Bhesajjakkhandhako
Bhesajjakkhandhako
160. Pañcabhesajjakathā
260
Tena samayena Buddho Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhūnaṃ sāradikena ābādhena phuṭṭhānaṃ yāgupi pītā uggacchati, bhattampi bhuttaṃ uggacchati. Te tena kisā honti, lūkhā, dubbaṇṇā, uppaṇḍuppaṇḍukajātā, dhamanisanthatagattā. Addasā kho Bhagavā te bhikkhū kise lūkhe dubbaṇṇe uppaṇḍuppaṇḍukajāte dhamanisanthatagatte, disvāna āyasmantaṃ Ānandaṃ āmantesi — “kiṃ nu kho, Ānanda, etarahi bhikkhū kisā, lūkhā, dubbaṇṇā, uppaṇḍuppaṇḍukajātā, dhamanisanthatagattā” ti? “Etarahi, bhante, bhikkhūnaṃ sāradikena ābādhena phuṭṭhānaṃ yāgupi pītā uggacchati, bhattampi bhuttaṃ uggacchati. Te tena kisā honti, lūkhā, dubbaṇṇā, uppaṇḍuppaṇḍukajātā, dhamanisanthatagattā” ti. Atha kho Bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi — “etarahi kho bhikkhūnaṃ sāradikena ābādhena phuṭṭhānaṃ yāgupi pītā uggacchati, bhattampi bhuttaṃ uggacchati. Te tena kisā honti, lūkhā, dubbaṇṇā, uppaṇḍuppaṇḍukajātā, dhamanisanthatagattā. Kiṃ nu kho ahaṃ bhikkhūnaṃ bhesajjaṃ anujāneyyaṃ, yaṃ bhesajjañ c’eva assa bhesajjasammatañ ca lokassa, āhāratthañca phareyya, na ca oḷāriko āhāro paññāyeyyā” ti? Atha kho Bhagavato etad ahosi — “imāni kho pañca bhesajjāni, seyyathidaṃ — sappi, navanītaṃ, telaṃ, madhu, phāṇitaṃ, bhesajjāni c’eva bhesajjasammatāni ca lokassa, āhāratthañca pharanti, na ca oḷāriko āhāro paññāyati. Yaṃ nūnâhaṃ bhikkhūnaṃ imāni pañca bhesajjāni anujāneyyaṃ, kāle paṭiggahetvā kāle paribhuñjitun” ti. Atha kho Bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi — “idha mayhaṃ, bhikkhave, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi — ‘etarahi kho bhikkhūnaṃ sāradikena ābādhena phuṭṭhānaṃ yāgupi pītā uggacchati, bhattampi bhuttaṃ uggacchati. Te tena kisā honti, lūkhā, dubbaṇṇā, uppaṇḍuppaṇḍukajātā, dhamanisanthatagattā. Kiṃ nu kho ahaṃ bhikkhūnaṃ bhesajjaṃ anujāneyyaṃ, yaṃ bhesajjañ c’eva assa bhesajjasammatañ ca lokassa, āhāratthañca phareyya, na ca oḷāriko āhāro paññāyeyyā’ ti. Tassa mayhaṃ, bhikkhave, etad ahosi ‘imāni kho pañca bhesajjāni, seyyathidaṃ — sappi, navanītaṃ, telaṃ, madhu, phāṇitaṃ, bhesajjāni c’eva bhesajjasammatāni ca lokassa, āhāratthañca pharanti, na ca oḷāriko āhāro paññāyati. Yaṃ nūnâhaṃ bhikkhūnaṃ imāni pañca bhesajjāni anujāneyyaṃ, kāle paṭiggahetvā kāle paribhuñjitun’ ti. Anujānāmi, bhikkhave, tāni pañca bhesajjāni kāle paṭiggahetvā kāle paribhuñjitun” ti.
261
Tena kho pana samayena bhikkhū tāni pañca bhesajjāni kāle paṭiggahetvā kāle paribhuñjanti. Tesaṃ yānipi tāni pākatikāni lūkhāni bhojanāni tānipi nacchādenti, pageva senesitāni. Te tena c’eva sāradikena ābādhena phuṭṭhā, iminā ca bhattācchādakena, tadubhayena bhiyyosomattāya kisā honti, lūkhā, dubbaṇṇā, uppaṇḍuppaṇḍukajātā, dhamanisanthatagattā. Addasā kho Bhagavā te bhikkhū bhiyyosomattāya kise lūkhe dubbaṇṇe uppaṇḍuppaṇḍukajāte dhamanisanthatagatte, disvāna āyasmantaṃ Ānandaṃ āmantesi — “kiṃ nu kho, Ānanda, etarahi bhikkhū bhiyyosomattāya kisā, lūkhā, dubbaṇṇā, uppaṇḍuppaṇḍukajātā, dhamanisanthatagattā” ti? “Etarahi, bhante, bhikkhū tāni ca pañca bhesajjāni kāle paṭiggahetvā kāle paribhuñjanti. Tesaṃ yānipi tāni pākatikāni lūkhāni bhojanāni tānipi nacchādenti, pageva senesikāni. Te tena c’eva sāradikena ābādhena phuṭṭhā, iminā ca bhattācchādakena, tadubhayena bhiyyosomattāya kisā, lūkhā, dubbaṇṇā, uppaṇḍuppaṇḍukajātā, dhamanisanthatagattā” ti. Atha kho Bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi — “anujānāmi, bhikkhave, tāni pañca bhesajjāni paṭiggahetvā kālepi vikālepi paribhuñjitun” ti.
262
Tena kho pana samayena gilānānaṃ bhikkhūnaṃ vasehi bhesajjehi attho hoti. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, vasāni bhesajjāni — acchavasaṃ, macchavasaṃ, susukāvasaṃ, sūkaravasaṃ, gadrabhavasaṃ — kāle paṭiggahitaṃ kāle nippakkaṃ kāle saṃsaṭṭhaṃ telaparibhogena paribhuñjituṃ. Vikāle ce, bhikkhave, paṭiggahitaṃ vikāle nippakkaṃ vikāle saṃsaṭṭhaṃ, taṃ ce paribhuñjeyya, āpatti tiṇṇaṃ dukkaṭānaṃ. Kāle ce, bhikkhave, paṭiggahitaṃ vikāle nippakkaṃ vikāle saṃsaṭṭhaṃ, taṃ ce paribhuñjeyya, āpatti dvinnaṃ dukkaṭānaṃ. Kāle ce, bhikkhave, paṭiggahitaṃ kāle nippakkaṃ vikāle saṃsaṭṭhaṃ, taṃ ce paribhuñjeyya, āpatti dukkaṭassa. Kāle ce, bhikkhave, paṭiggahitaṃ kāle nippakkaṃ kāle saṃsaṭṭhaṃ, taṃ ce paribhuñjeyya, anāpattīti.
Pañcabhesajjakathā niṭṭhitā.
161. Mūlādibhesajjakathā
263
Tena kho pana samayena gilānānaṃ bhikkhūnaṃ mūlehi bhesajjehi attho hoti. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, mūlāni bhesajjāni — haliddiṃ, siṅgiveraṃ, vacaṃ, vacatthaṃ, ativisaṃ, kaṭukarohiṇiṃ, usīraṃ, bhaddamuttakaṃ, yāni vā pan’aññāni pi atthi mūlāni bhesajjāni, neva khādanīye khādanīyatthaṃ pharanti, na bhojanīye bhojanīyatthaṃ pharanti, tāni — paṭiggahetvā yāvajīvaṃ pariharituṃ, sati paccaye paribhuñjituṃ. Asati paccaye paribhuñjantassa āpatti dukkaṭassāti.
Tena kho pana samayena gilānānaṃ bhikkhūnaṃ mūlehi bhesajjehi piṭṭhehi attho hoti. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, nisadaṃ nisadapotakanti.
Tena kho pana samayena gilānānaṃ bhikkhūnaṃ kasāvehi bhesajjehi attho hoti. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, kasāvāni bhesajjāni — nimbakasāvaṃ, kuṭajakasāvaṃ, paṭolakasāvaṃ, phaggavakasāvaṃ, nattamālakasāvaṃ, yāni vā pan’aññāni pi atthi kasāvāni bhesajjāni neva khādanīye khādanīyatthaṃ pharanti, na bhojanīye bhojanīyatthaṃ pharanti, tāni — paṭiggahetvā yāvajīvaṃ pariharituṃ, sati paccaye paribhuñjituṃ. Asati paccaye paribhuñjantassa āpatti dukkaṭassāti.
Tena kho pana samayena gilānānaṃ bhikkhūnaṃ paṇṇehi bhesajjehi attho hoti. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, paṇṇāni bhesajjāni — nimbapaṇṇaṃ, kuṭajapaṇṇaṃ, paṭolapaṇṇaṃ, sulasipaṇṇaṃ, kappāsapaṇṇaṃ, yāni vā pan’aññāni pi atthi paṇṇāni bhesajjāni, neva khādanīye khādanīyatthaṃ pharanti, na bhojanīye bhojanīyatthaṃ pharanti…pe….
Tena kho pana samayena gilānānaṃ bhikkhūnaṃ phalehi bhesajjehi attho hoti. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, phalāni bhesajjāni — bilaṅgaṃ, pippaliṃ, maricaṃ, harītakaṃ, vibhītakaṃ, āmalakaṃ, goṭṭhaphalaṃ, yāni vā pan’aññāni pi atthi phalāni bhesajjāni, neva khādanīye khādanīyatthaṃ pharanti, na bhojanīye bhojanīyatthaṃ pharanti…pe….
Tena kho pana samayena gilānānaṃ bhikkhūnaṃ jatūhi bhesajjehi attho hoti. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, jatūni bhesajjāni — hiṅguṃ, hiṅgujatuṃ, hiṅgusipāṭikaṃ, takaṃ, takapattiṃ, takapaṇṇiṃ, sajjulasaṃ, yāni vā pan’aññāni pi atthi jatūni bhesajjāni, neva khādanīye khādanīyatthaṃ pharanti…pe….
Tena kho pana samayena gilānānaṃ bhikkhūnaṃ loṇehi bhesajjehi attho hoti. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, loṇāni bhesajjāni — sāmuddaṃ, kāḷaloṇaṃ, sindhavaṃ, ubbhidaṃ, bilaṃ, yāni vā pan’aññāni pi atthi loṇāni bhesajjāni, neva khādanīye khādanīyatthaṃ pharanti, na bhojanīye bhojanīyatthaṃ pharanti, tāni — paṭiggahetvā yāvajīvaṃ pariharituṃ, sati paccaye paribhuñjituṃ. Asati paccaye paribhuñjantassa āpatti dukkaṭassāti.
264
Tena kho pana samayena āyasmato Ānandassa upajjhāyassa āyasmato belaṭṭhasīsassa thullakacchābādho hoti. Tassa lasikāya cīvarāni kāye lagganti, tāni bhikkhū udakena temetvā temetvā apakaḍḍhanti. Addasā kho Bhagavā senāsanacārikaṃ āhiṇḍanto te bhikkhū tāni cīvarāni udakena temetvā temetvā apakaḍḍhante, disvāna yena te bhikkhū ten’upasaṅkami, upasaṅkamitvā te bhikkhū etad avoca — “kiṃ imassa, bhikkhave, bhikkhuno ābādho” ti? “Imassa, bhante, āyasmato thullakacchābādho, lasikāya cīvarāni kāye lagganti, tāni mayaṃ udakena temetvā temetvā apakaḍḍhāmā” ti. Atha kho Bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi — “anujānāmi, bhikkhave, yassa kaṇḍu vā, piḷakā vā, assāvo vā, thullakacchu vā ābādho, kāyo vā duggandho, cuṇṇāni bhesajjāni, agilānassa chakaṇaṃ mattikaṃ rajananippakkaṃ. Anujānāmi, bhikkhave, udukkhalaṃ musalan” ti.
Tena kho pana samayena gilānānaṃ bhikkhūnaṃ cuṇṇehi bhesajjehi cālitehi attho hoti. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, cuṇṇacālininti. Saṇhehi attho hoti. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, dussacālininti.
Tena kho pana samayena aññatarassa bhikkhuno amanussikābādho hoti. Taṃ ācariyupajjhāyā upaṭṭhahantā nāsakkhiṃsu arogaṃ kātuṃ. So sūkarasūnaṃ gantvā āmakamaṃsaṃ khādi, āmakalohitaṃ pivi. Tassa so amanussikābādho paṭippassambhi. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, amanussikābādhe āmakamaṃsaṃ āmakalohitanti.
265
Tena kho pana samayena aññatarassa bhikkhuno cakkhurogābādho hoti. Taṃ bhikkhū pariggahetvā uccārampi passāvampi nikkhāmenti. Addasā kho Bhagavā senāsanacārikaṃ āhiṇḍanto te bhikkhū taṃ bhikkhuṃ pariggahetvā uccārampi passāvampi nikkhāmente, disvāna yena te bhikkhū ten’upasaṅkami, upasaṅkamitvā te bhikkhū etad avoca — “kiṃ imassa, bhikkhave, bhikkhuno ābādho” ti? “Imassa, bhante, āyasmato cakkhurogābādho. Imaṃ mayaṃ pariggahetvā uccārampi passāvampi nikkhāmemā” ti. Atha kho Bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi — “anujānāmi, bhikkhave, añjanaṃ — kāḷañjanaṃ, rasañjanaṃ, sotañjanaṃ, gerukaṃ, kapallan” ti. Añjanūpapisanehi attho hoti. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, candanaṃ, tagaraṃ, kāḷānusāriyaṃ, tālīsaṃ, bhaddamuttakanti. Tena kho pana samayena bhikkhū piṭṭhāni añjanāni carukesupi sarāvakesupi nikkhipanti, tiṇacuṇṇehipi paṃsukehipi okiriyanti. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, añjaninti.
Tena kho pana samayena chabbaggiyā bhikkhū uccāvacā añjaniyo dhārenti — sovaṇṇamayaṃ, rūpiyamayaṃ. Manussā ujjhāyanti khiyyanti vipācenti — “seyyathāpi gihī kāmabhogino” ti. Bhagavato etam atthaṃ ārocesuṃ. Na, bhikkhave, uccāvacā añjanī dhāretabbā. Yo dhāreyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, aṭṭhimayaṃ, dantamayaṃ, visāṇamayaṃ, naḷamayaṃ, veḷumayaṃ, kaṭṭhamayaṃ, jatumayaṃ, phalamayaṃ, lohamayaṃ, saṅkhanābhimayanti.
Tena kho pana samayena añjaniyo apārutā honti, tiṇacuṇṇehipi paṃsukehipi okiriyanti. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, apidhānanti. Apidhānaṃ nipatati. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, suttakena bandhitvā añjaniyā bandhitunti. Añjanī phalati. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, suttakena sibbetunti.
Tena kho pana samayena bhikkhū aṅguliyā añjanti, akkhīni dukkhāni honti. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, añjanisalākanti.
Tena kho pana samayena chabbaggiyā bhikkhū uccāvacā añjanisalākāyo dhārenti — sovaṇṇamayaṃ rūpiyamayaṃ. Manussā ujjhāyanti khiyyanti vipācenti, “seyyathāpi gihī kāmabhogino” ti. Bhagavato etam atthaṃ ārocesuṃ. Na, bhikkhave, uccāvacā añjanisalākā dhāretabbā. Yo dhāreyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, aṭṭhimayaṃ…pe… saṅkhanābhimayanti.
Tena kho pana samayena añjanisalākā bhūmiyaṃ patitā pharusā hoti. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, salākaṭhāniyanti.
Tena kho pana samayena bhikkhū añjanimpi añjanisalākampi hatthena pariharanti. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, añjanitthavikanti. Aṃsabaddhako na hoti. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, aṃsabaddhakaṃ bandhanasuttakanti.
266
Tena kho pana samayena āyasmato Pilindavacchassa sīsābhitāpo hoti. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, muddhani telakanti. Nakkhamaniyo hoti. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, natthukammanti. Natthu galati. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, natthukaraṇinti.
Tena kho pana samayena chabbaggiyā bhikkhū uccāvacā natthukaraṇiyo dhārenti — sovaṇṇamayaṃ rūpiyamayaṃ. Manussā ujjhāyanti khiyyanti vipācenti, “seyyathāpi gihī kāmabhogino” ti. Bhagavato etam atthaṃ ārocesuṃ. Na, bhikkhave, uccāvacā natthukaraṇī dhāretabbā. Yo dhāreyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, aṭṭhimayaṃ…pe… saṅkhanābhimayanti. Natthuṃ visamaṃ āsiñcanti. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, yamakanatthukaraṇinti. Nakkhamaniyo hoti. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, dhūmaṃ pātunti. Taññeva vaṭṭiṃ ālimpetvā pivanti, kaṇṭho dahati. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, dhūmanettanti.
Tena kho pana samayena chabbaggiyā bhikkhū uccāvacāni dhūmanettāni dhārenti — sovaṇṇamayaṃ rūpiyamayaṃ. Manussā ujjhāyanti khiyyanti vipācenti — seyyathāpi gihī kāmabhoginoti. Bhagavato etam atthaṃ ārocesuṃ. Na, bhikkhave, uccāvacāni dhūmanettāni dhāretabbāni. Yo dhāreyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, aṭṭhimayaṃ…pe… saṅkhanābhimayanti.
Tena kho pana samayena dhūmanettāni apārutāni honti, pāṇakā pavisanti. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, apidhānanti.
Tena kho pana samayena bhikkhū dhūmanettāni hatthena pariharanti. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, dhūmanettathavikanti. Ekato ghaṃsiyanti. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, yamakathavikanti. Aṃsabaddhako na hoti. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, aṃsabaddhakaṃ bandhanasuttakanti.
267
Tena kho pana samayena āyasmato Pilindavacchassa vātābādho hoti. Vejjā evam āhaṃsu — “telaṃ pacitabban” ti. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, telapākanti. Tasmiṃ kho pana telapāke majjaṃ pakkhipitabbaṃ hoti. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, telapāke majjaṃ pakkhipitunti.
Tena kho pana samayena chabbaggiyā bhikkhū atipakkhittamajjāni telāni pacanti, tāni pivitvā majjanti. Bhagavato etam atthaṃ ārocesuṃ. Na, bhikkhave, atipakkhittamajjaṃ telaṃ pātabbaṃ. Yo piveyya, yathādhammo kāretabbo. Anujānāmi, bhikkhave, yasmiṃ telapāke majjassa na vaṇṇo na gandho na raso paññāyati, evarūpaṃ majjapakkhittaṃ telaṃ pātunti.
Tena kho pana samayena bhikkhūnaṃ bahuṃ atipakkhittamajjaṃ telaṃ pakkaṃ hoti. Atha kho bhikkhūnaṃ etad ahosi — “kathaṃ nu kho atipakkhittamajje tele paṭipajjitabban” ti? Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, abbhañjanaṃ adhiṭṭhātunti.
Tena kho pana samayena āyasmato Pilindavacchassa bahutaraṃ telaṃ pakkaṃ hoti, telabhājanaṃ na vijjati. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, tīṇi tumbāni — lohatumbaṃ, kaṭṭhatumbaṃ, phalatumbanti.
Tena kho pana samayena āyasmato Pilindavacchassa aṅgavāto hoti. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, sedakammanti. Nakkhamaniyo hoti. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, sambhārasedanti. Nakkhamaniyo hoti. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, mahāsedanti. Nakkhamaniyo hoti. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, bhaṅgodakanti. Nakkhamaniyo hoti. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, udakakoṭṭhakanti.
Tena kho pana samayena āyasmato Pilindavacchassa pabbavāto hoti. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, lohitaṃ mocetunti. Nakkhamaniyo hoti. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, lohitaṃ mocetvā visāṇena gāhetunti.
Tena kho pana samayena āyasmato Pilindavacchassa pādā phalitā honti. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, pādabbhañjananti. Nakkhamaniyo hoti. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, pajjaṃ abhisaṅkharitunti.
Tena kho pana samayena aññatarassa bhikkhuno gaṇḍābādho hoti. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, satthakammanti. Kasāvodakena attho hoti. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, kasāvodakanti. Tilakakkena attho hoti. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, tilakakkanti. Kabaḷikāya attho hoti. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, kabaḷikanti. Vaṇabandhanacoḷena attho hoti. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, vaṇabandhanacoḷanti. Vaṇo kaṇḍuvati. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, sāsapakuṭṭena phositunti. Vaṇo kilijjittha. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, dhūmaṃ kātunti. Vaḍḍhamaṃsaṃ vuṭṭhāti. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, loṇasakkharikāya chinditunti. Vaṇo na ruhati. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, vaṇatelanti. Telaṃ galati. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, vikāsikaṃ sabbaṃ vaṇapaṭikammanti.
268
Tena kho pana samayena aññataro bhikkhu ahinā daṭṭho hoti. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, cattāri mahāvikaṭāni dātuṃ — gūthaṃ, muttaṃ, chārikaṃ, mattikanti. Atha kho bhikkhūnaṃ etad ahosi — “appaṭiggahitāni nu kho udāhu paṭiggahetabbānī” ti. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, sati kappiyakārake paṭiggahāpetuṃ, asati kappiyakārake sāmaṃ gahetvā paribhuñjitunti.
Tena kho pana samayena aññatarena bhikkhunā visaṃ pītaṃ hoti. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi bhikkhave gūthaṃ pāyetunti. Atha kho bhikkhūnaṃ etad ahosi — “appaṭiggahitaṃ nu kho udāhu paṭiggahetabbo” ti? Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, yaṃ karonto paṭiggaṇhāti, sveva paṭiggaho kato, na puna paṭiggahetabboti.
269
Tena kho pana samayena aññatarassa bhikkhuno gharadinnakābādho hoti. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, sītāloḷiṃ pāyetunti.
Tena kho pana samayena aññataro bhikkhu duṭṭhagahaṇiko hoti. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, āmisakhāraṃ pāyetunti.
Tena kho pana samayena aññatarassa bhikkhuno paṇḍurogābādho hoti. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, muttaharītakaṃ pāyetunti.
Tena kho pana samayena aññatarassa bhikkhuno chavidosābādho hoti. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, gandhālepaṃ kātunti.
Tena kho pana samayena aññataro bhikkhu abhisannakāyo hoti. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, virecanaṃ pātunti. Acchakañjiyā attho hoti. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, acchakañjinti. Akaṭayūsena attho hoti. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, akaṭayūsanti. Kaṭākaṭena attho hoti. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, kaṭākaṭanti. Paṭicchādanīyena attho hoti. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, paṭicchādanīyanti.
Mūlādibhesajjakathā niṭṭhitā.
162. Pilindavacchavatthu
270
Tena kho pana samayena āyasmā Pilindavaccho Rājagahe pabbhāraṃ sodhāpeti leṇaṃ kattukāmo. Atha kho rājā Māgadho Seniyo Bimbisāro yen’āyasmā Pilindavaccho ten’upasaṅkami, upasaṅkamitvā āyasmantaṃ Pilindavacchaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā Māgadho Seniyo Bimbisāro āyasmantaṃ Pilindavacchaṃ etad avoca — “kiṃ, bhante, thero kārāpetī” ti? “Pabbhāraṃ, mahārāja, sodhāpemi, leṇaṃ kattukāmo” ti. “Attho, bhante, ayyassa ārāmikenā” ti? “Na kho, mahārāja, Bhagavatā ārāmiko anuññāto” ti. “Tena hi, bhante, Bhagavantaṃ paṭipucchitvā mama āroceyyāthā” ti. ‘Evaṃ, mahārājā’ ti kho āyasmā Pilindavaccho rañño Māgadhassa Seniyassa Bimbisārassa paccassosi. Atha kho āyasmā Pilindavaccho rājānaṃ Māgadhaṃ Seniyaṃ Bimbisāraṃ dhammiyā kathāya sandassesi, samādapesi, samuttejesi, sampahaṃsesi. Atha kho rājā Māgadho Seniyo Bimbisāro āyasmatā Pilindavacchena dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyâsanā āyasmantaṃ Pilindavacchaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
Atha kho āyasmā Pilindavaccho Bhagavato santike dūtaṃ pāhesi — “rājā, bhante, Māgadho Seniyo Bimbisāro ārāmikaṃ dātukāmo. Kathaṃ nu kho, bhante, mayā paṭipajjitabban” ti? Atha kho Bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi — “anujānāmi, bhikkhave, ārāmikan” ti. Dutiyam pi kho rājā Māgadho Seniyo Bimbisāro yen’āyasmā Pilindavaccho ten’upasaṅkami, upasaṅkamitvā āyasmantaṃ Pilindavacchaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā Māgadho Seniyo Bimbisāro āyasmantaṃ Pilindavacchaṃ etad avoca — “anuññāto, bhante, Bhagavatā ārāmiko” ti? “Evaṃ, mahārājā” ti. “Tena hi, bhante, ayyassa ārāmikaṃ dammī” ti. Atha kho rājā Māgadho Seniyo Bimbisāro āyasmato Pilindavacchassa ārāmikaṃ paṭissutvā, vissaritvā, cirena satiṃ paṭilabhitvā, aññataraṃ sabbatthakaṃ mahāmattaṃ āmantesi — “yo mayā, bhaṇe, ayyassa ārāmiko paṭissuto, dinno so ārāmiko” ti? “Na kho, deva, ayyassa ārāmiko dinno” ti. “Kīva ciraṃ nu kho, bhaṇe, ito hi taṃ hotī” ti? Atha kho so mahāmatto rattiyo gaṇetvā rājānaṃ Māgadhaṃ Seniyaṃ Bimbisāraṃ etad avoca — “pañca, deva, rattisatānī” ti. Tena hi, bhaṇe, ayyassa pañca ārāmikasatāni dehīti. “Evaṃ, devā” ti kho so mahāmatto rañño Māgadhassa Seniyassa Bimbisārassa paṭissutvā āyasmato Pilindavacchassa pañca ārāmikasatāni pādāsi, pāṭiyekko gāmo nivisi. ‘Ārāmikagāmakoti’pi naṃ āhaṃsu, ‘pilindagāmako’ tipi naṃ āhaṃsu.
271
Tena kho pana samayena āyasmā Pilindavaccho tasmiṃ gāmake kulūpako hoti. Atha kho āyasmā Pilindavaccho pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya pilindagāmaṃ piṇḍāya pāvisi. Tena kho pana samayena tasmiṃ gāmake ussavo hoti. Dārakā alaṅkatā mālākitā kīḷanti. Atha kho āyasmā Pilindavaccho pilindagāmake sapadānaṃ piṇḍāya caramāno yena aññatarassa ārāmikassa nivesanaṃ ten’upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Tena kho pana samayena tassā ārāmikiniyā dhītā aññe dārake alaṅkate mālākite passitvā rodati — ‘mālaṃ me detha, alaṅkāraṃ me dethā’ ti. Atha kho āyasmā Pilindavaccho taṃ ārāmikiniṃ etad avoca — “kissāyaṃ dārikā rodatī” ti? “Ayaṃ, bhante, dārikā aññe dārake alaṅkate mālākite passitvā rodati — ‘mālaṃ me detha, alaṅkāraṃ me dethā’ ti. Kuto amhākaṃ duggatānaṃ mālā, kuto alaṅkāro” ti? Atha kho āyasmā Pilindavaccho aññataraṃ tiṇaṇḍupakaṃ gahetvā taṃ ārāmikiniṃ etad avoca — “handimaṃ tiṇaṇḍupakaṃ tassā dārikāya sīse paṭimuñcā” ti. Atha kho sā ārāmikinī taṃ tiṇaṇḍupakaṃ gahetvā tassā dārikāya sīse paṭimuñci. Sā ahosi suvaṇṇamālā abhirūpā, dassanīyā, pāsādikā, n’atthi tādisā raññopi antepure suvaṇṇamālā. Manussā rañño Māgadhassa Seniyassa Bimbisārassa ārocesuṃ — “amukassa, deva, ārāmikassa ghare suvaṇṇamālā abhirūpā, dassanīyā, pāsādikā, n’atthi tādisā devassapi antepure suvaṇṇamālā, kuto tassa duggatassa? Nissaṃsayaṃ corikāya ābhatā” ti.
Atha kho rājā Māgadho Seniyo Bimbisāro taṃ ārāmikakulaṃ bandhāpesi. Dutiyam pi kho āyasmā Pilindavaccho pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya pilindagāmaṃ piṇḍāya pāvisi. Pilindagāmake sapadānaṃ piṇḍāya caramāno yena tassa ārāmikassa nivesanaṃ ten’upasaṅkami, upasaṅkamitvā paṭivissake pucchi — “kahaṃ imaṃ ārāmikakulaṃ gatan” ti? “Etissā, bhante, suvaṇṇamālāya kāraṇā raññā bandhāpitan” ti. Atha kho āyasmā Pilindavaccho yena rañño Māgadhassa Seniyassa Bimbisārassa nivesanaṃ ten’upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Atha kho rājā Māgadho Seniyo Bimbisāro yen’āyasmā Pilindavaccho ten’upasaṅkami, upasaṅkamitvā āyasmantaṃ Pilindavacchaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho rājānaṃ Māgadhaṃ Seniyaṃ Bimbisāraṃ āyasmā Pilindavaccho etad avoca — “kissa, mahārāja, ārāmikakulaṃ bandhāpitan” ti? “Tassa, bhante, ārāmikassa ghare suvaṇṇamālā abhirūpā, dassanīyā, pāsādikā, n’atthi tādisā amhākampi antepure suvaṇṇamālā, kuto tassa duggatassa? Nissaṃsayaṃ corikāya ābhatā” ti. Atha kho āyasmā Pilindavaccho rañño Māgadhassa Seniyassa Bimbisārassa pāsādaṃ suvaṇṇanti adhimucci, so ahosi sabbasovaṇṇamayo. “Idaṃ pana te, mahārāja, tāva bahuṃ suvaṇṇaṃ kuto” ti? ‘Aññātaṃ, bhante, ayyasseveso iddhānubhāvo’ ti taṃ ārāmikakulaṃ muñcāpesi.
Manussā “ayyena kira Pilindavacchena sarājikāya parisāya uttarimanussadhammaṃ iddhipāṭihāriyaṃ dassitan” ti attamanā abhippasannā āyasmato Pilindavacchassa pañca bhesajjāni abhihariṃsu, seyyathidaṃ — sappiṃ, navanītaṃ, telaṃ, madhuṃ, phāṇitaṃ. Pakatiyāpi ca āyasmā Pilindavaccho lābhī hoti pañcannaṃ bhesajjānaṃ, laddhaṃ laddhaṃ parisāya vissajjeti. Parisā cassa hoti bāhullikā, laddhaṃ laddhaṃ kolambepi, ghaṭepi, pūretvā paṭisāmeti, parissāvanānipi, thavikāyopi, pūretvā vātapānesu laggeti. Tāni olīnavilīnāni tiṭṭhanti. Undūrehipi vihārā okiṇṇavikiṇṇā honti. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khiyyanti vipācenti — “antokoṭṭhāgārikā ime samaṇā Sakyaputtiyā, seyyathāpi rājā Māgadho Seniyo Bimbisāro” ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā, te ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhū evarūpāya bāhullāya cetessantī” ti. Atha kho te bhikkhū te anekapariyāyena vigarahitvā Bhagavato etam atthaṃ ārocesuṃ…pe… “saccaṃ kira, bhikkhave, bhikkhū evarūpāya bāhullāya cetentī” ti? “Saccaṃ Bhagavāti…pe… vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi — “yāni kho pana tāni gilānānaṃ bhikkhūnaṃ paṭisāyanīyāni bhesajjāni, seyyathidaṃ — sappi, navanītaṃ, telaṃ, madhu, phāṇitaṃ, tāni paṭiggahetvā sattāhaparamaṃ sannidhikārakaṃ paribhuñjitabbāni. Taṃ atikkāmayato yathādhammo kāretabbo” ti.
Pilindavacchavatthu niṭṭhitaṃ.
Bhesajjānuññātabhāṇavāro niṭṭhito paṭhamo.
163. Guḷādianujānanā
272
Atha kho Bhagavā Sāvatthiyaṃ yathâbhirantaṃ viharitvā yena Rājagahaṃ tena cārikaṃ pakkāmi. Addasā kho āyasmā kaṅkhārevato antarāmagge guḷakaraṇaṃ, okkamitvā guḷe piṭṭhampi chārikampi pakkhipante, disvāna “akappiyo guḷo sāmiso, na kappati guḷo vikāle paribhuñjitun” ti kukkuccāyanto sapariso guḷaṃ na paribhuñjati. Yepissa sotabbaṃ maññanti, tepi guḷaṃ na paribhuñjanti. Bhagavato etam atthaṃ ārocesuṃ. Kimatthāya, bhikkhave, guḷe piṭṭhampi chārikampi pakkhipantīti? Thaddhatthāya Bhagavāti. Sace, bhikkhave, thaddhatthāya guḷe piṭṭhampi chārikampi pakkhipanti, so ca guḷotveva saṅkhaṃ gacchati. Anujānāmi, bhikkhave, yathāsukhaṃ guḷaṃ paribhuñjitunti.
Addasā kho āyasmā kaṅkhārevato antarāmagge vacce muggaṃ jātaṃ, passitvā “akappiyā muggā, pakkāpi muggā jāyantīti” kukkuccāyanto sapariso muggaṃ na paribhuñjati. Yepissa sotabbaṃ maññanti, tepi muggaṃ na paribhuñjanti. Bhagavato etam atthaṃ ārocesuṃ. Sace, bhikkhave, pakkāpi muggā jāyanti, anujānāmi, bhikkhave, yathāsukhaṃ muggaṃ paribhuñjitunti.
273
Tena kho pana samayena aññatarassa bhikkhuno udaravātābādho hoti. So loṇasovīrakaṃ apāyi. Tassa so udaravātābādho paṭippassambhi. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, gilānassa loṇasovīrakaṃ, agilānassa udakasambhinnaṃ pānaparibhogena paribhuñjitunti.
Guḷādianujānanā niṭṭhitā.
164. Antovuṭṭhādipaṭikkhepakathā
274
Atha kho Bhagavā anupubbena cārikaṃ caramāno yena Rājagahaṃ tad avasari. Tatra sudaṃ Bhagavā Rājagahe viharati Veḷuvane kalandakanivāpe. Tena kho pana samayena Bhagavato udaravātābādho hoti. Atha kho āyasmā Ānando — ‘pubbepi Bhagavato udaravātābādho tekaṭulayāguyā phāsu hotī’ ti — sāmaṃ tilampi, taṇḍulampi, muggampi viññāpetvā, anto vāsetvā, anto sāmaṃ pacitvā Bhagavato upanāmesi — “pivatu Bhagavā tekaṭulayāgun” ti. Jānantāpi tathāgatā pucchanti, jānantāpi na pucchanti, kālaṃ viditvā pucchanti, kālaṃ viditvā na pucchanti, atthasaṃhitaṃ tathāgatā pucchanti, no anatthasaṃhitaṃ. Anatthasaṃhite setughāto tathāgatānaṃ. Dvīhi ākārehi Buddhā Bhagavanto bhikkhū paṭipucchanti — dhammaṃ vā desessāma, sāvakānaṃ vā sikkhāpadaṃ paññapessāmāti. Atha kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi — “kutāyaṃ, Ānanda, yāgū” ti? Atha kho āyasmā Ānando Bhagavato etam atthaṃ ārocesi. Vigarahi Buddho Bhagavā — ‘ananucchavikaṃ, Ānanda, ananulomikaṃ, appaṭirūpaṃ, assāmaṇakaṃ, akappiyaṃ, akaraṇīyaṃ. Kathañ hi nāma tvaṃ, Ānanda, evarūpāya bāhullāya cetessasi. Yadapi, Ānanda, anto vuṭṭhaṃ tadapi akappiyaṃ, yadapi anto pakkaṃ tadapi akappiyaṃ, yadapi sāmaṃ pakkaṃ, tadapi akappiyaṃ. N’etaṃ, Ānanda, appasannānaṃ vā pasādāya…pe… vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi — “na, bhikkhave, anto vuṭṭhaṃ, anto pakkaṃ, sāmaṃ pakkaṃ paribhuñjitabbaṃ. Yo paribhuñjeya, āpatti dukkaṭassa. Anto ce, bhikkhave, vuṭṭhaṃ, anto pakkaṃ, sāmaṃ pakkaṃ tañce paribhuñjeyya, āpatti tiṇṇaṃ dukkaṭānaṃ. Anto ce, bhikkhave, vuṭṭhaṃ, anto pakkaṃ, aññehi pakkaṃ, tañce paribhuñjeyya, āpatti dvinnaṃ dukkaṭānaṃ. Anto ce, bhikkhave, vuṭṭhaṃ, bahi pakkaṃ, sāmaṃ pakkaṃ, tañce paribhuñjeyya, āpatti dvinnaṃ dukkaṭānaṃ. Bahi ce, bhikkhave, vuṭṭhaṃ, anto pakkaṃ, sāmaṃ pakkaṃ, tañce paribhuñjeyya, āpatti dvinnaṃ dukkaṭānaṃ. Anto ce, bhikkhave, vuṭṭhaṃ, bahi pakkaṃ, aññehi pakkaṃ, tañce paribhuñjeyya, āpatti dukkaṭassa. Bahi ce, bhikkhave, vuṭṭhaṃ, anto pakkaṃ, aññehi pakkaṃ, tañce paribhuñjeyya, āpatti dukkaṭassa. Bahi ce, bhikkhave, vuṭṭhaṃ, bahi pakkaṃ, sāmaṃ pakkaṃ, tañce paribhuñjeyya, āpatti dukkaṭassa. Bahi ce, bhikkhave, vuṭṭhaṃ, bahi pakkaṃ, aññehi pakkaṃ, tañce paribhuñjeyya, anāpattī’” ti.
Tena kho pana samayena bhikkhū “Bhagavatā sāmaṃpāko paṭikkhitto” ti puna pāke kukkuccāyanti. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, puna pākaṃ pacitunti.
Tena kho pana samayena Rājagahaṃ dubbhikkhaṃ hoti. Manussā loṇampi, telampi, taṇḍulampi, khādanīyampi ārāmaṃ āharanti. Tāni bhikkhū bahi vāsenti, ukkapiṇḍakāpi khādanti, corāpi haranti. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, anto vāsetunti. Anto vāsetvā bahi pācenti. Damakā parivārenti. Bhikkhū avissaṭṭhā paribhuñjanti. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, anto pacitunti. Dubbhikkhe kappiyakārakā bahutaraṃ haranti, appataraṃ bhikkhūnaṃ denti. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, sāmaṃ pacituṃ. Anujānāmi, bhikkhave, anto vuṭṭhaṃ, anto pakkaṃ, sāmaṃ pakkanti.
Antovuṭṭhādipaṭikkhepakathā niṭṭhitā.
165. Uggahitapaṭiggahaṇā
275
Tena kho pana samayena sambahulā bhikkhū kāsīsu vassaṃ vuṭṭhā Rājagahaṃ gacchantā Bhagavantaṃ dassanāya antarāmagge na labhiṃsu lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ, bahuñca phalakhādanīyaṃ ahosi, kappiyakārako ca na ahosi. Atha kho te bhikkhū kilantarūpā yena Rājagahaṃ veḷuvanaṃ kalandakanivāpo, yena Bhagavā ten’upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Āciṇṇaṃ kho pan’etaṃ Buddhānaṃ Bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ. Atha kho Bhagavā te bhikkhū etad avoca — “kacci, bhikkhave, khamanīyaṃ, kacci yāpanīyaṃ, kaccittha appakilamathena addhānaṃ āgatā, kuto ca tumhe, bhikkhave, āgacchathā” ti? “Khamanīyaṃ Bhagavā, yāpanīyaṃ Bhagavā. Idha mayaṃ, bhante, kāsīsu vassaṃ vuṭṭhā Rājagahaṃ āgacchantā Bhagavantaṃ dassanāya antarāmagge na labhimhā lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ, bahuñca phalakhādanīyaṃ ahosi, kappiyakārako ca na ahosi, tena mayaṃ kilantarūpā addhānaṃ āgatā” ti. Atha kho Bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi — “anujānāmi, bhikkhave, yattha phalakhādanīyaṃ passati, kappiyakārako ca na hoti, sāmaṃ gahetvā, haritvā, kappiyakārake passitvā, bhūmiyaṃ nikkhipitvā, paṭiggahāpetvā paribhuñjituṃ. Anujānāmi, bhikkhave, uggahitaṃ paṭiggahitun” ti.
276
Tena kho pana samayena aññatarassa brāhmaṇassa navā ca tilā navañca madhu uppannā honti. Atha kho tassa brāhmaṇassa etad ahosi — “yaṃ nūnâhaṃ nave ca tile navañca madhuṃ buddhappamukhassa bhikkhusaṅghassa dadeyyan” ti. Atha kho so brāhmaṇo yena Bhagavā ten’upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṃ paṭisammodi, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho so brāhmaṇo Bhagavantaṃ etad avoca — “adhivāsetu me bhavaṃ Gotamo svātanāya bhattaṃ, saddhiṃ bhikkhusaṅghenā” ti. Adhivāsesi Bhagavā tuṇhībhāvena. Atha kho so brāhmaṇo Bhagavato adhivāsanaṃ viditvā pakkāmi. Atha kho so brāhmaṇo tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā Bhagavato kālaṃ ārocāpesi — “kālo, bho Gotama, niṭṭhitaṃ bhattan” ti. Atha kho Bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya yena tassa brāhmaṇassa nivesanaṃ ten’upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi, saddhiṃ bhikkhusaṅghena. Atha kho so brāhmaṇo buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā Bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho taṃ brāhmaṇaṃ Bhagavā dhammiyā kathāya sandassetvā, samādapetvā, samuttejetvā, sampahaṃsetvā uṭṭhāyâsanā pakkāmi.
Atha kho tassa brāhmaṇassa acirapakkantassa Bhagavato etad ahosi — “yesaṃ kho mayā atthāya buddhappamukho bhikkhusaṅgho nimantito, ‘nave ca tile navañca madhuṃ dassāmī’ ti, te mayā pamuṭṭhā dātuṃ. Yaṃ nūnâhaṃ nave ca tile navañca madhuṃ kolambehi ca ghaṭehi ca ārāmaṃ harāpeyyan” ti. Atha kho so brāhmaṇo nave ca tile navañca madhuṃ kolambehi ca ghaṭehi ca ārāmaṃ harāpetvā yena Bhagavā ten’upasaṅkami, upasaṅkamitvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho so brāhmaṇo Bhagavantaṃ etad avoca — “yesaṃ kho mayā, bho Gotama, atthāya buddhappamukho bhikkhusaṅgho nimantito, ‘nave ca tile navañca madhuṃ dassāmī’ ti, te mayā pamuṭṭhā dātuṃ. Paṭiggaṇhātu me bhavaṃ Gotamo nave ca tile navañca madhun” ti. Tena hi, brāhmaṇa, bhikkhūnaṃ dehīti. Tena kho pana samayena bhikkhū dubbhikkhe appamattakepi pavārenti, paṭisaṅkhāpi paṭikkhipanti, sabbo ca saṅgho pavārito hoti. Bhikkhū kukkuccāyantā na paṭiggaṇhanti. Paṭiggaṇhatha, bhikkhave, paribhuñjatha. Anujānāmi, bhikkhave, tato nīhaṭaṃ bhuttāvinā pavāritena anatirittaṃ paribhuñjitunti.
Uggahitapaṭiggahaṇā niṭṭhitā.
166. Paṭiggahitādianujānanā
277
Tena kho pana samayena āyasmato upanandassa Sakyaputtassa upaṭṭhākakulaṃ saṅghassatthāya khādanīyaṃ pāhesi — ayyassa upanandassa dassetvā saṅghassa dātabbanti. Tena kho pana samayena āyasmā upanando Sakyaputto gāmaṃ piṇḍāya paviṭṭho hoti. Atha kho te manussā ārāmaṃ gantvā bhikkhū pucchiṃsu — “kahaṃ, bhante, ayyo upanando” ti? “Esāvuso, āyasmā upanando Sakyaputto gāmaṃ piṇḍāya paviṭṭho” ti. “Idaṃ, bhante, khādanīyaṃ ayyassa upanandassa dassetvā saṅghassa dātabban” ti. Bhagavato etam atthaṃ ārocesuṃ. Tena hi, bhikkhave, paṭiggahetvā nikkhipatha yāva upanando āgacchatīti. Atha kho āyasmā upanando Sakyaputto purebhattaṃ kulāni payirupāsitvā divā āgacchati. Tena kho pana samayena bhikkhū dubbhikkhe appamattakepi pavārenti, paṭisaṅkhāpi paṭikkhipanti, sabbo ca saṅgho pavārito hoti, bhikkhū kukkuccāyantā na paṭiggaṇhanti. Paṭiggaṇhatha, bhikkhave, paribhuñjatha. Anujānāmi, bhikkhave, purebhattaṃ paṭiggahitaṃ bhuttāvinā pavāritena anatirittaṃ paribhuñjitunti.
278
Atha kho Bhagavā Rājagahe yathâbhirantaṃ viharitvā yena sāvatthi tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthi tad avasari. Tatra sudaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmato Sāriputtassa kāyaḍāhābādho hoti. Atha kho āyasmā Mahāmoggallāno yen’āyasmā Sāriputto ten’upasaṅkami, upasaṅkamitvā āyasmantaṃ Sāriputtaṃ etad avoca — “pubbe te, āvuso Sāriputta, kāyaḍāhābādho kena phāsu hotī” ti? “Bhisehi ca me, āvuso, muḷālikāhi cā” ti. Atha kho āyasmā Mahāmoggallāno seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evam eva jetavane antarahito mandākiniyā pokkharaṇiyā tīre pāturahosi. Addasā kho aññataro nāgo āyasmantaṃ Mahāmoggallānaṃ dūrato va āgacchantaṃ, disvāna āyasmantaṃ Mahāmoggallānaṃ etad avoca — “etu kho, bhante, ayyo Mahāmoggallāno. Svāgataṃ, bhante, ayyassa Mahāmoggallānassa. Kena, bhante, ayyassa attho, kiṃ dammī” ti? “Bhisehi ca me, āvuso, attho, muḷālikāhi cā” ti. Atha kho so nāgo aññataraṃ nāgaṃ āṇāpesi — “tena hi, bhaṇe, ayyassa bhise ca muḷālikāyo ca yāvadatthaṃ dehī” ti. Atha kho so nāgo mandākiniṃ pokkharaṇiṃ ogāhetvā, soṇḍāya bhisañca muḷālikañca abbāhitvā, suvikkhālitaṃ vikkhāletvā, bhaṇḍikaṃ bandhitvā yen’āyasmā Mahāmoggallāno ten’upasaṅkami. Atha kho āyasmā Mahāmoggallāno — seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evam eva — mandākiniyā pokkharaṇiyā tīre antarahito jetavane pāturahosi. So pi kho nāgo mandākiniyā pokkharaṇiyā tīre antarahito jetavane pāturahosi. Atha kho so nāgo āyasmato Mahāmoggallānassa bhise ca muḷālikāyo ca paṭiggahāpetvā jetavane antarahito mandākiniyā pokkharaṇiyā tīre pāturahosi. Atha kho āyasmā Mahāmoggallāno āyasmato Sāriputtassa bhise ca muḷālikāyo ca upanāmesi. Atha kho āyasmato Sāriputtassa bhise ca muḷālikāyo ca bhuttassa kāyaḍāhābādho paṭippassambhi. Bahū bhisā ca muḷālikāyo ca avasiṭṭhā honti. Tena kho pana samayena bhikkhū dubbhikkhe appamattakepi pavārenti, paṭisaṅkhāpi paṭikkhipanti, sabbo ca saṅgho pavārito hoti. Bhikkhū kukkuccāyantā na paṭiggaṇhanti. Paṭiggaṇhatha, bhikkhave, paribhuñjatha. Anujānāmi, bhikkhave, vanaṭṭhaṃ pokkharaṭṭhaṃ bhuttāvinā pavāritena anatirittaṃ paribhuñjitunti.
Tena kho pana samayena Sāvatthiyaṃ bahuṃ phalakhādanīyaṃ uppannaṃ hoti, kappiyakārako ca na hoti. Bhikkhū kukkuccāyantā phalaṃ na paribhuñjanti. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, abījaṃ nibbattabījaṃ akatakappaṃ phalaṃ paribhuñjitunti.
Paṭiggahitādi anujānanā niṭṭhitā.
167. Satthakammapaṭikkhepakathā
279
Atha kho Bhagavā Sāvatthiyaṃ yathâbhirantaṃ viharitvā yena Rājagahaṃ tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena Rājagahaṃ tad avasari. Tatra sudaṃ Bhagavā Rājagahe viharati Veḷuvane kalandakanivāpe. Tena kho pana samayena aññatarassa bhikkhuno bhagandalābādho hoti. Ākāsagotto vejjo satthakammaṃ karoti. Atha kho Bhagavā senāsanacārikaṃ āhiṇḍanto yena tassa bhikkhuno vihāro ten’upasaṅkami. Addasā kho ākāsagotto vejjo Bhagavantaṃ dūrato va āgacchantaṃ, disvāna Bhagavantaṃ etad avoca — “āgacchatu bhavaṃ Gotamo, imassa bhikkhuno vaccamaggaṃ passatu, seyyathāpi godhāmukhan” ti. Atha kho Bhagavā — “so maṃ khvāyaṃ moghapuriso uppaṇḍetī” ti — tatova paṭinivattitvā, etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā, bhikkhū paṭipucchi — “atthi kira, bhikkhave, amukasmiṃ vihāre bhikkhu gilāno” ti? “Atthi Bhagavā” ti. “Kiṃ tassa, bhikkhave, bhikkhuno ābādho” ti? “Tassa, bhante, āyasmato bhagandalābādho, ākāsagotto vejjo satthakammaṃ karotī” ti. Vigarahi Buddho Bhagavā — “ananucchavikaṃ, bhikkhave, tassa moghapurisassa, ananulomikaṃ, appaṭirūpaṃ, assāmaṇakaṃ, akappiyaṃ, akaraṇīyaṃ. Kathañ hi nāma so, bhikkhave, moghapuriso sambādhe satthakammaṃ kārāpessati. Sambādhe, bhikkhave, sukhumā chavi, duropayo vaṇo, dupparihāraṃ satthaṃ. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi — “na, bhikkhave, sambādhe satthakammaṃ kārāpetabbaṃ. Yo kārāpeyya, āpatti thullaccayassā” ti.
Tena kho pana samayena chabbaggiyā bhikkhū — Bhagavatā satthakammaṃ paṭikkhittanti — vatthikammaṃ kārāpenti. Ye te bhikkhū appicchā, te ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma chabbaggiyā bhikkhū vatthikammaṃ kārāpessantī” ti. Atha kho te bhikkhū Bhagavato etam atthaṃ ārocesuṃ. “Saccaṃ kira, bhikkhave, chabbaggiyā bhikkhū vatthikammaṃ kārāpentī” ti? “Saccaṃ Bhagavā” ti…pe… vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi — “na, bhikkhave, sambādhassa sāmantā dvaṅgulā satthakammaṃ vā vatthikammaṃ vā kārāpetabbaṃ. Yo kārāpeyya, āpatti thullaccayassā” ti.
Satthakammapaṭikkhepakathā niṭṭhitā.
168. Manussamaṃsapaṭikkhepakathā
280
Atha kho Bhagavā Rājagahe yathâbhirantaṃ viharitvā yena Bārāṇasī tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena Bārāṇasī tad avasari. Tatra sudaṃ Bhagavā Bārāṇasiyaṃ viharati isipatane migadāye. Tena kho pana samayena Bārāṇasiyaṃ suppiyo ca upāsako suppiyā ca upāsikā ubhatopasannā honti, dāyakā, kārakā, saṅghupaṭṭhākā. Atha kho suppiyā upāsikā ārāmaṃ gantvā vihārena vihāraṃ pariveṇena pariveṇaṃ upasaṅkamitvā bhikkhū pucchati — “ko, bhante, gilāno, kassa kiṃ āhariyatū” ti? Tena kho pana samayena aññatarena bhikkhunā virecanaṃ pītaṃ hoti. Atha kho so bhikkhu suppiyaṃ upāsikaṃ etad avoca — “mayā kho, bhagini, virecanaṃ pītaṃ. Attho me paṭicchādanīyenā” ti. “Suṭṭhu, ayya, āhariyissatī” ti gharaṃ gantvā antevāsiṃ āṇāpesi — “gaccha, bhaṇe, pavattamaṃsaṃ jānāhī” ti. Evaṃ, ayyeti kho so puriso suppiyāya upāsikāya paṭissuṇitvā kevalakappaṃ Bārāṇasiṃ āhiṇḍanto na addasa pavattamaṃsaṃ. Atha kho so puriso yena suppiyā upāsikā ten’upasaṅkami, upasaṅkamitvā suppiyaṃ upāsikaṃ etad avoca — “natthayye pavattamaṃsaṃ. Māghāto ajjā” ti. Atha kho suppiyāya upāsikāya etad ahosi — “tassa kho gilānassa bhikkhuno paṭicchādanīyaṃ alabhantassa ābādho vā abhivaḍḍhissati, kālaṅkiriyā vā bhavissati. Na kho m’etaṃ paṭirūpaṃ yāhaṃ paṭissuṇitvā na harāpeyyan” ti. Potthanikaṃ gahetvā ūrumaṃsaṃ ukkantitvā dāsiyā adāsi — “handa, je, imaṃ maṃsaṃ sampādetvā amukasmiṃ vihāre bhikkhu gilāno, tassa dajjāhi. Yo ca maṃ pucchati, ‘gilānā’ ti paṭivedehī” ti. Uttarāsaṅgena ūruṃ veṭhetvā ovarakaṃ pavisitvā mañcake nipajji. Atha kho suppiyo upāsako gharaṃ gantvā dāsiṃ pucchi — “kahaṃ suppiyā” ti? “Esāyya ovarake nipannā” ti. Atha kho suppiyo upāsako yena suppiyā upāsikā ten’upasaṅkami, upasaṅkamitvā suppiyaṃ upāsikaṃ etad avoca — “kissa nipannāsī” ti? “Gilānāmhī” ti. “Kiṃ te ābādho” ti? Atha kho suppiyā upāsikā suppiyassa upāsakassa etam atthaṃ ārocesi. Atha kho suppiyo upāsako — acchariyaṃ vata bho. Abbhutaṃ vata bho. Yāva saddhāyaṃ suppiyā pasannā, yatra hi nāma attanopi maṃsāni pariccattāni. Kimpimāya aññaṃ kiñci adeyyaṃ bhavissatī ti — haṭṭho udaggo yena Bhagavā ten’upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho suppiyo upāsako Bhagavantaṃ etad avoca — “adhivāsetu me, bhante, Bhagavā svātanāya bhattaṃ, saddhiṃ bhikkhusaṅghenā” ti. Adhivāsesi Bhagavā tuṇhībhāvena. Atha kho suppiyo upāsako Bhagavato adhivāsanaṃ viditvā uṭṭhāyâsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho suppiyo upāsako tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā Bhagavato kālaṃ ārocāpesi — “kālo, bhante, niṭṭhitaṃ bhattan” ti. Atha kho Bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya yena suppiyassa upāsakassa nivesanaṃ ten’upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi, saddhiṃ bhikkhusaṅghena. Atha kho suppiyo upāsako yena Bhagavā ten’upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho suppiyaṃ upāsakaṃ Bhagavā etad avoca — “kahaṃ suppiyā” ti? “Gilānā Bhagavā” ti. “Tena hi āgacchatū” ti. “Na Bhagavā ussahatī” ti. “Tena hi pariggahetvāpi ānethā” ti. Atha kho suppiyo upāsako suppiyaṃ upāsikaṃ pariggahetvā ānesi. Tassā, saha dassanena Bhagavato, tāva mahāvaṇo ruḷaho ahosi, succhavilomajāto. Atha kho suppiyo ca upāsako suppiyā ca upāsikā — “acchariyaṃ vata bho. Abbhutaṃ vata bho. Tathāgatassa mahiddhikatā mahānubhāvatā, yatra hi nāma saha dassanena Bhagavato tāva mahāvaṇo ruḷaho bhavissati, succhavilomajāto” ti — haṭṭhā udaggā buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā Bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdiṃsu. Atha kho Bhagavā suppiyañca upāsakaṃ suppiyañca upāsikaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyâsanā pakkāmi.
Atha kho Bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū
Paṭipucchi — “ko, bhikkhave, suppiyaṃ upāsikaṃ maṃsaṃ viññāpesī” ti? Evaṃ vutte so bhikkhu Bhagavantaṃ etad avoca — “ahaṃ kho, bhante, suppiyaṃ upāsikaṃ maṃsaṃ viññāpesin” ti. “Āhariyittha bhikkhū” ti? “Āhariyittha Bhagavā” ti. “Paribhuñji tvaṃ bhikkhū” ti? “Paribhuñjāmahaṃ Bhagavā” ti. “Paṭivekkhi tvaṃ bhikkhū” ti? “Nâhaṃ Bhagavā paṭivekkhin” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma tvaṃ, moghapurisa, appaṭivekkhitvā maṃsaṃ paribhuñjissasi. Manussamaṃsaṃ kho tayā, moghapurisa, paribhuttaṃ. N’etaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi — “santi, bhikkhave, manussā saddhā pasannā, tehi attanopi maṃsāni pariccattāni. Na, bhikkhave, manussamaṃsaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti thullaccayassa. Na ca, bhikkhave, appaṭivekkhitvā maṃsaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti dukkaṭassā” ti.
Manussamaṃsapaṭikkhepakathā niṭṭhitā.
169. Hatthimaṃsādipaṭikkhepakathā
281
Tena kho pana samayena rañño hatthī maranti. Manussā dubbhikkhe hatthimaṃsaṃ paribhuñjanti, bhikkhūnaṃ piṇḍāya carantānaṃ hatthimaṃsaṃ denti. Bhikkhū hatthimaṃsaṃ paribhuñjanti. Manussā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma samaṇā Sakyaputtiyā hatthimaṃsaṃ paribhuñjissanti. Rājaṅgaṃ hatthī, sace rājā jāneyya, na nesaṃ attamano assā” ti. Bhagavato etam atthaṃ ārocesuṃ. Na, bhikkhave, hatthimaṃsaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti dukkaṭassāti.
Tena kho pana samayena rañño assā maranti. Manussā dubbhikkhe assamaṃsaṃ paribhuñjanti, bhikkhūnaṃ piṇḍāya carantānaṃ assamaṃsaṃ denti. Bhikkhū assamaṃsaṃ paribhuñjanti. Manussā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma samaṇā Sakyaputtiyā assamaṃsaṃ paribhuñjissanti. Rājaṅgaṃ assā, sace rājā jāneyya, na nesaṃ attamano assā” ti. Bhagavato etam atthaṃ ārocesuṃ. Na, bhikkhave, assamaṃsaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti dukkaṭassāti.
Tena kho pana samayena manussā dubbhikkhe sunakhamaṃsaṃ paribhuñjanti, bhikkhūnaṃ piṇḍāya carantānaṃ sunakhamaṃsaṃ denti. Bhikkhū sunakhamaṃsaṃ paribhuñjanti. Manussā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma samaṇā Sakyaputtiyā sunakhamaṃsaṃ paribhuñjissanti, jeguccho sunakho paṭikūlo” ti. Bhagavato etam atthaṃ ārocesuṃ. Na, bhikkhave, sunakhamaṃsaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti dukkaṭassāti.
Tena kho pana samayena manussā dubbhikkhe ahimaṃsaṃ paribhuñjanti, bhikkhūnaṃ piṇḍāya carantānaṃ ahimaṃsaṃ denti. Bhikkhū ahimaṃsaṃ paribhuñjanti. Manussā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma samaṇā Sakyaputtiyā ahimaṃsaṃ paribhuñjissanti, jeguccho ahi paṭikūlo” ti. Supassopi nāgarājā yena Bhagavā ten’upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho supasso nāgarājā Bhagavantaṃ etad avoca — “santi, bhante, nāgā assaddhā appasannā. Te appamattakehipi bhikkhū viheṭheyyuṃ. Sādhu, bhante, ayyā ahimaṃsaṃ na paribhuñjeyyun” ti. Atha kho Bhagavā supassaṃ nāgarājānaṃ dhammiyā kathāya sandassesi…pe… padakkhiṇaṃ katvā pakkāmi. Atha kho Bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi — “na, bhikkhave, ahimaṃsaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti dukkaṭassā” ti.
Tena kho pana samayena luddakā sīhaṃ hantvā sīhamaṃsaṃ paribhuñjanti, bhikkhūnaṃ piṇḍāya carantānaṃ sīhamaṃsaṃ denti. Bhikkhū sīhamaṃsaṃ paribhuñjitvā araññe viharanti. Sīhā sīhamaṃsagandhena bhikkhū paripātenti. Bhagavato etam atthaṃ ārocesuṃ. Na, bhikkhave, sīhamaṃsaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti dukkaṭassāti.
Tena kho pana samayena luddakā byagghaṃ hantvā…pe… dīpiṃ hantvā…pe… acchaṃ hantvā…pe… taracchaṃ hantvā taracchamaṃsaṃ paribhuñjanti, bhikkhūnaṃ piṇḍāya carantānaṃ taracchamaṃsaṃ denti. Bhikkhū taracchamaṃsaṃ paribhuñjitvā araññe viharanti. Taracchā taracchamaṃsagandhena bhikkhū paripātenti. Bhagavato etam atthaṃ ārocesuṃ. Na, bhikkhave, taracchamaṃsaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti dukkaṭassāti.
Hatthimaṃsādipaṭikkhepakathā niṭṭhitā.
Suppiyabhāṇavāro niṭṭhito dutiyo.
170. Yāgumadhugoḷakānujānanā
282
Atha kho Bhagavā Bārāṇasiyaṃ yathâbhirantaṃ viharitvā yena andhakavindaṃ tena cārikaṃ pakkāmi, mahatā bhikkhusaṅghena saddhiṃ, aḍḍhatelasehi bhikkhusatehi. Tena kho pana samayena jānapadā manussā bahuṃ loṇampi, telampi, taṇḍulampi, khādanīyampi sakaṭesu āropetvā buddhappamukhassa bhikkhusaṅghassa piṭṭhito piṭṭhito anubandhā honti — yadā paṭipāṭiṃ labhissāma tadā bhattaṃ karissāmāti, pañcamattāni ca vighāsādasatāni. Atha kho Bhagavā anupubbena cārikaṃ caramāno yena andhakavindaṃ tad avasari. Atha kho aññatarassa brāhmaṇassa paṭipāṭiṃ alabhantassa etad ahosi — “atītāni kho me dve māsāni buddhappamukhaṃ bhikkhusaṅghaṃ anubandhantassa ‘yadā paṭipāṭiṃ labhissāmi tadā bhattaṃ karissāmī’ ti, na ca me paṭipāṭi labbhati, ahañ c’amhi ekattako, bahu ca me gharāvāsattho hāyati. Yaṃ nūnâhaṃ bhattaggaṃ olokeyyaṃ, yaṃ bhattagge nāssa, taṃ paṭiyādeyyan” ti. Atha kho so brāhmaṇo bhattaggaṃ olokento dve nāddasa — yāguñca madhugoḷakañca. Atha kho so brāhmaṇo yen’āyasmā Ānando ten’upasaṅkami, upasaṅkamitvā āyasmantaṃ Ānandaṃ etad avoca — “idha me, bho Ānanda, paṭipāṭiṃ alabhantassa etad ahosi ‘atītāni kho me dve māsāni buddhappamukhaṃ bhikkhusaṅghaṃ anubandhantassa, yadā paṭipāṭiṃ labhissāmi tadā bhattaṃ karissāmī ti. Na ca me paṭipāṭi labbhati, ahañ c’amhi ekattako, bahu ca me gharāvāsattho hāyati. Yaṃ nūnâhaṃ bhattaggaṃ olokeyyaṃ, yaṃ bhattagge nāssa, taṃ paṭiyādeyyan’ ti. So kho ahaṃ, bho Ānanda, bhattaggaṃ olokento dve nāddasaṃ — yāguñca madhugoḷakañca. Sacāhaṃ, bho Ānanda, paṭiyādeyyaṃ yāguñca madhugoḷakañca, paṭiggaṇheyya me bhavaṃ Gotamo” ti? “Tena hi, brāhmaṇa, Bhagavantaṃ paṭipucchissāmī” ti. Atha kho āyasmā Ānando Bhagavato etam atthaṃ ārocesi. Tena hānanda, paṭiyādetūti. Tena hi, brāhmaṇa, paṭiyādehīti. Atha kho so brāhmaṇo tassā rattiyā accayena pahūtaṃ yāguñca madhugoḷakañca paṭiyādāpetvā Bhagavato upanāmesi — paṭiggaṇhātu me bhavaṃ Gotamo yāguñca madhugoḷakañcāti. Tena hi, brāhmaṇa, bhikkhūnaṃ dehīti. Bhikkhū kukkuccāyantā na paṭiggaṇhanti. Paṭiggaṇhatha, bhikkhave, paribhuñjathāti. Atha kho so brāhmaṇo buddhappamukhaṃ bhikkhusaṅghaṃ pahūtāya yāguyā ca madhugoḷakena ca sahatthā santappetvā sampavāretvā Bhagavantaṃ dhotahatthaṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho taṃ brāhmaṇaṃ Bhagavā etad avoca —
“Dasayime, brāhmaṇa, ānisaṃsā yāguyā. Katame dasa? Yāguṃ dento āyuṃ deti, vaṇṇaṃ deti, sukhaṃ deti, balaṃ deti, paṭibhānaṃ deti, yāgu pītā khuddaṃ paṭihanati, pipāsaṃ vineti, vātaṃ anulometi, vatthiṃ sodheti, āmāvasesaṃ pāceti — ime kho, brāhmaṇa, dasānisaṃsā yāguyā” ti.
Yo saññatānaṃ paradattabhojinaṃ,
Kālena sakkacca dadāti yāguṃ,
Dasassa ṭhānāni anuppavecchati,
Āyuñca vaṇṇañca sukhaṃ balañca.
Paṭibhānamassa upajāyate tato,
Khuddaṃ pipāsañca byapaneti vātaṃ,
Sodheti vatthiṃ pariṇāmeti bhuttaṃ,
Bhesajjametaṃ sugatena vaṇṇitaṃ.
Tasmā hi yāguṃ alameva dātuṃ,
Niccaṃ manussena sukhatthikena,
Dibbāni vā patthayatā sukhāni,
Manussasobhagyatamicchatā vāti.
Atha kho Bhagavā taṃ brāhmaṇaṃ imāhi gāthāhi anumoditvā uṭṭhāyâsanā pakkāmi. Atha kho Bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi — “anujānāmi, bhikkhave, yāguñca madhugoḷakañcā” ti.
Yāgumadhugoḷakānujānanā niṭṭhitā.
171. Taruṇapasannamahāmattavatthu
283
Assosuṃ kho manussā Bhagavatā kira yāgu anuññātā madhugoḷakañcāti. Te kālasseva, bhojjayāguṃ paṭiyādenti madhugoḷakañca. Bhikkhū kālasseva bhojjayāguyā dhātā madhugoḷakena ca bhattagge na cittarūpaṃ paribhuñjanti. Tena kho pana samayena aññatarena taruṇapasannena mahāmattena svātanāya buddhappamukho bhikkhusaṅgho nimantito hoti. Atha kho tassa taruṇapasannassa mahāmattassa etad ahosi — “yaṃ nūnâhaṃ aḍḍhatelasannaṃ bhikkhusatānaṃ aḍḍhatelasāni maṃsapātisatāni paṭiyādeyyaṃ, ekamekassa bhikkhuno ekamekaṃ maṃsapātiṃ upanāmeyyan” ti. Atha kho so taruṇapasanno mahāmatto tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā aḍḍhatelasāni ca maṃsapātisatāni, Bhagavato kālaṃ ārocāpesi — “kālo, bhante, niṭṭhitaṃ bhattan” ti. Atha kho Bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya yena tassa taruṇapasannassa mahāmattassa nivesanaṃ ten’upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi, saddhiṃ bhikkhusaṅghena. Atha kho so taruṇapasanno mahāmatto bhattagge bhikkhū parivisati. Bhikkhū evam āhaṃsu — “thokaṃ, āvuso, dehi, thokaṃ, āvuso, dehī” ti. “Mā kho tumhe, bhante, — ‘ayaṃ taruṇapasanno mahāmatto’ ti — thokaṃ thokaṃ paṭiggaṇhatha. Bahuṃ me khādanīyaṃ bhojanīyaṃ paṭiyattaṃ, aḍḍhatelasāni ca maṃsapātisatāni. Ekamekassa bhikkhuno ekamekaṃ maṃsapātiṃ upanāmessāmī ti. Paṭiggaṇhatha, bhante, yāvadatthan” ti. “Na kho mayaṃ, āvuso, etaṃkāraṇā thokaṃ thokaṃ paṭiggaṇhāma, api ca mayaṃ kālasseva bhojjayāguyā dhātā madhugoḷakena ca. Tena mayaṃ thokaṃ thokaṃ paṭiggaṇhāmā” ti. Atha kho so taruṇapasanno mahāmatto ujjhāyati khiyyati vipāceti — “kathañ hi nāma bhadantā mayā nimantitā aññassa bhojjayāguṃ paribhuñjissanti, na câhaṃ paṭibalo yāvadatthaṃ dātun” ti kupito anattamano āsādanāpekkho bhikkhūnaṃ patte pūrento agamāsi — bhuñjatha vā haratha vāti. Atha kho so taruṇapasanno mahāmatto buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā Bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho taṃ taruṇapasannaṃ mahāmattaṃ Bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyâsanā pakkāmi.
Atha kho tassa taruṇapasannassa mahāmattassa acirapakkantassa Bhagavato ahudeva kukkuccaṃ, ahu vippaṭisāro — “alābhā vata me, na vata me lābhā, dulladdhaṃ vata me, na vata me suladdhaṃ, yo’haṃ kupito anattamano āsādanāpekkho bhikkhūnaṃ patte pūrento agamāsiṃ — ‘bhuñjatha vā haratha vā’ ti. Kiṃ nu kho mayā bahuṃ pasutaṃ puññaṃ vā apuññaṃ vā” ti? Atha kho so taruṇapasanno mahāmatto yena Bhagavā ten’upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so taruṇapasanno mahāmatto Bhagavantaṃ etad avoca — “idha mayhaṃ, bhante, acirapakkantassa Bhagavato ahudeva kukkuccaṃ, ahu vippaṭisāro ‘alābhā vata me, na vata me lābhā, dulladdhaṃ vata me, na vata me suladdhaṃ, yo’haṃ kupito anattamano āsādanāpekkho bhikkhūnaṃ patte pūrento agamāsiṃ — bhuñjatha vā haratha vāti. Kiṃ nu kho mayā bahuṃ pasutaṃ, puññaṃ vā apuññaṃ vā’ ti. Kiṃ nu kho mayā, bhante, bahuṃ pasutaṃ, puññaṃ vā apuññaṃ vā” ti? “Yadaggena tayā, āvuso, svātanāya buddhappamukho bhikkhusaṅgho nimantito tadaggena te bahuṃ puññaṃ pasutaṃ. Yadaggena te ekamekena bhikkhunā ekamekaṃ sitthaṃ paṭiggahitaṃ tadaggena te bahuṃ puññaṃ pasutaṃ, saggā te āraddhā” ti. Atha kho so taruṇapasanno mahāmatto — “lābhā kira me, suladdhaṃ kira me, bahuṃ kira mayā puññaṃ pasutaṃ, saggā kira me āraddhā” ti — haṭṭho udaggo uṭṭhāyâsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho Bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi — “saccaṃ kira, bhikkhave, bhikkhū aññatra nimantitā aññassa bhojjayāguṃ paribhuñjantī” ti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… kathañ hi nāma te, bhikkhave, moghapurisā aññatra nimantitā aññassa bhojjayāguṃ paribhuñjissanti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi — “na, bhikkhave, aññatra nimantitena aññassa bhojjayāgu paribhuñjitabbā. Yo paribhuñjeyya, yathādhammo kāretabbo” ti.
Taruṇapasannamahāmattavatthu niṭṭhitaṃ.
172. Belaṭṭhakaccānavatthu
284
Atha kho Bhagavā andhakavinde yathâbhirantaṃ viharitvā yena Rājagahaṃ tena cārikaṃ pakkāmi, mahatā bhikkhusaṅghena saddhiṃ, aḍḍhatelasehi bhikkhusatehi. Tena kho pana samayena belaṭṭho kaccāno Rājagahā andhakavindaṃ addhānamaggappaṭipanno hoti, pañcamattehi sakaṭasatehi, sabbeheva guḷakumbhapūrehi. Addasā kho Bhagavā belaṭṭhaṃ kaccānaṃ dūrato va āgacchantaṃ, disvāna maggā okkamma aññatarasmiṃ rukkhamūle nisīdi. Atha kho belaṭṭho kaccāno yena Bhagavā ten’upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho belaṭṭho kaccāno Bhagavantaṃ etad avoca — “icchāmahaṃ, bhante, ekamekassa bhikkhuno ekamekaṃ guḷakumbhaṃ dātun” ti. “Tena hi tvaṃ, kaccāna, ekaṃyeva guḷakumbhaṃ āharā” ti. “Evaṃ, bhante” ti kho belaṭṭho kaccāno Bhagavato paṭissuṇitvā ekaṃyeva guḷakumbhaṃ ādāya yena Bhagavā ten’upasaṅkami, upasaṅkamitvā Bhagavantaṃ etad avoca — “ābhato, bhante, guḷakumbho, kathāhaṃ, bhante, paṭipajjāmī” ti? “Tena hi tvaṃ, kaccāna, bhikkhūnaṃ guḷaṃ dehī” ti. “Evaṃ, bhante” ti kho belaṭṭho kaccāno Bhagavato paṭissuṇitvā bhikkhūnaṃ guḷaṃ datvā Bhagavantaṃ etad avoca — “dinno, bhante, bhikkhūnaṃ guḷo, bahu cāyaṃ guḷo avasiṭṭho. Kathāhaṃ, bhante, paṭipajjāmī” ti? “Tena hi tvaṃ, kaccāna, bhikkhūnaṃ guḷaṃ yāvadatthaṃ dehī” ti. “Evaṃ, bhante” ti kho belaṭṭho kaccāno Bhagavato paṭissuṇitvā bhikkhūnaṃ guḷaṃ yāvadatthaṃ datvā Bhagavantaṃ etad avoca — “dinno, bhante, bhikkhūnaṃ guḷo yāvadattho, bahu cāyaṃ guḷo avasiṭṭho. Kathāhaṃ, bhante, paṭipajjāmī” ti? “Tena hi tvaṃ, kaccāna, bhikkhū guḷehi santappehī” ti. “Evaṃ, bhante” ti kho belaṭṭho kaccāno Bhagavato paṭissuṇitvā bhikkhū guḷehi santappesi. Ekacce bhikkhū pattepi pūresuṃ parissāvanānipi thavikāyopi pūresuṃ. Atha kho belaṭṭho kaccāno bhikkhū guḷehi santappetvā Bhagavantaṃ etad avoca — “santappitā, bhante, bhikkhū guḷehi, bahu cāyaṃ guḷo avasiṭṭho. Kathāhaṃ, bhante, paṭipajjāmī” ti? “Tena hi tvaṃ, kaccāna, vighāsādānaṃ guḷaṃ dehī” ti. “Evaṃ, bhante” ti kho belaṭṭho kaccāno Bhagavato paṭissuṇitvā vighāsādānaṃ guḷaṃ datvā Bhagavantaṃ etad avoca — “dinno, bhante, vighāsādānaṃ guḷo, bahu cāyaṃ guḷo avasiṭṭho. Kathāhaṃ, bhante, paṭipajjāmī” ti? “Tena hi tvaṃ, kaccāna, vighāsādānaṃ guḷaṃ yāvadatthaṃ dehī” ti. “Evaṃ, bhante” ti kho belaṭṭho kaccāno Bhagavato paṭissuṇitvā vighāsādānaṃ guḷaṃ yāvadatthaṃ datvā Bhagavantaṃ etad avoca — “dinno, bhante, vighāsādānaṃ guḷo yāvadattho, bahu cāyaṃ guḷo avasiṭṭho. Kathāhaṃ, bhante, paṭipajjāmī” ti? “Tena hi tvaṃ, kaccāna, vighāsāde guḷehi santappehī” ti. “Evaṃ, bhante” ti kho belaṭṭho kaccāno Bhagavato paṭissuṇitvā vighāsāde guḷehi santappesi. Ekacce vighāsādā kolambepi ghaṭepi pūresuṃ, piṭakānipi ucchaṅgepi pūresuṃ. Atha kho belaṭṭho kaccāno vighāsāde guḷehi santappetvā Bhagavantaṃ etad avoca — “santappitā, bhante, vighāsādā guḷehi, bahu cāyaṃ guḷo avasiṭṭho. Kathāhaṃ, bhante, paṭipajjāmī” ti? “Nâhaṃ taṃ, kaccāna, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yassa so guḷo paribhutto sammā pariṇāmaṃ gaccheyya, aññatra tathāgatassa vā tathāgatasāvakassa vā. Tena hi tvaṃ, kaccāna, taṃ guḷaṃ appaharite vā chaḍḍehi, appāṇake vā udake opilāpehī” ti. “Evaṃ, bhante” ti kho belaṭṭho kaccāno Bhagavato paṭissuṇitvā taṃ guḷaṃ appāṇake udake opilāpeti. Atha kho so guḷo udake pakkhitto cicciṭāyati ciṭiciṭāyati padhūpāyati sampadhūpāyati. Seyyathāpi nāma phālo divasaṃsantatto udake pakkhitto cicciṭāyati ciṭiciṭāyati padhūpāyati sampadhūpāyati, evam eva so guḷo udake pakkhitto cicciṭāyati ciṭiciṭāyati padhūpāyati sampadhūpāyati.
Atha kho belaṭṭho kaccāno saṃviggo lomahaṭṭhajāto yena Bhagavā ten’upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnassa kho belaṭṭhassa kaccānassa Bhagavā anupubbiṃ kathaṃ kathesi, seyyathidaṃ — “dānakathaṃ sīlakathaṃ saggakathaṃ, kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ, nekkhamme ānisaṃsaṃ pakāsesi. Yadā Bhagavā aññāsi belaṭṭhaṃ kaccānaṃ kallacittaṃ, muducittaṃ, vinīvaraṇacittaṃ, udaggacittaṃ, pasannacittaṃ, atha yā Buddhānaṃ sāmukkaṃsikā dhammadesanā, taṃ pakāsesi…pe… evam eva belaṭṭhassa kaccānassa tasmiṃyeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi — yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhammanti. Atha kho belaṭṭho kaccāno diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane Bhagavantaṃ etad avoca — “abhikkantaṃ, bhante. Abhikkantaṃ, bhante. Seyyathāpi, bhante, nikkujjitaṃ vā ukkujjeyya…pe… evam evaṃ kho Bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ, bhante, Bhagavantaṃ saraṇaṃ gacchāmi, dhammañca, bhikkhusaṅghañca. Upāsakaṃ maṃ Bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇagatan” ti.
Atha kho Bhagavā anupubbena cārikaṃ caramāno yena Rājagahaṃ tad avasari. Tatra sudaṃ Bhagavā Rājagahe viharati Veḷuvane kalandakanivāpe. Tena kho pana samayena Rājagahe guḷo ussanno hoti. Bhikkhū — gilānasseva Bhagavatā guḷo anuññāto, no agilānassāti — kukkuccāyantā guḷaṃ na bhuñjanti. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, gilānassa guḷaṃ, agilānassa guḷodakanti.
Belaṭṭhakaccānavatthu niṭṭhitaṃ.
173. Pāṭaligāmavatthu
285
Atha kho Bhagavā Rājagahe yathâbhirantaṃ viharitvā yena pāṭaligāmo tena cārikaṃ pakkāmi, mahatā bhikkhusaṅghena saddhiṃ, aḍḍhatelasehi bhikkhusatehi. Atha kho Bhagavā anupubbena cārikaṃ caramāno yena pāṭaligāmo tad avasari. Assosuṃ kho pāṭaligāmikā upāsakā — “Bhagavā kira pāṭaligāmaṃ anuppatto” ti. Atha kho pāṭaligāmikā upāsakā yena Bhagavā ten’upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho pāṭaligāmike upāsake Bhagavā dhammiyā kathāya sandassesi, samādapesi, samuttejesi, sampahaṃsesi. Atha kho pāṭaligāmikā upāsakā Bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā Bhagavantaṃ etad avocuṃ — “adhivāsetu no, bhante, Bhagavā āvasathāgāraṃ saddhiṃ bhikkhusaṅghenā” ti. Adhivāsesi Bhagavā tuṇhībhāvena. Atha kho pāṭaligāmikā upāsakā Bhagavato adhivāsanaṃ viditvā uṭṭhāyâsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena āvasathāgāraṃ ten’upasaṅkamiṃsu, upasaṅkamitvā sabbasanthariṃ āvasathāgāraṃ santharitvā, āsanāni paññapetvā, udakamaṇikaṃ patiṭṭhāpetvā, telapadīpaṃ āropetvā yena Bhagavā ten’upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho pāṭaligāmikā upāsakā Bhagavantaṃ etad avocuṃ — “sabbasantharisanthataṃ, bhante, āvasathāgāraṃ. Āsanāni paññattāni. Udakamaṇiko patiṭṭhāpito. Telapadīpo āropito. Yassadāni, bhante, Bhagavā kālaṃ maññatī” ti.
Atha kho Bhagavā nivāsetvā pattacīvaram ādāya saddhiṃ bhikkhusaṅghena yena āvasathāgāraṃ ten’upasaṅkami, upasaṅkamitvā pāde pakkhāletvā āvasathāgāraṃ pavisitvā majjhimaṃ thambhaṃ nissāya puratthābhimukho nisīdi. Bhikkhusaṅghopi kho pāde pakkhāletvā āvasathāgāraṃ pavisitvā pacchimaṃ bhittiṃ nissāya puratthābhimukho nisīdi, Bhagavantaṃ yeva purakkhatvā. Pāṭaligāmikāpi kho upāsakā pāde pakkhāletvā āvasathāgāraṃ pavisitvā puratthimaṃ bhittiṃ nissāya pacchimābhimukhā nisīdiṃsu, Bhagavantaṃ yeva purakkhatvā. Atha kho Bhagavā pāṭaligāmike upāsake āmantesi —
, Gahapatayo, ādīnavā dussīlassa sīlavipattiyā. Katame pañca? Idha, gahapatayo, dussīlo sīlavipanno pamādādhikaraṇaṃ mahatiṃ bhogajāniṃ nigacchati. Ayaṃ paṭhamo ādīnavo dussīlassa sīlavipattiyā. Puna ca paraṃ, gahapatayo, dussīlassa sīlavipannassa pāpako kittisaddo abbhuggacchati. Ayaṃ dutiyo ādīnavo dussīlassa sīlavipattiyā. Puna ca paraṃ, gahapatayo, dussīlo sīlavipanno yaññadeva parisaṃ upasaṅkamati, yadi khattiyaparisaṃ, yadi brāhmaṇaparisaṃ, yadi gahapatiparisaṃ, yadi samaṇaparisaṃ, avisārado upasaṅkamati maṅkubhūto. Ayaṃ tatiyo ādīnavo dussīlassa sīlavipattiyā. Puna ca paraṃ, gahapatayo, dussīlo sīlavipanno sammūḷho kālaṃkaroti. Ayaṃ catuttho ādīnavo dussīlassa sīlavipattiyā. Puna ca paraṃ, gahapatayo, dussīlo sīlavipanno kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Ayaṃ pañcamo ādīnavo dussīlassa sīlavipattiyā. Ime kho, gahapatayo, pañca ādīnavā dussīlassa sīlavipattiyā.
“Pañc’ime, gahapatayo, ānisaṃsā sīlavato sīlasampadāya. Katame pañca? Idha, gahapatayo, sīlavā sīlasampanno appamādādhikaraṇaṃ mahantaṃ bhogakkhandhaṃ adhigacchati. Ayaṃ paṭhamo ānisaṃso sīlavato sīlasampadāya. Puna ca paraṃ, gahapatayo, sīlavato sīlasampannassa kalyāṇo kittisaddo abbhuggacchati. Ayaṃ dutiyo ānisaṃso sīlavato sīlasampadāya. Puna ca paraṃ, gahapatayo, sīlavā sīlasampanno yaññadeva parisaṃ upasaṅkamati, yadi khattiyaparisaṃ, yadi brāhmaṇaparisaṃ, yadi gahapatiparisaṃ, yadi samaṇaparisaṃ, visārado upasaṅkamati amaṅkubhūto. Ayaṃ tatiyo ānisaṃso sīlavato sīlasampadāya. Puna ca paraṃ, gahapatayo, sīlavā sīlasampanno asammūḷho kālaṃkaroti. Ayaṃ catuttho ānisaṃso sīlavato sīlasampadāya. Puna ca paraṃ, gahapatayo, sīlavā sīlasampanno kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Ayaṃ pañcamo ānisaṃso sīlavato sīlasampadāya. Ime kho, gahapatayo, pañca ānisaṃsā sīlavato sīlasampadāyāti.
Atha kho Bhagavā pāṭaligāmike upāsake bahudeva rattiṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uyyojesi — “abhikkantā kho, gahapatayo, ratti. Yassadāni tumhe kālaṃ maññathā” ti. “Evaṃ, bhante” ti, kho pāṭaligāmikā upāsakā Bhagavato paṭissuṇitvā uṭṭhāyâsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu. Atha kho Bhagavā acirapakkantesu pāṭaligāmikesu upāsakesu suññāgāraṃ pāvisi.
Pāṭaligāmavatthu niṭṭhitaṃ.
174. Sunidhavassakāravatthu
286
Tena kho pana samayena sunidhavassakārā magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāya. Addasā kho Bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya dibbena cakkhunā visuddhena atikkanta-mānusakena sambahulā devatāyo pāṭaligāme vatthūni pariggaṇhantiyo. Yasmiṃ padese mahesakkhā devatā vatthūni pariggaṇhanti, mahesakkhānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese majjhimā devatā vatthūni pariggaṇhanti, majjhimānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese nīcā devatā vatthūni pariggaṇhanti, nīcānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Atha kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi — “ke nu kho te, Ānanda, pāṭaligāme nagaraṃ māpentī” ti? “Sunidhavassakārā, bhante, magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāyā” ti. Seyyathāpi, Ānanda, devehi tāvatiṃsehi saddhiṃ mantetvā, evam eva kho, Ānanda, sunidhavassakārā magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāya. Idhâhaṃ, Ānanda, rattiyā paccūsasamayaṃ paccuṭṭhāya addasaṃ dibbena cakkhunā visuddhena atikkanta-mānusakena sambahulā devatāyo pāṭaligāme vatthūni pariggaṇhantiyo. Yasmiṃ padese mahesakkhā devatā vatthūni pariggaṇhanti, mahesakkhānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese majjhimā devatā vatthūni pariggaṇhanti, majjhimānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese nīcā devatā vatthūni pariggaṇhanti, nīcānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yāvatā, Ānanda, ariyaṃ āyatanaṃ, yāvatā vaṇippatho, idaṃ agganagaraṃ bhavissati pāṭaliputtaṃ puṭabhedanaṃ. Pāṭaliputtassa kho, Ānanda, tayo antarāyā bhavissanti — aggito vā udakato vā abbhantarato vā mithubhedāti.
Atha kho sunidhavassakārā magadhamahāmattā yena Bhagavā ten’upasaṅkamiṃsu, upasaṅkamitvā Bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho sunidhavassakārā magadhamahāmattā Bhagavantaṃ etad avocuṃ — “adhivāsetu no bhavaṃ Gotamo ajjatanāya bhattaṃ saddhiṃ bhikkhusaṅghenā” ti. Adhivāsesi Bhagavā tuṇhībhāvena. Atha kho sunidhavassakārā magadhamahāmattā Bhagavato adhivāsanaṃ viditvā pakkamiṃsu. Atha kho sunidhavassakārā magadhamahāmattā paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā Bhagavato kālaṃ ārocāpesuṃ — “kālo, bho Gotama, niṭṭhitaṃ bhattan” ti. Atha kho Bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya yena sunidhavassakārānaṃ magadhamahāmattānaṃ parivesanā ten’upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Atha kho sunidhavassakārā magadhamahāmattā buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā Bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho sunidhavassakāre magadhamahāmatte Bhagavā imāhi gāthāhi anumodi —
“Yasmiṃ padese kappeti, vāsaṃ paṇḍitajātiyo,
Sīlavantettha bhojetvā, saññate brahmacārayo.
“Yā tattha devatā āsuṃ, tāsaṃ dakkhiṇamādise,
Tā pūjitā pūjayanti, mānitā mānayanti naṃ.
“Tato naṃ anukampanti, mātā puttaṃva orasaṃ,
Devatānukampito poso, sadā bhadrāni passatī” ti.
Atha kho Bhagavā sunidhavassakāre magadhamahāmatte imāhi gāthāhi anumoditvā uṭṭhāyâsanā pakkāmi. Tena kho pana samayena sunidhavassakārā magadhamahāmattā Bhagavantaṃ piṭṭhito piṭṭhito anubandhā honti, “yenajja samaṇo Gotamo dvārena nikkhamissati, taṃ Gotamadvāraṃ nāma bhavissati, yena titthena gaṅgaṃ nadiṃ uttarissati, taṃ Gotamatitthaṃ nāma bhavissatī” ti. Atha kho Bhagavā yena dvārena nikkhami, taṃ Gotamadvāraṃ nāma ahosi. Atha kho Bhagavā yena Gaṅgā nadī ten’upasaṅkami. Tena kho pana samayena Gaṅgā nadī pūrā hoti samatittikā kākapeyyā. Manussā aññe nāvaṃ pariyesanti, aññe uḷumpaṃ pariyesanti, aññe kullaṃ bandhanti orā pāraṃ gantukāmā. Addasā kho Bhagavā te manusse aññe nāvaṃ pariyesante, aññe uḷumpaṃ pariyesante, aññe kullaṃ bandhante orā pāraṃ gantukāme, disvāna seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evam eva kho Gaṅgāya nadiyā orimatīre antarahito pārimatīre paccuṭṭhāsi saddhiṃ bhikkhusaṅghena. Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi —
“Ye taranti aṇṇavaṃ saraṃ,
Setuṃ katvāna visajja pallalāni,
Kullañhi jano bandhati,
Tiṇṇā medhāvino janā” ti.
Sunidhavassakāravatthu niṭṭhitaṃ.
175. Koṭigāme saccakathā
287
Atha kho Bhagavā yena koṭigāmo ten’upasaṅkami. Tatra sudaṃ Bhagavā koṭigāme viharati. Tatra kho Bhagavā bhikkhū āmantesi — “catunnaṃ, bhikkhave, ariyasaccānaṃ ananubodhā appaṭivedhā evamidaṃ dīgham addhānaṃ sandhāvitaṃ saṃsaritaṃ mamañ c’eva tumhākañca. Katamesaṃ catunnaṃ? Dukkhassa, bhikkhave, ariyasaccassa ananubodhā appaṭivedhā evamidaṃ dīgham addhānaṃ sandhāvitaṃ saṃsaritaṃ mamañ c’eva tumhākañca. Dukkhasamudayassa ariyasaccassa…pe… dukkhanirodhassa ariyasaccassa…pe… dukkhanirodhagāminiyā paṭipadāya ariyasaccassa ananubodhā appaṭivedhā evamidaṃ dīgham addhānaṃ sandhāvitaṃ saṃsaritaṃ mamañ c’eva tumhākañca. Tayidaṃ, bhikkhave, dukkhaṃ ariyasaccaṃ anuBuddhaṃ paṭividdhaṃ, dukkhasamudayaṃ ariyasaccaṃ anuBuddhaṃ paṭividdhaṃ, dukkhanirodhaṃ ariyasaccaṃ anuBuddhaṃ paṭividdhaṃ, dukkhanirodhagāminī paṭipadā ariyasaccaṃ anuBuddhaṃ paṭividdhaṃ, ucchinnā bhavataṇhā, khīṇā bhavanetti, natthidāni punabbhavo” ti.
Catunnaṃ ariyasaccānaṃ, yathābhūtaṃ adassanā,
Saṃsitaṃ dīgham addhānaṃ, tāsu tāsveva jātisu.
Tāni etāni diṭṭhāni, bhavanetti samūhatā,
Ucchinnaṃ mūlaṃ dukkhassa, natthidāni punabbhavoti.
Koṭigāme saccakathā niṭṭhitā.
176. Ambapālīvatthu
288
Assosi kho ambapālī gaṇikā — Bhagavā kira koṭigāmaṃ anuppattoti. Atha kho ambapālī gaṇikā bhadrāni bhadrāni yānāni yojāpetvā bhadraṃ bhadraṃ yānaṃ abhiruhitvā bhadrehi bhadrehi yānehi Vesāliyā niyyāsi Bhagavantaṃ dassanāya. Yāvatikā yānassa bhūmi, yānena gantvā, yānā paccorohitvā, pattikāva yena Bhagavā ten’upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho ambapāliṃ gaṇikaṃ Bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho ambapālī gaṇikā Bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā Bhagavantaṃ etad avoca — “adhivāsetu me, bhante, Bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā” ti. Adhivāsesi Bhagavā tuṇhībhāvena. Atha kho ambapālī gaṇikā Bhagavato adhivāsanaṃ viditvā uṭṭhāyâsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
Ambapālīvatthu niṭṭhitaṃ.
177. Licchavīvatthu
289
Assosuṃ kho Vesālikā licchavī — Bhagavā kira koṭigāmaṃ anuppattoti. Atha kho Vesālikā licchavī bhadrāni bhadrāni yānāni yojāpetvā bhadraṃ bhadraṃ yānaṃ abhiruhitvā bhadrehi bhadrehi yānehi Vesāliyā niyyāsuṃ Bhagavantaṃ dassanāya. Appekacce licchavī nīlā honti nīlavaṇṇā nīlavatthā nīlālaṅkārā, appekacce licchavī pītā honti pītavaṇṇā pītavatthā pītālaṅkārā, appekacce licchavī lohitā honti lohitavaṇṇā lohitavatthā lohitālaṅkārā, appekacce licchavī odātā honti odātavaṇṇā odātavatthā odātālaṅkārā. Atha kho ambapālī gaṇikā daharānaṃ daharānaṃ licchavīnaṃ īsāya īsaṃ yugena yugaṃ cakkena cakkaṃ akkhena akkhaṃ paṭivaṭṭesi. Atha kho te licchavī ambapāliṃ gaṇikaṃ etad avocuṃ — “kissa, je ambapāli, daharānaṃ daharānaṃ licchavīnaṃ īsāya īsaṃ yugena yugaṃ cakkena cakkaṃ akkhena akkhaṃ paṭivaṭṭesī” ti? “Tathā hi pana mayā, ayyaputtā, svātanāya buddhappamukho bhikkhusaṅgho nimantito” ti. “Dehi, je ambapāli, amhākaṃ etaṃ bhattaṃ satasahassenā” ti. “Sacepi me, ayyaputtā, Vesāliṃ sāhāraṃ dajjeyyātha, neva dajjāhaṃ taṃ bhattan” ti. Atha kho te licchavī aṅguliṃ phoṭesuṃ — “jitamhā vata, bho, ambakāya, parājitamha vata, bho, ambakāyā” ti. Atha kho te licchavī yena Bhagavā ten’upasaṅkamiṃsu. Addasā kho Bhagavā te licchavī dūrato va āgacchante, disvāna bhikkhū āmantesi — “yehi, bhikkhave, bhikkhūhi devā tāvatiṃsā adiṭṭhapubbā, oloketha, bhikkhave, licchavīparisaṃ, apaloketha, bhikkhave, licchavīparisaṃ, upasaṃharatha, bhikkhave, licchavīparisaṃ tāvatiṃsaparisan” ti. Atha kho te licchavī yāvatikā yānassa bhūmi, yānena gantvā yānā paccorohitvā pattikāva yena Bhagavā ten’upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te licchavī Bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho te licchavī, Bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā Bhagavantaṃ etad avocuṃ — “adhivāsetu no, bhante, Bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā” ti. “Adhivuṭṭhomhi, licchavī, svātanāya ambapāliyā gaṇikāya bhattan” ti. Atha kho te licchavī aṅguliṃ phoṭesuṃ — “jitamha vata, bho, ambakāya, parājitamha vata, bho, ambakāyā” ti. Atha kho te licchavī Bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyâsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu.
Atha kho Bhagavā koṭigāme yathâbhirantaṃ viharitvā yena nātikā ten’upasaṅkami. Tatra sudaṃ Bhagavā nātike viharati giñjakāvasathe. Atha kho ambapālī gaṇikā tassā rattiyā accayena sake ārāme paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā Bhagavato kālaṃ ārocāpesi — “kālo, bhante, niṭṭhitaṃ bhattan” ti. Atha kho Bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya yena ambapāliyā gaṇikāya parivesanā ten’upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Atha kho ambapālī gaṇikā buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā Bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnā kho ambapālī gaṇikā Bhagavantaṃ etad avoca — “imāhaṃ, bhante, ambavanaṃ buddhappamukhassa bhikkhusaṅghassa dammī” ti. Paṭiggahesi Bhagavā ārāmaṃ. Atha kho Bhagavā ambapāliṃ gaṇikaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyâsanā yena mahāvanaṃ ten’upasaṅkami. Tatra sudaṃ Bhagavā Vesāliyaṃ viharati Mahāvane Kūṭāgārasālāyaṃ.
Licchavīvatthu niṭṭhitaṃ.
Licchavibhāṇavāro niṭṭhito tatiyo.
178. Sīhasenāpativatthu
290
Tena kho pana samayena abhiññātā abhiññātā licchavī sandhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṃ bhāsanti, dhammassa vaṇṇaṃ bhāsanti, saṅghassa vaṇṇaṃ bhāsanti. Tena kho pana samayena sīho senāpati nigaṇṭhasāvako tassaṃ parisāyaṃ nisinno hoti. Atha kho sīhassa senāpatissa etad ahosi — “nissaṃsayaṃ kho so Bhagavā arahaṃ sammāsambuddho bhavissati, tathā hime abhiññātā abhiññātā licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṃ bhāsanti, dhammassa vaṇṇaṃ bhāsanti, saṅghassa vaṇṇaṃ bhāsanti. Yaṃ nūnâhaṃ taṃ Bhagavantaṃ dassanāya upasaṅkameyyaṃ arahantaṃ sammāsambuddhan” ti. Atha kho sīho senāpati yena nigaṇṭho nāṭaputto ten’upasaṅkami, upasaṅkamitvā nigaṇṭhaṃ nāṭaputtaṃ etad avoca — “icchāmahaṃ, bhante, samaṇaṃ Gotamaṃ dassanāya upasaṅkamitun” ti. “Kiṃ pana tvaṃ, sīha, kiriyavādo samāno akiriyavādaṃ samaṇaṃ Gotamaṃ dassanāya upasaṅkamissasi? Samaṇo hi, sīha, Gotamo akiriyavādo akiriyāya dhammaṃ deseti, tena ca sāvake vinetī” ti. Atha kho sīhassa senāpatissa yo ahosi gamikābhisaṅkhāro Bhagavantaṃ dassanāya, so paṭippassambhi. Dutiyam pi kho abhiññātā abhiññātā licchavī sandhāgāre sannisinnā sannipatitā anekapariyānena buddhassa vaṇṇaṃ bhāsanti, dhammassa vaṇṇaṃ bhāsanti, saṅghassa vaṇṇaṃ bhāsanti. Dutiyam pi kho sīhassa senāpatissa etad ahosi — “nissaṃsayaṃ kho so Bhagavā arahaṃ sammāsambuddho bhavissati, tathā hime abhiññātā abhiññātā licchavī sandhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṃ bhāsanti, dhammassa vaṇṇaṃ bhāsanti, saṅghassa vaṇṇaṃ bhāsanti. Yaṃ nūnâhaṃ taṃ Bhagavantaṃ dassanāya upasaṅkameyyaṃ arahantaṃ sammāsambuddhan” ti. Dutiyam pi kho sīho senāpati yena nigaṇṭho nāṭaputto ten’upasaṅkami, upasaṅkamitvā nigaṇṭhaṃ nāṭaputtaṃ etad avoca — “icchāmahaṃ, bhante, samaṇaṃ Gotamaṃ dassanāya upasaṅkamitun” ti. “Kiṃ pana tvaṃ, sīha, kiriyavādo samāno akiriyavādaṃ samaṇaṃ Gotamaṃ dassanāya upasaṅkamissasi? Samaṇo hi, sīha, Gotamo akiriyavādo akiriyāya dhammaṃ deseti, tena ca sāvake vinetī” ti. Dutiyam pi kho sīhassa senāpatissa yo ahosi gamikābhisaṅkhāro Bhagavantaṃ dassanāya, so paṭippassambhi. Tatiyam pi kho abhiññātā abhiññātā licchavī sandhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṃ bhāsanti, dhammassa vaṇṇaṃ bhāsanti, saṅghassa vaṇṇaṃ bhāsanti. Tatiyam pi kho sīhassa senāpatissa etad ahosi — “nissaṃsayaṃ kho so Bhagavā arahaṃ sammāsambuddho bhavissati, tathā hime abhiññātā abhiññātā licchavī sandhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṃ bhāsanti, dhammassa vaṇṇaṃ bhāsanti, saṅghassa vaṇṇaṃ bhāsanti. Kiñhi me karissanti nigaṇṭhā apalokitā vā anapalokitā vā? Yaṃ nūnâhaṃ anapaloketvāva nigaṇṭhe taṃ Bhagavantaṃ dassanāya upasaṅkameyyaṃ arahantaṃ sammāsambuddhan” ti.
Atha kho sīho senāpati pañcahi rathasatehi divā divassa Vesāliyā niyyāsi Bhagavantaṃ dassanāya. Yāvatikā yānassa bhūmi, yānena gantvā yānā paccorohitvā pattikova yena Bhagavā ten’upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sīho senāpati Bhagavantaṃ etad avoca — “sutaṃ me taṃ, bhante, ‘akiriyavādo samaṇo Gotamo akiriyāya dhammaṃ deseti, tena ca sāvake vinetī’ ti. Ye te, bhante, evam āhaṃsu ‘akiriyavādo samaṇo Gotamo, akiriyāya dhammaṃ deseti, tena ca sāvake vinetī’ ti. Kacci te, bhante, Bhagavato vuttavādino, na ca Bhagavantaṃ abhūtena abbhācikkhanti, dhammassa cānudhammaṃ byākaronti, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchati? Anabbhakkhātukāmā hi mayaṃ, bhante, Bhagavantan” ti.
291
“Atthi, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya — akiriyavādo samaṇo Gotamo, akiriyāya dhammaṃ deseti, tena ca sāvake vinetīti. Atthi, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya — kiriyavādo samaṇo Gotamo kiriyāya dhammaṃ deseti, tena ca sāvake vinetīti. Atthi, sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya — ucchedavādo samaṇo Gotamo ucchedāya dhammaṃ deseti, tena ca sāvake vinetīti. Atthi, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya — jegucchī samaṇo Gotamo, jegucchitāya dhammaṃ deseti, tena ca sāvake vinetīti. Atthi, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya — venayiko samaṇo Gotamo, vinayāya dhammaṃ deseti, tena ca sāvake vinetīti. Atthi, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya — tapassī samaṇo Gotamo, tapassitāya dhammaṃ deseti, tena ca sāvake vinetīti. Atthi, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya — apagabbho samaṇo Gotamo, apagabbhatāya dhammaṃ deseti, tena ca sāvake vinetīti. Atthi, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya — assattho samaṇo Gotamo, assāsāya dhammaṃ deseti, tena ca sāvake vinetīti.
292
“Katamo ca, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya — akiriyavādo samaṇo Gotamo, akiriyāya dhammaṃ deseti, tena ca sāvake vinetīti? Ahañ hi, sīha, akiriyaṃ vadāmi kāyaduccaritassa vacīduccaritassa manoduccaritassa, anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ akiriyaṃ vadāmi. Ayaṃ kho, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya — akiriyavādo samaṇo Gotamo, akiriyāya dhammaṃ deseti, tena ca sāvake vinetīti.
“Katamo ca, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya — kiriyavādo samaṇo Gotamo, kiriyāya dhammaṃ deseti, tena ca sāvake vinetīti? Ahañ hi, sīha, kiriyaṃ vadāmi kāyasucaritassa vacīsucaritassa manosucaritassa, anekavihitānaṃ kusalānaṃ dhammānaṃ kiriyaṃ vadāmi. Ayaṃ kho, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya — kiriyavādo samaṇo Gotamo, kiriyāya dhammaṃ deseti, tena ca sāvake vinetīti.
“Katamo ca, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya — ucchedavādo samaṇo Gotamo, ucchedāya dhammaṃ deseti, tena ca sāvake vinetīti? Ahañ hi, sīha, ucchedaṃ vadāmi rāgassa dosassa mohassa, anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ ucchedaṃ vadāmi. Ayaṃ kho, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya — ucchedavādo samaṇo Gotamo ucchedāya dhammaṃ deseti, tena ca sāvake vinetīti.
“Katamo ca, sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya — jegucchī samaṇo Gotamo, jegucchitāya dhammaṃ deseti, tena ca sāvake vinetīti? Ahañ hi, sīha, jigucchāmi kāyaduccaritena vacīduccaritena manoduccaritena, anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā jigucchāmi. Ayaṃ kho, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya — jegucchī samaṇo Gotamo, jegucchitāya dhammaṃ deseti, tena ca sāvake vinetīti.
“Katamo ca, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya — venayiko samaṇo Gotamo, vinayāya dhammaṃ deseti, tena ca sāvake vinetīti? Ahañ hi, sīha, vinayāya dhammaṃ desemi rāgassa dosassa mohassa, anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ vinayāya dhammaṃ desemi. Ayaṃ kho, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya — venayiko samaṇo Gotamo, vinayāya dhammaṃ deseti, tena ca sāvake vinetīti.
“Katamo ca, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya — tapassī samaṇo Gotamo, tapassitāya dhammaṃ deseti, tena ca sāvake vinetīti? Tapanīyāhaṃ, sīha, pāpake akusale dhamme vadāmi — kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ. Yassa kho, sīha, tapanīyā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā, tam ahaṃ tapassīti vadāmi. Tathāgatassa kho, sīha, tapanīyā pāpakā akusalā dhammā pahīnā ucchīnnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Ayaṃ kho, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya “tapassī samaṇo Gotamo tapassitāya dhammaṃ deseti, tena ca sāvake vinetī” ti.
“Katamo ca, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya — apagabbho samaṇo Gotamo apagabbhatāya dhammaṃ deseti, tena ca sāvake vinetīti? Yassa kho, sīha, āyatiṃ gabbhaseyyā punabbhavâbhinibbatti pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā, tam ahaṃ apagabbhoti vadāmi. Tathāgatassa kho, sīha, āyatiṃ gabbhaseyyā punabbhavâbhinibbatti pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Ayaṃ kho, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya — apagabbho samaṇo Gotamo, apagabbhatāya dhammaṃ deseti, tena ca sāvake vinetīti.
“Katamo ca, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya — assattho samaṇo Gotamo assāsāya dhammaṃ deseti, tena ca sāvake vinetīti? Ahañ hi, sīha, assattho paramena assāsena, assāsāya dhammaṃ desemi, tena ca sāvake vinemi. Ayaṃ kho, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya — assattho samaṇo Gotamo assāsāya dhammaṃ deseti, tena ca sāvake vinetī” ti.
293
Evaṃ vutte sīho senāpati Bhagavantaṃ etad avoca — “abhikkantaṃ, bhante…pe… upāsakaṃ maṃ Bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan” ti. “Anuviccakāraṃ kho, sīha, karohi, anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotī” ti. “Imināpāhaṃ, bhante, Bhagavato bhiyyosomattāya attamano abhiraddho, yaṃ maṃ Bhagavā evam āha — ‘anuviccakāraṃ kho, sīha, karohi, anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotī’ ti. Mamañhi, bhante, aññatitthiyā sāvakaṃ labhitvā kevalakappaṃ Vesāliṃ paṭākaṃ parihareyyuṃ — ‘sīho kho amhākaṃ senāpati sāvakattaṃ upagato’ ti. Atha ca pana maṃ Bhagavā evam āha — ‘anuviccakāraṃ kho, sīha, karohi, anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotī’ ti. Esāhaṃ, bhante, Dutiyam pi Bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ Bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan” ti. “Dīgharattaṃ kho te, sīha, nigaṇṭhānaṃ opānabhūtaṃ kulaṃ, yena nesaṃ upagatānaṃ piṇḍakaṃ dātabbaṃ maññeyyāsī” ti. “Imināpāhaṃ, bhante, Bhagavato bhiyyosomattāya attamano abhiraddho, yaṃ maṃ Bhagavā evam āha — ‘dīgharattaṃ kho te, sīha, nigaṇṭhānaṃ opānabhūtaṃ kulaṃ, yena nesaṃ upagatānaṃ piṇḍakaṃ dātabbaṃ maññeyyāsī’ ti. Sutaṃ me taṃ, bhante, samaṇo Gotamo evam āha — ‘mayhameva dānaṃ dātabbaṃ, na aññesaṃ dānaṃ dātabbaṃ, mayhameva sāvakānaṃ dānaṃ dātabbaṃ, na aññesaṃ sāvakānaṃ dānaṃ dātabbaṃ, mayhameva dinnaṃ mahapphalaṃ, na aññesaṃ dinnaṃ mahapphalaṃ, mayhameva sāvakānaṃ dinnaṃ mahapphalaṃ, na aññesaṃ sāvakānaṃ dinnaṃ mahapphalan’ ti. Atha ca pana maṃ Bhagavā nigaṇṭhesupi dāne samādapeti. Api ca, bhante, mayamettha kālaṃ jānissāma. Esāhaṃ, bhante, Tatiyam pi Bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ Bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan” ti.
Atha kho Bhagavā sīhassa senāpatissa anupubbiṃ kathaṃ kathesi, seyyathidaṃ — dānakathaṃ…pe… aparappaccayo satthusāsane Bhagavantaṃ etad avoca — “adhivāsetu me, bhante, Bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā” ti. Adhivāsesi Bhagavā tuṇhībhāvena. Atha kho sīho senāpati Bhagavato adhivāsanaṃ viditvā uṭṭhāyâsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
294
Atha kho sīho senāpati aññataraṃ purisaṃ āṇāpesi — “gaccha, bhaṇe, pavattamaṃsaṃ jānāhī” ti. Atha kho sīho senāpati tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā Bhagavato kālaṃ ārocāpesi — “kālo, bhante, niṭṭhitaṃ bhattan” ti. Atha kho Bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya yena sīhassa senāpatissa nivesanaṃ ten’upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena.
Tena kho pana samayena sambahulā nigaṇṭhā Vesāliyaṃ rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ bāhā paggayha kandanti — “ajja sīhena senāpatinā thūlaṃ pasuṃ vadhitvā samaṇassa Gotamassa bhattaṃ kataṃ, taṃ samaṇo Gotamo jānaṃ uddissakataṃ maṃsaṃ paribhuñjati paṭiccakamman” ti. Atha kho aññataro puriso yena sīho senāpati ten’upasaṅkami, upasaṅkamitvā sīhassa senāpatissa upakaṇṇake ārocesi “yagghe, bhante, jāneyyāsi, ete sambahulā nigaṇṭhā Vesāliyaṃ rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ bāhā paggayha kandanti — ‘ajja sīhena senāpatinā thūlaṃ pasuṃ vadhitvā samaṇassa Gotamassa bhattaṃ kataṃ, taṃ samaṇo Gotamo jānaṃ uddissakataṃ maṃsaṃ paribhuñjati paṭiccakamma’n” ti. “Alaṃ ayyo, dīgharattampi te āyasmantā avaṇṇakāmā buddhassa, avaṇṇakāmā dhammassa, avaṇṇakāmā saṅghassa, na ca pana te āyasmantā jiridanti taṃ Bhagavantaṃ asatā tucchā musā abhūtena abbhācikkhantā, na ca mayaṃ jīvitahetupi sañcicca pāṇaṃ jīvitā voropeyyāmā” ti. Atha kho sīho senāpati buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā Bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho sīhaṃ senāpatiṃ Bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyâsanā pakkāmi. Atha kho Bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi — “na, bhikkhave, jā naṃ uddissakataṃ maṃsaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya āpatti dukkaṭassa. Anujānāmi, bhikkhave, tikoṭiparisuddhaṃ macchamaṃsaṃ — adiṭṭhaṃ assutaṃ aparisaṅkitan” ti.
Sīhasenāpativatthu niṭṭhitaṃ.
179. Kappiyabhūmianujānanā
295
Tena kho pana samayena Vesālī subhikkhā hoti susassā sulabhapiṇḍā, sukarā uñchena paggahena yāpetuṃ. Atha kho Bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi — “yāni tāni mayā bhikkhūnaṃ anuññātāni dubbhikkhe dussasse dullabhapiṇḍe anto vuṭṭhaṃ anto pakkaṃ sāmaṃ pakkaṃ uggahitapaṭiggahitakaṃ tato nīhaṭaṃ purebhattaṃ paṭiggahitaṃ vanaṭṭhaṃ pokkharaṭṭhaṃ, ajjāpi nu kho tāni bhikkhū paribhuñjantī” ti. Atha kho Bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito āyasmantaṃ Ānandaṃ āmantesi — “yāni tāni, Ānanda, mayā bhikkhūnaṃ anuññātāni dubbhikkhe dussasse dullabhapiṇḍe anto vuṭṭhaṃ anto pakkaṃ sāmaṃ pakkaṃ uggahitapaṭiggahitakaṃ tato nīhaṭaṃ purebhattaṃ paṭiggahitaṃ vanaṭṭhaṃ pokkharaṭṭhaṃ, ajjāpi nu kho tāni bhikkhū paribhuñjantī” ti? “Paribhuñjanti Bhagavā” ti. Atha kho Bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi — “yāni tāni, bhikkhave, mayā bhikkhūnaṃ anuññātāni dubbhikkhe dussasse dullabhapiṇḍe anto vuṭṭhaṃ anto pakkaṃ sāmaṃ pakkaṃ uggahitapaṭiggahitakaṃ tato nīhaṭaṃ purebhattaṃ paṭiggahitaṃ vanaṭṭhaṃ pokkharaṭṭhaṃ, tānāhaṃ ajjatagge paṭikkhipāmi. Na, bhikkhave, anto vuṭṭhaṃ anto pakkaṃ sāmaṃ pakkaṃ uggahitapaṭiggahitakaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti dukkaṭassa. Na ca, bhikkhave, tato nīhaṭaṃ purebhattaṃ paṭiggahitaṃ vanaṭṭhaṃ pokkharaṭṭhaṃ bhuttāvinā pavāritena anatirittaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, yathādhammo kāretabbo” ti.
Tena kho pana samayena jānapadā manussā bahuṃ loṇampi, telampi, taṇḍulampi, khādanīyampi sakaṭesu āropetvā bahārāmakoṭṭhake sakaṭaparivaṭṭaṃ karitvā acchanti — yadā paṭipāṭiṃ labhissāma, tadā bhattaṃ karissāmāti. Mahā ca megho uggato hoti. Atha kho te manussā yen’āyasmā Ānando ten’upasaṅkamiṃsu, upasaṅkamitvā āyasmantaṃ Ānandaṃ etad avocuṃ — “idha, bhante Ānanda, bahuṃ loṇampi, telampi, taṇḍulampi, khādanīyampi sakaṭesu āropitā tiṭṭhanti, mahā ca megho uggato, kathaṃ nu kho, bhante Ānanda, paṭipajjitabban” ti? Atha kho āyasmā Ānando Bhagavato etam atthaṃ ārocesi. “Tena hānanda, saṅgho paccantimaṃ vihāraṃ kappiyabhūmiṃ sammannitvā tattha vāsetu, yaṃ saṅgho ākaṅkhati vihāraṃ vā aḍḍhayogaṃ vā pāsādaṃ vā hammiyaṃ vā guhaṃ vā. Evañ ca pana, bhikkhave, sammannitabbā. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo —
“Suṇātu me, bhante, saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ vihāraṃ kappiyabhūmiṃ sammanneyya, esā ñatti.
“Suṇātu me, bhante, saṅgho. Saṅgho itthannāmaṃ vihāraṃ kappiyabhūmiṃ sammannati. Yassāyasmato khamati itthannāmassa vihārassa kappiyabhūmiyā sammuti, so tuṇhassa, yassa nakkhamati, so bhāseyya.
“Sammato saṅghena itthannāmo vihāro kappiyabhūmi. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī” ti.
Tena kho pana samayena manussā tatth’eva sammutiyā kappiyabhūmiyā yāguyo pacanti, bhattāni pacanti, sūpāni sampādenti, maṃsāni koṭṭenti, kaṭṭhāni phālenti. Assosi kho Bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya uccāsaddaṃ mahāsaddaṃ kākoravasaddaṃ, sutvāna āyasmantaṃ Ānandaṃ āmantesi — “kiṃ nu kho so, Ānanda, uccāsaddo mahāsaddo kākoravasaddo” ti? “Etarahi, bhante, manussā tatth’eva sammutiyā kappiyabhūmiyā yāguyo pacanti, bhattāni pacanti, sūpāni sampādenti, maṃsāni koṭṭenti, kaṭṭhāni phālenti. So eso, Bhagavā, uccāsaddo mahāsaddo kākoravasaddo” ti. Atha kho Bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi — “na, bhikkhave, sammuti kappiyabhūmi paribhuñjitabbā. Yo paribhuñjeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, tisso kappiyabhūmiyo — ussāvanantikaṃ gonisādikaṃ gahapatin” ti.
Tena kho pana samayena āyasmā yasojo gilāno hoti. Tassatthāya bhesajjāni āhariyanti. Tāni bhikkhū bahi vāsenti. Ukkapiṇḍikāpi khādanti, corāpi haranti. Bhagavato etam atthaṃ ārocesuṃ. Anujānāmi, bhikkhave, sammutiṃ kappiyabhūmiṃ paribhuñjituṃ. Anujānāmi, bhikkhave, catasso kappiyabhūmiyo — ussāvanantikaṃ gonisādikaṃ gahapatiṃ sammutinti.
Kappiyabhūmianujānanā niṭṭhitā.
Sīhabhāṇavāro niṭṭhito catuttho.
180. Meṇḍakagahapativatthu
296
Tena kho pana samayena bhaddiyanagare meṇḍako gahapati paṭivasati. Tassa evarūpo iddhānubhāvo hoti — sīsaṃ nahāyitvā dhaññāgāraṃ sammajjāpetvā bahidvāre nisīdati, antalikkhā dhaññassa dhārā opatitvā dhaññāgāraṃ pūreti. Bhariyāya evarūpo iddhānubhāvo hoti — ekaṃyeva āḷhakathālikaṃ upanisīditvā ekañca sūpabhiñjanakaṃ dāsa-kammakara-porisaṃ bhattena parivisati, na tāva taṃ khiyyati yāva sā na vuṭṭhāti. Puttassa evarūpo iddhānubhāvo hoti — ekaṃyeva sahassathavikaṃ gahetvā dāsa-kammakara-porisassa chamāsikaṃ vetanaṃ deti, na tāva taṃ khiyyati yāvassa hatthagatā. Suṇisāya evarūpo iddhānubhāvo hoti — ekaṃyeva catudoṇikaṃ piṭakaṃ upanisīditvā dāsa-kammakara-porisassa chamāsikaṃ bhattaṃ deti, na tāva taṃ khiyyati yāva sā na vuṭṭhāti. Dāsassa evarūpo iddhānubhāvo hoti — ekena naṅgalena kasantassa satta sītāyo gacchanti.
Assosi kho rājā Māgadho Seniyo Bimbisāro — “amhākaṃ kira vijite bhaddiyanagare meṇḍako gahapati paṭivasati. Tassa evarūpo iddhānubhāvo — sīsaṃ nahāyitvā dhaññāgāraṃ sammajjāpetvā bahidvāre nisīdati, antalikkhā dhaññassa dhārā opatitvā dhaññāgāraṃ pūreti. Bhariyāya evarūpo iddhānubhāvo — ekaṃyeva āḷhakathālikaṃ upanisīditvā ekañca sūpabhiñjanakaṃ dāsa-kammakara-porisaṃ bhattena parivisati, na tāva taṃ khiyyati yāva sā na vuṭṭhāti. Puttassa evarūpo iddhānubhāvo — ekaṃyeva sahassathavikaṃ gahetvā dāsa-kammakara-porisassa chamāsikaṃ vetanaṃ deti, na tāva taṃ khiyyati yāvassa hatthagatā. Suṇisāya evarūpo iddhānubhāvo — ekaṃyeva catudoṇikaṃ piṭakaṃ upanisīditvā dāsa-kammakara-porisassa chamāsikaṃ bhattaṃ deti, na tāva taṃ khiyyati yāva sā na vuṭṭhāti. Dāsassa evarūpo iddhānubhāvo — ekena naṅgalena kasantassa satta sītāyo gacchantī” ti. Atha kho rājā Māgadho Seniyo Bimbisāro aññataraṃ sabbatthakaṃ mahāmattaṃ āmantesi — “amhākaṃ kira, bhaṇe, vijite bhaddiyanagare meṇḍako gahapati paṭivasati. Tassa evarūpo iddhānubhāvo — sīsaṃ nahāyitvā dhaññāgāraṃ sammajjāpetvā bahidvāre nisīdati, antalikkhā dhaññassa dhārā opatitvā dhaññāgāraṃ pūreti. Bhariyāya…pe… puttassa… suṇisāya… dāsassa evarūpo iddhānubhāvo, ekena naṅgalena kasantassa satta sītāyo gacchantīti. Gaccha, bhaṇe, jānāhi. Yathā mayā sāmaṃ diṭṭho, evaṃ tava diṭṭho bhavissatī” ti.
297
Evaṃ, devāti kho so mahāmatto rañño Māgadhassa Seniyassa Bimbisārassa paṭissuṇitvā caturaṅginiyā senāya yena bhaddiyaṃ tena pāyāsi. Anupubbena yena bhaddiyaṃ yena meṇḍako gahapati ten’upasaṅkami, upasaṅkamitvā meṇḍakaṃ gahapatiṃ etad avoca — “ahañhi, gahapati, raññā āṇatto ‘amhākaṃ kira, bhaṇe, vijite bhaddiyanagare meṇḍako gahapati paṭivasati, tassa evarūpo iddhānubhāvo, sīsaṃ nahāyitvā…pe… bhariyāya… puttassa… suṇisāya… dāsassa evarūpo iddhānubhāvo, ekena naṅgalena kasantassa satta sītāyo gacchantī’ ti, gaccha, bhaṇe, jānāhi. Yathā mayā sāmaṃ diṭṭho, evaṃ tava diṭṭho bhavissatī’ ti. Passāma te, gahapati, iddhānubhāvan” ti. Atha kho meṇḍako gahapati sīsaṃ nahāyitvā dhaññāgāraṃ sammajjāpetvā bahidvāre nisīdi, antalikkhā dhaññassa dhārā opatitvā dhaññāgāraṃ pūresi. “Diṭṭho te, gahapati, iddhānubhāvo. Bhariyāya te iddhānubhāvaṃ passissāmā” ti. Atha kho meṇḍako gahapati bhariyaṃ āṇāpesi — “tena hi caturaṅginiṃ senaṃ bhattena parivisā” ti. Atha kho meṇḍakassa gahapatissa bhariyā ekaṃyeva āḷhakathālikaṃ upanisīditvā ekañca sūpabhiñjanakaṃ caturaṅginiṃ senaṃ bhattena parivisi, na tāva taṃ khiyyati, yāva sā na vuṭṭhāti. “Diṭṭho te, gahapati, bhariyāyapi iddhānubhāvo. Puttassa te iddhānubhāvaṃ passissāmā” ti. Atha kho meṇḍako gahapati puttaṃ āṇāpesi — “tena hi caturaṅginiyā senāya chamāsikaṃ vetanaṃ dehī” ti. Atha kho meṇḍakassa gahapatissa putto ekaṃyeva sahassathavikaṃ gahetvā caturaṅginiyā senāya chamāsikaṃ vetanaṃ adāsi, na tāva taṃ khiyyati, yāvassa hatthagatā. “Diṭṭho te, gahapati, puttassapi iddhānubhāvo. Suṇisāya te iddhānubhāvaṃ passissāmā” ti. Atha kho meṇḍako gahapati suṇisaṃ āṇāpesi — “tena hi caturaṅginiyā senāya chamāsikaṃ bhattaṃ dehī” ti. Atha kho meṇḍakassa gahapatissa suṇisā ekaṃyeva catudoṇikaṃ piṭakaṃ upanisīditvā caturaṅginiyā senāya chamāsikaṃ bhattaṃ adāsi, na tāva taṃ khiyyati yāva sā na vuṭṭhāti. “Diṭṭho te, gahapati, suṇisāyapi iddhānubhāvo. Dāsassa te iddhānubhāvaṃ passissāmā” ti. “Mayhaṃ kho, sāmi, dāsassa iddhānubhāvo khette passitabbo” ti. “Alaṃ, gahapati, diṭṭho te dāsassapi iddhānubhāvo” ti. Atha kho so mahāmatto caturaṅginiyā senāya punadeva Rājagahaṃ paccāgañchi. Yena rājā Māgadho Seniyo Bimbisāro ten’upasaṅkami, upasaṅkamitvā rañño Māgadhassa Seniyassa Bimbisārassa etam atthaṃ ārocesi.
298
Atha kho Bhagavā Vesāliyaṃ yathâbhirantaṃ viharitvā yena bhaddiyaṃ tena cārikaṃ pakkāmi mahatā bhikkhusaṅghena saddhiṃ aḍḍhatelasehi bhikkhusatehi. Atha kho Bhagavā anupubbena cārikaṃ caramāno yena bhaddiyaṃ tad avasari. Tatra sudaṃ Bhagavā Bhaddiye viharati jātiyā vane. Assosi kho meṇḍako gahapati — “samaṇo khalu bho Gotamo Sakyaputto Sakyakulā pabbajito bhaddiyaṃ anuppatto Bhaddiye viharati jātiyā vane. Taṃ kho pana Bhagavantaṃ Gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato — ‘itipi so Bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ Buddho Bhagavā’. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī” ti. Atha kho meṇḍako gahapati bhadrāni bhadrāni yānāni yojāpetvā bhadraṃ bhadraṃ yānaṃ abhiruhitvā bhadrehi bhadrehi yānehi bhaddiyā niyyāsi Bhagavantaṃ dassanāya. Addasaṃsu kho sambahulā titthiyā meṇḍakaṃ gahapatiṃ dūrato va āgacchantaṃ, disvāna meṇḍakaṃ gahapatiṃ etad avocuṃ — “kahaṃ tvaṃ, gahapati, gacchasī” ti? “Gacchāmahaṃ, bhante, Bhagavantaṃ samaṇaṃ Gotamaṃ dassanāyā” ti. “Kiṃ pana tvaṃ, gahapati, kiriyavādo samāno akiriyavādaṃ samaṇaṃ Gotamaṃ dassanāya upasaṅkamissasi? Samaṇo hi, gahapati, Gotamo akiriyavādo akiriyāya dhammaṃ deseti, tena ca sāvake vinetī” ti. Atha kho meṇḍakassa gahapatissa etad ahosi — “nissaṃsayaṃ, kho so Bhagavā arahaṃ sammāsambuddho bhavissati, yathayime titthiyā usūyantī” ti. Yāvatikā yānassa bhūmi, yānena gantvā yānā paccorohitvā pattikova yena Bhagavā ten’upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnassa kho meṇḍakassa gahapatissa Bhagavā anupubbiṃ kathaṃ kathesi, seyyathidaṃ — dānakathaṃ…pe… aparappaccayo satthusāsane Bhagavantaṃ etad avoca — “abhikkantaṃ, bhante…pe… upāsakaṃ maṃ Bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ. Adhivāsetu ca me, bhante, Bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā” ti. Adhivāsesi Bhagavā tuṇhībhāvena. Atha kho meṇḍako gahapati Bhagavato adhivāsanaṃ viditvā uṭṭhāyâsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
Atha kho meṇḍako gahapati tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā Bhagavato kālaṃ ārocāpesi — “kālo, bhante, niṭṭhitaṃ bhattan” ti. Atha kho Bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya yena meṇḍakassa gahapatissa nivesanaṃ ten’upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Atha kho meṇḍakassa gahapatissa bhariyā ca putto ca suṇisā ca dāso ca yena Bhagavā ten’upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Tesaṃ Bhagavā anupubbiṃ kathaṃ kathesi, seyyathidaṃ — dānakathaṃ…pe… aparappaccayā satthusāsane Bhagavantaṃ etad avocuṃ — “abhikkantaṃ, bhante…pe… ete mayaṃ, bhante, Bhagavantaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca. Upāsake no Bhagavā dhāretu ajjatagge pāṇupete saraṇaṃ gate” ti. Atha kho meṇḍako gahapati buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā Bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinno kho meṇḍako gahapati Bhagavantaṃ etad avoca — “yāva, bhante, Bhagavā Bhaddiye viharati tāva ahaṃ buddhappamukhassa bhikkhusaṅghassa dhuvabhattenā” ti. Atha kho Bhagavā meṇḍakaṃ gahapatiṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyâsanā pakkāmi.
Meṇḍakagahapativattha niṭṭhitaṃ.
181. Pañcagorasādianujānanā
299
Atha kho Bhagavā Bhaddiye yathâbhirantaṃ viharitvā meṇḍakaṃ gahapatiṃ anāpucchā yena aṅguttarāpo tena cārikaṃ pakkāmi mahatā bhikkhusaṅghena saddhiṃ aḍḍhatelasehi bhikkhusatehi. Assosi kho meṇḍako gahapati — “Bhagavā kira yena aṅguttarāpo tena cārikaṃ pakkanto mahatā bhikkhusaṅghena saddhiṃ aḍḍhatelasehi bhikkhusatehī” ti. Atha kho meṇḍako gahapati dāse ca kammakare ca āṇāpesi — “tena hi, bhaṇe, bahuṃ loṇampi, telampi, taṇḍulampi, khādanīyampi sakaṭesu āropetvā āgacchatha, aḍḍhatelasāni ca gopālakasatāni aḍḍhatelasāni ca dhenusatāni ādāya āgacchantu, yattha Bhagavantaṃ passissāma tattha taruṇena khīrena bhojessāmā” ti. Atha kho meṇḍako gahapati Bhagavantaṃ antarāmagge kantāre sambhāvesi. Atha kho meṇḍako gahapati yena Bhagavā ten’upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho meṇḍako gahapati Bhagavantaṃ etad avoca — “adhivāsetu me, bhante, Bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā” ti. Adhivāsesi Bhagavā tuṇhībhāvena. Atha kho meṇḍako gahapati Bhagavato adhivāsanaṃ viditvā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
Atha kho meṇḍako gahapati tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā Bhagavato kālaṃ ārocāpesi — “kālo, bhante, niṭṭhitaṃ bhattan” ti. Atha kho Bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya yena meṇḍakassa gahapatissa parivesanā ten’upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Atha kho meṇḍako gahapati aḍḍhatelasāni gopālakasatāni āṇāpesi — “tenahi, bhaṇe, ekamekaṃ dhenuṃ gahetvā ekamekassa bhikkhuno upatiṭṭhatha taruṇena khīrena bhojessāmā” ti. Atha kho meṇḍako gahapati buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi, taruṇena ca khīrena. Bhikkhū kukkuccāyantā khīraṃ na paṭiggaṇhanti. Paṭiggaṇhatha, bhikkhave, paribhuñjathāti. Atha kho meṇḍako gahapati buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā taruṇena ca khīrena Bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinno kho meṇḍako gahapati Bhagavantaṃ etad avoca — “santi, bhante, maggā kantārā, appodakā appabhakkhā, na sukarā apātheyyena gantuṃ. Sādhu, bhante, Bhagavā bhikkhūnaṃ pātheyyaṃ anujānātū” ti. Atha kho Bhagavā meṇḍakaṃ gahapatiṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyâsanā pakkāmi. Atha kho Bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi — “anujānāmi, bhikkhave, pañca gorase — khīraṃ, dadhiṃ, takkaṃ, navanītaṃ, sappiṃ. Santi, bhikkhave, maggā kantārā appodakā appabhakkhā, na sukarā apātheyyena gantuṃ. Anujānāmi, bhikkhave, pātheyyaṃ pariyesituṃ taṇḍulo taṇḍulatthikena, muggo muggatthikena, māso māsatthikena, loṇaṃ loṇatthikena, guḷo guḷatthikena, telaṃ telatthikena, sappi sappitthikena. Santi, bhikkhave, manussā, saddhā pasannā, te kappiyakārakānaṃ hatthe hiraññaṃ upanikkhipanti — ‘iminā ayyassa yaṃ kappiyaṃ taṃ dethā’ ti. Anujānāmi, bhikkhave, yaṃ tato kappiyaṃ taṃ sādituṃ, na tvevāhaṃ, bhikkhave, kenaci pariyāyena jātarūparajataṃ sāditabbaṃ pariyesitabbanti vadāmī” ti.
Pañcagorasādianujānanā niṭṭhitā.
182. Keṇiyajaṭilavatthu
300
Atha kho Bhagavā anupubbena cārikaṃ caramāno yena āpaṇaṃ tad avasari. Assosi kho keṇiyo jaṭilo — “samaṇo khalu bho Gotamo Sakyaputto Sakyakulā pabbajito āpaṇaṃ anuppatto, taṃ kho pana bhavantaṃ Gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato…pe… sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī” ti. Atha kho keṇiyassa jaṭilassa etad ahosi — “kiṃ nu kho ahaṃ samaṇassa Gotamassa harāpeyyan” ti. Atha kho keṇiyassa jaṭilassa etad ahosi — “yepi kho te brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro, yesamidaṃ etarahi brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samihitaṃ, tadanugāyanti tadanubhāsanti, bhāsitamanubhāsanti, vācitamanuvācenti, seyyathidaṃ — aṭṭhako vāmako vāmadevo vessāmitto yamataggi aṅgīraso bhāradvājo vāseṭṭho kassapo bhagu, rattūparatā viratā vikālabhojanā, te evarūpāni pānāni sādiyiṃsu. Samaṇopi Gotamo rattūparato virato vikālabhojanā, arahati samaṇopi Gotamo evarūpāni pānāni sādiyitun” ti pahūtaṃ pānaṃ paṭiyādāpetvā kājehi gāhāpetvā yena Bhagavā ten’upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho keṇiyo jaṭilo Bhagavantaṃ etad avoca — “paṭiggaṇhātu me bhavaṃ Gotamo pānan” ti. Tena hi, keṇiya, bhikkhūnaṃ dehīti. Atha kho keṇiyo jaṭilo bhikkhūnaṃ deti. Bhikkhū kukkuccāyantā na paṭiggaṇhanti. Paṭiggaṇhatha, bhikkhave, paribhuñjathāti. Atha kho keṇiyo jaṭilo buddhappamukhaṃ bhikkhusaṅghaṃ pahūtehi pānehi sahatthā santappetvā sampavāretvā Bhagavantaṃ dhotahatthaṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho keṇiyaṃ jaṭilaṃ Bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho keṇiyo jaṭilo Bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito Bhagavantaṃ etad avoca — “adhivāsetu me bhavaṃ Gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā” ti. Mahā kho, keṇiya, bhikkhusaṅgho aḍḍhatelasāni bhikkhusatāni, tvañca brāhmaṇesu abhippasannoti. Dutiyam pi kho keṇiyo jaṭilo Bhagavantaṃ etad avoca — “kiñcāpi kho, bho Gotama, mahā bhikkhusaṅgho aḍḍhatelasāni bhikkhusatāni, ahañ ca brāhmaṇesu abhippasanno, adhivāsetu me bhavaṃ Gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā” ti. Mahā kho, keṇiya, bhikkhusaṅgho aḍḍhatelasāni bhikkhusatāni, tvañca brāhmaṇesu abhippasannoti. Tatiyam pi kho keṇiyo jaṭilo Bhagavantaṃ etad avoca — “kiñcāpi kho, bho Gotama, mahā bhikkhusaṅgho aḍḍhatelasāni bhikkhusatāni, ahañ ca brāhmaṇesu abhippasanno, adhivāsetu bhavaṃ Gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā” ti. Adhivāsesi Bhagavā tuṇhībhāvena. Atha kho keṇiyo jaṭilo Bhagavato adhivāsanaṃ viditvā uṭṭhāyâsanā pakkāmi. Atha kho Bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi — “anujānāmi, bhikkhave, aṭṭha pānāni — ambapānaṃ jambupānaṃ cocapānaṃ mocapānaṃ madhūkapānaṃ muddikapānaṃ sālūkapānaṃ phārusakapānaṃ. Anujānāmi, bhikkhave, sabbaṃ phalarasaṃ ṭhapetvā dhaññaphalarasaṃ. Anujānāmi, bhikkhave, sabbaṃ pattarasaṃ ṭhapetvā ḍākarasaṃ. Anujānāmi, bhikkhave, sabbaṃ puppharasaṃ ṭhapetvā madhūkapuppharasaṃ. Anujānāmi, bhikkhave, ucchurasan” ti.
Atha kho keṇiyo jaṭilo tassā rattiyā accayena sake assame paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā Bhagavato kālaṃ ārocāpesi — “kālo, bho Gotama, niṭṭhitaṃ bhattan” ti. Atha kho Bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya yena keṇiyassa jaṭilassa assamo ten’upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Atha kho keṇiyo jaṭilo buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā Bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho keṇiyaṃ jaṭilaṃ Bhagavā imāhi gāthāhi anumodi —
“Aggihuttamukhā yaññā, sāvittī chandaso mukhaṃ,
Rājā mukhaṃ manussānaṃ, nadīnaṃ sāgaro mukhaṃ.
“Nakkhattānaṃ mukhaṃ cando, ādicco tapataṃ mukhaṃ,
Puññaṃ ākaṅkhamānānaṃ saṅgho, ve yajataṃ mukhan” ti.
Atha kho Bhagavā keṇiyaṃ jaṭilaṃ imāhi gāthāhi anumoditvā uṭṭhāyâsanā pakkāmi.
Keṇiyajaṭilavatthu niṭṭhitaṃ.
183. Rojamallavatthu
301
Atha kho Bhagavā āpaṇe yathâbhirantaṃ viharitvā yena kusinārā tena cārikaṃ pakkāmi mahatā bhikkhusaṅghena saddhiṃ aḍḍhatelasehi bhikkhusatehi. Assosuṃ kho kosinārakā mallā — “Bhagavā kira kusināraṃ āgacchati mahatā bhikkhusaṅghena saddhiṃ aḍḍhatelasehi bhikkhusatehī” ti. Te saṅgaraṃ akaṃsu — “yo Bhagavato paccuggamanaṃ na karissati, pañcasatānissa daṇḍo” ti. Tena kho pana samayena rojo mallo āyasmato Ānandassa sahāyo hoti. Atha kho Bhagavā anupubbena cārikaṃ caramāno yena kusinārā tad avasari. Atha kho kosinārakā mallā Bhagavato paccuggamanaṃ akaṃsu. Atha kho rojo mallo Bhagavato paccuggamanaṃ karitvā yen’āyasmā Ānando ten’upasaṅkami, upasaṅkamitvā āyasmantaṃ Ānandaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho rojaṃ mallaṃ āyasmā Ānando etad avoca — “uḷāraṃ kho te idaṃ, āvuso roja, yaṃ tvaṃ Bhagavato paccuggamanaṃ akāsī” ti. “Nâhaṃ, bhante Ānanda, bahukato buddhe vā dhamme vā saṅghe vā, api ca ñātīhi saṅgaro kato — ‘yo Bhagavato paccuggamanaṃ na karissati, pañcasatānissa daṇḍo’” ti, so kho ahaṃ, bhante Ānanda, ñātīnaṃ daṇḍabhayā evāhaṃ Bhagavato paccuggamanaṃ akāsinti. Atha kho āyasmā Ānando anattamano ahosi’ kathañ hi nāma rojo mallo evaṃ vakkhatī’ ti? Atha kho āyasmā Ānando yena Bhagavā ten’upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā Ānando Bhagavantaṃ etad avoca — “ayaṃ, bhante, rojo mallo abhiññāto ñātamanusso. Mahatthiko kho pana evarūpānaṃ ñātamanussānaṃ imasmiṃ dhammavinaye pasādo. Sādhu, bhante, Bhagavā tathā karotu, yathā rojo mallo imasmiṃ dhammavinaye pasīdeyyā” ti. “Na kho taṃ, Ānanda, dukkaraṃ tathāgatena, yathā rojo mallo imasmiṃ dhammavinaye pasīdeyyā” ti.
Atha kho Bhagavā rojaṃ mallaṃ mettena cittena pharitvā uṭṭhāyâsanā vihāraṃ pāvisi. Atha kho rojo mallo Bhagavato mettena cittena phuṭṭho, seyyathāpi nāma gāviṃ taruṇavaccho, evam eva, vihārena vihāraṃ pariveṇena pariveṇaṃ upasaṅkamitvā bhikkhū pucchati — “kahaṃ nu kho, bhante, etarahi so Bhagavā viharati arahaṃ sammāsambuddho, dassanakāmā hi mayaṃ taṃ Bhagavantaṃ arahantaṃ sammāsambuddhan” ti. “Esāvuso roja, vihāro saṃvutadvāro, tena appasaddo upasaṅkamitvā ataramāno āḷindaṃ pavisitvā ukkāsitvā aggaḷaṃ ākoṭehi, vivarissati te Bhagavā dvāran” ti. Atha kho rojo mallo yena so vihāro saṃvutadvāro, tena appasaddo upasaṅkamitvā ataramāno āḷindaṃ pavisitvā ukkāsitvā aggaḷaṃ ākoṭesi. Vivari Bhagavā dvāraṃ. Atha kho rojo mallo vihāraṃ pavisitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnassa kho rojassa mallassa Bhagavā anupubbiṃ kathaṃ kathesi, seyyathidaṃ — dānakathaṃ…pe… aparappaccayo satthusāsane Bhagavantaṃ etad avoca — “sādhu, bhante, ayyā mamaññeva paṭiggaṇheyyuṃ cīvara-piṇḍapāta-senāsana-gilānappaccaya-bhesajja-parikkhāraṃ, no aññesan” ti. “Yesaṃ kho, roja, sekkhena ñāṇena sekkhena dassanena dhammo diṭṭho seyyathāpi tayā, tesampi evaṃ hoti — ‘aho nūna ayyā amhākaññeva paṭiggaṇheyyuṃ cīvara-piṇḍapāta-senāsana-gilānappaccaya-bhesajja-parikkhāraṃ, no aññesan’ ti. Tena hi, roja, tava c’eva paṭiggahissanti aññesañcā” ti.
302
Tena kho pana samayena kusinārāyaṃ paṇītānaṃ bhattānaṃ bhattapaṭipāṭi aṭṭhitā hoti. Atha kho rojassa mallassa paṭipāṭiṃ alabhantassa etad ahosi — “yaṃ nūnâhaṃ bhattaggaṃ olokeyyaṃ, yaṃ bhattagge nāssa, taṃ paṭiyādeyyan” ti. Atha kho rojo mallo bhattaggaṃ olokento dve nāddasa — ḍākañca piṭṭhakhādanīyañca. Atha kho rojo mallo yen’āyasmā Ānando ten’upasaṅkami, upasaṅkamitvā āyasmantaṃ Ānandaṃ etad avoca — “idha me, bhante Ānanda, paṭipāṭiṃ alabhantassa etad ahosi — ‘yaṃ nūnâhaṃ bhattaggaṃ olokeyyaṃ, yaṃ bhattagge nāssa, taṃ paṭiyādeyyan’ ti. So kho ahaṃ, bhante Ānanda, bhattaggaṃ olokento dve nāddasaṃ — ḍākañca piṭṭhakhādanīyañca. Sacāhaṃ, bhante Ānanda, paṭiyādeyyaṃ ḍākañca piṭṭhakhādanīyañca, paṭiggaṇheyya me Bhagavā” ti? “Tena hi, roja, Bhagavantaṃ paṭipucchissāmī” ti. Atha kho āyasmā Ānando Bhagavato etam atthaṃ ārocesi. “Tena hānanda, paṭiyādetū” ti. “Tena hi, roja, paṭiyādehī” ti. Atha kho rojo mallo tassā rattiyā accayena pahūtaṃ ḍākañca piṭṭhakhādanīyañca paṭiyādāpetvā Bhagavato upanāmesi “paṭiggaṇhātu me, bhante, Bhagavā ḍākañca piṭṭhakhādanīyañcā” ti. “Tena hi, roja, bhikkhūnaṃ dehī” ti. Atha kho rojo mallo bhikkhūnaṃ deti. Bhikkhū kukkuccāyantā na paṭiggaṇhanti. “Paṭiggaṇhatha, bhikkhave, paribhuñjathā” ti. Atha kho rojo mallo buddhappamukhaṃ bhikkhusaṅghaṃ pahūtehi ḍākehi ca piṭṭhakhādanīyehi ca sahatthā santappetvā sampavāretvā Bhagavantaṃ dhotahatthaṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho rojaṃ mallaṃ Bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyâsanā pakkāmi. Atha kho Bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi — “anujānāmi, bhikkhave, sabbañca ḍākaṃ sabbañca piṭṭhakhādanīyan” ti.
Rojamallavatthu niṭṭhitaṃ.
184. Vuḍḍhapabbajitavatthu
303
Atha kho Bhagavā kusinārāyaṃ yathâbhirantaṃ viharitvā yena ātumā tena cārikaṃ pakkāmi mahatā bhikkhusaṅghena saddhiṃ aḍḍhatelasehi bhikkhusatehi. Tena kho pana samayena aññataro vuḍḍhapabbajito ātumāyaṃ paṭivasati nahāpitapubbo. Tassa dve dārakā honti, mañjukā paṭibhāneyyakā, dakkhā pariyodātasippā sake ācariyake nahāpitakamme. Assosi kho so vuḍḍhapabbajito — “Bhagavā kira ātumaṃ āgacchati mahatā bhikkhusaṅghena saddhiṃ aḍḍhatelasehi bhikkhusatehī” ti. Atha kho so vuḍḍhapabbajito te dārake etad avoca — “Bhagavā kira, tātā, ātumaṃ āgacchati mahatā bhikkhusaṅghena saddhiṃ aḍḍhatelasehi bhikkhusatehi. Gacchatha tumhe, tātā, khurabhaṇḍaṃ ādāya nāḷiyāvāpakena anugharakaṃ anugharakaṃ āhiṇḍatha, loṇampi, telampi, taṇḍulampi, khādanīyampi saṃharatha, Bhagavato āgatassa yāgupānaṃ karissāmā” ti. “Evaṃ, tātā” ti kho te dārakā tassa vuḍḍhapabbajitassa paṭissuṇitvā khurabhaṇḍaṃ ādāya nāḷiyāvāpakena anugharakaṃ anugharakaṃ āhiṇḍanti, loṇampi, telampi, taṇḍulampi, khādanīyampi saṃharantā. Manussā te dārake mañjuke paṭibhāneyyake passitvā yepi na kārāpetukāmā tepi kārāpenti, kārāpetvāpi bahuṃ denti. Atha kho te dārakā bahuṃ loṇampi, telampi, taṇḍulampi, khādanīyampi saṃhariṃsu.
Atha kho Bhagavā anupubbena cārikaṃ caramāno yena ātumā tad avasari. Tatra sudaṃ Bhagavā ātumāyaṃ viharati bhusāgāre. Atha kho so vuḍḍhapabbajito tassā rattiyā accayena pahūtaṃ yāguṃ paṭiyādāpetvā Bhagavato upanāmesi — “paṭiggaṇhātu me, bhante, Bhagavā yāgun” ti. Jānantāpi tathāgatā pucchanti…pe… sāvakānaṃ vā sikkhāpadaṃ paññapessāmāti. Atha kho Bhagavā taṃ vuḍḍhapabbajitaṃ etad avoca — “kutāyaṃ, bhikkhu yāgū” ti? Atha kho so vuḍḍhapabbajito Bhagavato etam atthaṃ ārocesi. Vigarahi Buddho Bhagavā, “ananucchavikaṃ, moghapurisa, ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathañ hi nāma tvaṃ, moghapurisa, pabbajito akappiye samādapessasi. N’etaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi ‘na, bhikkhave, pabbajitena akappiye samādapetabbaṃ, yo samādapeyya, āpatti dukkaṭassa. Na ca, bhikkhave, nahāpitapubbena khurabhaṇḍaṃ pariharitabbaṃ. Yo parihareyya, āpatti dukkaṭassā’” ti.
Atha kho Bhagavā ātumāyaṃ yathâbhirantaṃ viharitvā yena sāvatthi tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthi tad avasari. Tatra sudaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena Sāvatthiyaṃ bahuṃ phalakhādanīyaṃ uppannaṃ hoti. Atha kho bhikkhūnaṃ etad ahosi — “kiṃ nu kho Bhagavatā phalakhādanīyaṃ anuññātaṃ, kiṃ ananuññātan” ti? Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, sabbaṃ phalakhādanīyan” ti.
304
Tena kho pana samayena saṅghikāni bījāni puggalikāya bhūmiyā ropiyanti, puggalikāni bījāni saṅghikāya bhūmiyā ropiyanti. Bhagavato etam atthaṃ ārocesuṃ. Saṅghikāni, bhikkhave, bījāni puggalikāya bhūmiyā ropitāni bhāgaṃ datvā paribhuñjitabbāni. Puggalikāni bījāni saṅghikāya bhūmiyā ropitāni bhāgaṃ datvā paribhuñjitabbānīti.
Vuḍḍhapabbajitavatthu niṭṭhitaṃ.
185. Catumahāpadesakathā
305
Tena kho pana samayena bhikkhūnaṃ kismiñci kismiñci ṭhāne kukkuccaṃ uppajjati — “kiṃ nu kho Bhagavatā anuññātaṃ, kiṃ ananuññātan” ti? Bhagavato etam atthaṃ ārocesuṃ. “Yaṃ, bhikkhave, mayā ‘idaṃ na kappatī’ ti appaṭikkhittaṃ tañce akappiyaṃ anulometi, kappiyaṃ paṭibāhati, taṃ vo na kappati. Yaṃ, bhikkhave, mayā ‘idaṃ na kappatī’ ti appaṭikkhittaṃ tañce kappiyaṃ anulometi, akappiyaṃ paṭibāhati, taṃ vo kappati. Yaṃ, bhikkhave, mayā ‘idaṃ kappatī’ ti ananuññātaṃ tañce akappiyaṃ anulometi, kappiyaṃ paṭibāhati, taṃ vo na kappati. Yaṃ, bhikkhave, mayā ‘idaṃ kappatī’ ti ananuññātaṃ, tañce kappiyaṃ anulometi, akappiyaṃ paṭibāhati, taṃ vo kappatī” ti.
Atha kho bhikkhūnaṃ etad ahosi — “kappati nu kho yāvakālikena yāmakālikaṃ, na nu kho kappati? Kappati nu kho yāvakālikena sattāhakālikaṃ, na nu kho kappati? Kappati nu kho yāvakālikena yāvajīvikaṃ, na nu kho kappati? Kappati nu kho yāmakālikena sattāhakālikaṃ, na nu kho kappati? Kappati nu kho yāmakālikena yāvajīvikaṃ, na nu kho kappati? Kappati nu kho sattāhakālikena yāvajīvikaṃ, na nu kho kappatī” ti? Bhagavato etam atthaṃ ārocesuṃ. “Yāvakālikena, bhikkhave, yāmakālikaṃ, tadahu paṭiggahitaṃ kāle kappati, vikāle na kappati. Yāvakālikena, bhikkhave, sattāhakālikaṃ, tadahu paṭiggahitaṃ kāle kappati, vikāle na kappati. Yāvakālikena, bhikkhave, yāvajīvikaṃ, tadahu paṭiggahitaṃ kāle kappati, vikāle na kappati. Yāmakālikena, bhikkhave, sattāhakālikaṃ, tadahu paṭiggahitaṃ yāme kappati, yāmātikkante na kappati. Yāmakālikena, bhikkhave, yāvajīvikaṃ, tadahu paṭiggahitaṃ yāme kappati, yāmātikkante na kappati. Sattāhakālikena, bhikkhave, yāvajīvikaṃ paṭiggahitaṃ, sattāhaṃ kappati, sattāhātikkante na kappatī” ti.
Catumahāpadesakathā niṭṭhitā.
Bhesajjakkhandhako chaṭṭho.
186
Tass’uddānaṃ —
Sāradike vikālepi, vasaṃ mūle piṭṭhehi ca,
Kasāvehi paṇṇaṃ phalaṃ, jatu loṇaṃ chakaṇañca.
Cuṇṇaṃ cālini maṃsañca, añjanaṃ upapisanī,
Añjanī uccāpārutā, salākā salākaṭhāniṃ.
Thavikaṃsabaddhakaṃ suttaṃ, muddhanitelanatthu ca,
Natthukaraṇī dhūmañca, nettañcāpidhanatthavi.
Telapākesu majjañca, atikkhittaṃ abbhañjanaṃ,
Tumbaṃ sedaṃ sambhārañca, mahā bhaṅgodakaṃ tathā.
Dakakoṭṭhaṃ lohitañca, visāṇaṃ pādabbhañjanaṃ,
Pajjaṃ satthaṃ kasāvañca, tilakakkaṃ kabaḷikaṃ.
Coḷaṃ sāsapakuṭṭañca, dhūma sakkharikāya ca,
Vaṇatelaṃ vikāsikaṃ, vikaṭañca paṭiggahaṃ.
Gūthaṃ karonto loḷiñca, khāraṃ muttaharītakaṃ,
Gandhā virecanañceva, acchākaṭaṃ kaṭākaṭaṃ.
Paṭicchādani pabbhārā, ārāma sattāhena ca,
Guḷaṃ muggaṃ sovīrañca, sāmaṃpākā punāpace.
Punānuññāsi dubbhikkhe, phalañca tilakhādanī,
Purebhattaṃ kāyaḍāho, nibbattañ ca bhagandalaṃ.
Vatthikammañca suppiñca, manussamaṃsameva ca,
Hatthiassā sunakho ca, ahi sīhañca dīpikaṃ.
Acchataracchamaṃsañca, paṭipāṭi ca yāgu ca,
Taruṇaṃ aññatra guḷaṃ, sunidhāvasathāgāraṃ.
Gaṅgā koṭisaccakathā, ambapālī ca licchavī,
Uddissa kataṃ subhikkhaṃ, punadeva paṭikkhipi.
Megho yaso meṇḍako, ca gorasaṃ pātheyyakena ca,
Keṇi ambo jambu coca, mocamadhumuddikasālukaṃ.
Phārusakā ḍākapiṭṭhaṃ, ātumāyaṃ nahāpito,
Sāvatthiyaṃ phalaṃ bījaṃ, kismiṃ ṭhāne ca kāliketi.
Imamhi khandhake vatthū ekasataṃ chavatthu.
Bhesajjakkhandhako niṭṭhito.