Pāṭidesanīyakaṇḍaṃ


未完稿

Pāṭidesanīyakaṇḍaṃ

1. Paṭhamapāṭidesanīyasikkhāpadaṃ

Ime kho panāyyāyo aṭṭha pāṭidesanīyā Dhammā uddesaṃ āgacchanti.

1228

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo sappiṃ viññāpetvā bhuñjanti. Manussā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo sappiṃ viññāpetvā bhuñjissanti. Kassa sampannaṃ na manāpaṃ, kassa sāduṃ na ruccatī” ti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma chabbaggiyā bhikkhuniyo sappiṃ viññāpetvā bhuñjissantī” ti…pe… saccaṃ kira, bhikkhave, chabbaggiyā, bhikkhuniyo sappiṃ viññāpetvā bhuñjantīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, chabbaggiyā bhikkhuniyo sappiṃ viññāpetvā bhuñjissanti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

“Yā pana bhikkhunī sappiṃ viññāpetvā bhuñjeyya, paṭidesetabbaṃ tāya bhikkhuniyā — ‘gārayhaṃ, ayye, dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ, taṃ paṭidesemī’” ti.

Evañ c’idaṃ Bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.

1229

Tena kho pana samayena bhikkhuniyo gilānā honti. Gilānapucchikā bhikkhuniyo gilānā bhikkhuniyo etad avocuṃ — “kacci, ayye, khamanīyaṃ, kacci yāpanīyan” ti? “Pubbe mayaṃ, ayye, sappiṃ viññāpetvā bhuñjāma, tena no phāsu hoti, idāni pana “Bhagavatā paṭikkhittan” ti kukkuccāyantā na viññāpema, tena no na phāsu hotī” ti…pe… Bhagavato etam atthaṃ ārocesuṃ…pe… anujānāmi, bhikkhave, gilānāya bhikkhuniyā sappiṃ viññāpetvā bhuñjituṃ. Evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

1230

“Yā pana bhikkhunī agilānā sappiṃ viññāpetvā bhuñjeyya, paṭidesetabbaṃ tāya bhikkhuniyā — ‘gārayhaṃ, ayye, dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemī’” ti.

1231

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Agilānā nāma yassā vinā sappinā phāsu hoti.

Gilānā nāma yassā vinā sappinā na phāsu hoti.

Sappi nāma gosappi vā ajikāsappi vā mahiṃsasappi vā. Yesaṃ maṃsaṃ kappati tesaṃ sappi.

Agilānā attano atthāya viññāpeti, payoge dukkaṭaṃ. Paṭilābhena “bhuñjissāmī” ti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pāṭidesanīyassa.

1232

Agilānā agilānasaññā sappiṃ viññāpetvā bhuñjati, āpatti pāṭidesanīyassa. Agilānā vematikā sappiṃ viññāpetvā bhuñjati, āpatti pāṭidesanīyassa. Agilānā gilānasaññā sappiṃ viññāpetvā bhuñjati, āpatti pāṭidesanīyassa.

Gilānā agilānasaññā, āpatti dukkaṭassa. Gilānā vematikā, āpatti dukkaṭassa. Gilānā gilānasaññā, anāpatti.

1233

Anāpatti gilānāya, gilānā hutvā viññāpetvā agilānā bhuñjati, gilānāya sesakaṃ bhuñjati, ñātakānaṃ pavāritānaṃ, aññassatthāya, attano dhanena, ummattikāya, ādikammikāyāti.

Paṭhamapāṭidesanīyasikkhāpadaṃ niṭṭhitaṃ.

2. Dutiyādipāṭidesanīyasikkhāpadāni

1234

Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo telaṃ viññāpetvā bhuñjanti…pe… madhuṃ viññāpetvā bhuñjanti…pe… phāṇitaṃ viññāpetvā bhuñjanti…pe… macchaṃ viññāpetvā bhuñjanti…pe… maṃsaṃ viññāpetvā bhuñjanti…pe… khīraṃ viññāpetvā bhuñjanti…pe… dadhiṃ viññāpetvā bhuñjanti. Manussā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo dadhiṃ viññāpetvā bhuñjissanti. Kassa sampannaṃ na manāpaṃ, kassa sāduṃ na ruccatī” ti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma chabbaggiyā bhikkhuniyo dadhiṃ viññāpetvā bhuñjissantī” ti…pe… saccaṃ kira, bhikkhave, chabbaggiyā bhikkhuniyo dadhiṃ viññāpetvā bhuñjantīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, chabbaggiyā bhikkhuniyo dadhiṃ viññāpetvā bhuñjissanti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

“Yā pana bhikkhunī dadhiṃ viññāpetvā bhuñjeyya, paṭidesetabbaṃ tāya bhikkhuniyā — ‘gārayhaṃ, ayye, dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ, taṃ paṭidesemī’” ti.

Evañ c’idaṃ Bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.

1235

Tena kho pana samayena bhikkhuniyo gilānā honti. Gilānapucchikā bhikkhuniyo gilānā bhikkhuniyo etad avocuṃ — “kacci, ayye, khamanīyaṃ, kacci yāpanīyan” ti? “Pubbe mayaṃ, ayye, dadhiṃ viññāpetvā bhuñjimhā, tena no phāsu hoti, idāni pana “Bhagavatā paṭikkhittan” ti kukkuccāyantā na viññāpema, tena no na phāsu hotī” ti…pe… Bhagavato etam atthaṃ ārocesuṃ…pe… anujānāmi, bhikkhave, gilānāya bhikkhuniyā dadhiṃ viññāpetvā bhuñjituṃ. Evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —

1236

“Yā pana bhikkhunī agilānā (telaṃ…pe… madhuṃ…pe… phāṇitaṃ…pe… macchaṃ…pe… maṃsaṃ…pe… khīraṃ…pe…) dadhiṃ viññāpetvā bhuñjeyya , paṭidesetabbaṃ tāya bhikkhuniyā — ‘gārayhaṃ, ayye, dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ, taṃ paṭidesemī’” ti.

1237

Yā panā ti yā yādisā…pe… bhikkhunī ti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Agilānā nāma yassā vinā dadhinā phāsu hoti.

Gilānā nāma yassā vinā dadhinā na phāsu hoti.

Telaṃ nāma tilatelaṃ sāsapatelaṃ madhukatelaṃ eraṇḍatelaṃ vasātelaṃ.

Madhu nāma makkhikāmadhu. Phāṇitaṃ nāma ucchumhā nibbattaṃ. Maccho nāma odako vuccati. Maṃsaṃ nāma yesaṃ maṃsaṃ kappati tesaṃ maṃsaṃ. Khīraṃ nāma gokhīraṃ vā ajikākhīraṃ vā mahiṃsakhīraṃ vā yesaṃ maṃsaṃ kappati tesaṃ khīraṃ. Dadhi nāma tesaññeva dadhi.

Agilānā attano atthāya viññāpeti, payoge dukkaṭaṃ. Paṭilābhena bhuñjissāmī ti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pāṭidesanīyassa.

1238

Agilānā agilānasaññā dadhiṃ viññāpetvā bhuñjati, āpatti pāṭidesanīyassa. Agilānā vematikā dadhiṃ viññāpetvā bhuñjati, āpatti pāṭidesanīyassa. Agilānā gilānasaññā dadhiṃ viññāpetvā bhuñjati, āpatti pāṭidesanīyassa.

Gilānā agilānasaññā, āpatti dukkaṭassa. Gilānā vematikā, āpatti dukkaṭassa. Gilānā gilānasaññā anāpatti.

1239

Anāpatti gilānāya, gilānā hutvā viññāpetvā agilānā bhuñjati, gilānāya sesakaṃ bhuñjati, ñātakānaṃ pavāritānaṃ, aññassatthāya, attano dhanena, ummattikāya, ādikammikāyāti.

Aṭṭhamapāṭidesanīyasikkhāpadaṃ niṭṭhitaṃ.

Uddiṭṭhā kho, ayyāyo, aṭṭha pāṭidesanīyā dhammā. Tatthāyyāyo pucchāmi — “kaccittha parisuddhā”? Dutiyam pi pucchāmi — “kaccittha parisuddhā”? Tatiyam pi pucchāmi — “kaccittha parisuddhā”? Parisuddhetthāyyāyo, tasmā tuṇhī, evametaṃ dhārayāmī ti.

Bhikkhunivibhaṅge pāṭidesanīyakaṇḍaṃ niṭṭhitaṃ.