Kosambakakkhandhako
Kosambakakkhandhako
271. Kosambakavivādakathā
451
Tena samayena Buddho Bhagavā Kosambiyaṃ viharati ghositārāme. Tena kho pana samayena aññataro bhikkhu āpattiṃ āpanno hoti. So tassā āpattiyā āpattidiṭṭhi hoti, aññe bhikkhū tassā āpattiyā anāpattidiṭṭhino honti. So aparena samayena tassā āpattiyā anā pattidiṭṭhi hoti, aññe bhikkhū tassā āpattiyā āpattidiṭṭhino honti. Atha kho te bhikkhū taṃ bhikkhuṃ etad avocuṃ — “āpattiṃ tvaṃ, āvuso, āpanno, passasetaṃ āpattin” ti? “N’atthi me, āvuso, āpatti yam ahaṃ passeyyan” ti. Atha kho te bhikkhū sāmaggiṃ labhitvā taṃ bhikkhuṃ āpattiyā adassane ukkhipiṃsu. So ca bhikkhu bahussuto hoti āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito byatto medhāvī lajjī kukkuccako sikkhākāmo. Atha kho so bhikkhu sandiṭṭhe sambhatte bhikkhū upasaṅkamitvā etad avoca — “anāpatti esā, āvuso, nesā āpatti. Anāpannomhi, namhi āpanno. Anukkhittomhi, namhi ukkhitto. Adhammikenamhi kammena ukkhitto kuppena aṭṭhānârahena. Hotha me āyasmanto dhammato vinayato pakkhā” ti. Alabhi kho so bhikkhu sandiṭṭhe sambhatte bhikkhū pakkhe. Jānapadānampi sandiṭṭhānaṃ sambhattānaṃ bhikkhūnaṃ santike dūtaṃ pāhesi — anāpatti esā, āvuso, nesā āpatti. Anāpannomhi, namhi āpanno. Anukkhittomhi, namhi ukkhitto. Adhammikenamhi kammena ukkhitto kuppena aṭṭhānârahena. Hontu me āyasmanto dhammato vinayato pakkhā” ti. Alabhi kho so bhikkhu jānapadepi sandiṭṭhe sambhatte bhikkhū pakkhe. Atha kho te ukkhittānuvattakā bhikkhū yena ukkhepakā bhikkhū ten’upasaṅkamiṃsu, upasaṅkamitvā ukkhepake bhikkhū etad avocuṃ — “anāpatti esā, āvuso, nesā āpatti. Anāpanno eso bhikkhu, neso bhikkhu āpanno. Anukkhitto eso bhikkhu, neso bhikkhu ukkhitto. Adhammikena kammena ukkhitto kuppena aṭṭhānârahenā” ti. Evaṃ vutte ukkhepakā bhikkhū ukkhittānuvattake bhikkhū etad avocuṃ — “āpatti esā āvuso, nesā anāpatti. Āpanno eso bhikkhu, neso bhikkhu anāpanno. Ukkhitto eso bhikkhu, neso bhikkhu anukkhitto. Dhammikena kammena ukkhitto akuppena ṭhānârahena. Mā kho tumhe āyasmanto etaṃ ukkhittakaṃ bhikkhuṃ anuvattittha anuparivārethā” ti. Evam pi kho te ukkhittānuvattakā bhikkhū ukkhepakehi bhikkhūhi vuccamānā tath’eva taṃ ukkhittakaṃ bhikkhuṃ anuvattiṃsu anuparivāresuṃ.
452
Atha kho aññataro bhikkhu yena Bhagavā ten’upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca — “idha, bhante, aññataro bhikkhu āpattiṃ āpanno ahosi. So tassā āpattiyā āpattidiṭṭhi ahosi, aññe bhikkhū tassā āpattiyā anāpattidiṭṭhino ahesuṃ. So aparena samayena tassā āpattiyā anāpattidiṭṭhi ahosi, aññe bhikkhū tassā āpattiyā āpattidiṭṭhino ahesuṃ. Atha kho te, bhante, bhikkhū taṃ bhikkhuṃ etad avocuṃ — ‘āpattiṃ tvaṃ, āvuso, āpanno, passasetaṃ āpattin’ ti? “N’atthi me, āvuso, āpatti yam ahaṃ passeyyan” ti. Atha kho te, bhante, bhikkhū sāmaggiṃ labhitvā taṃ bhikkhuṃ āpattiyā adassane ukkhipiṃsu. So ca, bhante, bhikkhu bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito byatto medhāvī lajjī kukkuccako sikkhākāmo. Atha kho so, bhante, bhikkhu sandiṭṭhe sambhatte bhikkhū upasaṅkamitvā etad avoca — ‘anāpatti esā, āvuso, nesā āpatti. Anāpannomhi, namhi āpanno. Anukkhittomhi, namhi ukkhitto. Adhammikenamhi kammena ukkhitto kuppena aṭṭhānârahena. Hotha me āyasmanto dhammato vinayato pakkhā’ ti. Alabhi kho so, bhante, bhikkhu sandiṭṭhe sambhatte bhikkhū pakkhe. Jānapadānampi sandiṭṭhānaṃ sambhattānaṃ bhikkhūnaṃ santike dūtaṃ pāhesi — ‘anāpatti esā, āvuso, nesā āpatti. Anāpannomhi, namhi āpanno. Anukkhittomhi, namhi ukkhitto. Adhammikenamhi kammena ukkhitto kuppena aṭṭhānârahena. Hontu me āyasmanto dhammato vinayato pakkhā’ ti. Alabhi kho so, bhante, bhikkhu jānapadepi sandiṭṭhe sambhatte bhikkhū pakkhe. Atha kho te, bhante, ukkhittānuvattakā bhikkhū yena ukkhepakā bhikkhū ten’upasaṅkamiṃsu, upasaṅkamitvā ukkhepake bhikkhū etad avocuṃ — ‘anāpatti esā, āvuso, nesā āpatti. Anāpanno eso bhikkhu, neso bhikkhu āpanno. Anukkhitto eso bhikkhu, neso bhikkhu ukkhitto. Adhammikena kammena ukkhitto kuppena aṭṭhānârahenā’ ti. Evaṃ vutte te, bhante, ukkhepakā bhikkhū ukkhittānuvattake bhikkhū etad avocuṃ — ‘āpatti esā, āvuso, nesā anāpatti. Āpanno eso bhikkhu, neso bhikkhu anāpanno. Ukkhitto eso bhikkhu, neso bhikkhu anukkhitto. Dhammikena kammena ukkhitto akuppena ṭhānârahena. Mā kho tumhe āyasmanto etaṃ ukkhittakaṃ bhikkhuṃ anuvattittha anuparivārethā’ ti. Evam pi kho te, bhante, ukkhittānuvattakā bhikkhū ukkhepakehi bhikkhūhi vuccamānā tath’eva taṃ ukkhittakaṃ bhikkhuṃ anuvattanti anuparivārentī” ti.
453
Atha kho Bhagavā ‘bhinno bhikkhusaṅgho, bhinno bhikkhusaṅgho’ ti — uṭṭhāyâsanā yena ukkhepakā bhikkhū ten’upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi, nisajja kho Bhagavā ukkhepake bhikkhū etad avoca — “mā kho tumhe, bhikkhave, ‘paṭibhāti no, paṭibhāti no’ ti yasmiṃ vā tasmiṃ vā bhikkhuṃ ukkhipitabbaṃ maññittha”.
“Idha pana, bhikkhave, bhikkhu āpattiṃ āpanno hoti. So tassā āpattiyā anāpattidiṭṭhi hoti, aññe bhikkhū tassā āpattiyā āpattidiṭṭhino honti. Te ce, bhikkhave, bhikkhū taṃ bhikkhuṃ evaṃ jānanti — ‘ayaṃ kho āyasmā bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito byatto medhāvī lajjī kukkuccako sikkhākāmo. Sace mayaṃ imaṃ bhikkhuṃ āpattiyā adassane ukkhipissāma, na mayaṃ iminā bhikkhunā saddhiṃ uposathaṃ karissāma, vinā iminā bhikkhunā uposathaṃ karissāma, bhavissati saṅghassa tatonidānaṃ bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ saṅghanānākaraṇan’ ti, bhedagarukehi, bhikkhave, bhikkhūhi na so bhikkhu āpattiyā adassane ukkhipitabbo.
“Idha pana, bhikkhave, bhikkhu āpattiṃ āpanno hoti. So tassā āpattiyā anāpattidiṭṭhi hoti, aññe bhikkhū tassā āpattiyā āpattidiṭṭhino honti. Te ce, bhikkhave, bhikkhū taṃ bhikkhuṃ evaṃ jānanti — ‘ayaṃ kho āyasmā bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito byatto medhāvī lajjī kukkuccako sikkhākāmo. Sace mayaṃ imaṃ bhikkhuṃ āpattiyā adassane ukkhipissāma, na mayaṃ iminā bhikkhunā saddhiṃ pavāressāma, vinā iminā bhikkhunā pavāressāma. Na mayaṃ iminā bhikkhunā saddhiṃ saṅghakammaṃ karissāma, vinā iminā bhikkhunā saṅghakammaṃ karissāma. Na mayaṃ iminā bhikkhunā saddhiṃ āsane nisīdissāma, vinā iminā bhikkhunā āsane nisīdissāma. Na mayaṃ iminā bhikkhunā saddhiṃ yāgupāne nisīdissāma, vinā iminā bhikkhunā yāgupāne nisīdissāma. Na mayaṃ iminā bhikkhunā saddhiṃ bhattagge nisīdissāma, vinā iminā bhikkhunā bhattagge nisīdissāma. Na mayaṃ iminā bhikkhunā saddhiṃ ekacchanne vasissāma, vinā iminā bhikkhunā ekacchanne vasissāma. Na mayaṃ iminā bhikkhunā saddhiṃ yathāvuḍḍhaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ karissāma, vinā iminā bhikkhunā yathāvuḍḍhaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ karissāma. Bhavissati saṅghassa tatonidānaṃ bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ saṅghanānākaraṇan’ ti, bhedagarukehi, bhikkhave, bhikkhūhi na so bhikkhu āpattiyā adassane ukkhipitabbo” ti.
454
Atha kho Bhagavā ukkhepakānaṃ bhikkhūnaṃ etam atthaṃ bhāsitvā uṭṭhāyâsanā yena ukkhittānuvattakā bhikkhū ten’upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi, nisajja kho Bhagavā ukkhittānuvattake bhikkhū etad avoca — “mā kho tumhe, bhikkhave, āpattiṃ āpajjitvā ‘nāmha āpannā, nāmha āpannā’ ti āpattiṃ na paṭikātabbaṃ maññittha”.
“Idha pana, bhikkhave, bhikkhu āpattiṃ āpanno hoti. So tassā āpattiyā anāpattidiṭṭhi hoti, aññe bhikkhū tassā āpattiyā āpattidiṭṭhino honti. So ce, bhikkhave, bhikkhu te bhikkhū evaṃ jānāti — ‘ime kho āyasmanto bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā paṇḍitā byattā medhāvino lajjino kukkuccakā sikkhākāmā, nālaṃ mamaṃ vā kāraṇā aññesaṃ vā kāraṇā chandā dosā mohā bhayā agatiṃ gantuṃ. Sace maṃ ime bhikkhū āpattiyā adassane ukkhipissanti, na mayā saddhiṃ uposathaṃ karissanti, vinā mayā uposathaṃ karissanti, bhavissati saṅghassa tatonidānaṃ bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ saṅghanānākaraṇan’ ti, bhedagarukena, bhikkhave, bhikkhunā paresampi saddhāya sā āpatti desetabbā.
“Idha pana, bhikkhave, bhikkhu āpattiṃ āpanno hoti. So tassā āpattiyā anāpattidiṭṭhi hoti, aññe bhikkhū tassā āpattiyā āpattidiṭṭhino honti. So ce, bhikkhave, bhikkhu te bhikkhū evaṃ jānāti — ‘ime kho āyasmanto bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā paṇḍitā byattā medhāvino lajjino kukkuccakā sikkhākāmā, nālaṃ mamaṃ vā kāraṇā aññesaṃ vā kāraṇā chandā dosā mohā bhayā agatiṃ gantuṃ. Sace maṃ ime bhikkhū āpattiyā adassane ukkhipissanti, na mayā saddhiṃ pavāressanti, vinā mayā pavāressanti. Na mayā saddhiṃ saṅghakammaṃ karissanti, vinā mayā saṅghakammaṃ karissanti. Na mayā saddhiṃ āsane nisīdissanti, vinā mayā āsane nisīdissanti. Na mayā saddhiṃ yāgupāne nisīdissanti, vinā mayā yāgupāne nisīdissanti. Na mayā saddhiṃ bhattagge nisīdissanti vinā mayā bhattagge nisīdissanti. Na mayā saddhiṃ ekacchanne vasissanti, vinā mayā ekacchanne vasissanti. Na mayā saddhiṃ yathāvuḍḍhaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ karissanti, vinā mayā yathāvuḍḍhaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ karissanti, bhavissati saṅghassa tatonidānaṃ bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ saṅghanānākaraṇan’ ti, bhedagarukena, bhikkhave, bhikkhunā paresampi saddhāya sā āpatti desetabbā” ti. Atha kho Bhagavā ukkhittānuvattakānaṃ bhikkhūnaṃ etam atthaṃ bhāsitvā uṭṭhāyâsanā pakkāmi.
455
Tena kho pana samayena ukkhittānuvattakā bhikkhū tatth’eva antosīmāya uposathaṃ karonti, saṅghakammaṃ karonti. Ukkhepakā pana bhikkhū nissīmaṃ gantvā uposathaṃ karonti, saṅghakammaṃ karonti. Atha kho aññataro ukkhepako bhikkhu yena Bhagavā ten’upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca — “te, bhante, ukkhittānuvattakā bhikkhū tatth’eva antosīmāya uposathaṃ karonti, saṅghakammaṃ karonti. Mayaṃ pana ukkhepakā bhikkhū nissīmaṃ gantvā uposathaṃ karoma, saṅghakammaṃ karomā” ti. “Te ce, bhikkhu, ukkhittānuvattakā bhikkhū tatth’eva antosīmāya uposathaṃ karissanti, saṅghakammaṃ karissanti, yathā mayā ñatti ca anussāvanā ca paññattā, tesaṃ tāni kammāni dhammikāni kammāni bhavissan” ti akuppāni ṭhānârahāni. Tumhe ce, bhikkhu, ukkhepakā bhikkhū tatth’eva antosīmāya uposathaṃ karissatha, saṅghakammaṃ karissatha, yathā mayā ñatti ca anussāvanā ca paññattā, tumhākampi tāni kammāni dhammikāni kammāni bhavissanti akuppāni ṭhānârahāni. Taṃ kissa hetu? Nānāsaṃvāsakā ete bhikkhū tumhehi, tumhe ca tehi nānāsaṃvāsakā.
“Dvemā, bhikkhu, nānāsaṃvāsakabhūmiyo — attanā vā attānaṃ nānāsaṃvāsakaṃ karoti, samaggo vā naṃ saṅgho ukkhipati adassane vā appaṭikamme vā appaṭinissagge vā. Imā kho, bhikkhu, dve nānāsaṃvāsakabhūmiyo. Dvemā, bhikkhu, samānasaṃvāsakabhūmiyo — attanā vā attānaṃ samānasaṃvāsaṃ karoti, samaggo vā naṃ saṅgho ukkhittaṃ osāreti adassane vā appaṭikamme vā appaṭinissagge vā. Imā kho, bhikkhu, dve samānasaṃvāsakabhūmiyo” ti.
456
Tena kho pana samayena bhikkhū bhattagge antaraghare bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ ananulomikaṃ kāyakammaṃ vacīkammaṃ upadaṃsenti, hatthaparāmāsaṃ karonti. Manussā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma samaṇā Sakyaputtiyā bhattagge antaraghare bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ ananulomikaṃ kāyakammaṃ vacīkammaṃ upadaṃsessanti, hatthaparāmāsaṃ karissantī” ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā te ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhū bhattagge antaraghare bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ ananulomikaṃ kāyakammaṃ vacīkammaṃ upadaṃsessanti, hatthaparāmāsaṃ karissantī” ti. Atha kho te bhikkhū Bhagavato etam atthaṃ ārocesuṃ…pe… “saccaṃ kira, bhikkhave, bhikkhū bhattagge antaraghare bhaṇḍanajātā…pe… hatthaparāmāsaṃ karontī” ti? “Saccaṃ, Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi — “bhinne, bhikkhave, saṅghe adhammiyāyamāne asammodikāya vattamānāya ‘ettāvatā na aññamaññaṃ ananulomikaṃ kāyakammaṃ vacīkammaṃ upadaṃsessāma, hatthaparāmāsaṃ karissāmā’ ti āsane nisīditabbaṃ. Bhinne, bhikkhave, saṅghe dhammiyāyamāne sammodikāya vattamānāya āsanantarikāya nisīditabban” ti.
457
Tena kho pana samayena bhikkhū saṅghamajjhe bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti. Te na sakkonti taṃ adhikaraṇaṃ vūpasametuṃ. Atha kho aññataro bhikkhu yena Bhagavā ten’upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho so bhikkhu Bhagavantaṃ etad avoca — “idha, bhante, bhikkhū saṅghamajjhe bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti. Te na sakkonti taṃ adhikaraṇaṃ vūpasametuṃ. Sādhu, bhante, Bhagavā yena te bhikkhū tenupasaṅkamatu anukampaṃ upādāyā” ti. Adhivāsesi Bhagavā tuṇhībhāvena. Atha kho Bhagavā yena te bhikkhū ten’upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi, nisajja kho Bhagavā te bhikkhū etad avoca — “alaṃ, bhikkhave, mā bhaṇḍanaṃ mā kalahaṃ mā viggahaṃ mā vivādan” ti. Evaṃ vutte aññataro adhammavādī bhikkhu Bhagavantaṃ etad avoca — “āgametu, bhante, Bhagavā dhammassāmī, appossukko, bhante, Bhagavā diṭṭhadhammasukhavihāramanuyutto viharatu. Mayametena bhaṇḍanena kalahena viggahena vivādena paññāyissāmā” ti. Dutiyam pi kho Bhagavā te bhikkhū etad avoca — “alaṃ, bhikkhave, mā bhaṇḍanaṃ mā kalahaṃ mā viggahaṃ mā vivādan” ti. Dutiyam pi kho so adhammavādī bhikkhu Bhagavantaṃ etad avoca — “āgametu, bhante, Bhagavā dhammassāmī, appossukko, bhante, Bhagavā diṭṭhadhammasukhavihāramanuyutto viharatu. Mayametena bhaṇḍanena kalahena viggahena vivādena paññāyissāmā” ti.
Kosambakavivādakathā niṭṭhitā.
272. Dīghāvuvatthu
458
Atha kho Bhagavā bhikkhū āmantesi — “bhūtapubbaṃ, bhikkhave, Bārāṇasiyaṃ brahmadatto nāma kāsirājā ahosi aḍḍho mahaddhano mahābhogo mahabbalo mahāvāhano mahāvijito paripuṇṇakosakoṭṭhāgāro. Dīghīti nāma kosalarājā ahosi daliddo appadhano appabhogo appabalo appavāhano appavijito aparipuṇṇakosakoṭṭhāgāro. Atha kho, bhikkhave, brahmadatto kāsirājā caturaṅginiṃ senaṃ sannayhitvā dīghītiṃ kosalarājānaṃ abbhuyyāsi. Assosi kho, bhikkhave, dīghīti kosalarājā — “brahmadatto kira kāsirājā caturaṅginiṃ senaṃ sannayhitvā mamaṃ abbhuyyāto” ti. Atha kho, bhikkhave, dīghītissa kosalarañño etad ahosi — “brahmadatto kho kāsirājā aḍḍho mahaddhano mahābhogo mahabbalo mahāvāhano mahāvijito paripuṇṇakosakoṭṭhāgāro, ahaṃ panamhi daliddo appadhano appabhogo appabalo appavāhano appavijito aparipuṇṇakosakoṭṭhāgāro, nâhaṃ paṭibalo brahmadattena kāsiraññā ekasaṅghātampi sahituṃ. Yaṃ nūnâhaṃ paṭikacceva nagaramhā nippateyyan” ti.
Atha kho, bhikkhave, dīghīti kosalarājā mahesiṃ ādāya paṭikacceva nagaramhā nippati. Atha kho, bhikkhave, brahmadatto kāsirājā dīghītissa kosalarañño balañca vāhanañca janapadañca kosañca koṭṭhāgārañca abhivijiya ajjhāvasati. Atha kho, bhikkhave, dīghīti kosalarājā sapajāpatiko yena vārāṇasī tena pakkāmi. Anupubbena yena Bārāṇasī tad avasari. Tatra sudaṃ, bhikkhave, dīghīti kosalarājā sapajāpatiko Bārāṇasiyaṃ aññatarasmiṃ paccantime okāse kumbhakāranivesane aññātakavesena paribbājakacchannena paṭivasati. Atha kho, bhikkhave, dīghītissa kosalarañño mahesī na cirass’eva gabbhinī ahosi. Tassā evarūpo dohaḷo uppanno hoti — “icchati sūriyassa uggamanakāle caturaṅginiṃ senaṃ sannaddhaṃ vammikaṃ subhūme ṭhitaṃ passituṃ, khaggānañca dhovanaṃ pātuṃ”. Atha kho, bhikkhave, dīghītissa kosalarañño mahesī dīghītiṃ kosalarājānaṃ etad avoca — “gabbhinīmhi, deva. Tassā me evarūpo dohaḷo uppanno — icchāmi sūriyassa uggamanakāle caturaṅginiṃ senaṃ sannaddhaṃ vammikaṃ subhūme ṭhitaṃ passituṃ, khaggānañca dhovanaṃ pātun” ti. “Kuto, devi, amhākaṃ duggatānaṃ caturaṅginī senā sannaddhā vammikā subhūme ṭhitā, khaggānañca dhovanaṃ pātun” ti “sacāhaṃ, deva, na labhissāmi, marissāmī” ti.
459
Tena kho pana samayena, brahmadattassa kāsirañño purohito brāhmaṇo dīghītissa kosalarañño sahāyo hoti. Atha kho, bhikkhave, dīghīti kosalarājā yena brahmadattassa kāsirañño purohito brāhmaṇo ten’upasaṅkami, upasaṅkamitvā brahmadattassa kāsirañño purohitaṃ brāhmaṇaṃ etad avoca — “sakhī te, samma, gabbhinī. Tassā evarūpo dohaḷo uppanno — icchati sūriyassa uggamanakāle caturaṅginiṃ senaṃ sannaddhaṃ vammikaṃ subhūme ṭhitaṃ passituṃ, khaggānañca dhovanaṃ pātun” ti. “Tena hi, deva, mayampi deviṃ passāmā” ti. Atha kho, bhikkhave, dīghītissa kosalarañño mahesī yena brahmadattassa kāsirañño purohito brāhmaṇo ten’upasaṅkami. Addasā kho, bhikkhave, brahmadattassa kāsirañño purohito brāhmaṇo dīghītissa kosalarañño mahesiṃ dūrato va āgacchantiṃ, disvāna uṭṭhāyâsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena dīghītissa kosalarañño mahesī ten’añjaliṃ paṇāmetvā tikkhattuṃ udānaṃ udānesi — “kosalarājā vata bho kucchigato, kosalarājā vata bho kucchigato” ti. Attamanā, devi, hohi. Lacchasi sūriyassa uggamanakāle caturaṅginiṃ senaṃ sannaddhaṃ vammikaṃ subhūme ṭhitaṃ passituṃ, khaggānañca dhovanaṃ pātunti.
Atha kho, bhikkhave, brahmadattassa kāsirañño purohito brāhmaṇo yena brahmadatto kāsirājā ten’upasaṅkami, upasaṅkamitvā brahmadattaṃ kāsirājānaṃ etad avoca — “tathā, deva, nimittāni dissanti, sve sūriyuggamanakāle caturaṅginī senā sannaddhā vammikā subhūme tiṭṭhatu, khaggā ca dhoviyantū” ti. Atha kho, bhikkhave, brahmadatto kāsirājā manusse āṇāpesi — “yathā, bhaṇe, purohito brāhmaṇo āha tathā karothā” ti. Alabhi kho, bhikkhave, dīghītissa kosalarañño mahesī sūriyassa uggamanakāle caturaṅginiṃ senaṃ sannaddhaṃ vammikaṃ subhūme ṭhitaṃ passituṃ, khaggānañca dhovanaṃ pātuṃ. Atha kho, bhikkhave, dīghītissa kosalarañño mahesī tassa gabbhassa paripākamanvāya puttaṃ vijāyi. Tassa dīghāvūti nāmaṃ akaṃsu. Atha kho, bhikkhave, dīghāvu kumāro na cirass’eva viññutaṃ pāpuṇi. Atha kho, bhikkhave, dīghītissa kosalarañño etad ahosi — “ayaṃ kho brahmadatto kāsirājā bahuno amhākaṃ anatthassa kārako, iminā amhākaṃ balañca vāhanañca janapado ca koso ca koṭṭhāgārañca acchinnaṃ, sacāyaṃ amhe jānissati, sabbe va tayo ghātāpessati, yaṃ nūnâhaṃ dīghāvuṃ kumāraṃ bahinagare vāseyyan” ti. Atha kho bhikkhave dīghīti kosalarājā dīghāvuṃ kumāraṃ bahinagare vāsesi. Atha kho bhikkhave dīghāvu kumāro bahinagare paṭivasanto na cirass’eva sabbasippāni sikkhi.
460
Tena kho pana samayena dīghītissa kosalarañño kappako brahmadatte kāsiraññe paṭivasati. Addasā kho, bhikkhave, dīghītissa kosalarañño kappako dīghītiṃ kosalarājānaṃ sapajāpatikaṃ Bārāṇasiyaṃ aññatarasmiṃ paccantime okāse kumbhakāranivesane aññātakavesena paribbājakacchannena paṭivasantaṃ, disvāna yena brahmadatto kāsirājā ten’upasaṅkami, upasaṅkamitvā brahmadattaṃ kāsirājānaṃ etad avoca — “dīghīti, deva, kosalarājā sapajāpatiko Bārāṇasiyaṃ aññatarasmiṃ paccantime okāse kumbhakāranivesane aññātakavesena paribbājakacchannena paṭivasatī” ti. Atha kho, bhikkhave, brahmadatto kāsirājā manusse āṇāpesi — “tena hi, bhaṇe, dīghītiṃ kosalarājānaṃ sapajāpatikaṃ ānethā” ti. “Evaṃ, devā” ti kho, bhikkhave, te manussā brahmadattassa kāsirañño paṭissutvā dīghītiṃ kosalarājānaṃ sapajāpatikaṃ ānesuṃ. Atha kho, bhikkhave, brahmadatto kāsirājā manusse āṇāpesi — “tena hi, bhaṇe, dīghītiṃ kosalarājānaṃ sapajāpatikaṃ daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍaṃ karitvā kharassarena paṇavena rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa catudhā chinditvā catuddisā bilāni nikkhipathā” ti. “Evaṃ, devā” ti kho, bhikkhave, te manussā brahmadattassa kāsirañño paṭissutvā dīghītiṃ kosalarājānaṃ sapajāpatikaṃ daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍaṃ karitvā kharassarena paṇavena rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ parinenti.
Atha kho, bhikkhave, dīghāvussa kumārassa etad ahosi — “ciraṃdiṭṭhā kho me mātāpitaro. Yaṃ nūnâhaṃ mātāpitaro passeyyan” ti. Atha kho, bhikkhave, dīghāvu kumāro Bārāṇasiṃ pavisitvā addasa mātāpitaro daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍaṃ karitvā kharassarena paṇavena rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ parinente, disvāna yena mātāpitaro ten’upasaṅkami. Addasā kho, bhikkhave, dīghīti kosalarājā dīghāvuṃ kumāraṃ dūrato va āgacchantaṃ, disvāna dīghāvuṃ kumāraṃ etad avoca — “mā kho tvaṃ, tāta dīghāvu, dīghaṃ passa, mā rassaṃ. Na hi, tāta dīghāvu, verena verā sammanti, averena hi, tāta dīghāvu, verā sammantī” ti. Evaṃ vutte bhikkhave, te manussā dīghītiṃ kosalarājānaṃ etad avocuṃ — “ummattako ayaṃ dīghīti kosalarājā vippalapati. Ko imassa dīghāvu? Kaṃ ayaṃ evam āha — ‘mā kho tvaṃ, tāta dīghāvu, dīghaṃ passa, mā rassaṃ. Na hi, tāta dīghāvu, verena verā sammanti, averena hi, tāta dīghāvu, verā sammantī” ti. “Nâhaṃ, bhaṇe, ummattako vippalapāmi, api ca yo viññū so vibhāvessatī” ti. Dutiyam pi kho, bhikkhave…pe… Tatiyam pi kho, bhikkhave, dīghīti kosalarājā dīghāvuṃ kumāraṃ etad avoca — “mā kho tvaṃ, tāta dīghāvu, dīghaṃ passa, mā rassaṃ. Na hi, tāta dīghāvu, verena verā sammanti, averena hi, tāta dīghāvu, verā sammantī” ti. Tatiyam pi kho, bhikkhave, te manussā dīghītiṃ kosalarājānaṃ etad avocuṃ — “ummattako ayaṃ dīghīti kosalarājā vippalapati. Ko imassa dīghāvu? Kaṃ ayaṃ evam āha — mā kho tvaṃ, tāta dīghāvu, dīghaṃ passa, mā rassaṃ. Na hi, tāta dīghāvu, verena verā sammanti, averena hi, tāta dīghāvu, verā sammantī” ti. “Nâhaṃ, bhaṇe, ummattako vippalapāmi, api ca yo viññū so vibhāvessatī” ti. Atha kho, bhikkhave, te manussā dīghītiṃ kosalarājānaṃ sapajāpatikaṃ rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa catudhā chinditvā catuddisā bilāni nikkhipitvā gumbaṃ ṭhapetvā pakkamiṃsu. Atha kho, bhikkhave, dīghāvu kumāro Bārāṇasiṃ pavisitvā suraṃ nīharitvā gumbiye pāyesi. Yadā te mattā ahesuṃ patitā, atha kaṭṭhāni saṃkaḍḍhitvā citakaṃ karitvā mātāpitūnaṃ sarīraṃ citakaṃ āropetvā aggiṃ datvā pañjaliko tikkhattuṃ citakaṃ padakkhiṇaṃ akāsi.
461
Tena kho pana samayena brahmadatto kāsirājā uparipāsādavaragato hoti. Addasā kho, bhikkhave, brahmadatto kāsirājā dīghāvuṃ kumāraṃ pañjalikaṃ tikkhattuṃ citakaṃ padakkhiṇaṃ karontaṃ, disvānassa etad ahosi — “nissaṃsayaṃ kho so manusso dīghītissa kosalarañño ñāti vā sālohito vā, aho me anatthato, na hi nāma me koci ārocessatī” ti. Atha kho, bhikkhave, dīghāvu kumāro araññaṃ gantvā yāvadatthaṃ kanditvā roditvā khappaṃ puñchitvā Bārāṇasiṃ pavisitvā antepurassa sāmantā hatthisālaṃ gantvā hatthācariyaṃ etad avoca — “icchāmahaṃ, ācariya, sippaṃ sikkhitun” ti. “Tena hi, bhaṇe māṇavaka, sikkhassū” ti. Atha kho, bhikkhave, dīghāvu kumāro rattiyā paccūsasamayaṃ paccuṭṭhāya hatthisālāyaṃ mañjunā sarena gāyi, vīṇañca vādesi. Assosi kho, bhikkhave, brahmadatto kāsirājā rattiyā paccūsasamayaṃ paccuṭṭhāya hatthisālāyaṃ mañjunā sarena gītaṃ vīṇañca vāditaṃ, sutvāna manusse pucchi — “ko, bhaṇe, rattiyā paccūsasamayaṃ paccuṭṭhāya hatthisālāyaṃ mañjunā sarena gāyi, vīṇañca vādesī” ti? “Amukassa, deva, hatthācariyassa antevāsī māṇavako rattiyā paccūsasamayaṃ paccuṭṭhāya hatthisālāyaṃ mañjunā sarena gāyi, vīṇañca vādesī” ti. “Tena hi, bhaṇe, taṃ māṇavakaṃ ānethā” ti. “Evaṃ, devā” ti kho, bhikkhave, te manussā brahmadattassa kāsirañño paṭissutvā dīghāvuṃ kumāraṃ ānesuṃ. “Tvaṃ bhaṇe māṇavaka, rattiyā paccūsasamayaṃ paccuṭṭhāya hatthisālāyaṃ mañjunā sarena gāyi, vīṇañca vādesī” ti? “Evaṃ, devā” ti. “Tena hi tvaṃ, bhaṇe māṇavaka, gāyassu, vīṇañca vādehī” ti. “Evaṃ, devā” ti kho, bhikkhave, dīghāvu kumāro brahmadattassa kāsirañño paṭissutvā ārādhāpekkho mañjunā sarena gāyi, vīṇañca vādesi. “Tvaṃ, bhaṇe māṇavaka, maṃ upaṭṭhahā” ti. “Evaṃ, devā” ti kho, bhikkhave, dīghāvu kumāro brahmadattassa kāsirañño paccassosi. Atha kho, bhikkhave, dīghāvu kumāro brahmadattassa kāsirañño pubbuṭṭhāyī ahosi pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī. Atha kho, bhikkhave, brahmadatto kāsirājā dīghāvuṃ kumāraṃ na cirass’eva abbhantarime vissāsikaṭṭhāne ṭhapesi.
462
Atha kho, bhikkhave, brahmadatto kāsirājā dīghāvuṃ kumāraṃ etad avoca — “tena hi, bhaṇe māṇavaka, rathaṃ yojehi, migavaṃ gamissāmā” ti. “Evaṃ, devā” ti kho, bhikkhave, dīghāvu kumāro brahmadattassa kāsirañño paṭissutvā rathaṃ yojetvā brahmadattaṃ kāsirājānaṃ etad avoca — “yutto kho te, deva, ratho, yassa dāni kālaṃ maññasī” ti. Atha kho, bhikkhave, brahmadatto kāsirājā rathaṃ abhiruhi. Dīghāvu kumāro rathaṃ pesesi. Tathā tathā rathaṃ pesesi yathā yathā aññeneva senā agamāsi aññeneva ratho. Atha kho, bhikkhave, brahmadatto kāsirājā dūraṃ gantvā dīghāvuṃ kumāraṃ etad avoca — “tena hi, bhaṇe māṇavaka, rathaṃ muñcassu, kilantomhi, nipajjissāmī” ti. “Evaṃ, devā” ti kho, bhikkhave, dīghāvu kumāro brahmadattassa kāsirañño paṭissutvā rathaṃ muñcitvā pathaviyaṃ pallaṅkena nisīdi. Atha kho, bhikkhave, brahmadatto kāsirājā dīghāvussa kumārassa ucchaṅge sīsaṃ katvā seyyaṃ kappesi. Tassa kilantassa muhuttakeneva niddā okkami. Atha kho, bhikkhave, dīghāvussa kumārassa etad ahosi — “ayaṃ kho brahmadatto kāsirājā bahuno amhākaṃ anatthassa kārako. Iminā amhākaṃ balañca vāhanañca janapado ca koso ca koṭṭhāgārañca acchinnaṃ. Iminā ca me mātāpitaro hatā. Ayaṃ khvassa kālo yo’haṃ veraṃ appeyyan” ti kosiyā khaggaṃ nibbāhi. Atha kho, bhikkhave, dīghāvussa kumārassa etad ahosi — “pitā kho maṃ maraṇakāle avaca ‘mā kho tvaṃ, tāta dīghāvu, dīghaṃ passa, mā rassaṃ. Na hi, tāta dīghāvu, verena verā sammanti, averena hi, tāta dīghāvu, verā sammantī’ ti. Na kho m’etaṃ paṭirūpaṃ, yvāhaṃ pituvacanaṃ atikkameyyan” ti kosiyā khaggaṃ pavesesi. Dutiyam pi kho, bhikkhave, dīghāvussa kumārassa etad ahosi — “ayaṃ kho brahmadatto kāsirājā bahuno amhākaṃ anatthassa kārako, imino amhākaṃ balañca vāhanañca janapado ca koso ca koṭṭhāgārañca acchinnaṃ, iminā ca me mātāpitaro hatā, ayaṃ khvassa kālo yo’haṃ veraṃ appeyyan” ti kosiyā khaggaṃ nibbāhi. Dutiyam pi kho, bhikkhave, dīghāvussa kumārassa etad ahosi — “pitā kho maṃ maraṇakāle avaca ‘mā kho tvaṃ tāta dīghāvu, dīghaṃ passa, mā rassaṃ, na hi tāta dīghāvu verena verā sammanti, averena hi, tāta dīghāvu, verā sammantī’ ti. Na kho m’etaṃ paṭirūpaṃ, yvāhaṃ pituvacanaṃ atikkameyyan” ti. Punadeva kosiyā khaggaṃ pavesesi. Tatiyam pi kho, bhikkhave, dīghāvussa kumārassa etad ahosi — “ayaṃ kho brahmadatto kāsirājā bahuno amhākaṃ anatthassa kārako. Iminā amhākaṃ balañca vāhanañca janapado ca koso ca koṭṭhāgārañca acchinnaṃ. Iminā ca me mātāpitaro hatā. Ayaṃ khvassa kālo yo’haṃ veraṃ appeyyan” ti kosiyā khaggaṃ nibbāhi. Tatiyam pi kho, bhikkhave, dīghāvussa kumārassa etad ahosi — “pitā kho maṃ maraṇakāle avaca ‘mā kho tvaṃ, tāta dīghāvu, dīghaṃ passa, mā rassaṃ. Na hi, tāta dīghāvu, verena verā sammanti, averena hi, tāta dīghāvu, verā sammantī’ ti. Na kho m’etaṃ paṭirūpaṃ, yvāhaṃ pituvacanaṃ atikkameyya’n” ti punadeva kosiyā khaggaṃ pavesesi. Atha kho, bhikkhave, brahmadatto kāsirājā bhīto ubbiggo ussaṅkī utrasto sahasā vuṭṭhāsi. Atha kho, bhikkhave, dīghāvu kumāro brahmadattaṃ kāsirājānaṃ etad avoca — “kissa tvaṃ, deva, bhīto ubbiggo ussaṅkī utrasto sahasā vuṭṭhāsī” ti? Idha maṃ, bhaṇe māṇavaka, dīghītissa kosalarañño putto dīghāvu kumāro supinantena khaggena paripātesi. Tenāhaṃ bhīto ubbiggo ussaṅkī utrasto sahasā vuṭṭhāsinti. Atha kho, bhikkhave, dīghāvu kumāro vāmena hatthena brahmadattassa kāsirañño sīsaṃ parāmasitvā dakkhiṇena hatthena khaggaṃ nibbāhetvā brahmadattaṃ kāsirājānaṃ etad avoca — “ahaṃ kho so, deva, dīghītissa kosalarañño putto dīghāvu kumāro. Bahuno tvaṃ amhākaṃ anatthassa kārako. Tayā amhākaṃ balañca vāhanañca janapado ca koso ca koṭṭhāgārañca acchinnaṃ. Tayā ca me mātāpitaro hatā. Ayaṃ khvassa kālo yvāhaṃ veraṃ appeyyan” ti. Atha kho, bhikkhave, brahmadatto kāsirājā dīghāvussa kumārassa pādesu sirasā nipatitvā dīghāvuṃ kumāraṃ etad avoca — “jīvitaṃ me, tāta dīghāvu, dehi. Jīvitaṃ me, tāta dīghāvu, dehī” ti. “Kyāhaṃ ussahāmi devassa jīvitaṃ dātuṃ? Devo kho me jīvitaṃ dadeyyā” ti. “Tena hi, tāta dīghāvu, tvañ c’eva me jīvitaṃ dehi, ahañ ca te jīvitaṃ dammī” ti. Atha kho, bhikkhave, brahmadatto ca kāsirājā dīghāvu ca kumāro aññamaññassa jīvitaṃ adaṃsu, pāṇiñca aggahesuṃ, sapathañca akaṃsu addūbhāya.
Atha kho, bhikkhave, brahmadatto kāsirājā dīghāvuṃ kumāraṃ etad avoca — “tena hi, tāta dīghāvu, rathaṃ yojehi, gamissāmā” ti. “Evaṃ, devā” ti kho, bhikkhave, dīghāvu kumāro brahmadattassa kāsirañño paṭissutvā rathaṃ yojetvā brahmadattaṃ kāsirājānaṃ etad avoca — “yutto kho te, deva, ratho, yassa dāni kālaṃ maññasī” ti. Atha kho, bhikkhave, brahmadatto kāsirājā rathaṃ abhiruhi. Dīghāvu kumāro rathaṃ pesesi. Tathā tathā rathaṃ pesesi yathā yathā na cirass’eva senāya samāgañchi. Atha kho, bhikkhave, brahmadatto kāsirājā Bārāṇasiṃ pavisitvā amacce pārisajje sannipātāpetvā etad avoca — “sace, bhaṇe, dīghītissa kosalarañño puttaṃ dīghāvuṃ kumāraṃ passeyyātha, kinti naṃ kareyyāthā” ti? Ekacce evam āhaṃsu — “mayaṃ, deva, hatthe chindeyyāma. Mayaṃ, deva, pāde chindeyyāma. Mayaṃ, deva, hatthapāde chindeyyāma. Mayaṃ, deva, kaṇṇe chindeyyāma. Mayaṃ, deva, nāsaṃ chindeyyāma. Mayaṃ, deva, kaṇṇanāsaṃ chindeyyāma. Mayaṃ, deva, sīsaṃ chindeyyāmā” ti. “Ayaṃ kho, bhaṇe, dīghītissa kosalarañño putto dīghāvu kumāro. Nāyaṃ labbhā kiñci kātuṃ. Iminā ca me jīvitaṃ dinnaṃ, mayā ca imassa jīvitaṃ dinnan” ti.
463
Atha kho, bhikkhave, brahmadatto kāsirājā dīghāvuṃ kumāraṃ etad avoca — “yaṃ kho te, tāta dīghāvu, pitā maraṇakāle avaca ‘mā kho tvaṃ, tāta dīghāvu, dīghaṃ passa, mā rassaṃ. Na hi, tāta dīghāvu, verena verā sammanti, averena hi, tāta dīghāvu, verā sammantī’ ti, kiṃ te pitā sandhāya avacā” ti? “Yaṃ kho me, deva, pitā maraṇakāle avaca ‘mā dīghan’ ti mā ciraṃ veraṃ akāsīti. Imaṃ kho me, deva, pitā maraṇakāle avaca mā dīghanti. Yaṃ kho me, deva, pitā maraṇakāle avaca ‘mā rassan’ ti mā khippaṃ mittehi bhijjitthā” ti. Imaṃ kho me, deva, pitā maraṇakāle avaca mā rassanti. Yaṃ kho me, deva, pitā maraṇakāle avaca “na hi, tāta dīghāvu, verena verā sammanti, averena hi, tāta dīghāvu, verā sammantī” ti devena me mātāpitaro hatāti. Sacāhaṃ devaṃ jīvitā voropeyyaṃ, ye devassa atthakāmā te maṃ jīvitā voropeyyuṃ, ye me atthakāmā te te jīvitā voropeyyuṃ — evaṃ taṃ veraṃ verena na vūpasameyya. Idāni ca pana me devena jīvitaṃ dinnaṃ, mayā ca devassa jīvitaṃ dinnaṃ. Evaṃ taṃ veraṃ averena vūpasantaṃ. Imaṃ kho me, deva, pitā maraṇakāle avaca — na hi, tāta dīghāvu, verena verā sammanti, averena hi, tāta dīghāvu, verā sammantī” ti. Atha kho, bhikkhave, brahmadatto kāsirājā — “acchariyaṃ vata bho. Abbhutaṃ vata bho. Yāva paṇḍito ayaṃ dīghāvu kumāro, yatra hi nāma pituno saṃkhittena bhāsitassa vitthārena atthaṃ ājānissatī” ti pettikaṃ balañca vāhanañca janapadañca kosañca koṭṭhāgārañca paṭipādesi, dhītarañca adāsi. Tesañhi nāma, bhikkhave, rājūnaṃ ādinnadaṇḍānaṃ ādinnasatthānaṃ evarūpaṃ khantisoraccaṃ bhavissati. Idha kho pana taṃ, bhikkhave, sobhetha yaṃ tumhe evaṃ svākkhāte dhammavinaye pabbajitā samānā khamā ca bhaveyyātha soratā cāti? Tatiyam pi kho Bhagavā te bhikkhū etad avoca — “alaṃ, bhikkhave, mā bhaṇḍanaṃ mā kalahaṃ mā viggahaṃ mā vivādan” ti. Tatiyam pi kho so adhammavādī bhikkhu Bhagavantaṃ etad avoca — “āgametu, bhante, Bhagavā dhammassāmī, appossukko, bhante, Bhagavā diṭṭhadhammasukhavihāramanuyutto viharatu. Mayametena bhaṇḍanena kalahena viggahena vivādena paññāyissāmā” ti. Atha kho Bhagavā — pariyādinnarūpā kho ime moghapurisā, na yime sukarā saññāpetunti — uṭṭhāyâsanā pakkāmi.
Dīghāvubhāṇavāro niṭṭhito paṭhamo.
464
Atha kho Bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya Kosambiṃ piṇḍāya pāvisi. Kosambiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto senāsanaṃ saṃsāmetvā pattacīvaram ādāya saṅghamajjhe ṭhitakova imā gāthāyo abhāsi —
“Puthusaddo samajano, na bālo koci maññatha,
Saṅghasmiṃ bhijjamānasmiṃ, nāññaṃ bhiyyo amaññaruṃ.
“Parimuṭṭhā paṇḍitābhāsā, vācāgocarabhāṇino,
Yāvicchanti mukhāyāmaṃ, yena nītā na taṃ vidū.
“Akkocchi maṃ avadhi maṃ, ajini maṃ ahāsi me,
Ye ca taṃ upanayhanti, veraṃ tesaṃ na sammati.
“Akkocchi maṃ avadhi maṃ, ajini maṃ ahāsi me,
Ye ca taṃ nupanayhanti, veraṃ tesūpasammati.
“Na hi verena verāni, sammantīdha kudācanaṃ,
Averena ca sammanti, esadhammo sanantano.
“Pare ca na vijānanti, mayamettha yamāmase,
Ye ca tattha vijānanti, tato sammanti medhagā.
“Aṭṭhicchinnā pāṇaharā, gavāssadhanahārino,
Raṭṭhaṃ vilumpamānānaṃ, tesampi hoti saṅgati.
“Kasmā tumhāka no siyā,
“Sace labhetha nipakaṃ sahāyaṃ,
Saddhiṃcaraṃ sādhuvihāri dhīraṃ,
Abhibhuyya sabbāni parissayāni,
Careyya tenattamano satīmā.
“No ce labhetha nipakaṃ sahāyaṃ,
Saddhiṃ caraṃ sādhuvihāri dhīraṃ,
Rājāva raṭṭhaṃ vijitaṃ pahāya,
Eko care mātaṅgaraññeva nāgo.
“Ekassa caritaṃ seyyo,
N’atthi bāle sahāyatā,
Eko care na ca pāpāni kayirā,
Appossukko mātaṅgaraññeva nāgo” ti.
Dīghāvuvatthu niṭṭhitaṃ.
273. Bālakaloṇakagamanakathā
465
Atha kho Bhagavā saṅghamajjhe ṭhitakova imā gāthāyo bhāsitvā yena bālakaloṇakagāmo ten’upasaṅkami. Tena kho pana samayena āyasmā bhagu bālakaloṇakagāme viharati. Addasā kho āyasmā bhagu Bhagavantaṃ dūrato va āgacchantaṃ, disvāna āsanaṃ paññapesi, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipi, paccuggantvā pattacīvaraṃ paṭiggahesi. Nisīdi Bhagavā paññatte āsane, nisajja kho Bhagavā pāde pakkhālesi. Āyasmā pi kho bhagu Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ bhaguṃ Bhagavā etad avoca — “kacci, bhikkhu, khamanīyaṃ, kacci yāpanīyaṃ, kacci piṇḍakena na kilamasī” ti? “Khamanīyaṃ, Bhagavā, yāpanīyaṃ, Bhagavā, na cāhaṃ, bhante, piṇḍakena kilamāmī” ti. Atha kho Bhagavā āyasmantaṃ bhaguṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyâsanā yena pācīnavaṃsadāyo ten’upasaṅkami.
Bālakaloṇakagamanakathā niṭṭhitā.
274. Pācīnavaṃsadāyagamanakathā
466
Tena kho pana samayena āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimilo pācīnavaṃsadāye viharanti. Addasā kho dāyapālo Bhagavantaṃ dūrato va āgacchantaṃ, disvāna Bhagavantaṃ etad avoca — “mā, samaṇa, etaṃ dāyaṃ pāvisi. Santettha tayo kulaputtā attakāmarūpā viharanti. Mā tesaṃ aphāsumakāsī” ti. Assosi kho āyasmā anuruddho dāyapālassa Bhagavatā saddhiṃ mantayamānassa, sutvāna dāyapālaṃ etad avoca — “māvuso, dāyapāla, Bhagavantaṃ vāresi. Satthā no Bhagavā anuppatto” ti. Atha kho āyasmā anuruddho yen’āyasmā ca nandiyo āyasmā ca kimilo ten’upasaṅkami, upasaṅkamitvā āyasmantañ ca nandiyaṃ āyasmantañ ca kimilaṃ etad avoca — “abhikkamathāyasmanto abhikkamathāyasmanto, satthā no Bhagavā anuppatto” ti. Atha kho āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimilo Bhagavantaṃ paccuggantvā eko Bhagavato pattacīvaraṃ paṭiggahesi, eko āsanaṃ paññapesi, eko pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipi. Nisīdi Bhagavā paññatte āsane, nisajja kho Bhagavā pāde pakkhālesi. Tepi kho āyasmanto Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnaṃ kho āyasmantaṃ anuruddhaṃ Bhagavā etad avoca — “kacci vo, anuruddhā, khamanīyaṃ, kacci yāpanīyaṃ, kacci piṇḍakena na kilamathā” ti? “Khamanīyaṃ Bhagavā, yāpanīyaṃ Bhagavā, na ca mayaṃ, bhante, piṇḍakena kilamāmā” ti.
“Kacci pana vo anuruddhā samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharathā” ti? “Taggha mayaṃ, bhante, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharāmā” ti. “Yathā kathaṃ pana tumhe, anuruddhā, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharathā” ti? “Idha mayhaṃ, bhante, evaṃ hoti — ‘lābhā vata me, suladdhaṃ vata me, yo’haṃ evarūpehi sabrahmacārīhi saddhiṃ viharāmī’” ti. Tassa mayhaṃ, bhante, imesu āyasmantesu mettaṃ kāyakammaṃ paccupaṭṭhitaṃ āvi c’eva raho ca, mettaṃ vacīkammaṃ… mettaṃ manokammaṃ paccupaṭṭhitaṃ āvi c’eva raho ca. Tassa mayhaṃ, bhante, evaṃ hoti — “‘yaṃ nūnâhaṃ sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vatteyyan’ ti. So kho ahaṃ, bhante, sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vattāmi. Nānā hi kho no, bhante, kāyā, ekañca pana maññe cittan” ti.
Āyasmā pi kho nandiyo…pe… āyasmāpi kho kimilo Bhagavantaṃ etad avoca — “mayham pi kho, bhante, evaṃ hoti — ‘lābhā vata me, suladdhaṃ vata me, yo’haṃ evarūpehi sabrahmacārīhi saddhiṃ viharāmī’ ti. Tassa mayhaṃ, bhante, imesu āyasmantesu mettaṃ kāyakammaṃ paccupaṭṭhitaṃ āvi c’eva raho ca, mettaṃ vacīkammaṃ mettaṃ manokammaṃ paccupaṭṭhitaṃ āvi c’eva raho ca. Tassa mayhaṃ, bhante, evaṃ hoti ‘yaṃ nūnâhaṃ sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vatteyyan’ ti. So kho ahaṃ, bhante, sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vattāmi. Nānā hi kho no, bhante, kāyā, ekañca pana maññe cittanti. Evaṃ kho mayaṃ, bhante, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharāmā” ti.
“Kacci pana vo, anuruddhā, appamattā ātāpino pahitattā viharathā” ti? “Taggha mayaṃ, bhante, appamattā ātāpino pahitattā viharāmā” ti. “Yathā kathaṃ pana tumhe, anuruddhā, appamattā ātāpino pahitattā viharathā” ti? “Idha, bhante, amhākaṃ yo paṭhamaṃ gāmato piṇḍāya paṭikkamati so āsanaṃ paññapeti, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipati, avakkārapātiṃ dhovitvā upaṭṭhāpeti, pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Yo pacchā gāmato piṇḍāya paṭikkamati, sace hoti bhuttāvaseso, sace ākaṅkhati bhuñjati, no ce ākaṅkhati appaharite vā chaḍḍeti. Appāṇake vā udake opilāpeti. So āsanaṃ uddharati, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ paṭisāmeti, avakkārapātiṃ dhovitvā paṭisāmeti, pānīyaṃ paribhojanīyaṃ paṭisāmeti, bhattaggaṃ sammajjati. Yo passati pānīyaghaṭaṃ vā paribhojanīyaghaṭaṃ vā vaccaghaṭaṃ vā rittaṃ tucchaṃ so upaṭṭhāpeti. Sacassa hoti avisayhaṃ, hatthavikārena dutiyaṃ āmantetvā hatthavilaṅghakena upaṭṭhāpema, na tv eva mayaṃ, bhante, tappaccayā vācaṃ bhindāma. Pañcāhikaṃ kho pana mayaṃ, bhante, sabbarattiṃ dhammiyā kathāya sannisīdāma. Evaṃ kho mayaṃ, bhante, appamattā ātāpino pahitattā viharāmā” ti.
Pācinavaṃsadāyagamanakathā niṭṭhitā.
275. Pālileyyakagamanakathā
467
Atha kho Bhagavā āyasmantañ ca anuruddhaṃ āyasmantañ ca nandiyaṃ āyasmantañ ca kimilaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyâsanā yena pālileyyakaṃ tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena pālileyyakaṃ tad avasari. Tatra sudaṃ Bhagavā pālileyyake viharati rakkhitavanasaṇḍe bhaddasālamūle. Atha kho Bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi — “ahaṃ kho pubbe ākiṇṇo na phāsu vihāsiṃ tehi Kosambakehi bhikkhūhi bhaṇḍanakārakehi kalahakārakehi vivādakārakehi bhassakārakehi saṅghe adhikaraṇakārakehi. Somhi etarahi eko adutiyo sukhaṃ phāsu viharāmi aññatreva tehi Kosambakehi bhikkhūhi bhaṇḍanakārakehi kalahakārakehi vivādakārakehi bhassakārakehi saṅghe adhikaraṇakārakehī” ti.
Aññataro pi kho hatthināgo ākiṇṇo viharati hatthīhi hatthinīhi hatthikaḷabhehi hatthicchāpehi, chinnaggāni c’eva tiṇāni khādati, obhaggobhaggañcassa sākhābhaṅgaṃ khādanti, āvilāni ca pānīyāni pivati, ogāhā cassa otiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo gacchanti. Atha kho tassa hatthināgassa etad ahosi — “ahaṃ kho ākiṇṇo viharāmi hatthīhi hatthinīhi hatthikaḷabhehi hatthicchāpehi, chinnaggāni c’eva tiṇāni khādāmi, obhaggobhaggañca me sākhābhaṅgaṃ khādanti, āvilāni ca pānīyāni pivāmi, ogāhā ca me otiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo gacchanti. Yaṃ nūnâhaṃ ekova gaṇasmā vūpakaṭṭho vihareyyan” ti. Atha kho so hatthināgo yūthā apakkamma yena pālileyyakaṃ rakkhitavanasaṇḍo bhaddasālamūlaṃ yena Bhagavā ten’upasaṅkami, upasaṅkamitvā soṇḍāya Bhagavato pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti, appaharitañ ca karoti. Atha kho tassa hatthināgassa etad ahosi — “ahaṃ kho pubbe ākiṇṇo na phāsu vihāsiṃ hatthīhi hatthinīhi hatthikaḷabhehi hatthicchāpehi, chinnaggāni c’eva tiṇāni khādiṃ, obhaggobhaggañca me sākhābhaṅgaṃ khādiṃsu, āvilāni ca pānīyāni apāyiṃ ogāhā ca me otiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo agamaṃsu. Somhi etarahi eko adutiyo sukhaṃ phāsu viharāmi aññatreva hatthīhi hatthinīhi hatthikaḷabhehi hatthicchāpehī” ti.
Atha kho Bhagavā attano ca pavivekaṃ viditvā tassa ca hatthināgassa cetasā cetoparivitakkamaññāya tāyaṃ velāyaṃ imaṃ udānaṃ udānesi —
“Etaṃ nāgassa nāgena, īsādantassa hatthino,
Sameti cittaṃ cittena, yadeko ramatī vane” ti.
Atha kho Bhagavā pālileyyake yathâbhirantaṃ viharitvā yena sāvatthi tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthi tad avasari. Tatra sudaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho Kosambakā upāsakā — “ime kho ayyā Kosambakā bhikkhū bahuno amhākaṃ anatthassa kārakā. Imehi ubbāḷho Bhagavā pakkanto. Handa mayaṃ ayye Kosambake bhikkhū neva abhivādeyyāma, na paccuṭṭheyyāma, na añjalikammaṃ sāmīcikammaṃ kareyyāma, na sakkareyyāma, na garuṃ kareyyāma, na māneyyāma, na bhajeyyāma, na pūjeyyāma, upagatānampi piṇḍakaṃ na dajjeyyāma — evaṃ ime amhehi asakkariyamānā agarukariyamānā amāniyamānā abhajiyamānā apūjiyamānā asakkārapakatā pakkamissanti vā vibbhamissanti vā Bhagavantaṃ vā pasādessantī” ti. Atha kho Kosambakā upāsakā Kosambake bhikkhū neva abhivādesuṃ, na paccuṭṭhesuṃ, na añjalikammaṃ sāmīcikammaṃ akaṃsu, na sakkariṃsu, na garuṃ kariṃsu, na mānesuṃ, na bhajesuṃ na pūjesuṃ, upagatānampi piṇḍakaṃ na adaṃsu. Atha kho Kosambakā bhikkhū Kosambakehi upāsakehi asakkariyamānā agarukariyamānā amāniyamānā abhajiyamānā apūjiyamānā asakkārapakatā evam āhaṃsu — “handa mayaṃ, āvuso, sāvatthiṃ gantvā Bhagavato santike imaṃ adhikaraṇaṃ vūpasameyyāmā” ti.
Pālileyyakagamanakathā niṭṭhitā.
276. Aṭṭhārasavatthukathā
468
Atha kho Kosambakā bhikkhū senāsanaṃ saṃsāmetvā pattacīvaram ādāya yena sāvatthi ten’upasaṅkamiṃsu. Assosi kho āyasmā Sāriputto — “te kira Kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṃ āgacchantī” ti. Atha kho āyasmā Sāriputto yena Bhagavā ten’upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā Sāriputto Bhagavantaṃ etad avoca — “te kira, bhante, Kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṃ āgacchanti. Kathāhaṃ, bhante, tesu bhikkhūsu paṭipajjāmī” ti? “Tena hi tvaṃ, Sāriputta, yathā dhammo tathā tiṭṭhāhī” ti. “Kathāhaṃ, bhante, jāneyyaṃ dhammaṃ vā adhammaṃ vā” ti?
Aṭṭhārasahi kho, Sāriputta, vatthūhi adhammavādī jānitabbo. Idha, Sāriputta, bhikkhu adhammaṃ dhammoti dīpeti, dhammaṃ adhammoti dīpeti, avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpeti, bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpeti, anāciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpeti, āciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpeti, apaññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpeti, paññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpeti, anāpattiṃ āpattīti dīpeti, āpattiṃ anāpattīti dīpeti, lahukaṃ āpattiṃ garukā āpattīti dīpeti, garukaṃ āpattiṃ lahukā āpattīti dīpeti, sāvasesaṃ āpattiṃ anavasesā āpattīti dīpeti, anavasesaṃ āpattiṃ sāvasesā āpattīti dīpeti, duṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpeti, aduṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpeti — imehi kho, Sāriputta, aṭṭhārasahi vatthūhi adhammavādī jānitabbo.
Aṭṭhārasahi ca kho, Sāriputta, vatthūhi dhammavādī jānitabbo. Idha, Sāriputta, bhikkhu adhammaṃ adhammoti dīpeti, dhammaṃ dhammoti dīpeti, avinayaṃ avinayoti dīpeti, vinayaṃ vinayoti dīpeti, abhāsitaṃ alapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpeti, bhāsitaṃ lapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpeti, anāciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpeti, āciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpeti, apaññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpeti, paññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpeti, anāpattiṃ anāpattīti dīpeti, āpattiṃ āpattīti dīpeti, lahukaṃ āpattiṃ lahukā āpattīti dīpeti, garukaṃ āpattiṃ garukā āpattīti dīpeti, sāvasesaṃ āpattiṃ sāvasesā āpattīti dīpeti, anavasesaṃ āpattiṃ anavasesā āpattīti dīpeti, duṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpeti, aduṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpeti — imehi kho, Sāriputta, aṭṭhārasahi vatthūhi dhammavādī jānitabboti.
469
Assosi kho āyasmā Mahāmoggallāno…pe… assosi kho āyasmā mahākassapo… assosi kho āyasmā mahākaccāno… assosi kho āyasmā mahākoṭṭhiko… assosi kho āyasmā mahākappino… assosi kho āyasmā mahācundo… assosi kho āyasmā anuruddho… assosi kho āyasmā revato… assosi kho āyasmā upāli… assosi kho āyasmā ānando… assosi kho āyasmā rāhulo — “te kira Kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṃ āgacchantī” ti. Atha kho āyasmā rāhulo yena Bhagavā ten’upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā rāhulo Bhagavantaṃ etad avoca — “te kira, bhante, Kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṃ āgacchanti. Kathāhaṃ, bhante, tesu bhikkhūsu paṭipajjāmī” ti? “Tena hi tvaṃ, rāhula, yathā dhammo tathā tiṭṭhāhī” ti. “Kathāhaṃ, bhante, jāneyyaṃ dhammaṃ vā adhammaṃ vā” ti?
Aṭṭhārasahi kho, rāhula, vatthūhi adhammavādī jānitabbo. Idha, rāhula, bhikkhu adhammaṃ dhammoti dīpeti, dhammaṃ adhammoti dīpeti, avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpeti, bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpeti, anāciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpeti, āciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpeti, apaññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpeti, paññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpeti, anāpattiṃ āpattīti dīpeti, āpattiṃ anāpattīti dīpeti, lahukaṃ āpattiṃ garukā āpattīti dīpeti, garukaṃ āpattiṃ lahukā āpattīti dīpeti, sāvasesaṃ āpattiṃ anavasesā āpattīti dīpeti, anavasesaṃ āpattiṃ sāvasesā āpattīti dīpeti, duṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpeti, aduṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpeti — imehi kho, rāhula, aṭṭhārasahi vatthūhi adhammavādī jānitabbo.
Aṭṭhārasahi ca kho, rāhula, vatthūhi dhammavādī jānitabbo. Idha, rāhula, bhikkhu adhammaṃ adhammoti dīpeti, dhammaṃ dhammoti dīpeti, avinayaṃ avinayoti dīpeti, vinayaṃ vinayoti dīpeti, abhāsitaṃ alapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpeti, bhāsitaṃ lapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpeti, anāciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpeti, āciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpeti, apaññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpeti, paññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpeti, anāpattiṃ anāpattīti dīpeti, āpattiṃ āpattīti dīpeti, lahukaṃ āpattiṃ lahukā āpattīti dīpeti, garukaṃ āpattiṃ garukā āpattīti dīpeti, sāvasesaṃ āpattiṃ sāvasesā āpattīti dīpeti, anavasesaṃ āpattiṃ anavasesā āpattīti dīpeti, duṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpeti, aduṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpeti — imehi kho, rāhula, aṭṭhārasahi vatthūhi dhammavādī jānitabboti.
470
Assosi kho mahāpajāpati Gotamī — “te kira Kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṃ āgacchantī” ti. Atha kho mahāpajāpati Gotamī yena Bhagavā ten’upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho mahāpajāpati Gotamī Bhagavantaṃ etad avoca — “te kira, bhante, Kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṃ āgacchanti. Kathāhaṃ, bhante, tesu bhikkhūsu paṭipajjāmī” ti? “Tena hi tvaṃ, Gotami, ubhayattha dhammaṃ suṇa. Ubhayattha dhammaṃ sutvā ye tattha bhikkhū dhammavādino tesaṃ diṭṭhiñca khantiñca ruciñca ādāyañca rocehi. Yañca kiñci bhikkhunisaṅghena bhikkhusaṅghato paccāsīsitabbaṃ sabbaṃ taṃ dhammavāditova paccāsīsitabban” ti.
471
Assosi kho anāthapiṇḍiko gahapati — “te kira Kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṃ āgacchantī” ti. Atha kho anāthapiṇḍiko gahapati yena Bhagavā ten’upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho anāthapiṇḍiko gahapati Bhagavantaṃ etad avoca — “te kira, bhante, Kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṃ āgacchanti. Kathāhaṃ, bhante, tesu bhikkhūsu paṭipajjāmī” ti? “Tena hi tvaṃ, gahapati, ubhayattha dānaṃ dehi. Ubhayattha dānaṃ datvā ubhayattha dhammaṃ suṇa. Ubhayattha dhammaṃ sutvā ye tattha bhikkhū dhammavādino tesaṃ diṭṭhiñca khantiñca ruciñca ādāyañca rocehī” ti.
472
Assosi kho visākhā migāramātā — “te kira Kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṃ āgacchantī” ti. Atha kho visākhā migāramātā yena Bhagavā ten’upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnā kho visākhā migāramātā Bhagavantaṃ etad avoca — “te kira, bhante, Kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṃ āgacchanti. Kathāhaṃ, bhante, tesu bhikkhūsu paṭipajjāmī” ti? “Tena hi tvaṃ, visākhe, ubhayattha dānaṃ dehi. Ubhayattha dānaṃ datvā ubhayattha dhammaṃ suṇa. Ubhayattha dhammaṃ sutvā ye tattha bhikkhū dhammavādino tesaṃ diṭṭhiñca khantiñca ruciñca ādāyañca rocehī” ti.
473
Atha kho Kosambakā bhikkhū anupubbena yena sāvatthi tadavasaruṃ. Atha kho āyasmā Sāriputto yena Bhagavā ten’upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā Sāriputto Bhagavantaṃ etad avoca — “te kira, bhante, Kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṃ anuppattā. Kathaṃ nu kho, bhante, tesu bhikkhūsu senāsane paṭipajjitabban” ti? “Tena hi, Sāriputta, vivittaṃ senāsanaṃ dātabban” ti. “Sace pana, bhante, vivittaṃ na hoti, kathaṃ paṭipajjitabban” ti? “Tena hi, Sāriputta, vivittaṃ katvāpi dātabbaṃ, na tvevāhaṃ, Sāriputta, kenaci pariyāyena vuḍḍhatarassa bhikkhuno senāsanaṃ paṭibāhitabbanti vadāmi. Yo paṭibāheyya, āpatti dukkaṭassā” ti.
“Āmise pana, bhante, kathaṃ paṭipajjitabban” ti? “Āmisaṃ kho, Sāriputta, sabbesaṃ samakaṃ bhājetabban” ti.
Aṭṭhārasavatthukathā niṭṭhitā.
277. Osāraṇānujānanā
474
Atha kho tassa ukkhittakassa bhikkhuno dhammañca vinayañca paccavekkhantassa etad ahosi — “āpatti esā, nesā anāpatti. Āpannomhi, namhi anāpanno. Ukkhittomhi, namhi anukkhitto. Dhammikenamhi kammena ukkhitto akuppena ṭhānârahenā” ti. Atha kho so ukkhittako bhikkhu yena ukkhittānuvattakā bhikkhū ten’upasaṅkami, upasaṅkamitvā ukkhittānuvattake bhikkhū etad avoca — “āpatti esā, āvuso, nesā anāpatti. Āpannomhi, namhi anāpanno. Ukkhittomhi, namhi anukkhitto. Dhammikenamhi kammena ukkhitto akuppena ṭhānârahena. Etha maṃ āyasmanto osārethā” ti. Atha kho te ukkhittānuvattakā bhikkhū taṃ ukkhittakaṃ bhikkhuṃ ādāya yena Bhagavā ten’upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ — “ayaṃ, bhante, ukkhittako bhikkhu evam āha — ‘āpatti esā, āvuso, nesā anāpatti. Āpannomhi, namhi anāpanno. Ukkhittomhi, namhi anukkhitto. Dhammikenamhi kammena ukkhitto akuppena ṭhānârahena. Etha maṃ āyasmanto osārethā’ ti. Kathaṃ nu kho, bhante, paṭipajjitabban” ti? “Āpatti esā, bhikkhave, nesā anāpatti. Āpanno eso bhikkhu, neso bhikkhu anāpanno. Ukkhitto eso bhikkhu, neso bhikkhu anukkhitto. Dhammikena kammena ukkhitto akuppena ṭhānârahena. Yato ca kho so, bhikkhave, bhikkhu āpanno ca ukkhitto ca passati ca, tena hi, bhikkhave, taṃ bhikkhuṃ osārethā” ti.
Osāraṇānujānanā niṭṭhitā.
278. Saṅghasāmaggīkathā
475
Atha kho te ukkhittānuvattakā bhikkhū taṃ ukkhittakaṃ bhikkhuṃ osāretvā yena ukkhepakā bhikkhū ten’upasaṅkamiṃsu, upasaṅkamitvā ukkhepake bhikkhū etad avocuṃ — “yasmiṃ, āvuso, vatthusmiṃ ahosi saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ saṅghanānākaraṇaṃ, so eso bhikkhu āpanno ca ukkhitto ca passi ca osārito ca. Handa mayaṃ, āvuso, tassa vatthussa vūpasamāya saṅghasāmaggiṃ karomā” ti.
Atha kho te ukkhepakā bhikkhū yena Bhagavā ten’upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ — “te, bhante, ukkhittānuvattakā bhikkhū evam āhaṃsu — ‘yasmiṃ, āvuso, vatthusmiṃ ahosi saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ saṅghanānākaraṇaṃ, so eso bhikkhu āpanno ca ukkhitto ca passi ca osārito ca. Handa mayaṃ, āvuso, tassa vatthussa vūpasamāya saṅghasāmaggiṃ karomā’ ti. Kathaṃ nu kho, bhante, paṭipajjitabban” ti? Yato ca kho so, bhikkhave, bhikkhu āpanno ca ukkhitto ca passi ca osārito ca, tena hi, bhikkhave, saṅgho tassa vatthussa vūpasamāya saṅghasāmaggiṃ karotu. Evañ ca pana, bhikkhave, kātabbā. Sabbeheva ekajjhaṃ sannipatitabbaṃ gilānehi ca agilānehi ca. Na kehici chando dātabbo. Sannipatitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo —
“Suṇātu me, bhante, saṅgho. Yasmiṃ vatthusmiṃ ahosi saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ saṅghanānākaraṇaṃ, so eso bhikkhu āpanno ca ukkhitto ca passi ca osārito ca. Yadi saṅghassa pattakallaṃ, saṅgho tassa vatthussa vūpasamāya saṅghasāmaggiṃ kareyya. Esā ñatti.
“Suṇātu me, bhante, saṅgho. Yasmiṃ vatthusmiṃ ahosi saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ saṅghanānākaraṇaṃ, so eso bhikkhu āpanno ca ukkhitto ca passi ca osārito ca. Saṅgho tassa vatthussa vūpasamāya saṅghasāmaggiṃ karoti. Yassāyasmato khamati tassa vatthussa vūpasamāya saṅghasāmaggiyā karaṇaṃ, so tuṇhassa, yassa nakkhamati so bhāseyya.
“Katā saṅghena tassa vatthussa vūpasamāya saṅghasāmaggī. Nihato saṅghabhedo, nihatā saṅgharāji, nihataṃ saṅghavavatthānaṃ, nihataṃ saṅghanānākaraṇaṃ. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī” ti.
Tāvadeva uposatho kātabbo, pātimokkhaṃ uddisitabbanti.
Saṅghasāmaggīkathā niṭṭhitā.
279. Upālisaṅghasāmaggīpucchā
476
Atha kho āyasmā Upāli yena Bhagavā ten’upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā Upāli Bhagavantaṃ etad avoca — “yasmiṃ, bhante, vatthusmiṃ hoti saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ saṅghanānākaraṇaṃ, saṅgho taṃ vatthuṃ avinicchinitvā amūlā mūlaṃ gantvā saṅghasāmaggiṃ karoti, dhammikā nu kho sā, bhante, saṅghasāmaggī” ti? “Yasmiṃ, upāli, vatthusmiṃ hoti saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ saṅghanānākaraṇaṃ, saṅgho taṃ vatthuṃ avinicchinitvā amūlā mūlaṃ gantvā saṅghasāmaggiṃ karoti, adhammikā sā, upāli, saṅghasāmaggī” ti.
“Yasmiṃ pana, bhante, vatthusmiṃ hoti saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ saṅghanānākaraṇaṃ, saṅgho taṃ vatthuṃ vinicchinitvā mūlā mūlaṃ gantvā saṅghasāmaggiṃ karoti, dhammikā nu kho sā, bhante, saṅghasāmaggī” ti? “Yasmiṃ, upāli, vatthusmiṃ hoti saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ saṅghanānākaraṇaṃ, saṅgho taṃ vatthuṃ vinicchinitvā mūlā mūlaṃ gantvā saṅghasāmaggiṃ karoti, dhammikā sā, upāli, saṅghasāmaggī” ti.
“Kati nu kho, bhante, saṅghasāmaggiyo” ti? “Dvemā, upāli, saṅghasāmaggiyo — atthupāli, saṅghasāmaggī atthāpetā byañjanupetā, atthupāli, saṅghasāmaggī atthupetā ca byañjanupetā ca. Katamā ca, upāli, saṅghasāmaggī atthāpetā byañjanupetā? Yasmiṃ, upāli, vatthusmiṃ hoti saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ saṅghanānākaraṇaṃ, saṅgho taṃ vatthuṃ avinicchinitvā amūlā mūlaṃ gantvā saṅghasāmaggiṃ karoti, ayaṃ vuccati, upāli, saṅghasāmaggī atthāpetā byañjanupetā. Katamā ca, upāli, saṅghasāmaggī atthupetā ca byañjanupetā ca? Yasmiṃ, upāli, vatthusmiṃ hoti saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ saṅghanānākaraṇaṃ, saṅgho taṃ vatthuṃ vinicchinitvā mūlā mūlaṃ gantvā saṅghasāmaggiṃ karoti, ayaṃ vuccati, upāli, saṅghasāmaggī atthupetā ca byañjanupetā ca. Imā kho, upāli, dve saṅghasāmaggiyo” ti.
477
Atha kho āyasmā Upāli uṭṭhāyâsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena Bhagavā ten’añjaliṃ paṇāmetvā Bhagavantaṃ gāthāya ajjhabhāsi —
“Saṅghassa kiccesu ca mantanāsu ca,
Atthesu jātesu vinicchayesu ca,
Kathaṃpakārodha naro mahatthiko,
Bhikkhu kathaṃ hotidha paggahārahoti.
“Anānuvajjo paṭhamena sīlato,
Avekkhitācāro susaṃvutindriyo,
Paccatthikā nūpavadanti dhammato,
Na hissa taṃ hoti vadeyyu yena naṃ.
“So tādiso sīlavisuddhiyā ṭhito,
Visārado hoti visayha bhāsati,
Nacchambhati parisagato na vedhati,
Atthaṃ na hāpeti anuyyutaṃ bhaṇaṃ.
“Tatheva pañhaṃ parisāsu pucchito,
Na c’eva pajjhāyati na maṅku hoti,
So kālāgataṃ byākaraṇārahaṃ vaco,
Rañjeti viññūparisaṃ vicakkhaṇo.
“Sagāravo vuḍḍhataresu bhikkhusu,
Ācerakamhi ca sake visārado,
Alaṃ pametuṃ paguṇo kathetave,
Paccatthikānañca viraddhikovido.
“Paccatthikā yena vajanti niggahaṃ,
Mahājano saññapanañca gacchati,
Sakañca ādāyamayaṃ na riñcati,
Viyākaraṃ pañhamanūpaghātikaṃ.
“Dūteyyakammesu alaṃ samuggaho,
Saṅghassa kiccesu ca āhu naṃ yathā,
Karaṃ vaco bhikkhugaṇena pesito,
Ahaṃ karomīti na tena maññati.
“Āpajjati yāvatakesu vatthusu,
Āpattiyā hoti yathā ca vuṭṭhiti,
Ete vibhaṅgā ubhayassa svāgatā,
Āpatti vuṭṭhānapadassa kovido.
“Nissāraṇaṃ gacchati yāni cācaraṃ,
Nissārito hoti yathā ca vattanā,
Osāraṇaṃ taṃvusitassa jantuno,
Etampi jānāti vibhaṅgakovido.
“Sagāravo vuḍḍhataresu bhikkhusu,
Navesu theresu ca majjhimesu ca,
Mahājanassatthacarodha paṇḍito,
So tādiso bhikkhu idha paggahāraho” ti.
Upālisaṅghasāmaggīpucchā niṭṭhitā.
Kosambakakkhandhako dasamo.
280
Tass’uddānaṃ —
Kosambiyaṃ jinavaro, vivādāpattidassane,
Nukkhipeyya yasmiṃ tasmiṃ, saddhāyāpatti desaye.
Antosīmāyaṃ tatth’eva, bālakañ c’eva vaṃsadā,
Pālileyyā ca sāvatthi, Sāriputto ca kolito.
Mahākassapakaccānā, koṭṭhiko kappinena ca,
Mahācundo ca anuruddho, revato Upāli cubho.
Ānando rāhulo c’eva, Gotamīnāthapiṇḍiko,
Senāsanaṃ vivittañca, āmisaṃ samakampi ca.
Na kehi chando dātabbo, upāliparipucchito,
Anānuvajjo sīlena, sāmaggī jinasāsaneti.
Kosambakakkhandhako niṭṭhito.
Mahāvaggapāḷi niṭṭhitā.