā veramaṇiṃ dve vassāni avītikkamma samādānaṃ samādiyāmi…pe… vikālabhojanā veramaṇiṃ dve vassāni avītikkamma samādānaṃ samādiyāmī” ti.

Atha kho Bhagavā tā bhikkhuniyo anekapariyāyena vigarahitvā dubbharatāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

1126

“Yā pana bhikkhunī paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpeyya, pācittiyan” ti.

1127

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Paripuṇṇavīsativassā nāma pattavīsativassā. Kumāribhūtā nāma sāmaṇerī vuccati. Dve vassānī ti dve saṃvaccharāni. Asikkhitasikkhā nāma sikkhā vā na dinnā hoti, dinnā vā sikkhā kupitā. Vuṭṭhāpeyyā ti upasampādeyya.

“Vuṭṭhāpessāmī” ti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

1128

Dhammakamme dhammakammasaññā vuṭṭhāpeti, āpatti pācittiyassa. Dhammakamme vematikā vuṭṭhāpeti, āpatti pācittiyassa. Dhammakamme adhammakammasaññā vuṭṭhāpeti, āpatti pācittiyassa.

Adhammakamme dhammakammasaññā, āpatti dukkaṭassa. Adhammakamme vematikā, āpatti dukkaṭassa. Adhammakamme adhammakammasaññā, āpatti dukkaṭassa.

1129

Anāpatti paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ vuṭṭhāpeti, ummattikāya, ādikammikāyāti.

Dutiyasikkhāpadaṃ niṭṭhitaṃ.

3. Tatiyasikkhāpadaṃ

1130

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpenti. Bhikkhuniyo evam āhaṃsu — “etha sikkhamānā, imaṃ jānātha, imaṃ detha, imaṃ āharatha, iminā attho, imaṃ kappiyaṃ karothā” ti. Tā evam āhaṃsu — “na mayaṃ, ayye, sikkhamānā, bhikkhuniyo mayan” ti. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpessantī” ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpentīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, bhikkhuniyo paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpessanti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi — “anujānāmi, bhikkhave, paripuṇṇavīsativassāya kumāribhūtāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhānasammutiṃ dātuṃ. Evañ ca pana, bhikkhave, dātabbā. Tāya paripuṇṇavīsativassāya kumāribhūtāya dve vassāni chasu dhammesu sikkhitasikkhāya saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo — ahaṃ, ayye, itthannāmā itthannāmāya ayyāya paripuṇṇavīsativassā kumāribhūtā dve vassāni chasu dhammesu sikkhitasikkhā saṅghaṃ vuṭṭhānasammutiṃ yācāmī” ti. Dutiyam pi yācitabbā. Tatiyam pi yācitabbā. Byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo —

1131

“Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā itthannāmāya ayyāya paripuṇṇavīsativassā kumāribhūtā dve vassāni chasu dhammesu sikkhitasikkhā saṅghaṃ vuṭṭhānasammutiṃ yācati. Yadi saṅghassa pattakallaṃ saṅgho itthannāmāya paripuṇṇavīsativassāya kumāribhūtāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhānasammutiṃ dadeyya. Esā ñatti.

“Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā itthannāmāya ayyāya paripuṇṇavīsativassā kumāribhūtā dve vassāni chasu dhammesu sikkhitasikkhā saṅghaṃ vuṭṭhānasammutiṃ yācati. Saṅgho itthannāmāya paripuṇṇavīsativassāya kumāribhūtāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhānasammutiṃ deti. Yassā ayyāya khamati itthannāmāya paripuṇṇavīsativassāya kumāribhūtāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhānasammutiyā dānaṃ, sā tuṇhassa, yassā nakkhamati, sā bhāseyya.

“Dinnā saṅghena itthannāmāya paripuṇṇavīsativassāya kumāribhūtāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhānasammuti. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī” ti.

Atha kho Bhagavā tā bhikkhuniyo anekapariyāyena vigarahitvā dubbharatāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

1132

“Yā pana bhikkhunī paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpeyya, pācittiyan” ti.

1133

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Paripuṇṇavīsativassā nāma pattavīsativassā. Kumāribhūtā nāma sāmaṇerī vuccati. Dve vassānī ti dve saṃvaccharāni. Sikkhitasikkhā nāma chasu dhammesu sikkhitasikkhā. Asammatā nāma ñattidutiyena kammena vuṭṭhānasammuti na dinnā hoti. Vuṭṭhāpeyyā ti upasampādeyya.

“Vuṭṭhāpessāmī” ti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

1134

Dhammakamme dhammakammasaññā vuṭṭhāpeti, āpatti pācittiyassa. Dhammakamme vematikā vuṭṭhāpeti, āpatti pācittiyassa. Dhammakamme adhammakammasaññā vuṭṭhāpeti, āpatti pācittiyassa.

Adhammakamme dhammakammasaññā, āpatti dukkaṭassa. Adhammakamme vematikā, āpatti dukkaṭassa. Adhammakamme adhammakammasaññā, āpatti dukkaṭassa.

1135

Anāpatti paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena sammataṃ vuṭṭhāpeti, ummattikāya, ādikammikāyāti.

Tatiyasikkhāpadaṃ niṭṭhitaṃ.

4. Catutthasikkhāpadaṃ

1136

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo ūnadvādasavassā vuṭṭhāpenti. Tā bālā honti abyattā na jānanti kappiyaṃ vā akappiyaṃ vā. Saddhivihāriniyopi bālā honti abyattā, na jānanti kappiyaṃ vā akappiyaṃ vā. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo ūnadvādasavassā vuṭṭhāpessantī” ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo ūnadvādasavassā vuṭṭhāpentīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, bhikkhuniyo ūnadvādasavassā vuṭṭhāpessanti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

1137

“Yā pana bhikkhunī ūnadvādasavassā vuṭṭhāpeyya, pācittiyan” ti.

1138

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Ūnadvādasavassā nāma appattadvādasavassā.

Vuṭṭhāpeyyā ti upasampādeyya.

“Vuṭṭhāpessāmī” ti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

1139

Anāpatti paripuṇṇadvādasavassā vuṭṭhāpeti, ummattikāya, ādikammikāyāti.

Catutthasikkhāpadaṃ niṭṭhitaṃ.

5. Pañcamasikkhāpadaṃ

1140

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo paripuṇṇadvādasavassā saṅghena asammatā vuṭṭhāpenti. Tā bālā honti abyattā, na jānanti kappiyaṃ vā akappiyaṃ vā. Saddhivihāriniyopi bālā honti abyattā, na jānanti kappiyaṃ vā akappiyaṃ vā. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo paripuṇṇadvādasavassā saṅghena asammatā vuṭṭhāpessantī” ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo paripuṇṇadvādasavassā saṅghena asammatā vuṭṭhāpentīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, bhikkhuniyo paripuṇṇadvādasavassā saṅghena asammatā vuṭṭhāpessanti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi — “anujānāmi, bhikkhave, paripuṇṇadvādasavassāya bhikkhuniyā vuṭṭhāpanasammutiṃ dātuṃ. Evañ ca pana, bhikkhave, dātabbā. Tāya paripuṇṇadvādasavassāya bhikkhuniyā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo — ahaṃ, ayye, itthannāmā paripuṇṇadvādasavassā bhikkhunī saṅghaṃ vuṭṭhāpanasammutiṃ yācāmī” ti. Dutiyam pi yācitabbā. Tatiyam pi yācitabbā. Sā bhikkhunī saṅghena paricchinditabbā — “byattāyaṃ bhikkhunī lajjinī” ti. Sace bālā ca hoti alajjinī ca, na dātabbā. Sace bālā hoti lajjinī, na dātabbā. Sace byattā hoti alajjinī, na dātabbā. Sace byattā ca hoti lajjinī ca, dātabbā. Evañ ca pana, bhikkhave, dātabbā. Byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo —

1141

“Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā paripuṇṇadvādasavassā bhikkhunī saṅghaṃ vuṭṭhāpanasammutiṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmāya paripuṇṇadvādasavassāya bhikkhuniyā vuṭṭhāpanasammutiṃ dadeyya. Esā ñatti.

“Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā paripuṇṇadvādasavassā bhikkhunī saṅghaṃ vuṭṭhāpanasammutiṃ yācati. Saṅgho itthannāmāya paripuṇṇadvādasavassāya bhikkhuniyā vuṭṭhāpanasammutiṃ deti. Yassā ayyāya khamati itthannāmāya paripuṇṇadvādasavassāya bhikkhuniyā vuṭṭhāpanasammutiyā dānaṃ, sā tuṇhassa, yassā nakkhamati, sā bhāseyya.

“Dinnā saṅghena itthannāmāya paripuṇṇadvādasavassāya bhikkhuniyā vuṭṭhāpanasammuti. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī” ti.

Atha kho Bhagavā tā bhikkhuniyo anekapariyāyena vigarahitvā dubbharatāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

1142

“Yā pana bhikkhunī paripuṇṇadvādasavassā saṅghena asammatā vuṭṭhāpeyya, pācittiyan” ti.

1143

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Paripuṇṇadvādasavassā nāma pattadvādasavassā.

Asammatā nāma ñattidutiyena kammena vuṭṭhāpanasammuti na dinnā hoti. Vuṭṭhāpeyyā ti upasampādeyya.

“Vuṭṭhāpessāmī” ti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

1144

Dhammakamme dhammakammasaññā vuṭṭhāpeti, āpatti pācittiyassa. Dhammakamme vematikā vuṭṭhāpeti, āpatti pācittiyassa. Dhammakamme adhammakammasaññā vuṭṭhāpeti, āpatti pācittiyassa.

Adhammakamme dhammakammasaññā, āpatti dukkaṭassa. Adhammakamme vematikā, āpatti dukkaṭassa. Adhammakamme adhammakammasaññā, āpatti dukkaṭassa.

1145

Anāpatti paripuṇṇadvādasavassā saṅghena sammatā vuṭṭhāpeti, ummattikāya, ādikammikāyāti.

Pañcamasikkhāpadaṃ niṭṭhitaṃ.

6. Chaṭṭhasikkhāpadaṃ

1146

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena caṇḍakāḷī bhikkhunī bhikkhunisaṅghaṃ upasaṅkamitvā vuṭṭhāpanasammutiṃ yācati. Atha kho bhikkhunisaṅgho caṇḍakāḷiṃ bhikkhuniṃ paricchinditvā — “alaṃ tāva te, ayye, vuṭṭhāpitenā” ti, vuṭṭhāpanasammutiṃ na adāsi. Caṇḍakāḷī bhikkhunī ‘sādhū’ ti paṭissuṇi. Tena kho pana samayena bhikkhunisaṅgho aññāsaṃ bhikkhunīnaṃ vuṭṭhāpanasammutiṃ deti. Caṇḍakāḷī bhikkhunī ujjhāyati khiyyati vipāceti — “ahameva nūna bālā, ahameva nūna alajjinī, yaṃ saṅgho aññāsaṃ bhikkhunīnaṃ vuṭṭhāpanasammutiṃ deti, mayhameva na detī” ti. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma ayyā caṇḍakāḷī — ‘alaṃ tāva te, ayye, vuṭṭhāpitenā’ ti vuccamānā ‘sādhū’ ti paṭissuṇitvā pacchā khīyanadhammaṃ āpajjissatī” ti…pe… saccaṃ kira, bhikkhave, ‘caṇḍakāḷī bhikkhunī alaṃ tāva te ayye vuṭṭhāpitenā’ ti vuccamānā “sādhū” ti paṭissuṇitvā pacchā khīyanadhammaṃ āpajjatīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, caṇḍakāḷī bhikkhunī — “alaṃ tāva te, ayye, vuṭṭhāpitenā” ti vuccamānā ‘sādhū’ ti paṭissuṇitvā pacchā khīyanadhammaṃ āpajjissati. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

1147

“Yā pana bhikkhunī — ‘alaṃ tāva te, ayye, vuṭṭhāpitenā’ ti vuccamānā ‘sādhū’ ti paṭissuṇitvā pacchā khīyanadhammaṃ āpajjeyya, pācittiyan” ti.

1148

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Alaṃ tāva te ayye vuṭṭhāpitenā ti alaṃ tāva te, ayye, upasampāditena. ‘Sādhū’ ti paṭissuṇitvā pacchā khīyanadhammaṃ āpajjati, āpatti pācittiyassa.

1149

Anāpatti pakatiyā chandā dosā mohā bhayā karontaṃ khiyyati, ummattikāya, ādikammikāyāti.

Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ.

7. Sattamasikkhāpadaṃ

1150

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarā sikkhamānā thullanandaṃ bhikkhuniṃ upasaṅkamitvā upasampadaṃ yāci. Thullanandā bhikkhunī taṃ sikkhamānaṃ — “sace me tvaṃ, ayye, cīvaraṃ dassasi evāhaṃ taṃ vuṭṭhāpessāmī” ti vatvā, neva vuṭṭhāpeti na vuṭṭhāpanāya ussukkaṃ karoti. Atha kho sā sikkhamānā bhikkhunīnaṃ etam atthaṃ ārocesi. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma ayyā thullanandā sikkhamānaṃ — ‘sace me tvaṃ, ayye, cīvaraṃ dassasi evāhaṃ taṃ vuṭṭhāpessāmī’ ti vatvā, neva vuṭṭhāpessati na vuṭṭhāpanāya ussukkaṃ karissatī” ti…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī sikkhamānaṃ — “sace me tvaṃ, ayye, cīvaraṃ dassasi evāhaṃ taṃ vuṭṭhāpessāmī” ti vatvā, neva vuṭṭhāpeti na vuṭṭhāpanāya ussukkaṃ karotīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, thullanandā bhikkhunī sikkhamānaṃ — “sace me tvaṃ, ayye, cīvaraṃ dassasi evāhaṃ taṃ vuṭṭhāpessāmī” ti vatvā, neva vuṭṭhāpessati na vuṭṭhāpanāya ussukkaṃ karissati. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

1151

“Yā pana bhikkhunī sikkhamānaṃ — ‘sace me tvaṃ, ayye, cīvaraṃ dassasi, evāhaṃ taṃ vuṭṭhāpessāmī’ ti vatvā, sā pacchā anantarāyikinī neva vuṭṭhāpeyya na vuṭṭhāpanāya ussukkaṃ kareyya, pācittiyan” ti.

1152

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Sikkhamānā nāma dve vassāni chasu dhammesu sikkhitasikkhā.

Sace me tvaṃ ayye cīvaraṃ dassasi evāhaṃ taṃ vuṭṭhāpessāmī ti evāhaṃ taṃ upasampādessāmi.

Sā pacchā anantarāyikinī ti asati antarāye.

Neva vuṭṭhāpeyyā ti na sayaṃ vuṭṭhāpeyya.

Na vuṭṭhāpanāya ussukkaṃ kareyyā ti na aññaṃ āṇāpeyya. “Neva vuṭṭhāpessāmi na vuṭṭhāpanāya ussukkaṃ karissāmī” ti dhuraṃ nikkhittamatte āpatti pācittiyassa.

1153

Anāpatti sati antarāye, pariyesitvā na labhati, gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.

Sattamasikkhāpadaṃ niṭṭhitaṃ.

8. Aṭṭhamasikkhāpadaṃ

1154

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarā sikkhamānā thullanandaṃ bhikkhuniṃ upasaṅkamitvā upasampadaṃ yāci. Thullanandā bhikkhunī taṃ sikkhamānaṃ “sace maṃ tvaṃ, ayye, dve vassāni anubandhissasi evāhaṃ taṃ vuṭṭhāpessāmī” ti vatvā, neva vuṭṭhāpeti na vuṭṭhāpanāya ussukkaṃ karoti. Atha kho sā sikkhamānā bhikkhunīnaṃ etam atthaṃ ārocesi. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma ayyā thullanandā sikkhamānaṃ — sace maṃ tvaṃ, ayye, dve vassāni anubandhissasi evāhaṃ taṃ vuṭṭhāpessāmī ti vatvā, neva vuṭṭhāpessati na vuṭṭhāpanāya ussukkaṃ karissatī” ti…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī sikkhamānaṃ — “sace maṃ tvaṃ ayye dve vassāni anubandhissasi evāhaṃ taṃ vuṭṭhāpessāmī” ti vatvā, neva vuṭṭhāpeti na vuṭṭhāpanāya ussukkaṃ karotīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, thullanandā bhikkhunī sikkhamānaṃ — “sace maṃ tvaṃ, ayye, dve vassāni anubandhissasi evāhaṃ taṃ vuṭṭhāpessāmī” ti vatvā, neva vuṭṭhāpessati na vuṭṭhāpanāya ussukkaṃ karissati. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

1155

“Yā pana bhikkhunī sikkhamānaṃ — ‘sace maṃ tvaṃ ayye dve vassāni anubandhissasi evāhaṃ taṃ vuṭṭhāpessāmī’ ti vatvā, sā pacchā anantarāyikinī neva vuṭṭhāpeyya na vuṭṭhāpanāya ussukkaṃ kareyya, pācittiyan” ti.

1156

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Sikkhamānā nāma dve vassāni chasu dhammesu sikkhitasikkhā.

Sace maṃ tvaṃ ayye dve vassāni anubandhissasī ti dve saṃvaccharāni upaṭṭhahissasi.

Evāhaṃ taṃ vuṭṭhāpessāmī ti evāhaṃ taṃ upasampādessāmi.

Sā pacchā anantarāyikinī ti asati antarāye.

Neva vuṭṭhāpeyyā ti na sayaṃ vuṭṭhāpeyya.

Na vuṭṭhāpanāya ussukkaṃ kareyyā ti na aññaṃ āṇāpeyya. “Neva vuṭṭhāpessāmi na vuṭṭhāpanāya ussukkaṃ karissāmī” ti dhuraṃ nikkhittamatte āpatti pācittiyassa.

1157

Anāpatti sati antarāye, pariyesitvā na labhati, gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.

Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ.

9. Navamasikkhāpadaṃ

1158

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī purisasaṃsaṭṭhaṃ kumārakasaṃsaṭṭhaṃ caṇḍiṃ sokāvāsaṃ caṇḍakāḷiṃ sikkhamānaṃ vuṭṭhāpeti. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma ayyā thullanandā purisasaṃsaṭṭhaṃ kumārakasaṃsaṭṭhaṃ caṇḍiṃ sokāvāsaṃ caṇḍakāḷiṃ sikkhamānaṃ vuṭṭhāpessatī” ti…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī purisasaṃsaṭṭhaṃ kumārakasaṃsaṭṭhaṃ caṇḍiṃ sokāvāsaṃ caṇḍakāḷiṃ sikkhamānaṃ vuṭṭhāpetīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, thullanandā bhikkhunī purisasaṃsaṭṭhaṃ kumārakasaṃsaṭṭhaṃ caṇḍiṃ sokāvāsaṃ caṇḍakāḷiṃ sikkhamānaṃ vuṭṭhāpessati. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

1159

“Yā pana bhikkhunī purisasaṃsaṭṭhaṃ kumārakasaṃsaṭṭhaṃ caṇḍiṃ sokāvāsaṃ sikkhamānaṃ vuṭṭhāpeyya, pācittiyan” ti.

1160

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Puriso nāma pattavīsativasso. Kumārako nāma appattavīsativasso. Saṃsaṭṭhā nāma ananulomikena kāyikavācasikena saṃsaṭṭhā. Caṇḍī nāma kodhanā vuccati.

Sokāvāsā nāma paresaṃ dukkhaṃ uppādeti, sokaṃ āvisati. Sikkhamānā nāma dve vassāni chasu dhammesu sikkhitasikkhā. Vuṭṭhāpeyyā ti upasampādeyya.

“Vuṭṭhāpessāmī” ti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa, gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

1161

Anāpatti ajānantī vuṭṭhāpeti, ummattikāya, ādikammikāyāti.

Navamasikkhāpadaṃ niṭṭhitaṃ.

10. Dasamasikkhāpadaṃ

1162

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī mātāpitūhipi sāmikena pi ananuññātaṃ sikkhamānaṃ vuṭṭhāpeti. Mātāpitaropi sāmikopi ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma ayyā thullanandā amhehi ananuññātaṃ sikkhamānaṃ vuṭṭhāpessatī” ti. Assosuṃ kho bhikkhuniyo mātāpitūnampi sāmikassapi ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma ayyā thullanandā mātāpitūhipi sāmikena pi ananuññātaṃ sikkhamānaṃ vuṭṭhāpessatī” ti…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī, mātāpitūhipi sāmikena pi ananuññātaṃ sikkhamānaṃ vuṭṭhāpetīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, thullanandā bhikkhunī mātāpitūhipi sāmikena pi ananuññātaṃ sikkhamānaṃ vuṭṭhāpessati. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

1163

“Yā pana bhikkhunī mātāpitūhi vā sāmikena vā ananuññātaṃ sikkhamānaṃ vuṭṭhāpeyya, pācittiyan” ti.

1164

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Mātāpitaro nāma janakā vuccanti. Sāmiko nāma yena pariggahitā hoti. Ananuññātā ti anāpucchā. Sikkhamānā nāma dve vassāni chasu dhammesu sikkhitasikkhā. Vuṭṭhāpeyyā ti upasampādeyya.

Vuṭṭhāpessāmī ti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

1165

Anāpatti ajānantī vuṭṭhāpeti, apaloketvā vuṭṭhāpeti, ummattikāya, ādikammikāyāti.

Dasamasikkhāpadaṃ niṭṭhitaṃ.

11. Ekādasamasikkhāpadaṃ

1166

Tena samayena Buddho Bhagavā Rājagahe viharati Veḷuvane kalandakanivāpe. Tena kho pana samayena thullanandā bhikkhunī — “sikkhamānaṃ vuṭṭhāpessāmī” ti there bhikkhū sannipātetvā pahūtaṃ khādanīyaṃ bhojanīyaṃ passitvā — “na tāvāhaṃ, ayyā, sikkhamānaṃ vuṭṭhāpessāmī” ti there bhikkhū uyyojetvā devadattaṃ kokālikaṃ kaṭamodakatissakaṃ khaṇḍadeviyā puttaṃ samuddadattaṃ sannipātetvā sikkhamānaṃ vuṭṭhāpesi. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma ayyā thullanandā pārivāsikachandadānena sikkhamānaṃ vuṭṭhāpessatī” ti…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī pārivāsikachandadānena sikkhamānaṃ vuṭṭhāpetīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, thullanandā bhikkhunī pārivāsikachandadānena sikkhamānaṃ vuṭṭhāpessati. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

1167

“Yā pana bhikkhunī pārivāsikachandadānena sikkhamānaṃ vuṭṭhāpeyya, pācittiyan” ti.

1168

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Pārivāsikachandadānenā ti vuṭṭhitāya parisāya. Sikkhamānā nāma dve vassāni chasu dhammesu sikkhitasikkhā. Vuṭṭhāpeyyā ti upasampādeyya.

“Vuṭṭhāpessāmī” ti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

1169

Anāpatti avuṭṭhitāya parisāya vuṭṭhāpeti, ummattikāya, ādikammikāyāti.

Ekādasamasikkhāpadaṃ niṭṭhitaṃ.

12. Dvādasamasikkhāpadaṃ

1170

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo anuvassaṃ vuṭṭhāpenti, upassayo na sammati. Manussā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo anuvassaṃ vuṭṭhāpessanti, upassayo na sammatī” ti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo anuvassaṃ vuṭṭhāpessantī” ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo anuvassaṃ vuṭṭhāpentīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, bhikkhuniyo anuvassaṃ vuṭṭhāpessanti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

1171

“Yā pana bhikkhunī anuvassaṃ vuṭṭhāpeyya, pācittiyan” ti.

1172

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Anuvassan ti anusaṃvaccharaṃ. Vuṭṭhāpeyyā ti upasampādeyya.

“Vuṭṭhāpessāmī” ti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

1173

Anāpatti ekantarikaṃ vuṭṭhāpeti, ummattikāya, ādikammikāyāti.

Dvādasamasikkhāpadaṃ niṭṭhitaṃ.

13. Terasamasikkhāpadaṃ

1174

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo ekaṃ vassaṃ dve vuṭṭhāpenti. Upassayo tath’eva na sammati. Manussā tath’eva ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo ekaṃ vassaṃ dve vuṭṭhāpessanti. Upassayo tath’eva na sammatī” ti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo ekaṃ vassaṃ dve vuṭṭhāpessantī” ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo ekaṃ vassaṃ dve vuṭṭhāpentīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, bhikkhuniyo ekaṃ vassaṃ dve vuṭṭhāpessanti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

1175

“Yā pana bhikkhunī ekaṃ vassaṃ dve vuṭṭhāpeyya, pācittiyan” ti.

1176

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Ekaṃ vassan ti ekaṃ saṃvaccharaṃ. Dve vuṭṭhāpeyyā ti dve upasampādeyya.

“Dve vuṭṭhāpessāmī” ti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

1177

Anāpatti ekantarikaṃ ekaṃ vuṭṭhāpeti, ummattikāya, ādikammikāyāti.

Terasamasikkhāpadaṃ niṭṭhitaṃ.

Kumārībhūtavaggo aṭṭhamo.

9. Chattupāhanavaggo

1. Paṭhamasikkhāpadaṃ

1178

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo chattupāhanaṃ dhārenti. Manussā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo chattupāhanaṃ dhāressanti, seyyathāpi gihiniyo kāmabhoginiyo” ti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma chabbaggiyā bhikkhuniyo chattupāhanaṃ dhāressantī” ti…pe… saccaṃ kira, bhikkhave, chabbaggiyā bhikkhuniyo chattupāhanaṃ dhārentīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, chabbaggiyā bhikkhuniyo chattupāhanaṃ dhāressanti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

“Yā pana bhikkhunī chattupāhanaṃ dhāreyya, pācittiyan” ti.

Evañ c’idaṃ Bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.

1179

Tena kho pana samayena aññatarā bhikkhunī gilānā hoti. Tassā vinā chattupāhanaṃ na phāsu hoti…pe… Bhagavato etam atthaṃ ārocesuṃ…pe… anujānāmi, bhikkhave, gilānāya bhikkhuniyā chattupāhanaṃ. Evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

1180

“Yā pana bhikkhunī agilānā chattupāhanaṃ dhāreyya, pācittiyan” ti.

1181

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Agilānā nāma yassā vinā chattupāhanaṃ phāsu hoti.

Gilānā nāma yassā vinā chattupāhanaṃ na phāsu hoti.

Chattaṃ nāma tīṇi chattāni — setacchattaṃ, kilañjacchattaṃ, paṇṇacchattaṃ maṇḍalabaddhaṃ salākabaddhaṃ. Dhāreyyā ti sakimpi dhāreti, āpatti pācittiyassa.

1182

Agilānā agilānasaññā chattupāhanaṃ dhāreti, āpatti pācittiyassa. Agilānā vematikā chattupāhanaṃ dhāreti, āpatti pācittiyassa. Agilānā gilānasaññā chattupāhanaṃ dhāreti, āpatti pācittiyassa.

Chattaṃ dhāreti na upāhanaṃ, āpatti dukkaṭassa. Upāhanaṃ dhāreti na chattaṃ, āpatti dukkaṭassa. Gilānā agilānasaññā, āpatti dukkaṭassa. Gilānā vematikā, āpatti dukkaṭassa. Gilānā gilānasaññā, anāpatti.

1183

Anāpatti gilānāya, ārāme ārāmūpacāre dhāreti, āpadāsu, ummattikāya, ādikammikāyāti.

Paṭhamasikkhāpadaṃ niṭṭhitaṃ.

2. Dutiyasikkhāpadaṃ

1184

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo yānena yāyanti. Manussā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo yānena yāyissanti, seyyathāpi gihiniyo kāmabhoginiyo” ti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe.… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma chabbaggiyā bhikkhuniyo yānena yāyissantī” ti…pe… saccaṃ kira, bhikkhave, chabbaggiyā bhikkhuniyo yānena yāyantīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, chabbaggiyā bhikkhuniyo yānena yāyissanti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

“Yā pana bhikkhunī yānena yāyeyya, pācittiyan” ti.

Evañ c’idaṃ Bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.

1185

Tena kho pana samayena aññatarā bhikkhunī gilānā hoti, na sakkoti padasā gantuṃ…pe… Bhagavato etam atthaṃ ārocesuṃ…pe… anujānāmi, bhikkhave, gilānāya bhikkhuniyā yānaṃ. Evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

1186

“Yā pana bhikkhunī agilānā yānena yāyeyya, pācittiyan” ti.

1187

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Agilānā nāma sakkoti padasā gantuṃ.

Gilānā nāma na sakkoti padasā gantuṃ.

Yānaṃ nāma vayhaṃ ratho sakaṭaṃ sandamānikā sivikā pāṭaṅkī.

Yāyeyyā ti sakimpi yānena yāyati, āpatti pācittiyassa.

1188

Agilānā agilānasaññā yānena yāyati, āpatti pācittiyassa. Agilānā vematikā yānena yāyati, āpatti pācittiyassa. Agilānā gilānasaññā yānena yāyati, āpatti pācittiyassa.

Gilānā agilānasaññā, āpatti dukkaṭassa. Gilānā vematikā, āpatti dukkaṭassa. Gilānā gilānasaññā, anāpatti.

1189

Anāpatti gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.

Dutiyasikkhāpadaṃ niṭṭhitaṃ.

3. Tatiyasikkhāpadaṃ

1190

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarā bhikkhunī aññatarissā itthiyā kulūpikā hoti. Atha kho sā itthī taṃ bhikkhuniṃ etad avoca — “handāyye, imaṃ saṅghāṇiṃ amukāya nāma itthiyā dehī” ti. Atha kho sā bhikkhunī — “sacāhaṃ pattena ādāya gacchāmi vissaro me bhavissatī” ti paṭimuñcitvā agamāsi. Tassā rathikāya suttake chinne vippakiriyiṃsu. Manussā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo saṅghāṇiṃ dhāressanti, seyyathāpi gihiniyo kāmabhoginiyo” ti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe.… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhunī saṅghāṇiṃ dhāressatī” ti…pe… saccaṃ kira, bhikkhave, bhikkhunī saṅghāṇiṃ dhāretī” ti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, bhikkhunī saṅghāṇiṃ dhāressati. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

1191

“Yā pana bhikkhunī saṅghāṇiṃ dhāreyya, pācittiyan” ti.

1192

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Saṅghāṇi nāma yā kāci kaṭūpagā.

Dhāreyyā ti sakimpi dhāreti, āpatti pācittiyassa.

1193

Anāpatti ābādhappaccayā, kaṭisuttakaṃ dhāreti, ummattikāya, ādikammikāyāti.

Tatiyasikkhāpadaṃ niṭṭhitaṃ.

4. Catutthasikkhāpadaṃ

1194

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo itthālaṅkāraṃ dhārenti. Manussā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo itthālaṅkāraṃ dhāressanti, seyyathāpi gihiniyo kāmabhoginiyo” ti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma chabbaggiyā bhikkhuniyo itthālaṅkāraṃ dhāressantī” ti…pe… saccaṃ kira, bhikkhave, chabbaggiyā bhikkhuniyo itthālaṅkāraṃ dhārentīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, chabbaggiyā bhikkhuniyo itthālaṅkāraṃ dhāressanti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

1195

“Yā pana bhikkhunī itthālaṅkāraṃ dhāreyya, pācittiyan” ti.

1196

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Itthālaṅkāro nāma sīsūpago gīvūpago hatthūpago pādūpago kaṭūpago. Dhāreyyā ti sakimpi dhāreti, āpatti pācittiyassa.

1197

Anāpatti ābādhapaccayā, ummattikāya, ādikammikāyāti.

Catutthasikkhāpadaṃ niṭṭhitaṃ.

5. Pañcamasikkhāpadaṃ

1198

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo gandhavaṇṇakena nahāyanti. Manussā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo gandhavaṇṇakena nahāyissanti, seyyathāpi gihiniyo kāmabhoginiyo” ti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma chabbaggiyā bhikkhuniyo gandhavaṇṇakena nahāyissantī” ti…pe… saccaṃ kira, bhikkhave, chabbaggiyā bhikkhuniyo gandhavaṇṇakena nahāyantīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, chabbaggiyā bhikkhuniyo gandhavaṇṇakena nahāyissanti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

1199

“Yā pana bhikkhunī gandhavaṇṇakena nahāyeyya, pācittiyan” ti.

1200

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Gandho nāma yo koci gandho. Vaṇṇakaṃ nāma yaṃ kiñci vaṇṇakaṃ. Nahāyeyyā ti nahāyati. Payoge dukkaṭaṃ, nahānapariyosāne āpatti pācittiyassa.

1201

Anāpatti ābādhappaccayā, ummattikāya, ādikammikāyāti.

Pañcamasikkhāpadaṃ niṭṭhitaṃ.

6. Chaṭṭhasikkhāpadaṃ

1202

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo vāsitakena piññākena nahāyanti. Manussā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo vāsitakena piññākena nahāyissanti, seyyathāpi gihiniyo kāmabhoginiyo” ti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma chabbaggiyā bhikkhuniyo vāsitakena piññākena nahāyissantī” ti…pe… saccaṃ kira, bhikkhave, chabbaggiyā bhikkhuniyo vāsitakena piññākena nahāyantīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, chabbaggiyā bhikkhuniyo vāsitakena piññākena nahāyissanti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

1203

“Yā pana bhikkhunī vāsitakena piññākena nahāyeyya, pācittiyan” ti.

1204

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Vāsitakaṃ nāma yaṃ kiñci gandhavāsitakaṃ. Piññākaṃ nāma tilapiṭṭhaṃ vuccati. Nahāyeyyā ti nahāyati. Payoge dukkaṭaṃ, nahānapariyosāne āpatti pācittiyassa.

1205

Anāpatti ābādhappaccayā, pakatipiññākena nahāyati, ummattikāya, ādikammikāyāti.

Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ.

7. Sattamasikkhāpadaṃ

1206

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo bhikkhuniyā ummaddāpentipi parimaddāpentipi. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo bhikkhuniyā ummaddāpessantipi parimaddāpessantipi seyyathāpi gihiniyo kāmabhoginiyo” ti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo bhikkhuniyā ummaddāpessantipi parimaddāpessantipī” ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo bhikkhuniyā ummaddāpentipi parimaddāpentipīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, bhikkhuniyo bhikkhuniyā ummaddāpessantipi parimaddāpessantipi. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

1207

“Yā pana bhikkhunī bhikkhuniyā ummaddāpeyya vā parimaddāpeyya vā, pācittiyan” ti.

1208

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Bhikkhuniyā ti aññāya bhikkhuniyā. Ummaddāpeyya vā ti ummaddāpeti, āpatti pācittiyassa. Parimaddāpeyya vā ti sambāhāpeti, āpatti pācittiyassa.

1209

Anāpatti gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.

Sattamasikkhāpadaṃ niṭṭhitaṃ.

8-9-10. Aṭṭhama-navama-dasamasikkhāpadaṃ

1210

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo sikkhamānāya ummaddāpentipi parimaddāpentipi…pe… sāmaṇeriyā ummaddāpentipi parimaddāpentipi…pe… gihiniyā ummaddāpentipi parimaddāpentipi. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo gihiniyā ummaddāpessantipi parimaddāpessantipi, seyyathāpi gihiniyo kāmabhoginiyo” ti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — kathañ hi nāma bhikkhuniyo gihiniyā ummaddāpessantipi parimaddāpessantipīti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo gihiniyā ummaddāpentipi parimaddāpentipīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, bhikkhuniyo gihiniyā ummaddāpessantipi parimaddāpessantipi. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

1211

“Yā pana bhikkhunī (sikkhamānāya…pe… sāmaṇeriyā…pe…) gihiniyā ummaddāpeyya vā parimaddāpeyya vā, pācittiyan” ti.

1212

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Sikkhamānā nāma dve vassāni chasu dhammesu sikkhitasikkhā.

Sāmaṇerī nāma dasasikkhāpadikā.

Gihinī nāma agārinī vuccati.

Ummaddāpeyya vā ti ummaddāpeti, āpatti pācittiyassa.

Parimaddāpeyya vā ti sambāhāpeti, āpatti pācittiyassa.

1213

Anāpatti gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.

Aṭṭhama navama dasamasikkhāpadāni niṭṭhitāni.

11. Ekādasamasikkhāpadaṃ

1214

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo bhikkhussa purato anāpucchā āsane nisīdanti. Bhikkhū ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo bhikkhussa purato anāpucchā āsane nisīdissantī” ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo bhikkhussa purato anāpucchā āsane nisīdantīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, bhikkhuniyo bhikkhussa purato anāpucchā āsane nisīdissanti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

1215

“Yā pana bhikkhunī bhikkhussa purato anāpucchā āsane nisīdeyya, pācittiyan” ti.

1216

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Bhikkhussa purato ti upasampannassa purato. Anāpucchā ti anapaloketvā. Āsane nisīdeyyā ti antamaso chamāyapi nisīdati, āpatti pācittiyassa.

1217

Anāpucchite anāpucchitasaññā āsane nisīdati, āpatti pācittiyassa. Anāpucchite vematikā āsane nisīdati, āpatti pācittiyassa. Anāpucchite āpucchitasaññā āsane nisīdati, āpatti pācittiyassa.

Āpucchite anāpucchitasaññā, āpatti dukkaṭassa. Āpucchite vematikā, āpatti dukkaṭassa. Āpucchite āpucchitasaññā, anāpatti.

1218

Anāpatti āpucchā āsane nisīdati, gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.

Ekādasamasikkhāpadaṃ niṭṭhitaṃ.

12. Dvādasamasikkhāpadaṃ

1219

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo anokāsakataṃ bhikkhuṃ pañhaṃ pucchanti. Bhikkhū ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo anokāsakataṃ bhikkhuṃ pañhaṃ pucchissantī” ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo anokāsakataṃ bhikkhuṃ pañhaṃ pucchantīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, bhikkhuniyo anokāsakataṃ bhikkhuṃ pañhaṃ pucchissanti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

1220

“Yā pana bhikkhunī anokāsakataṃ bhikkhuṃ pañhaṃ puccheyya, pācittiyan” ti.

1221

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Anokāsakatan ti anāpucchā. Bhikkhun ti upasampannaṃ. Pañhaṃ puccheyyā ti suttante okāsaṃ kārāpetvā vinayaṃ vā abhidhammaṃ vā pucchati, āpatti pācittiyassa. Vinaye okāsaṃ kārāpetvā suttantaṃ vā abhidhammaṃ vā pucchati, āpatti pācittiyassa. Abhidhamme okāsaṃ kārāpetvā suttantaṃ vā vinayaṃ vā pucchati, āpatti pācittiyassa.

1222

Anāpucchite anāpucchitasaññā pañhaṃ pucchati, āpatti pācittiyassa. Anāpucchite vematikā pañhaṃ pucchati, āpatti pācittiyassa. Anāpucchite āpucchitasaññā pañhaṃ pucchati, āpatti pācittiyassa.

Āpucchite anāpucchitasaññā, āpatti dukkaṭassa. Āpucchite vematikā, āpatti dukkaṭassa. Āpucchite āpucchitasaññā, anāpatti.

1223

Anāpatti okāsaṃ kārāpetvā pucchati, anodissa okāsaṃ kārāpetvā yattha katthaci pucchati, ummattikāya, ādikammikāyāti.

Dvādasamasikkhāpadaṃ niṭṭhitaṃ.

13. Terasamasikkhāpadaṃ

1224

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarā bhikkhunī asaṅkaccikā gāmaṃ piṇḍāya pāvisi. Tassā rathikāya vātamaṇḍalikā saṅghāṭiyo ukkhipiṃsu. Manussā ukkuṭṭhiṃ akaṃsu — “sundarā ayyāya thanudarā” ti. Sā bhikkhunī tehi manussehi uppaṇḍiyamānā maṅku ahosi. Atha kho sā bhikkhunī upassayaṃ gantvā bhikkhunīnaṃ etam atthaṃ ārocesi. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhunī asaṅkaccikā gāmaṃ pavisissatī” ti…pe… saccaṃ kira, bhikkhave, bhikkhunī asaṅkaccikā gāmaṃ pāvisīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, bhikkhunī asaṅkaccikā gāmaṃ pavisissati. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

1225

“Yā pana bhikkhunī asaṅkaccikā gāmaṃ paviseyya, pācittiyan” ti.

1226

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Asaṅkaccikā ti vinā saṅkaccikaṃ.

Saṅkaccikaṃ nāma adhakkhakaṃ ubbhanābhi, tassa paṭicchādanatthāya.

Gāmaṃ paviseyyā ti parikkhittassa gāmassa parikkhepaṃ atikkāmentiyā āpatti pācittiyassa. Aparikkhittassa gāmassa upacāraṃ okkamantiyā āpatti pācittiyassa.

1227

Anāpatti acchinnacīvarikāya, naṭṭhacīvarikāya, gilānāya, assatiyā, ajānantiyā, āpadāsu, ummattikāya, ādikammikāyāti.

Terasamasikkhāpadaṃ niṭṭhitaṃ.

Chattupāhanavaggo navamo.

Uddiṭṭhā kho, ayyāyo, chasaṭṭhisatā pācittiyā dhammā. Tatthāyyāyo pucchāmi — “kaccittha parisuddhā”? Dutiyam pi pucchāmi — “kaccittha parisuddhā”? Tatiyam pi pucchāmi — “kaccittha parisuddhā”? Parisuddhetthāyyāyo, tasmā tuṇhī, evametaṃ dhārayāmī ti.

Khuddakaṃ samattaṃ.

Bhikkhunivibhaṅge pācittiyakaṇḍaṃ niṭṭhitaṃ.