Sekhiyakaṇḍaṃ
Sekhiyakaṇḍaṃ
1. Parimaṇḍalavaggo
Ime kho panāyyāyo sekhiyā Dhammā uddesaṃ āgacchanti.
1240
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo puratopi pacchatopi olambentī nivāsenti. Manussā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo puratopi pacchatopi olambentī nivāsessanti, seyyathāpi gihiniyo kāmabhoginiyo” ti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma chabbaggiyā bhikkhuniyo puratopi pacchatopi olambentī nivāsessantī” ti…pe… saccaṃ kira, bhikkhave, chabbaggiyā bhikkhuniyo puratopi pacchatopi olambentī nivāsentīti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, chabbaggiyā bhikkhuniyo puratopi pacchatopi olambentī nivāsessanti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —
“Parimaṇḍalaṃ nivāsessāmī ti sikkhā karaṇīyā” ti.
Parimaṇḍalaṃ nivāsetabbaṃ nābhimaṇḍalaṃ jāṇumaṇḍalaṃ paṭicchādentiyā. Yā anādariyaṃ paṭicca purato vā pacchato vā olambentī nivāseti, āpatti dukkaṭassa.
Anāpatti asañcicca, assatiyā, ajānantiyā, gilānāya, āpadāsu, ummattikāya, ādikammikāyāti…pe… (saṃkhittaṃ).
7. Pādukavaggo
1241
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo udake uccārampi passāvampi kheḷampi karonti. Manussā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo udake uccārampi passāvampi kheḷampi karissanti, seyyathāpi gihiniyo kāmabhoginiyo” ti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā, tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma chabbaggiyā bhikkhuniyo udake uccārampi passāvampi kheḷampi karissantī” ti. Atha kho bhikkhuniyo bhikkhūnaṃ etam atthaṃ ārocesuṃ. Bhikkhū Bhagavato etam atthaṃ ārocesuṃ. Atha kho Bhagavā…pe… bhikkhū paṭipucchi — “saccaṃ kira, bhikkhave, chabbaggiyā bhikkhuniyo udake uccārampi passāvampi kheḷampi karontī” ti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma, bhikkhave, chabbaggiyā bhikkhuniyo udake uccārampi passāvampi kheḷampi karissanti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —
“Na udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karissāmī ti sikkhā karaṇīyā” ti.
Evañ c’idaṃ Bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.
Tena kho pana samayena gilānā bhikkhuniyo udake uccārampi passāvampi kheḷampi kātuṃ kukkuccāyanti. Bhagavato etam atthaṃ ārocesuṃ…pe… anujānāmi, bhikkhave, gilānāya bhikkhuniyā udake uccārampi passāvampi kheḷampi kātuṃ. Evañ ca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu —
“Na udake agilānā uccāraṃ vā passāvaṃ vā kheḷaṃ vā karissāmī ti sikkhā karaṇīyā” ti.
Na udake agilānāya uccāro vā passāvo vā kheḷo vā kātabbo. Yā anādariyaṃ paṭicca udake agilānā uccāraṃ vā passāvaṃ vā kheḷaṃ vā karoti, āpatti dukkaṭassa.
Anāpatti asañcicca, assatiyā, ajānantiyā, gilānāya, thale kato udakaṃ ottharati, āpadāsu, ummattikāya, khittacittāya, vedanāṭṭāya, ādikammikāyāti.
Pannarasamasikkhāpadaṃ niṭṭhitaṃ.
Pādukavaggo sattamo.
Uddiṭṭhā kho, ayyāyo, sekhiyā dhammā. Tatthāyyāyo pucchāmi — “kaccittha parisuddhā”? Dutiyam pi pucchāmi — “kaccittha parisuddhā”? Tatiyam pi pucchāmi — “kaccittha parisuddhā”? Parisuddhetthāyyāyo, tasmā tuṇhī, evametaṃ dhārayāmī ti.
Sekhiyakaṇḍaṃ niṭṭhitaṃ.