Khuddakavatthukkhandhakaṃ
Khuddakavatthukkhandhakaṃ
Khuddakavatthūni
243
Tena samayena Buddho Bhagavā Rājagahe viharati Veḷuvane kalandakanivāpe. Tena kho pana samayena chabbaggiyā bhikkhū nahāyamānā rukkhe kāyaṃ ugghaṃsenti, ūrumpi bāhumpi urampi piṭṭhimpi. Manussā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma samaṇā Sakyaputtiyā nahāyamānā rukkhe kāyaṃ ugghaṃsessanti, ūrumpi bāhumpi urampi piṭṭhimpi, seyyathāpi mallamuṭṭhikā gāmamoddavā” ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Atha kho te bhikkhū Bhagavato etam atthaṃ ārocesuṃ. Atha kho Bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi — “saccaṃ kira, bhikkhave, chabbaggiyā bhikkhū nahāyamānā rukkhe kāyaṃ ugghaṃsenti, ūrumpi bāhumpi urampi piṭṭhimpī” ti? “Saccaṃ Bhagavā” ti. Vigarahi Buddho Bhagavā — “ananucchavikaṃ, bhikkhave, tesaṃ moghapurisānaṃ ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathañ hi nāma te, bhikkhave, moghapurisā nahāyamānā rukkhe kāyaṃ ugghaṃsessanti, ūrumpi bāhumpi urampi piṭṭhimpi? N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi — “na, bhikkhave, nahāyamānena bhikkhunā rukkhe kāyo ugghaṃsetabbo. Yo ugghaṃseyya, āpatti dukkaṭassā” ti.
Tena kho pana samayena chabbaggiyā bhikkhū nahāyamānā thambhe kāyaṃ ugghaṃsenti, ūrumpi bāhumpi urampi piṭṭhimpi. Manussā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma samaṇā Sakyaputtiyā nahāyamānā thambhe kāyaṃ ugghaṃsessanti, ūrumpi bāhumpi urampi piṭṭhimpi, seyyathāpi mallamuṭṭhikā gāmamoddavā” ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Atha kho te bhikkhū Bhagavato etam atthaṃ ārocesuṃ…pe… “saccaṃ Bhagavā” ti…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi — “na, bhikkhave, nahāyamānena bhikkhunā thambhe kāyo ugghaṃsetabbo. Yo ugghaṃseyya, āpatti dukkaṭassā” ti.
Tena kho pana samayena chabbaggiyā bhikkhū nahāyamānā kuṭṭe kāyaṃ ugghaṃsenti, ūrumpi bāhumpi urampi piṭṭhimpi. Manussā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma samaṇā Sakyaputtiyā nahāyamānā kuṭṭe kāyaṃ ugghaṃsessanti, ūrumpi bāhumpi urampi piṭṭhimpi, seyyathāpi mallamuṭṭhikā gāmamoddavā” ti…pe… “na, bhikkhave, nahāyamānena bhikkhunā kuṭṭe kāyo ugghaṃsetabbo. Yo ugghaṃseyya, āpatti dukkaṭassā” ti.
Tena kho pana samayena chabbaggiyā bhikkhū aṭṭāne nahāyanti. Manussā ujjhāyanti khiyyanti vipācenti…pe… seyyathāpi gihī kāmabhoginoti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyantānaṃ vipācentānaṃ. Atha kho te bhikkhū Bhagavato etam atthaṃ ārocesuṃ…pe… “saccaṃ Bhagavā” ti…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi — “na, bhikkhave, aṭṭāne nahāyitabbaṃ. Yo nahāyeyya, āpatti dukkaṭassā” ti.
Tena kho pana samayena chabbaggiyā bhikkhū gandhabbahatthakena nahāyanti. Manussā ujjhāyanti khiyyanti vipācenti…pe… seyyathāpi gihī kāmabhoginoti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Atha kho te bhikkhū Bhagavato etam atthaṃ ārocesuṃ…pe… “na, bhikkhave, gandhabbahatthakena nahāyitabbaṃ. Yo nahāyeyya, āpatti dukkaṭassā” ti.
Tena kho pana samayena chabbaggiyā bhikkhū kuruvindakasuttiyā nahāyanti. Manussā ujjhāyanti khiyyanti vipācenti…pe… seyyathāpi gihī kāmabhoginoti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, kuruvindakasuttiyā nahāyitabbaṃ. Yo nahāyeyya, āpatti dukkaṭassā” ti.
Tena kho pana samayena chabbaggiyā bhikkhū viggayha parikammaṃ kārāpenti. Manussā ujjhāyanti khiyyanti vipācenti…pe… seyyathāpi gihī kāmabhoginoti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, viggayha parikammaṃ kārāpetabbaṃ. Yo kārāpeyya, āpatti dukkaṭassā” ti.
Tena kho pana samayena chabbaggiyā bhikkhū mallakena nahāyanti. Manussā ujjhāyanti khiyyanti vipācenti…pe… seyyathāpi gihī kāmabhoginoti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, mallakena nahāyitabbaṃ. Yo nahāyeyya, āpatti dukkaṭassā” ti.
244
Tena kho pana samayena aññatarassa bhikkhuno kacchurogābādho hoti. Na tassa vinā mallakena phāsu hoti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, gilānassa akatamallakan” ti.
Tena kho pana samayena aññataro bhikkhu jarādubbalo nahāyamāno na sakkoti attano kāyaṃ ugghaṃsetuṃ. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, ukkāsikan” ti.
Tena kho pana samayena bhikkhū piṭṭhiparikammaṃ kātuṃ kukkuccāyanti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, puthupāṇikan” ti.
245
Tena kho pana samayena chabbaggiyā bhikkhū vallikaṃ dhārenti…pe… pāmaṅgaṃ dhārenti…pe… kaṇṭhasuttakaṃ dhārenti…pe… kaṭisuttakaṃ dhārenti…pe… ovaṭṭikaṃ dhārenti…pe… kāyuraṃ dhārenti…pe… hatthābharaṇaṃ dhārenti…pe… aṅgulimuddikaṃ dhārenti. Manussā ujjhāyanti khiyyanti vipācenti…pe… seyyathāpi gihī kāmabhoginoti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Atha kho te bhikkhū Bhagavato etam atthaṃ ārocesuṃ. “Saccaṃ kira, bhikkhave, chabbaggiyā bhikkhū vallikaṃ dhārenti…pe… pāmaṅgaṃ dhārenti, kaṇṭhasuttakaṃ dhārenti, kaṭisuttakaṃ dhārenti, ovaṭṭikaṃ dhārenti, kāyuraṃ dhārenti, hatthābharaṇaṃ dhārenti, aṅgulimuddikaṃ dhārentī” ti? “Saccaṃ Bhagavā” ti…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi — “na, bhikkhave, vallikā dhāretabbā…pe… na pāmaṅgo dhāretabbo… na kaṇṭhasuttakaṃ dhāretabbaṃ… na kaṭisuttakaṃ dhāretabbaṃ… na ovaṭṭikaṃ dhāretabbaṃ… na kāyuraṃ dhāretabbaṃ… na hatthābharaṇaṃ dhāretabbaṃ… na aṅgulimuddikā dhāretabbā. Yo dhāreyya, āpatti dukkaṭassā” ti.
246
Tena kho pana samayena chabbaggiyā bhikkhū dīghe kese dhārenti. Manussā ujjhāyanti khiyyanti vipācenti — seyyathāpi gihī kāmabhoginoti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, dīghā kesā dhāretabbā. Yo dhāreyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, dumāsikaṃ vā duvaṅgulaṃ vā” ti.
Tena kho pana samayena chabbaggiyā bhikkhū kocchena kese osaṇṭhenti…pe… phaṇakena kese osaṇṭhenti, hatthaphaṇakena kese osaṇṭhenti, sitthatelakena kese osaṇṭhenti, udakatelakena kese osaṇṭhenti. Manussā ujjhāyanti khiyyanti vipācenti — seyyathāpi gihī kāmabhoginoti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, kocchena kesā osaṇṭhetabbā…pe… na sitthatelakena kesā osaṇṭhetabbā… na udakatelakena kesā osaṇṭhetabbā. Yo osaṇṭheyya, āpatti dukkaṭassā” ti.
247
Tena kho pana samayena chabbaggiyā bhikkhū ādāsepi udakapattepi mukhanimittaṃ olokenti. Manussā ujjhāyanti khiyyanti vipācenti — seyyathāpi gihī kāmabhoginoti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, ādāse vā udakapatte vā mukhanimittaṃ oloketabbaṃ. Yo olokeyya, āpatti dukkaṭassā” ti.
Tena kho pana samayena aññatarassa bhikkhuno mukhe vaṇo hoti. So bhikkhū pucchi — “kīdiso me, āvuso, vaṇo” ti? Bhikkhū evam āhaṃsu — “ediso te, āvuso vaṇo” ti. So na saddahati. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, ābādhappaccayā ādāse vā udakapatte vā mukhanimittaṃ oloketun” ti.
Tena kho pana samayena chabbaggiyā bhikkhū mukhaṃ ālimpanti…pe… mukhaṃ ummaddenti, mukhaṃ cuṇṇenti, manosilikāya mukhaṃ lañchenti, aṅgarāgaṃ karonti, mukharāgaṃ karonti, aṅgarāgamukharāgaṃ karonti. Manussā ujjhāyanti khiyyanti vipācenti — seyyathāpi gihī kāmabhoginoti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, mukhaṃ ālimpitabbaṃ…pe… na mukhaṃ ummadditabbaṃ, na mukhaṃ cuṇṇetabbaṃ, na manosilikāya mukhaṃ lañchetabbaṃ, na aṅgarāgo kātabbo, na mukharāgo kātabbo, na aṅgarāgamukharāgo kātabbo. Yo kareyya, āpatti dukkaṭassā” ti.
Tena kho pana samayena aññatarassa bhikkhuno cakkhurogābādho hoti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, ābādhappaccayā mukhaṃ ālimpitun” ti.
248
Tena kho pana samayena Rājagahe giraggasamajjo hoti. Chabbaggiyā bhikkhū giraggasamajjaṃ dassanāya agamaṃsu. Manussā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma samaṇā Sakyaputtiyā naccampi gītampi vāditampi dassanāya gacchissanti, seyyathāpi gihī kāmabhogino” ti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, naccaṃ vā gītaṃ vā vāditaṃ vā dassanāya gantabbaṃ. Yo gaccheyya, āpatti dukkaṭassā” ti.
249
Tena kho pana samayena chabbaggiyā bhikkhū āyatakena gītassarena dhammaṃ gāyanti. Manussā ujjhāyanti khiyyanti vipācenti — “yath’eva mayaṃ gāyāma, evamevime samaṇā Sakyaputtiyā āyatakena gītassarena dhammaṃ gāyantī” ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma chabbaggiyā bhikkhū āyatakena gītassarena dhammaṃ gāyissantī” ti. Atha kho te bhikkhū Bhagavato etam atthaṃ ārocesuṃ. “Saccaṃ kira, bhikkhave…pe… “saccaṃ Bhagavā” ti…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi — “pañcime, bhikkhave, ādīnavā āyatakena gītassarena dhammaṃ gāyantassa. Attanāpi tasmiṃ sare sārajjati, parepi tasmiṃ sare sārajjanti, gahapatikāpi ujjhāyanti, sarakuttimpi nikāmayamānassa samādhissa bhaṅgo hoti, pacchimā janatā diṭṭhānugatiṃ āpajjati — ime kho, bhikkhave, pañca ādīnavā āyatakena gītassarena dhammaṃ gāyantassa. Na, bhikkhave, āyatakena gītassarena dhammo gāyitabbo. Yo gāyeyya, āpatti dukkaṭassā” ti.
Tena kho pana samayena bhikkhū sarabhaññe kukkuccāyanti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, sarabhaññan” ti.
“Tena kho pana samayena chabbaggiyā bhikkhū bāhiralomiṃ uṇṇiṃ dhārenti. Manussā ujjhāyanti khiyyanti vipācenti — seyyathāpi gihī kāmabhoginoti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, bāhiyalomi uṇṇi dhāretabbā. Yo dhāreyya, āpatti dukkaṭassā” ti.
250
Tena kho pana samayena rañño Māgadhassa Seniyassa Bimbisārassa ārāme ambā phalino honti. Raññā māgadhena seniyena bimbisārena anuññātaṃ hoti — “yathāsukhaṃ ayyā ambaṃ paribhuñjantū” ti. Chabbaggiyā bhikkhū taruṇaññeva ambaṃ pātāpetvā paribhuñjiṃsu. Rañño ca Māgadhassa Seniyassa Bimbisārassa ambena attho hoti. Atha kho rājā Māgadho Seniyo Bimbisāro manusse āṇāpesi — “gacchatha, bhaṇe, ārāmaṃ gantvā ambaṃ āharathā” ti. “Evaṃ devā” ti kho te manussā rañño Māgadhassa Seniyassa Bimbisārassa paṭissutvā ārāmaṃ gantvā ārāmapālaṃ etad avocuṃ — “devassa, bhaṇe, ambena attho, ambaṃ dethā” ti. “Natthāyyā ambaṃ. Taruṇaññeva ambaṃ pātāpetvā bhikkhū paribhuñjiṃsū” ti. Atha kho te manussā rañño Māgadhassa Seniyassa Bimbisārassa etam atthaṃ ārocesuṃ. “Suparibhuttaṃ, bhaṇe, ayyehi ambaṃ, api ca Bhagavatā mattā vaṇṇitā” ti. Manussā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma samaṇā Sakyaputtiyā na mattaṃ jānitvā rañño ambaṃ paribhuñjissantī” ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Atha kho te bhikkhū Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, ambaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti dukkaṭassā” ti.
Tena kho pana samayena aññatarassa pūgassa saṅghabhattaṃ hoti. Sūpe ambapesikāyo pakkhittā honti. Bhikkhū kukkuccāyantā nappaṭiggaṇhanti. “Paṭiggaṇhatha, bhikkhave, paribhuñjatha. Anujānāmi, bhikkhave, ambapesikan” ti.
Tena kho pana samayena aññatarassa pūgassa saṅghabhattaṃ hoti. Te na pariyāpuṇiṃsu ambapesikaṃ kātuṃ, bhattagge sakaleheva ambehi denti. Bhikkhū kukkuccāyantā nappaṭiggaṇhanti. “Paṭiggaṇhatha, bhikkhave, paribhuñjatha. Anujānāmi, bhikkhave, pañcahi samaṇakappehi phalaṃ paribhuñjituṃ — aggiparicitaṃ, satthaparicitaṃ, nakhaparicitaṃ, abījaṃ, nibbattabījaññeva pañcamaṃ. Anujānāmi, bhikkhave, imehi pañcahi samaṇakappehi phalaṃ paribhuñjitun” ti.
251
Tena kho pana samayena aññataro bhikkhu ahinā daṭṭho kālaṅkato hoti. Bhagavato etam atthaṃ ārocesuṃ. “Na hi nūna so, bhikkhave, bhikkhu imāni cattāri ahirājakulāni mettena cittena phari. Sace hi so, bhikkhave, bhikkhu imāni cattāri ahirājakulāni mettena cittena phareyya, na hi so, bhikkhave, bhikkhu ahinā daṭṭho kālaṅkareyya. Katamāni cattāri ahirājakulāni? Virūpakkhaṃ ahirājakulaṃ, erāpathaṃ ahirājakulaṃ, chabyāputtaṃ ahirājakulaṃ, kaṇhāgotamaṃ ahirājakulaṃ. Na hi nūna so, bhikkhave, bhikkhu imāni cattāri ahirājakulāni mettena cittena phari. Sace hi so, bhikkhave, bhikkhu imāni cattāri ahirājakulāni mettena cittena phareyya, na hi so, bhikkhave, bhikkhu ahinā daṭṭho kālaṅkareyya. Anujānāmi, bhikkhave, imāni cattāri ahirājakulāni mettena cittena pharituṃ, attaguttiyā attarakkhāya attaparittaṃ kātuṃ. Evañ ca pana, bhikkhave, kātabbaṃ —
“Virūpakkhehi me mettaṃ, mettaṃ erāpathehi me,
Chabyāputtehi me mettaṃ, mettaṃ kaṇhāgotamakehi ca.
“Apādakehi me mettaṃ, mettaṃ dvipādakehi me,
Catuppadehi me mettaṃ, mettaṃ bahuppadehi me.
“Mā maṃ apādako hiṃsi, mā maṃ hiṃsi dvipādako,
Mā maṃ catuppado hiṃsi, mā maṃ hiṃsi bahuppado.
“Sabbe sattā sabbe pāṇā, sabbe bhūtā ca kevalā,
Sabbe bhadrāni passantu, mā kiñci pāpamāgamā.
“Appamāṇo buddho, appamāṇo dhammo,
Appamāṇo saṅgho, pamāṇavantāni sarīsapāni.
“Ahi vicchikā satapadī, uṇṇanābhi sarabū mūsikā,
Katā me rakkhā kataṃ me parittaṃ, paṭikkamantu bhūtāni.
“Sohaṃ namo Bhagavato, namo sattannaṃ sammāsambuddhānan” ti.
Tena kho pana samayena aññataro bhikkhu anabhiratiyā pīḷito attano aṅgajātaṃ chindi. Bhagavato etam atthaṃ ārocesuṃ. “Aññamhi so, bhikkhave, moghapuriso chetabbamhi, aññaṃ chindi. Na, bhikkhave, attano aṅgajātaṃ chetabbaṃ. Yo chindeyya, āpatti thullaccayassā” ti.
252
Tena kho pana samayena Rājagahakassa seṭṭhissa mahagghassa candanassa candanagaṇṭhi uppannā hoti. Atha kho Rājagahakassa seṭṭhissa etad ahosi — “yaṃ nūnâhaṃ imāya candanagaṇṭhiyā pattaṃ lekhāpeyyaṃ. Lekhañca me paribhogaṃ bhavissati, pattañ ca dānaṃ dassāmī” ti. Atha kho Rājagahako seṭṭhi tāya candanagaṇṭhiyā pattaṃ lekhāpetvā sikkāya uḍḍitvā veḷagge ālaggetvā veḷuparamparāya bandhitvā evam āha — “yo samaṇo vā brāhmaṇo vā arahā c’eva iddhimā ca dinnaṃyeva pattaṃ oharatū” ti. Atha kho pūraṇo kassapo yena Rājagahako seṭṭhi ten’upasaṅkami, upasaṅkamitvā Rājagahakaṃ seṭṭhiṃ etad avoca — “ahañhi, gahapati, arahā c’eva iddhimā ca, dehi me pattan” ti. “Sace, bhante, āyasmā arahā c’eva iddhimā ca dinnaṃyeva pattaṃ oharatū” ti. Atha kho makkhali gosālo… ajito kesakambalo… pakudho kaccāyano… sañcayo belaṭṭhaputto… nigaṇṭho nāṭaputto yena Rājagahako seṭṭhi ten’upasaṅkami, upasaṅkamitvā Rājagahakaṃ seṭṭhiṃ etad avoca — “ahañhi, gahapati, arahā c’eva iddhimā ca, dehi me pattan” ti. “Sace, bhante, āyasmā arahā c’eva iddhimā ca, dinnaṃyeva pattaṃ oharatū” ti.
Tena kho pana samayena āyasmā ca Mahāmoggallāno āyasmā ca piṇḍolabhāradvājo pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya Rājagahaṃ piṇḍāya pavisiṃsu. Atha kho āyasmā piṇḍolabhāradvājo āyasmantaṃ Mahāmoggallānaṃ etad avoca — “āyasmā kho Mahāmoggallāno arahā c’eva iddhimā ca. Gacchāvuso, Moggallāna, etaṃ pattaṃ ohara. Tuyheso patto” ti. “Āyasmā kho bhāradvājo arahā c’eva iddhimā ca. Gacchāvuso, bhāradvāja, etaṃ pattaṃ ohara. Tuyheso patto” ti. Atha kho āyasmā piṇḍolabhāradvājo vehāsaṃ abbhuggantvā taṃ pattaṃ gahetvā tikkhattuṃ Rājagahaṃ anupariyāyi.
Tena kho pana samayena Rājagahako seṭṭhi saputtadāro sake nivesane ṭhito hoti pañjaliko namassamāno — idh’eva, bhante, ayyo bhāradvājo amhākaṃ nivesane patiṭṭhātūti. Atha kho āyasmā piṇḍolabhāradvājo Rājagahakassa seṭṭhissa nivesane patiṭṭhāsi. Atha kho Rājagahako seṭṭhi āyasmato piṇḍolabhāradvājassa hatthato pattaṃ gahetvā mahagghassa khādanīyassa pūretvā āyasmato piṇḍolabhāradvājassa adāsi. Atha kho āyasmā piṇḍolabhāradvājo taṃ pattaṃ gahetvā ārāmaṃ agamāsi. Assosuṃ kho manussā — ayyena kira piṇḍolabhāradvājena Rājagahakassa seṭṭhissa patto ohāritoti. Te ca manussā uccāsaddā mahāsaddā āyasmantaṃ piṇḍolabhāradvājaṃ piṭṭhito piṭṭhito anubandhiṃsu.
Assesi kho Bhagavā uccāsaddaṃ mahāsaddaṃ, sutvāna āyasmantaṃ Ānandaṃ āmantesi — “kiṃ nu kho so, Ānanda, uccāsaddo mahāsaddo” ti? “Āyasmatā, bhante, piṇḍolabhāradvājena Rājagahakassa seṭṭhissa patto ohārito. Assosuṃ kho, bhante, manussā — ayyena kira piṇḍolabhāradvājena Rājagahakassa seṭṭhissa patto ohāritoti. Te ca, bhante, manussā uccāsaddā mahāsaddā āyasmantaṃ piṇḍolabhāradvājaṃ piṭṭhito piṭṭhito anubandhā. So eso, bhante, Bhagavā uccāsaddo mahāsaddo” ti. Atha kho Bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ piṇḍolabhāradvājaṃ paṭipucchi — “saccaṃ kira tayā, bhāradvāja, Rājagahakassa seṭṭhissa patto ohārito” ti? “Saccaṃ Bhagavā” ti. Vigarahi Buddho Bhagavā — “ananucchavikaṃ, bhāradvāja, ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathañ hi nāma tvaṃ, bhāradvāja, chavassa dārupattassa kāraṇā gihīnaṃ uttarimanussadhammaṃ iddhipāṭihāriyaṃ dassessasi. Seyyathāpi, bhāradvāja, mātugāmo chavassa māsakarūpassa kāraṇā kopinaṃ dasseti, evam eva kho tayā, bhāradvāja, chavassa dārupattassa kāraṇā gihīnaṃ uttarimanussadhammaṃ iddhipāṭihāriyaṃ dassitaṃ. N’etaṃ, bhāradvāja, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi — “na, bhikkhave, gihīnaṃ uttarimanussadhammaṃ iddhipāṭihāriyaṃ dassetabbaṃ. Yo dasseyya, āpatti dukkaṭassa. Bhindathetaṃ, bhikkhave, dārupattaṃ sakalikaṃ sakalikaṃ katvā, bhikkhūnaṃ añjanupapisanaṃ detha. Na ca, bhikkhave, dārupatto dhāretabbo. Yo dhāreyya, āpatti dukkaṭassā” ti.
Tena kho pana samayena chabbaggiyā bhikkhū uccāvace patte dhārenti sovaṇṇamayaṃ rūpiyamayaṃ. Manussā ujjhāyanti khiyyanti vipācenti — seyyathāpi gihī kāmabhoginoti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, sovaṇṇamayo patto dhāretabbo…pe… na rūpiyamayo patto dhāretabbo… na maṇimayo patto dhāretabbo… na veḷuriyamayo patto dhāretabbo… na phalikamayo patto dhāretabbo… na kaṃsamayo patto dhāretabbo… na kācamayo patto dhāretabbo… na tipumayo patto dhāretabbo… na sīsamayo patto dhāretabbo… na tambalohamayo patto dhāretabbo. Yo dhāreyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, dve patte — ayopattaṃ, mattikāpattan” ti.
253
Tena kho pana samayena pattamūlaṃ ghaṃsiyati. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, pattamaṇḍalan” ti.
Tena kho pana samayena chabbaggiyā bhikkhū uccāvacāni pattamaṇḍalāni dhārenti sovaṇṇamayaṃ rūpiyamayaṃ. Manussā ujjhāyanti khiyyanti vipācenti — seyyathāpi gihī kāmabhoginoti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, uccāvacāni pattamaṇḍalāni dhāretabbāni. Yo dhāreyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, dve pattamaṇḍalāni — tipumayaṃ, sīsamayan” ti. Bahalāni maṇḍalāni na acchupiyanti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, likhitun” ti. Valī honti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, makaradantakaṃ chinditun” ti.
Tena kho pana samayena chabbaggiyā bhikkhū citrāni pattamaṇḍalāni dhārenti rūpakākiṇṇāni bhittikammakatāni. Tāni rathikāyapi dassentā āhiṇḍanti. Manussā ujjhāyanti khiyyanti vipācenti — seyyathāpi gihī kāmabhoginoti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, citrāni pattamaṇḍalāni dhāretabbāni rūpakākiṇṇāni bhittikammakatāni. Yo dhāreyya, āpatti dukkaṭassa. “Anujānāmi, bhikkhave, pakatimaṇḍalan” ti.
254
Tena kho pana samayena bhikkhū sodakaṃ pattaṃ paṭisāmenti. Patto dussati. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, sodako patto paṭisāmetabbo. Yo paṭisāmeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, otāpetvā pattaṃ paṭisāmetun” ti.
Tena kho pana samayena bhikkhū sodakaṃ pattaṃ otāpenti. Patto duggandho hoti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, sodako patto otāpetabbo. Yo otāpeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, vodakaṃ katvā otāpetvā pattaṃ paṭisāmetun” ti.
Tena kho pana samayena bhikkhū uṇhe pattaṃ nidahanti. Pattassa vaṇṇo dussati. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, uṇhe patto nidahitabbo. Yo nidaheyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, muhuttaṃ uṇhe otāpetvā pattaṃ paṭisāmetun” ti.
Tena kho pana samayena sambahulā pattā ajjhokāse anādhārā nikkhittā honti. Vātamaṇḍalikāya āvaṭṭetvā pattā bhijjiṃsu. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, pattādhārakan” ti.
Tena kho pana samayena bhikkhū miḍḍhante pattaṃ nikkhipanti. Paripatitvā patto bhijjati. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, miḍḍhante patto nikkhipitabbo. Yo nikkhipeyya, āpatti dukkaṭassā” ti.
Tena kho pana samayena bhikkhū paribhaṇḍante pattaṃ nikkhipanti. Paripatitvā patto bhijjati. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, paribhaṇḍante patto nikkhipitabbo. Yo nikkhipeyya, āpatti dukkaṭassā” ti.
Tena kho pana samayena bhikkhū chamāya pattaṃ nikkujjanti. Oṭṭho ghaṃsiyati. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, tiṇasanthārakan” ti. Tiṇasanthārako upacikāhi khajjati. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, coḷakan” ti. Coḷakaṃ upacikāhi khajjati. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, pattamāḷakan” ti. Pattamāḷako paripatitvā patto bhijjati. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, pattakuṇḍolikan” ti. Pattakuṇḍolikāya patto ghaṃsiyati. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, pattathavikan” ti. Aṃsabaddhako na hoti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, aṃsabaddhakaṃ bandhanasuttakan” ti.
Tena kho pana samayena bhikkhū bhittikhilepi nāgadantakepi pattaṃ laggenti. Paripatitvā patto bhijjati. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, patto laggetabbo. Yo laggeyya, āpatti dukkaṭassā” ti.
Tena kho pana samayena bhikkhū mañce pattaṃ nikkhipanti, satisammosā nisīdantā ottharitvā pattaṃ bhindenti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, mañce patto nikkhipitabbo. Yo nikkhipeyya, āpatti dukkaṭassā” ti.
Tena kho pana samayena bhikkhū pīṭhe pattaṃ nikkhipanti, satisammosā nisīdantā ottharitvā pattaṃ bhindenti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, pīṭhe patto nikkhipitabbo. Yo nikkhipeyya, āpatti dukkaṭassā” ti.
Tena kho pana samayena bhikkhū aṅke pattaṃ nikkhipanti, satisammosā uṭṭhahanti. Paripatitvā patto bhijjati. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, aṅke patto nikkhipitabbo. Yo nikkhipeyya, āpatti dukkaṭassā” ti.
Tena kho pana samayena bhikkhū chatte pattaṃ nikkhipanti. Vātamaṇḍalikāya chattaṃ ukkhipiyati paripatitvā patto bhijjati. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, chatte patto nikkhipitabbo. Yo nikkhipeyya, āpatti dukkaṭassā” ti.
255
Tena kho pana samayena bhikkhū pattahatthā kavāṭaṃ paṇāmenti. Kavāṭo āvaṭṭitvā patto bhijjati. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, pattahatthena kavāṭaṃ paṇāmetabbaṃ. Yo paṇāmeyya, āpatti dukkaṭassā” ti.
Tena kho pana samayena bhikkhū tumbakaṭāhe piṇḍāya caranti. Manussā ujjhāyanti khiyyanti vipācenti — seyyathāpi titthiyāti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, tumbakaṭāhe piṇḍāya caritabbaṃ. Yo careyya, āpatti dukkaṭassā” ti.
Tena kho pana samayena bhikkhū ghaṭikaṭāhe piṇḍāya caranti. Manussā ujjhāyanti khiyyanti vipācenti — seyyathāpi titthiyāti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, ghaṭikaṭāhe piṇḍāya caritabbaṃ. Yo careyya, āpatti dukkaṭassā” ti.
Tena kho pana samayena aññataro bhikkhu sabbapaṃsukūliko hoti. So chavasīsassa pattaṃ dhāreti. Aññatarā itthī passitvā bhītā vissaramakāsi — “abhuṃ me pisāco vatāyan” ti. Manussā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma samaṇā Sakyaputtiyā chavasīsassa pattaṃ dhāressanti, seyyathāpi pisācillikā” ti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, chavasīsassa patto dhāretabbo. Yo dhāreyya, āpatti dukkaṭassa. Na ca, bhikkhave, sabbapaṃsukūlikena bhavitabbaṃ. Yo bhaveyya, āpatti dukkaṭassā” ti.
Tena kho pana samayena bhikkhū calakānipi aṭṭhikānipi ucchiṭṭhodakampi pattena nīharanti. Manussā ujjhāyanti khiyyanti vipācenti — “yasmiṃ yevime samaṇā Sakyaputtiyā bhuñjanti sova nesaṃ paṭiggaho” ti. Bhagavato etam atthaṃ ārocesuṃ. “Na bhikkhave, calakāni vā aṭṭhikāni vā ucchiṭṭhodakaṃ vā pattena nīharitabbaṃ. Yo nīhareyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, paṭiggahan” ti.
256
Tena kho pana samayena bhikkhū hatthena vipphāḷetvā cīvaraṃ sibbenti. Cīvaraṃ vilomikaṃ hoti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, satthakaṃ namatakan” ti.
Tena kho pana samayena saṅghassa daṇḍasatthakaṃ uppannaṃ hoti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, daṇḍasatthakan” ti.
Tena kho pana samayena chabbaggiyā bhikkhū uccāvace satthakadaṇḍe dhārenti sovaṇṇamayaṃ rūpiyamayaṃ. Manussā ujjhāyanti khiyyanti vipācenti — seyyathāpi gihī kāmabhoginoti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, uccāvacā satthakadaṇḍā dhāretabbā. Yo dhāreyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, aṭṭhimayaṃ dantamayaṃ visāṇamayaṃ naḷamayaṃ veḷumayaṃ kaṭṭhamayaṃ jatumayaṃ phalamayaṃ lohamayaṃ saṅkhanābhimayan” ti.
Tena kho pana samayena bhikkhū kukkuṭapattena pi veḷupesikāyapi cīvaraṃ sibbenti. Cīvaraṃ dussibbitaṃ hoti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, sūcin” ti. Sūciyo kaṇṇakitāyo honti…pe… “anujānāmi, bhikkhave, sūcināḷikan” ti. Sūcināḷikāyapi kaṇṇakitāyo honti…pe… “anujānāmi, bhikkhave, kiṇṇena pūretun” ti. Kiṇṇepi kaṇṇakitāyo honti…pe… “anujānāmi, bhikkhave, sattuyā pūretun” ti. Sattuyāpi kaṇṇakitāyo honti…pe… “anujānāmi, bhikkhave, saritakan” ti. Saritakepi kaṇṇakitāyo honti…pe… “anujānāmi, bhikkhave, madhusitthakena sāretun” ti. Saritakaṃ paribhijjati. “Anujānāmi, bhikkhave, saritakasipāṭikan” ti.
Tena kho pana samayena bhikkhū tattha tattha khilaṃ nikkhaṇitvā sambandhitvā cīvaraṃ sibbenti. Cīvaraṃ vikaṇṇaṃ hoti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, kathinaṃ kathinarajjuṃ tattha tattha obandhitvā cīvaraṃ sibbetun” ti. Visame kathinaṃ pattharanti. Kathinaṃ paribhijjati…pe… “na, bhikkhave, visame kathinaṃ pattharitabbaṃ. Yo patthareyya, āpatti dukkaṭassā” ti.
Chamāya kathinaṃ pattharanti. Kathinaṃ paṃsukitaṃ hoti…pe… “anujānāmi, bhikkhave, tiṇasanthārakan” ti. Kathinassa anto jīrati…pe… “anujānāmi, bhikkhave, anuvātaṃ paribhaṇḍaṃ āropetun” ti. Kathinaṃ nappahoti…pe… “anujānāmi, bhikkhave, daṇḍakathinaṃ bidalakaṃ salākaṃ vinandhanarajjuṃ vinandhanasuttaṃ vinandhitvā cīvaraṃ sibbetun” ti. Suttantarikāyo visamā honti…pe… “anujānāmi, bhikkhave, kaḷimbhakan” ti. Suttā vaṅkā honti…pe… “anujānāmi, bhikkhave, moghasuttakan” ti.
Tena kho pana samayena bhikkhū adhotehi pādehi kathinaṃ akkamanti. Kathinaṃ dussati. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, adhotehi pādehi kathinaṃ akkamitabbaṃ. Yo akkameyya, āpatti dukkaṭassā” ti.
Tena kho pana samayena bhikkhū allehi pādehi kathinaṃ akkamanti. Kathinaṃ dussati. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, allehi pādehi kathinaṃ akkamitabbaṃ. Yo akkameyya, āpatti dukkaṭassā” ti.
Tena kho pana samayena bhikkhū saupāhanā kathinaṃ akkamanti. Kathinaṃ dussati. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, saupāhanena kathinaṃ akkamitabbaṃ. Yo akkameyya, āpatti dukkaṭassā” ti.
Tena kho pana samayena bhikkhū cīvaraṃ sibbantā aṅguliyā paṭiggaṇhanti. Aṅguliyo dukkhā honti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, paṭiggahan” ti.
257
Tena kho pana samayena chabbaggiyā bhikkhū uccāvace paṭiggahe dhārenti sovaṇṇamayaṃ rūpiyamayaṃ. Manussā ujjhāyanti khiyyanti vipācenti — seyyathāpi gihī kāmabhoginoti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, uccāvacā paṭiggahā dhāretabbā. Yo dhāreyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, aṭṭhimayaṃ…pe… saṅkhanābhimayan” ti.
Tena kho pana samayena sūciyopi satthakāpi paṭiggahāpi nassanti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, āvesanavitthakan” ti. Āvesanavitthake samākulā honti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, paṭiggahathavikan” ti. Aṃsabaddhako na hoti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, aṃsabaddhakaṃ bandhanasuttakan” ti.
Tena kho pana samayena bhikkhū abbhokāse cīvaraṃ sibbantā sītena pi uṇhena pi kilamanti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, kathinasālaṃ kathinamaṇḍapan” ti. Kathinasālā nīcavatthukā hoti, udakena otthariyyati. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave uccavatthukaṃ kātun” ti. Cayo paripatati…pe… “anujānāmi, bhikkhave, cinituṃ tayo caye — iṭṭhakācayaṃ, silācayaṃ, dārucayan” ti. Ārohantā vihaññanti…pe… “anujānāmi, bhikkhave, tayo sopāne — iṭṭhakāsopānaṃ, silāsopānaṃ, dārusopānan” ti. Ārohantā paripatanti…pe… “anujānāmi, bhikkhave, ālambanabāhan” ti. Kathinasālāya tiṇacuṇṇaṃ paripatati…pe… “anujānāmi, bhikkhave, ogumphetvā ullittāvalittaṃ kātuṃ — setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭikaṃ cīvaravaṃsaṃ cīvararajjukan” ti.
Tena kho pana samayena bhikkhū cīvaraṃ sibbetvā tatth’eva kathinaṃ ujjhitvā pakkamanti, undūrehipi upacikāhipi khajjati. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, kathinaṃ saṅgharitun” ti. Kathinaṃ paribhijjati…pe… “anujānāmi, bhikkhave, goghaṃsikāya kathinaṃ saṅgharitun” ti. Kathinaṃ viniveṭhiyati…pe… “anujānāmi, bhikkhave, bandhanarajjun” ti.
Tena kho pana samayena bhikkhū kuṭṭepi thambhepi kathinaṃ ussāpetvā pakkamanti. Paripatitvā kathinaṃ bhijjati. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, bhittikhile vā nāgadante vā laggetun” ti.
258
Atha kho Bhagavā Rājagahe yathâbhirantaṃ viharitvā yena Vesālī tena cārikaṃ pakkāmi. Tena kho pana samayena bhikkhū sūcikampi satthakampi bhesajjampi pattena ādāya gacchanti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, bhesajjatthavikan” ti. Aṃsabaddhako na hoti…pe… “anujānāmi, bhikkhave, aṃsabaddhakaṃ bandhanasuttakan” ti.
Tena kho pana samayena aññataro bhikkhu upāhanāyo kāyabandhanena bandhitvā gāmaṃ piṇḍāya pāvisi. Aññataro upāsako taṃ bhikkhuṃ abhivādento upāhanāyo sīsena ghaṭṭeti. So bhikkhu maṅku ahosi. Atha kho so bhikkhu ārāmaṃ gantvā bhikkhūnaṃ etam atthaṃ ārocesi. Bhikkhū Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, upāhanatthavikan” ti. Aṃsabaddhako na hoti…pe… “anujānāmi, bhikkhave, aṃsabaddhakaṃ bandhanasuttakan” ti.
Tena kho pana samayena antarāmagge udakaṃ akappiyaṃ hoti. Parissāvanaṃ na hoti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, parissāvanan” ti. Coḷakaṃ nappahoti…pe… “anujānāmi, bhikkhave, kaṭacchuparissāvanan” ti. Coḷakaṃ nappahoti…pe… “anujānāmi, bhikkhave, dhammakaraṇan” ti.
259
Tena kho pana samayena dve bhikkhū kosalesu janapade addhānamaggappaṭipannā honti. Eko bhikkhu anācāraṃ ācarati. Dutiyo bhikkhu taṃ bhikkhuṃ etad avoca — “mā, āvuso, evarūpaṃ akāsi. N’etaṃ kappatī” ti. So tasmiṃ upanandhi. Atha kho so bhikkhu pipāsāya pīḷito upanaddhaṃ bhikkhuṃ etad avoca — “dehi me, āvuso, parissāvanaṃ, pānīyaṃ pivissāmī” ti. Upanaddho bhikkhu na adāsi. So bhikkhu pipāsāya pīḷito kālam akāsi. Atha kho so bhikkhu ārāmaṃ gantvā bhikkhūnaṃ etam atthaṃ ārocesi. “Kiṃ pana tvaṃ, āvuso, parissāvanaṃ yāciyamāno na adāsī” ti? “Evam āvuso” ti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhu parissāvanaṃ yāciyamāno na dassatī” ti. Atha kho te bhikkhū Bhagavato etam atthaṃ ārocesuṃ. Atha kho Bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā taṃ bhikkhuṃ paṭipucchi — “saccaṃ kira tvaṃ, bhikkhu, parissāvanaṃ yāciyamāno na adāsī” ti? “Saccaṃ Bhagavā” ti. Vigarahi Buddho Bhagavā — “ananucchavikaṃ, moghapurisa, ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathañ hi nāma tvaṃ, moghapurisa, parissāvanaṃ yāciyamāno na dassasi. N’etaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi — “na bhikkhave, addhānamaggappaṭipannena bhikkhunā parissāvanaṃ yāciyamānena na dātabbaṃ. Yo na dadeyya, āpatti dukkaṭassa. Na ca, bhikkhave, aparissāvanakena addhāno paṭipajjitabbo. Yo paṭipajjeyya, āpatti dukkaṭassa. Sace na hoti parissāvanaṃ vā dhammakaraṇo vā, saṅghāṭikaṇṇopi adhiṭṭhātabbo — iminā parissāvetvā pivissāmī” ti. Atha kho Bhagavā anupubbena cārikaṃ caramāno yena Vesālī tad avasari. Tatra sudaṃ Bhagavā Vesāliyaṃ viharati Mahāvane Kūṭāgārasālāyaṃ. Tena kho pana samayena bhikkhū navakammaṃ karonti. Parissāvanaṃ na sammati. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, daṇḍaparissāvanan” ti. Daṇḍaparissāvanaṃ na sammati. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, ottharakan” ti.
Tena kho pana samayena bhikkhū makasehi ubbāḷhā honti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, makasakuṭikan” ti.
260
Tena kho pana samayena Vesāliyaṃ paṇītānaṃ bhattānaṃ bhattapaṭipāṭi aṭṭhitā hoti. Bhikkhū paṇītāni bhojanāni bhuñjitvā abhisannakāyā honti bahvābādhā. Atha kho jīvako komārabhacco Vesāliṃ agamāsi kenacideva karaṇīyena. Addasā kho jīvako komārabhacco bhikkhū abhisannakāye bahvābādhe. Disvāna yena Bhagavā ten’upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jīvako komārabhacco Bhagavantaṃ etad avoca — “etarahi, bhante, bhikkhū abhisannakāyā bahvābādhā. Sādhu, bhante, Bhagavā bhikkhūnaṃ caṅkamañca jantāgharañca anujānātu. Evaṃ bhikkhū appābādhā bhavissantī” ti. Atha kho Bhagavā jīvakaṃ komārabhaccaṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho jīvako komārabhacco Bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyâsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho Bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi — “anujānāmi, bhikkhave, caṅkamañca jantāgharañcā” ti.
Tena kho pana samayena bhikkhū visame caṅkame caṅkamanti. Pādā dukkhā honti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, samaṃ kātun” ti. Caṅkamo nīcavatthuko hoti. Udakena otthariyyati…pe… “anujānāmi, bhikkhave, uccavatthukaṃ kātun” ti. Cayo paripatati…pe… “anujānāmi, bhikkhave, cinituṃ tayo caye — iṭṭhakācayaṃ, silācayaṃ, dārucayan” ti. Ārohantā vihaññanti…pe… “anujānāmi, bhikkhave, tayo sopāne — iṭṭhakāsopānaṃ, silāsopānaṃ, dārusopānan” ti. Ārohantā paripatanti…pe… “anujānāmi, bhikkhave, ālambanabāhan” ti.
Tena kho pana samayena bhikkhū caṅkame caṅkamantā paripatanti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, caṅkamanavedikan” ti.
Tena kho pana samayena bhikkhū ajjhokāse caṅkamantā sītena pi uṇhena pi kilamanti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, caṅkamanasālan” ti. Caṅkamanasālāyaṃ tiṇacuṇṇaṃ paripatati…pe… “anujānāmi, bhikkhave, ogumphetvā ullittāvalittaṃ kātuṃ — setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭikaṃ cīvaravaṃsaṃ cīvararajjun” ti. Jantāgharaṃ nīcavatthukaṃ hoti, udakena otthariyyati…pe… “anujānāmi, bhikkhave, uccavatthukaṃ kātun” ti. Cayo paripatati…pe… “anujānāmi, bhikkhave, cinituṃ tayo caye — iṭṭhakācayaṃ, silācayaṃ, dārucayan” ti. Ārohantā vihaññanti…pe… “anujānāmi, bhikkhave, tayo sopāne — iṭṭhakāsopānaṃ, silāsopānaṃ, dārusopānan” ti. Ārohantā paripatanti…pe… “anujānāmi, bhikkhave, ālambanabāhan” ti. Jantāgharassa kavāṭaṃ na hoti…pe… “anujānāmi, bhikkhave, kavāṭaṃ piṭṭhasaṅghāṭaṃ udukkhalikaṃ uttarapāsakaṃ aggaḷavaṭṭikaṃ kapisīsakaṃ sūcikaṃ ghaṭikaṃ tāḷacchiddaṃ āviñchanachiddaṃ āviñchanarajjun” ti. Jantāgharassa kuṭṭapādo jīrati…pe… “anujānāmi, bhikkhave, maṇḍalikaṃ kātun” ti. Jantāgharassa dhūmanettaṃ na hoti…pe… “anujānāmi, bhikkhave, dhūmanettan” ti.
Tena kho pana samayena bhikkhū khuddake jantāghare majjhe aggiṭṭhānaṃ karonti. Upacāro na hoti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, khuddake jantāghare ekamantaṃ aggiṭṭhānaṃ kātuṃ, mahallake majjhe” ti. Jantāghare aggi mukhaṃ ḍahati…pe… “anujānāmi, bhikkhave, mukhamattikan” ti. Hatthe mattikaṃ tementi…pe… “anujānāmi, bhikkhave, mattikādoṇikan” ti. Mattikā duggandhā hoti…pe… “anujānāmi, bhikkhave, vāsetun” ti. Jantāghare aggi kāyaṃ ḍahati…pe… “anujānāmi, bhikkhave, udakaṃ atiharitun” ti. Pātiyāpi pattena pi udakaṃ atiharanti…pe… “anujānāmi, bhikkhave, udakaṭṭhānaṃ, udakasarāvakan” ti. Jantāgharaṃ tiṇacchadanaṃ na sedeti…pe… “anujānāmi, bhikkhave, ogumphetvā ullittāvalittaṃ kātun” ti. Jantāgharaṃ cikkhallaṃ hoti…pe… “anujānāmi, bhikkhave, santharituṃ tayo santhare — iṭṭhakāsantharaṃ, silāsantharaṃ, dārusantharan” ti. Cikkhallaṃyeva hoti…pe… “anujānāmi, bhikkhave, dhovitun” ti. Udakaṃ santiṭṭhati…pe… “anujānāmi, bhikkhave, udakaniddhamanan” ti.
Tena kho pana samayena bhikkhū jantāghare chamāya nisīdanti, gattāni kaṇḍūvanti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, jantāgharapīṭhan” ti. Tena kho pana samayena jantāgharaṃ aparikkhittaṃ hoti…pe… “anujānāmi, bhikkhave, parikkhipituṃ tayo pākāre — iṭṭhakāpākāraṃ, silāpākāraṃ, dārupākāran” ti. Koṭṭhako na hoti…pe… “anujānāmi, bhikkhave, koṭṭhakan” ti. Koṭṭhako nīcavatthuko hoti, udakena otthariyyati…pe… “anujānāmi, bhikkhave, uccavatthukaṃ kātun” ti. Cayo paripatati…pe… “anujānāmi, bhikkhave, cinituṃ tayo caye — iṭṭhakācayaṃ, silācayaṃ, dārucayan” ti. Ārohantā vihaññanti…pe… “anujānāmi, bhikkhave, tayo sopāne — iṭṭhakāsopānaṃ, silāsopānaṃ, dārusopānan” ti. Ārohantā paripatanti…pe… “anujānāmi, bhikkhave, ālambanabāhan” ti. Koṭṭhakassa kavāṭaṃ na hoti…pe… “anujānāmi, bhikkhave, kavāṭaṃ piṭṭhasaṅghāṭaṃ udukkhalikaṃ uttarapāsakaṃ aggaḷavaṭṭiṃ kapisīsakaṃ sūcikaṃ ghaṭikaṃ tāḷacchiddaṃ āviñchanachiddaṃ āviñchanarajjun” ti. Koṭṭhake tiṇacuṇṇaṃ paripatati…pe… “anujānāmi, bhikkhave, ogumphetvā ullittāvalittaṃ kātuṃ — setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭikanti. Pariveṇaṃ cikkhallaṃ hoti…pe… “anujānāmi, bhikkhave, marumbaṃ upakiritun” ti. Na pariyāpuṇanti…pe… “anujānāmi, bhikkhave, padarasilaṃ nikkhipitun” ti. Udakaṃ santiṭṭhati…pe… “anujānāmi, bhikkhave, udakaniddhamanan” ti.
261
Tena kho pana samayena bhikkhū naggā naggaṃ abhivādenti…pe… naggā naggaṃ abhivādāpenti, naggā naggassa parikammaṃ karonti, naggā naggassa parikammaṃ kārāpenti, naggā naggassa denti, naggā paṭiggaṇhanti, naggā khādanti, naggā bhuñjanti, naggā sāyanti, naggā pivanti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, naggena naggo abhivādetabbo…pe… na naggena abhivādetabbaṃ… na naggena naggo abhivādāpetabbo… na naggena abhivādāpetabbaṃ… na naggena naggassa parikammaṃ kātabbaṃ… na naggena naggassa parikammaṃ kārāpetabbaṃ… na naggena naggassa dātabbaṃ… na naggena paṭiggahetabbaṃ… na naggena khāditabbaṃ… na naggena bhuñjitabbaṃ… na naggena sāyitabbaṃ… na naggena pātabbaṃ. Yo piveyya, āpatti dukkaṭassā” ti.
Tena kho pana samayena bhikkhū jantāghare chamāya cīvaraṃ nikkhipanti. Cīvaraṃ paṃsukitaṃ hoti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, cīvaravaṃsaṃ cīvararajjun” ti. Deve vassante cīvaraṃ ovassati…pe… “anujānāmi, bhikkhave, jantāgharasālan” ti. Jantāgharasālā nīcavatthukā hoti, udakena otthariyyati…pe… “anujānāmi, bhikkhave, uccavatthukaṃ kātun” ti. Cayo paripatati…pe… “anujānāmi, bhikkhave, cinituṃ…pe… ārohantā vihaññanti…pe… ārohantā paripatanti…pe… “anujānāmi, bhikkhave, ālambanabāhan” ti. Jantāgharasālāya tiṇacuṇṇaṃ paripatati…pe… “anujānāmi, bhikkhave, ogumphetvā ullittāvalittaṃ kātuṃ…pe… cīvaravaṃsaṃ cīvararajjun” ti.
Tena kho pana samayena bhikkhū jantāgharepi udakepi parikammaṃ kātuṃ kukkuccāyanti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, tisso paṭicchādiyo — jantāgharapaṭicchādiṃ, udakapaṭicchādiṃ, vatthapaṭicchādin” ti.
Tena kho pana samayena jantāghare udakaṃ na hoti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, udapānan” ti. Udapānassa kūlaṃ lujjati…pe… “anujānāmi, bhikkhave, cinituṃ tayo caye — iṭṭhakācayaṃ, silācayaṃ, dārucayan” ti. Udapāno nīcavatthuko hoti, udakena otthariyyati…pe… “anujānāmi, bhikkhave, uccavatthukaṃ kātun” ti. Cayo paripatati…pe… ārohantā vihaññanti…pe… ārohantā paripatanti…pe… “anujānāmi, bhikkhave, ālambanabāhan” ti.
262
Tena kho pana samayena bhikkhū vallikāyapi kāyabandhanena pi udakaṃ vāhenti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, udakavāhanarajjun” ti. Hatthā dukkhā honti…pe… “anujānāmi, bhikkhave, tulaṃ karakaṭakaṃ cakkavaṭṭakan” ti. Bhājanā bahū bhijjanti…pe… “anujānāmi, bhikkhave, tayo vārake — lohavārakaṃ, dāruvārakaṃ, cammakkhaṇḍan” ti.
Tena kho pana samayena bhikkhū ajjhokāse udakaṃ vāhentā sītena pi uṇhena pi kilamanti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, udapānasālan” ti. Udapānasālāya tiṇacuṇṇaṃ paripatati…pe… “anujānāmi, bhikkhave, ogumphetvā ullittāvalittaṃ kātuṃ — setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭikaṃ cīvaravaṃsaṃ cīvararajjun” ti. Udapāno apāruto hoti, tiṇacuṇṇehipi paṃsukehipi okiriyyati…pe… “anujānāmi, bhikkhave, apidhānan” ti. Udakabhājanaṃ na saṃvijjati…pe… “anujānāmi, bhikkhave, udakadoṇiṃ udakakaṭāhan” ti.
Tena kho pana samayena bhikkhū ārāme tahaṃ tahaṃ nahāyanti. Ārāmo cikkhallo hoti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, candanikan” ti. Candanikā pākaṭā hoti. Bhikkhū hiriyanti nahāyituṃ…pe… “anujānāmi, bhikkhave, parikkhipituṃ tayo pākāre — iṭṭhakāpākāraṃ, silāpākāraṃ, dārupākāran” ti. Candanikā cikkhallā hoti…pe… “anujānāmi, bhikkhave, santharituṃ tayo santhare — iṭṭhakāsantharaṃ, silāsantharaṃ, dārusantharan” ti. Udakaṃ santiṭṭhati…pe… “anujānāmi, bhikkhave, udakaniddhamanan” ti.
Tena kho pana samayena bhikkhūnaṃ gattāni sītigatāni honti. Bhagavato etam atthaṃ ārocesuṃ…pe… “anujānāmi, bhikkhave, udakapuñchaniṃ coḷakena pi paccuddharitun” ti.
263
Tena kho pana samayena aññataro upāsako saṅghassa atthāya pokkharaṇiṃ kāretukāmo hoti. Bhagavato etam atthaṃ ārocesuṃ…pe… “anujānāmi, bhikkhave, pokkharaṇin” ti. Pokkharaṇiyā kūlaṃ lujjati…pe… “anujānāmi, bhikkhave, cinituṃ tayo caye — iṭṭhakācayaṃ, silācayaṃ, dārucayan” ti. Ārohantā vihaññanti…pe… “anujānāmi, bhikkhave, tayo sopāne — iṭṭhakāsopānaṃ, silāsopānaṃ, dārusopānan” ti. Ārohantā paripatanti…pe… “anujānāmi, bhikkhave, ālambanabāhan” ti. Pokkharaṇiyā udakaṃ purāṇaṃ hoti…pe… “anujānāmi, bhikkhave, udakamātikaṃ udakaniddhamanan” ti.
Tena kho pana samayena aññataro bhikkhu saṅghassa atthāya nillekhaṃ jantāgharaṃ kattukāmo hoti. Bhagavato etam atthaṃ ārocesuṃ…pe… “anujānāmi, bhikkhave, nillekhaṃ jantāgharan” ti.
Tena kho pana samayena chabbaggiyā bhikkhū cātumāsaṃ nisīdanena vippavasanti. Bhagavato etam atthaṃ ārocesuṃ…pe… “na, bhikkhave, cātumāsaṃ nisīdanena vippavasitabbaṃ. Yo vippavaseyya, āpatti dukkaṭassā” ti.
264
Tena kho pana samayena chabbaggiyā bhikkhū pupphābhikiṇṇesu sayanesu sayanti. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khiyyanti vipācenti — seyyathāpi gihī kāmabhoginoti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, pupphābhikiṇṇesu sayanesu sayitabbaṃ. Yo sayeyya, āpatti dukkaṭassā” ti.
Tena kho pana samayena manussā gandhampi mālampi ādāya ārāmaṃ āgacchanti. Bhikkhū kukkuccāyantā na paṭiggaṇhanti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, gandhaṃ gahetvā kavāṭe pañcaṅgulikaṃ dātuṃ, pupphaṃ gahetvā vihāre ekamantaṃ nikkhipitun” ti.
Tena kho pana samayena saṅghassa namatakaṃ uppannaṃ hoti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, namatakan” ti. Atha kho bhikkhūnaṃ etad ahosi — “namatakaṃ adhiṭṭhātabbaṃ nu kho udāhu vikappetabban” ti…pe… “na, bhikkhave, namatakaṃ adhiṭṭhātabbaṃ, na vikappetabban” ti.
Tena kho pana samayena chabbaggiyā bhikkhū āsittakūpadhāne bhuñjanti. Manussā ujjhāyanti khiyyanti vipācenti — seyyathāpi gihī kāmabhoginoti. Bhagavato etam atthaṃ ārocesuṃ…pe… “na, bhikkhave, āsittakūpadhāne bhuñjitabbaṃ. Yo bhuñjeyya, āpatti dukkaṭassā” ti.
Tena kho pana samayena aññataro bhikkhu gilāno hoti. So bhuñjamāno na sakkoti hatthena pattaṃ sandhāretuṃ. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, maḷorikan” ti.
Tena kho pana samayena chabbaggiyā bhikkhū ekabhājanepi bhuñjanti…pe… ekathālakepi pivanti, ekamañcepi tuvaṭṭenti, ekattharaṇāpi tuvaṭṭenti, ekapāvuraṇāpi tuvaṭṭenti, ekattharaṇapāvuraṇāpi tuvaṭṭenti. Manussā ujjhāyanti khiyyanti vipācenti — seyyathāpi gihī kāmabhoginoti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, ekabhājane bhuñjitabbaṃ…pe… na ekathālake pātabbaṃ… na ekamañce tuvaṭṭitabbaṃ… na ekattharaṇā tuvaṭṭitabbaṃ… na ekapāvuraṇā tuvaṭṭitabbaṃ… na ekattharaṇapāvuraṇā tuvaṭṭitabbaṃ. Yo tuvaṭṭeyya, āpatti dukkaṭassā” ti.
265
Tena kho pana samayena vaḍḍho licchavī mettiyabhūmajakānaṃ bhikkhūnaṃ sahāyo hoti. Atha kho vaḍḍho licchavī yena mettiyabhūmajakā bhikkhū ten’upasaṅkami, upasaṅkamitvā mettiyabhūmajake bhikkhū etad avoca — “vandāmi ayyā” ti. Evaṃ vutte mettiyabhūmajakā bhikkhū nālapiṃsu. Dutiyam pi kho vaḍḍho licchavī mettiyabhūmajake bhikkhū etad avoca — “vandāmi ayyā” ti. Dutiyam pi kho mettiyabhūmajakā bhikkhū nālapiṃsu. Tatiyam pi kho vaḍḍho licchavī mettiyabhūmajake bhikkhū etad avoca — “vandāmi ayyā” ti. Tatiyam pi kho mettiyabhūmajakā bhikkhū nālapiṃsu. “Kyāhaṃ ayyānaṃ aparajjhāmi, kissa maṃ ayyā nālapantī” ti? “Tathā hi pana tvaṃ, āvuso vaḍḍha, amhe dabbena mallaputtena viheṭhiyamāne ajjhupekkhasī” ti. “Kyāhaṃ ayyā karomī” ti? “Sace kho tvaṃ, āvuso vaḍḍha, iccheyyāsi, ajjeva Bhagavā āyasmantaṃ dabbaṃ mallaputtaṃ nāsāpeyyā” ti. “Kyāhaṃ ayyā karomi, kiṃ mayā sakkā kātun” ti? “Ehi tvaṃ, āvuso vaḍḍha, yena Bhagavā tenupasaṅkama, upasaṅkamitvā Bhagavantaṃ evaṃ vadehi — ‘idaṃ, bhante, nacchannaṃ nappaṭirūpaṃ. Yāyaṃ, bhante, disā abhayā anītikā anupaddavā sāyaṃ disā sabhayā saītikā saupaddavā, yato nivātaṃ tato savātaṃ, udakaṃ maññe ādittaṃ, ayyena me dabbena mallaputtena pajāpati dūsitā’” ti. “Evaṃ ayyā” ti kho vaḍḍho licchavī mettiyabhūmajakānaṃ bhikkhūnaṃ paṭissutvā yena Bhagavā ten’upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho vaḍḍho licchavī Bhagavantaṃ etad avoca — “idaṃ, bhante, nacchannaṃ nappaṭirūpaṃ. Yāyaṃ, bhante, disā abhayā anītikā anupaddavā sāyaṃ disā sabhayā saītikā saupaddavā, yato nivātaṃ tato savātaṃ, udakaṃ maññe ādittaṃ, ayyena me dabbena mallaputtena pajāpati dūsitā” ti.
Atha kho Bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ dabbaṃ mallaputtaṃ paṭipucchi — “sarasi tvaṃ, dabba, evarūpaṃ kattā yathāyaṃ vaḍḍho āhā” ti? “Yathā maṃ, bhante, Bhagavā jānātī” ti. Dutiyam pi kho Bhagavā…pe… Tatiyam pi kho Bhagavā āyasmantaṃ dabbaṃ mallaputtaṃ etad avoca — “sarasi tvaṃ, dabba, evarūpaṃ kattā yathāyaṃ vaḍḍho āhā” ti? “Yathā maṃ, bhante, Bhagavā jānātī” ti. “Na kho, dabba, dabbā evaṃ nibbeṭhenti. Sace tayā kataṃ, katanti vadehi, sace akataṃ, akatanti vadehī” ti. “Yato ahaṃ, bhante, jāto nābhijānāmi supinantena pi methunaṃ dhammaṃ paṭisevitā, pageva jāgaro” ti. Atha kho Bhagavā bhikkhū āmantesi — “tena hi, bhikkhave, saṅgho vaḍḍhassa licchavissa pattaṃ nikkujjatu, asambhogaṃ saṅghena karotu.
“Aṭṭhahi, bhikkhave, aṅgehi samannāgatassa upāsakassa patto nikkujjitabbo — bhikkhūnaṃ alābhāya parisakkati, bhikkhūnaṃ anatthāya parisakkati, bhikkhūnaṃ avāsāya parisakkati, bhikkhū akkosati paribhāsati, bhikkhū bhikkhūhi bhedeti, buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati. Anujānāmi, bhikkhave, imehi aṭṭhahaṅgehi samannāgatassa upāsakassa pattaṃ nikkujjituṃ. Evañ ca pana, bhikkhave, nikkujjitabbo. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo —
266
“Suṇātu me, bhante, saṅgho. Vaḍḍho licchavī āyasmantaṃ dabbaṃ mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃseti. Yadi saṅghassa pattakallaṃ, saṅgho vaḍḍhassa licchavissa pattaṃ nikkujjeyya, asambhogaṃ saṅghena kareyya. Esā ñatti.
“Suṇātu me, bhante, saṅgho. Vaḍḍho licchavī āyasmantaṃ dabbaṃ mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃseti. Saṅgho vaḍḍhassa licchavissa pattaṃ nikkujjati, asambhogaṃ saṅghena karoti. Yassāyasmato khamati vaḍḍhassa licchavissa pattassa nikkujjanā, asambhogaṃ saṅghena karaṇaṃ, so tuṇhassa, yassa nakkhamati, so bhāseyya.
“Nikkujjito saṅghena vaḍḍhassa licchavissa patto, asambhogo saṅghena. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī” ti.
Atha kho āyasmā Ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya yena vaḍḍhassa licchavissa nivesanaṃ ten’upasaṅkami, upasaṅkamitvā vaḍḍhaṃ licchaviṃ etad avoca — “saṅghena te, āvuso vaḍḍha, patto nikkujjito. Asambhogosi saṅghenā” ti. Atha kho vaḍḍho licchavī — saṅghena kira me patto nikkujjito, asambhogomhi kira saṅghenāti — tatth’eva mucchito papato. Atha kho vaḍḍhassa licchavissa mittâmaccā ñātisālohitā vaḍḍhaṃ licchaviṃ etad avocuṃ — “alaṃ, āvuso vaḍḍha, mā soci, mā paridevi. Mayaṃ Bhagavantaṃ pasādessāma bhikkhusaṅghañcā” ti.
Atha kho vaḍḍho licchavī saputtadāro samittâmacco sañātisālohito allavattho allakeso yena Bhagavā ten’upasaṅkami, upasaṅkamitvā Bhagavato pādesu sirasā nipatitvā Bhagavantaṃ etad avoca — “accayo maṃ, bhante, accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ, yo’haṃ ayyaṃ dabbaṃ mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃsesiṃ. Tassa me, bhante, Bhagavā accayaṃ accayato paṭiggaṇhātu āyatiṃ saṃvarāyā” ti. “Taggha tvaṃ, āvuso vaḍḍha, accayo accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ, yaṃ tvaṃ dabbaṃ mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃsesi. Yato ca kho tvaṃ, āvuso vaḍḍha, accayaṃ accayato disvā yathādhammaṃ paṭikarosi, taṃ te mayaṃ paṭiggaṇhāma. Vuḍḍhihesā, āvuso vaḍḍha, ariyassa vinaye yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti, āyatiṃ saṃvaraṃ āpajjatī” ti. Atha kho Bhagavā bhikkhū āmantesi — “tena hi, bhikkhave, saṅgho vaḍḍhassa licchavissa pattaṃ ukkujjatu, sambhogaṃ saṅghena karotu.
“Aṭṭhahi, bhikkhave, aṅgehi samannāgatassa upāsakassa patto ukkujjitabbo — na bhikkhūnaṃ alābhāya parisakkati, na bhikkhūnaṃ anatthāya parisakkati, na bhikkhūnaṃ avāsāya parisakkati, na bhikkhū akkosati paribhāsati, na bhikkhū bhikkhūhi bhedeti, na buddhassa avaṇṇaṃ bhāsati, na dhammassa avaṇṇaṃ bhāsati, na saṅghassa avaṇṇaṃ bhāsati. Anujānāmi, bhikkhave, imehi aṭṭhahaṅgehi samannāgatassa upāsakassa pattaṃ ukkujjituṃ. Evañ ca pana, bhikkhave, ukkujjitabbo. Tena, bhikkhave, vaḍḍhena licchavinā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo — ‘saṅghena me, bhante, patto nikkujjito, asambhogomhi saṅghena. Sohaṃ, bhante, sammā vattāmi, lomaṃ pātemi, netthāraṃ vattāmi, saṅghaṃ pattukkujjanaṃ yācāmī’ ti. Dutiyam pi yācitabbo. Tatiyam pi yācitabbo. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo —
267
“Suṇātu me, bhante, saṅgho. Saṅghena vaḍḍhassa licchavissa patto nikkujjito, asambhogo saṅghena. So sammā vattati, lomaṃ pāteti, netthāraṃ vattati, saṅghaṃ pattukkujjanaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho vaḍḍhassa licchavissa pattaṃ ukkujjeyya, sambhogaṃ saṅghena kareyya. Esā ñatti.
“Suṇātu me, bhante, saṅgho. Saṅghena vaḍḍhassa licchavissa patto nikkujjito, asambhogo saṅghena. So sammā vattati, lomaṃ pāteti, netthāraṃ vattati, saṅghaṃ pattukkujjanaṃ yācati. Saṅgho vaḍḍhassa licchavissa pattaṃ ukkujjati, sambhogaṃ saṅghena karoti. Yassāyasmato khamati vaḍḍhassa licchavissa pattassa ukkujjanā, sambhogaṃ saṅghena karaṇaṃ, so tuṇhassa, yassa nakkhamati, so bhāseyya.
“Ukkujjito saṅghena vaḍḍhassa licchavissa patto, sambhogo saṅghena. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī” ti.
268
Atha kho Bhagavā Vesāliyaṃ yathâbhirantaṃ viharitvā yena bhaggā tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena bhaggā tad avasari. Tatra sudaṃ Bhagavā bhaggesu viharati susumāragire bhesakaḷāvane migadāye. Tena kho pana samayena bodhissa rājakumārassa kokanado nāma pāsādo acirakārito hoti, anajjhāvuttho samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena. Atha kho bodhi rājakumāro sañjikāputtaṃ māṇavaṃ āmantesi — “ehi tvaṃ, samma sañcikāputta, yena Bhagavā tenupasaṅkama, upasaṅkamitvā mama vacanena Bhagavato pāde sirasā vanda, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha — ‘bodhi, bhante, rājakumāro Bhagavato pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī’ ti. Evañ ca vadehi — ‘adhivāsetu kira, bhante, Bhagavā bodhissa rājakumārassa svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā’” ti. “Evaṃ bho” ti kho sañcikāputto māṇavo bodhissa rājakumārassa paṭissutvā yena Bhagavā ten’upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sañcikāputto māṇavo Bhagavantaṃ etad avoca — “bodhi kho rājakumāro bhoto Gotamassa pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati. Evañ ca vadeti — ‘adhivāsetu kira bhavaṃ Gotamo bodhissa rājakumārassa svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā’” ti. Adhivāsesi Bhagavā tuṇhībhāvena. Atha kho sañcikāputto māṇavo Bhagavato adhivāsanaṃ viditvā uṭṭhāyâsanā yena bodhi rājakumāro ten’upasaṅkami, upasaṅkamitvā bodhiṃ rājakumāraṃ etad avoca — “avocumha kho mayaṃ bhoto vacanena taṃ bhavantaṃ Gotamaṃ — ‘bodhi kho rājakumāro bhoto Gotamassa pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati. Evañ ca vadeti — adhivāsetu kira bhavaṃ Gotamo bodhissa rājakumārassa svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā’ ti. Adhivutthañca pana samaṇena Gotamenā” ti.
Atha kho bodhi rājakumāro tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā, kokanadañca pāsādaṃ odātehi dussehi santharāpetvā yāva pacchimasopānakaḷevarā, sañcikāputtaṃ māṇavaṃ āmantesi — “ehi tvaṃ, samma sañcikāputta, yena Bhagavā tenupasaṅkama, upasaṅkamitvā Bhagavato kālaṃ ārocehi — ‘kālo, bhante niṭṭhitaṃ bhatta’n” ti. “Evaṃ bho” ti kho sañcikāputto māṇavo bodhissa rājakumārassa paṭissutvā yena Bhagavā ten’upasaṅkami, upasaṅkamitvā Bhagavato kālaṃ ārocesi — “kālo, bho Gotama, niṭṭhitaṃ bhattan” ti.
Atha kho Bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya yena bodhissa rājakumārassa nivesanaṃ ten’upasaṅkami. Tena kho pana samayena bodhi rājakumāro bahidvārakoṭṭhake ṭhito hoti, Bhagavantaṃ āgamayamāno. Addasā kho bodhi rājakumāro Bhagavantaṃ dūrato va āgacchantaṃ. Disvāna tato paccuggantvā Bhagavantaṃ abhivādetvā purekkhatvā yena kokanado pāsādo ten’upasaṅkami. Atha kho Bhagavā pacchimasopānakaḷevaraṃ nissāya aṭṭhāsi. Atha kho bodhi rājakumāro Bhagavantaṃ etad avoca — “akkamatu, bhante, Bhagavā dussāni, akkamatu sugato dussāni, yaṃ mama assa dīgharattaṃ hitāya sukhāyā” ti. Evaṃ vutte Bhagavā tuṇhī ahosi. Dutiyam pi kho…pe… Tatiyam pi kho bodhi rājakumāro Bhagavantaṃ etad avoca — “akkamatu, bhante, Bhagavā dussāni, akkamatu sugato dussāni, yaṃ mama assa dīgharattaṃ hitāya sukhāyā” ti. Atha kho Bhagavā āyasmantaṃ Ānandaṃ apalokesi. Atha kho āyasmā Ānando bodhiṃ rājakumāraṃ etad avoca — “saṃharantu, rājakumāra, dussāni. Na Bhagavā celapaṭikaṃ akkamissati pacchimaṃ janataṃ Tathāgato anukampatī” ti.
Atha kho bodhi rājakumāro dussāni saṃharāpetvā uparikokanade pāsāde āsanaṃ paññapesi. Atha kho Bhagavā kokanadaṃ pāsādaṃ abhiruhitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Atha kho bodhi rājakumāro buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā, Bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ, ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho bodhiṃ rājakumāraṃ Bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyâsanā pakkāmi. Atha kho Bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi — “na, bhikkhave, celapaṭikā akkamitabbā. Yo akkameyya, āpatti dukkaṭassā” ti.
Tena kho pana samayena aññatarā itthī apagatagabbhā bhikkhū nimantetvā dussaṃ paññapetvā etad avoca — “akkamatha, bhante, dussan” ti. Bhikkhū kukkuccāyantā na akkamanti. “Akkamatha, bhante, dussaṃ maṅgalatthāyā” ti. Bhikkhū kukkuccāyantā na akkamiṃsu. Atha kho sā itthī ujjhāyati khiyyati vipāceti — “kathañ hi nāma ayyā maṅgalatthāya yāciyamānā celappaṭikaṃ na akkamissantī” ti. Assosuṃ kho bhikkhū tassā itthiyā ujjhāyantiyā khiyyantiyā vipācentiyā. Atha kho te bhikkhū Bhagavato etam atthaṃ ārocesuṃ. “Gihī, bhikkhave, maṅgalikā. Anujānāmi, bhikkhave, gihīnaṃ maṅgalatthāya yāciyamānena celappaṭikaṃ akkamitun” ti.
Tena kho pana samayena bhikkhū dhotapādakaṃ akkamituṃ kukkuccāyanti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, dhotapādakaṃ akkamitun” ti.
Dutiyabhāṇavāro niṭṭhito.
269
Atha kho Bhagavā bhaggesu yathâbhirantaṃ viharitvā yena sāvatthi tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthi tad avasari. Tatra sudaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho visākhā migāramātā ghaṭakañca katakañca sammajjaniñca ādāya yena Bhagavā ten’upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnā kho visākhā migāramātā Bhagavantaṃ etad avoca — “paṭiggaṇhātu me, bhante, Bhagavā ghaṭakañca katakañca sammajjaniñca, yaṃ mama assa dīgharattaṃ hitāya sukhāyā” ti. Paṭiggahesi Bhagavā ghaṭakañca sammajjaniñca. Na Bhagavā katakaṃ paṭiggahesi. Atha kho Bhagavā visākhaṃ migāramātaraṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho visākhā migāramātā Bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā uṭṭhāyâsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
Atha kho Bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi — “anujānāmi, bhikkhave, ghaṭakañca sammajjaniñca. Na, bhikkhave, katakaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, tisso pādaghaṃsaniyo — sakkharaṃ, kathalaṃ, samuddapheṇakan” ti.
Atha kho visākhā migāramātā vidhūpanañca tālavaṇṭañca ādāya yena Bhagavā ten’upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnā kho visākhā migāramātā Bhagavantaṃ etad avoca — “paṭiggaṇhātu me, bhante, Bhagavā vidhūpanañca tālavaṇṭañca, yaṃ mama assa dīgharattaṃ hitāya sukhāyā” ti. Paṭiggahesi Bhagavā vidhūpanañca tālavaṇṭañca.
Atha kho Bhagavā visākhaṃ migāramātaraṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi…pe… padakkhiṇaṃ katvā pakkāmi. Atha kho Bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi — “anujānāmi, bhikkhave, vidhūpanañca tālavaṇṭañcā” ti.
Tena kho pana samayena saṅghassa makasabījanī uppannā hoti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, makasabījanin” ti. Cāmaribījanī uppannā hoti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, cāmaribījanī dhāretabbā. Yo dhāreyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, tisso bījaniyo — vākamayaṃ, usīramayaṃ, morapiñchamayan” ti.
270
Tena kho pana samayena saṅghassa chattaṃ uppannaṃ hoti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, chattan” ti.
Tena kho pana samayena chabbaggiyā bhikkhū chattappaggahitā āhiṇḍanti. Tena kho pana samayena aññataro upāsako sambahulehi ājīvakasāvakehi saddhiṃ uyyānaṃ agamāsi. Addasāsuṃ kho te ājīvakasāvakā chabbaggiye bhikkhū dūrato va chattappaggahite āgacchante. Disvāna taṃ upāsakaṃ etad avocuṃ — “ete kho, ayyā, tumhākaṃ bhadantā chattappaggahitā āgacchanti, seyyathāpi gaṇakamahāmattā” ti. “Nāyyā ete bhikkhū, paribbājakā” ti. ‘Bhikkhū na bhikkhū’ ti abbhutaṃ akaṃsu. Atha kho so upāsako upagate sañjānitvā ujjhāyati khiyyati vipāceti — “kathañ hi nāma bhadantā chattappaggahitā āhiṇḍissantī” ti. Assosuṃ kho bhikkhū tassa upāsakassa ujjhāyantassa khiyyantassa vipācentassa. Atha kho te bhikkhū Bhagavato etam atthaṃ ārocesuṃ. “Saccaṃ kira, bhikkhave…pe… “saccaṃ Bhagavā” ti…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi — “na, bhikkhave, chattaṃ dhāretabbaṃ. Yo dhāreyya, āpatti dukkaṭassā” ti.
Tena kho pana samayena aññataro bhikkhu gilāno hoti. Tassa bhikkhuno vinā chattaṃ na phāsu hoti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, gilānassa chattaṃ dhāretun” ti.
Tena kho pana samayena bhikkhū — gilānasseva Bhagavatā chattaṃ anuññātaṃ no agilānassāti — ārāme ārāmūpacāre chattaṃ dhāretuṃ kukkuccāyanti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, agilānena pi ārāme ārāmūpacāre chattaṃ dhāretun” ti.
Tena kho pana samayena aññataro bhikkhu sikkāya pattaṃ uṭṭitvā daṇḍe ālaggitvā vikāle aññatarena gāmadvārena atikkamati. Manussā — ‘esayyo coro gacchati, asissa vijjotalatī’ ti anupatitvā gahetvā sañjānitvā muñciṃsu. Atha kho so bhikkhu ārāmaṃ gantvā bhikkhūnaṃ etam atthaṃ ārocesi. “Kiṃ pana tvaṃ, āvuso, daṇḍasikkaṃ dhāresī” ti? “Evam āvuso” ti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhu daṇḍasikkaṃ dhāressasī” ti. Atha kho te bhikkhū Bhagavato etam atthaṃ ārocesuṃ…pe… “saccaṃ Bhagavā” ti…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi — “na, bhikkhave, daṇḍasikkā dhāretabbā. Yo dhāreyya, āpatti dukkaṭassā” ti.
Tena kho pana samayena aññataro bhikkhu gilāno hoti, na sakkoti vinā daṇḍena āhiṇḍituṃ. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, gilānassa bhikkhuno daṇḍasammutiṃ dātuṃ. Evañ ca pana, bhikkhave, dātabbā. Tena gilānena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo — ‘ahaṃ, bhante, gilāno, na sakkomi vinā daṇḍena āhiṇḍituṃ. Sohaṃ, bhante, saṅghaṃ daṇḍasammutiṃ yācāmī’ ti. Dutiyam pi yācitabbā. Tatiyam pi yācitabbā. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo —
“Suṇātu me, bhante, saṅgho. Ayaṃ itthannāmo bhikkhu gilāno, na sakkoti vinā daṇḍena āhiṇḍituṃ. So saṅghaṃ daṇḍasammutiṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno daṇḍasammutiṃ dadeyya. Esā ñatti.
“Suṇātu me, bhante, saṅgho. Ayaṃ itthannāmo bhikkhu gilāno, na sakkoti vinā daṇḍena āhiṇḍituṃ. So saṅghaṃ daṇḍasammutiṃ yācati. Saṅgho itthannāmassa bhikkhuno daṇḍasammutiṃ deti. Yassāyasmato khamati itthannāmassa bhikkhuno daṇḍasammutiyā dānaṃ, so tuṇhassa, yassa nakkhamati, so bhāseyya.
“Dinnā saṅghena itthannāmassa bhikkhuno daṇḍasammuti. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī” ti.
271
Tena kho pana samayena aññataro bhikkhu gilāno hoti, na sakkoti vinā sikkāya pattaṃ pariharituṃ. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, gilānassa bhikkhuno sikkāsammutiṃ dātuṃ. Evañ ca pana, bhikkhave, dātabbā. Tena gilānena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo — ‘ahaṃ, bhante, gilāno, na sakkomi vinā sikkāya pattaṃ pariharituṃ. Sohaṃ, bhante, saṅghaṃ sikkāsammutiṃ yācāmī’ ti. Dutiyam pi yācitabbā. Tatiyam pi yācitabbā. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo —
“Suṇātu me, bhante, saṅgho. Ayaṃ itthannāmo bhikkhu gilāno, na sakkoti vinā sikkāya pattaṃ pariharituṃ. So saṅghaṃ sikkāsammutiṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno sikkāsammutiṃ dadeyya. Esā ñatti.
“Suṇātu me, bhante, saṅgho. Ayaṃ itthannāmo bhikkhu gilāno, na sakkoti vinā sikkāya pattaṃ pariharituṃ. So saṅghaṃ sikkāsammutiṃ yācati. Saṅgho itthannāmassa bhikkhuno sikkāsammutiṃ deti. Yassāyasmato khamati itthannāmassa bhikkhuno sikkāsammutiyā dānaṃ, so tuṇhassa, yassa nakkhamati, so bhāseyya.
“Dinnā saṅghena itthannāmassa bhikkhuno sikkāsammuti. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī” ti.
272
Tena kho pana samayena aññataro bhikkhu gilāno hoti, na sakkoti vinā daṇḍena āhiṇḍituṃ, na sakkoti vinā sikkāya pattaṃ pariharituṃ. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, gilānassa bhikkhuno daṇḍasikkāsammutiṃ dātuṃ. Evañ ca pana, bhikkhave, dātabbā. Tena gilānena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo — ‘ahaṃ, bhante, gilāno, na sakkomi vinā daṇḍena āhiṇḍituṃ, na sakkomi vinā sikkāya pattaṃ pariharituṃ. Sohaṃ, bhante, saṅghaṃ daṇḍasikkāsammutiṃ yācāmī’ ti. Dutiyam pi yācitabbā. Tatiyam pi yācitabbā. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo —
“Suṇātu me, bhante, saṅgho. Ayaṃ itthannāmo bhikkhu gilāno, na sakkoti vinā daṇḍena āhiṇḍituṃ, na sakkoti vinā sikkāya pattaṃ pariharituṃ. So saṅghaṃ daṇḍasikkāsammutiṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno daṇḍasikkāsammutiṃ dadeyya. Esā ñatti.
“Suṇātu me, bhante, saṅgho. Ayaṃ itthannāmo bhikkhu gilāno na sakkoti vinā daṇḍena āhiṇḍituṃ, na sakkoti vinā sikkāya pattaṃ pariharituṃ. So saṅghaṃ daṇḍasikkāsammutiṃ yācati. Saṅgho itthannāmassa bhikkhuno daṇḍasikkāsammutiṃ deti. Yassāyasmato khamati itthannāmassa bhikkhuno daṇḍasikkāsammutiyā dānaṃ, so tuṇhassa, yassa nakkhamati, so bhāseyya.
“Dinnā saṅghena itthannāmassa bhikkhuno daṇḍasikkāsammuti. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī” ti.
273
Tena kho pana samayena aññataro bhikkhu romanthako hoti. So romanthitvā romanthitvā ajjhoharati. Bhikkhū ujjhāyanti khiyyanti vipācenti — “vikālāyaṃ bhikkhu bhojanaṃ bhuñjatī” ti. Bhagavato etam atthaṃ ārocesuṃ. “Eso, bhikkhave, bhikkhu aciraṃgoyoniyā cuto. Anujānāmi, bhikkhave, romanthakassa romanthanaṃ. Na ca, bhikkhave, bahimukhadvāraṃ nīharitvā ajjhoharitabbaṃ. Yo ajjhohareyya, yathādhammo kāretabbo” ti.
Tena kho pana samayena aññatarassa pūgassa saṅghabhattaṃ hoti. Bhattagge bahusitthāni pakiriyiṃsu. Manussā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma samaṇā Sakyaputtiyā odane diyyamāne na sakkaccaṃ paṭiggahessanti, ekamekaṃ sitthaṃ kammasatena niṭṭhāyatī” ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Atha kho te bhikkhū Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, yaṃ diyyamānaṃ patati, taṃ sāmaṃ gahetvā paribhuñjituṃ. Pariccattaṃ taṃ, bhikkhave, dāyakehī” ti.
274
Tena kho pana samayena aññataro bhikkhu dīghehi nakhehi piṇḍāya carati. Aññatarā itthī passitvā taṃ bhikkhuṃ etad avoca — “ehi, bhante, methunaṃ dhammaṃ paṭisevā” ti. “Alaṃ, bhagini, n’etaṃ kappatī” ti. “Sace kho tvaṃ, bhante, nappaṭisevissasi, idānāhaṃ attano nakhehi gattāni vilikhitvā kuppaṃ karissāmi — ayaṃ maṃ bhikkhu vippakarotī” ti. “Pajānāhi tvaṃ, bhaginī” ti. Atha kho sā itthī attano nakhehi gattāni vilikhitvā kuppaṃ akāsi — ayaṃ maṃ bhikkhu vippakarotīti. Manussā upadhāvitvā taṃ bhikkhuṃ aggahesuṃ. Addasāsuṃ kho te manussā tassā itthiyā nakhe chavimpi lohitampi. Disvāna — imissāyeva itthiyā idaṃ kammaṃ, akārako bhikkhūti — taṃ bhikkhuṃ muñciṃsu. Atha kho so bhikkhu ārāmaṃ gantvā bhikkhūnaṃ etam atthaṃ ārocesi. “Kiṃ pana tvaṃ, āvuso, dīghe nakhe dhāresī” ti? “Evam āvuso” ti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhu dīghe nakhe dhāressasī” ti. Atha kho te bhikkhū Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, dīghā nakhā dhāretabbā. Yo dhāreyya, āpatti dukkaṭassā” ti.
Tena kho pana samayena bhikkhū nakhena pi nakhaṃ chindanti, mukhena pi nakhaṃ chindanti, kuṭṭepi ghaṃsanti. Aṅguliyo dukkhā honti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, nakhacchedanan” ti. Salohitaṃ nakhaṃ chindanti. Aṅguliyo dukkhā honti…pe… “anujānāmi, bhikkhave, maṃsappamāṇena nakhaṃ chinditun” ti.
Tena kho pana samayena chabbaggiyā bhikkhū vīsatimaṭṭhaṃ kārāpenti. Manussā ujjhāyanti khiyyanti vipācenti — seyyathāpi gihī kāmabhoginoti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, vīsatimaṭṭhaṃ kārāpetabbaṃ. Yo kārāpeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, malamattaṃ apakaḍḍhitun” ti.
275
Tena kho pana samayena bhikkhūnaṃ kesā dīghā honti. Bhagavato etam atthaṃ ārocesuṃ. “Ussahanti pana, bhikkhave, bhikkhū aññamaññaṃ kese oropetun” ti? “Ussahanti Bhagavā” ti. Atha kho Bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā…pe… bhikkhū āmantesi — “anujānāmi, bhikkhave, khuraṃ khurasilaṃ khurasipāṭikaṃ namatakaṃ sabbaṃ khurabhaṇḍan” ti.
Tena kho pana samayena chabbaggiyā bhikkhū massuṃ kappāpenti…pe… massuṃ vaḍḍhāpenti… golomikaṃ kārāpenti… caturassakaṃ kārāpenti… parimukhaṃ kārāpenti… aḍḍhadukaṃ kārāpenti… dāṭhikaṃ ṭhapenti… sambādhe lomaṃ saṃharāpenti. Manussā ujjhāyanti khiyyanti vipācenti — seyyathāpi gihī kāmabhoginoti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, massu kappāpetabbaṃ…pe… na massu vaḍḍhāpetabbaṃ… na golomikaṃ kārāpetabbaṃ… na caturassakaṃ kārāpetabbaṃ… na parimukhaṃ kārāpetabbaṃ… na aḍḍhadukaṃ kārāpetabbaṃ… na dāṭhikā ṭhapetabbā… na sambādhe lomaṃ saṃharāpetabbaṃ. Yo saṃharāpeyya, āpatti dukkaṭassā” ti.
Tena kho pana samayena aññatarassa bhikkhuno sambādhe vaṇo hoti. Bhesajjaṃ na santiṭṭhati. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, ābādhappaccayā sambādhe lomaṃ saṃharāpetun” ti.
Tena kho pana samayena chabbaggiyā bhikkhū kattarikāya kese chedāpenti. Manussā ujjhāyanti khiyyanti vipācenti — seyyathāpi gihī kāmabhoginoti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, kattarikāya kesā chedāpetabbā. Yo chedāpeyya, āpatti dukkaṭassā” ti.
Tena kho pana samayena aññatarassa bhikkhuno sīse vaṇo hoti, na sakkoti khurena kese oropetuṃ. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, ābādhappaccayā kattarikāya kese chedāpetun” ti.
Tena kho pana samayena bhikkhū dīghāni nāsikālomāni dhārenti. Manussā ujjhāyanti khiyyanti vipācenti — seyyathāpi pisācillikāti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, dīghaṃ nāsikālomaṃ dhāretabbaṃ. Yo dhāreyya, āpatti dukkaṭassā” ti.
Tena kho pana samayena bhikkhū sakkharikāyapi madhusitthakena pi nāsikālomaṃ gāhāpenti. Nāsikā dukkhā honti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, saṇḍāsan” ti.
Tena kho pana samayena chabbaggiyā bhikkhū palitaṃ gāhāpenti. Manussā ujjhāyanti khiyyanti vipācenti — seyyathāpi gihī kāmabhoginoti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, palitaṃ gāhāpetabbaṃ. Yo gāhāpeyya, āpatti dukkaṭassā” ti.
276
Tena kho pana samayena aññatarassa bhikkhuno kaṇṇagūthakehi kaṇṇā thakitā honti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, kaṇṇamalaharaṇin” ti.
Tena kho pana samayena chabbaggiyā bhikkhū uccāvacā kaṇṇamalaharaṇiyo dhārenti sovaṇṇamayaṃ rūpiyamayaṃ. Manussā ujjhāyanti khiyyanti vipācenti — seyyathāpi gihī kāmabhoginoti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, uccāvacā kaṇṇamalaharaṇiyo dhāretabbā. Yo dhāreyya, āpatti dukkaṭassāti. Anujānāmi, bhikkhave, aṭṭhimayaṃ dantamayaṃ visāṇamayaṃ naḷamayaṃ veḷumayaṃ kaṭṭhamayaṃ jatumayaṃ phalamayaṃ lohamayaṃ saṅkhanābhimayan” ti.
277
Tena kho pana samayena chabbaggiyā bhikkhū bahuṃ lohabhaṇḍaṃ kaṃsabhaṇḍaṃ sannicayaṃ karonti. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma samaṇā Sakyaputtiyā bahuṃ lohabhaṇḍaṃ kaṃsabhaṇḍaṃ sannicayaṃ karissanti, seyyathāpi kaṃsapattharikā” ti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, bahuṃ lohabhaṇḍaṃ kaṃsabhaṇḍaṃ sannicayo kātabbo. Yo kareyya, āpatti dukkaṭassā” ti.
Tena kho pana samayena bhikkhū añjanimpi añjanisalākampi kaṇṇamalaharaṇimpi bandhanamattam pi kukkuccāyanti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, añjaniṃ añjanisalākaṃ kaṇṇamalaharaṇiṃ bandhanamattan” ti.
Tena kho pana samayena chabbaggiyā bhikkhū saṅghāṭipallatthikāya nisīdanti. Saṅghāṭiyā pattā lujjanti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, saṅghāṭipallatthikāya nisīditabbaṃ. Yo nisīdeyya, āpatti dukkaṭassā” ti.
Tena kho pana samayena aññataro bhikkhu gilāno hoti. Tassa vinā āyogena na phāsu hoti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, āyogan” ti. Atha kho bhikkhūnaṃ etad ahosi — “kathaṃ nu kho āyogo kātabbo” ti? Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, tantakaṃ vemaṃ kavaṭaṃ salākaṃ sabbaṃ tantabhaṇḍakan” ti.
278
Tena kho pana samayena aññataro bhikkhu akāyabandhano gāmaṃ piṇḍāya pāvisi. Tassa rathikāya antaravāsako pabhassittha. Manussā ukkuṭṭhimakaṃsu. So bhikkhu maṅku ahosi. Atha kho so bhikkhu ārāmaṃ gantvā bhikkhūnaṃ etam atthaṃ ārocesi. Bhikkhū Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, akāyabandhanena gāmo pavisitabbo. Yo paviseyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, kāyabandhanan” ti.
Tena kho pana samayena chabbaggiyā bhikkhū uccāvacāni kāyabandhanāni dhārenti — kalābukaṃ, deḍḍubhakaṃ, murajaṃ, maddavīṇaṃ. Manussā ujjhāyanti khiyyanti vipācenti — seyyathāpi gihī kāmabhoginoti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, uccāvacāni kāyabandhanāni dhāretabbāni — kalābukaṃ, deḍḍubhakaṃ, murajaṃ, maddavīṇaṃ. Yo dhāreyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, dve kāyabandhanāni — paṭṭikaṃ, sūkarantakan” ti. Kāyabandhanassa dasā jīranti…pe… “anujānāmi, bhikkhave, murajaṃ maddavīṇan” ti. Kāyabandhanassa anto jīrati…pe… “anujānāmi, bhikkhave, sobhaṇaṃ guṇakan” ti. Kāyabandhanassa pavananto jīrati…pe… “anujānāmi, bhikkhave, vidhan” ti.
Tena kho pana samayena chabbaggiyā bhikkhū uccāvace vidhe dhārenti sovaṇṇamayaṃ rūpiyamayaṃ. Manussā ujjhāyanti khiyyanti vipācenti — seyyathāpi gihī kāmabhoginoti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, uccāvacā vidhā dhāretabbā. Yo dhāreyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, aṭṭhimayaṃ…pe… saṅkhanābhimayaṃ suttamayan” ti.
279
Tena kho pana samayena āyasmā Ānando lahukā saṅghāṭiyo pārupitvā gāmaṃ piṇḍāya pāvisi. Vātamaṇḍalikāya saṅghāṭiyo ukkhipiyiṃsu. Atha kho āyasmā Ānando ārāmaṃ gantvā bhikkhūnaṃ etam atthaṃ ārocesi. Bhikkhū Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, gaṇṭhikaṃ pāsakan” ti.
Tena kho pana samayena chabbaggiyā bhikkhū uccāvacā gaṇṭhikāyo dhārenti sovaṇṇamayaṃ rūpiyamayaṃ. Manussā ujjhāyanti khiyyanti vipācenti — seyyathāpi gihī kāmabhoginoti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, uccāvacā gaṇṭhikā dhāretabbā. Yo dhāreyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, aṭṭhimayaṃ dantamayaṃ visāṇamayaṃ naḷamayaṃ veḷumayaṃ kaṭṭhamayaṃ jatumayaṃ phalamayaṃ lohamayaṃ saṅkhanābhimayaṃ suttamayan” ti.
Tena kho pana samayena bhikkhū gaṇṭhikampi pāsakampi cīvare appenti. Cīvaraṃ jīrati. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, gaṇṭhikaphalakaṃ pāsakaphalakan” ti. Gaṇṭhikaphalakampi pāsakaphalakampi ante appenti. Koṭṭo vivariyati. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, gaṇṭhikaphalakaṃ ante appetuṃ, pāsakaphalakaṃ sattaṅgulaṃ vā aṭṭhaṅgulaṃ vā ogāhetvā appetun” ti.
280
Tena kho pana samayena chabbaggiyā bhikkhū gihinivatthaṃ nivāsenti — hatthisoṇḍakaṃ, macchavāḷakaṃ, catukaṇṇakaṃ, tālavaṇṭakaṃ, satavalikaṃ. Manussā ujjhāyanti khiyyanti vipācenti — seyyathāpi gihī kāmabhoginoti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, gihinivatthaṃ nivāsetabbaṃ — hatthisoṇḍakaṃ, macchavāḷakaṃ, catukaṇṇakaṃ, tālavaṇṭakaṃ, satavalikaṃ. Yo nivāseyya, āpatti dukkaṭassā” ti.
Tena kho pana samayena chabbaggiyā bhikkhū gihipārutaṃ pārupanti. Manussā ujjhāyanti khiyyanti vipācenti — seyyathāpi gihī kāmabhoginoti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, gihipārutaṃ pārupitabbaṃ. Yo pārupeyya, āpatti dukkaṭassā” ti.
Tena kho pana samayena chabbaggiyā bhikkhū saṃvelliyaṃ nivāsenti. Manussā ujjhāyanti khiyyanti vipācenti — seyyathāpi rañño muṇḍavaṭṭīti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, saṃvelliyaṃ nivāsetabbaṃ. Yo nivāseyya, āpatti dukkaṭassā” ti.
281
Tena kho pana samayena chabbaggiyā bhikkhū ubhatokājaṃ haranti. Manussā ujjhāyanti khiyyanti vipācenti — seyyathāpi rañño muṇḍavaṭṭīti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, ubhatokājaṃ haritabbaṃ. Yo hareyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, ekatokājaṃ antarākājaṃ sīsabhāraṃ khandhabhāraṃ kaṭibhāraṃ olambakan” ti.
282
Tena kho pana samayena bhikkhū dantakaṭṭhaṃ na khādanti. Mukhaṃ duggandhaṃ hoti. Bhagavato etam atthaṃ ārocesuṃ.
“Pañc’ime, bhikkhave, ādīnavā dantakaṭṭhassa akhādane. Acakkhussaṃ, mukhaṃ duggandhaṃ hoti, rasaharaṇiyo na visujjhanti, pittaṃ semhaṃ bhattaṃ pariyonandhati, bhattamassa nacchādeti — ime kho, bhikkhave, pañca ādīnavā dantakaṭṭhassa akhādane.
“Pañc’ime, bhikkhave, ānisaṃsā dantakaṭṭhassa khādane. Cakkhussaṃ, mukhaṃ na duggandhaṃ hoti, rasaharaṇiyo visujjhanti, pittaṃ semhaṃ bhattaṃ na pariyonandhati, bhattamassa chādeti — ime kho, bhikkhave, pañca ānisaṃsā dantakaṭṭhassa khādane. Anujānāmi, bhikkhave, dantakaṭṭhan” ti.
Tena kho pana samayena chabbaggiyā bhikkhū dīghāni dantakaṭṭhāni khādanti, teheva sāmaṇeraṃ ākoṭenti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, dīghaṃ dantakaṭṭhaṃ khāditabbaṃ. Yo khādeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, aṭṭhaṅgulaparamaṃ dantakaṭṭhaṃ, na ca tena sāmaṇero ākoṭetabbo. Yo ākoṭeyya, āpatti dukkaṭassā” ti.
Tena kho pana samayena aññatarassa bhikkhuno atimaṭāhakaṃ dantakaṭṭhaṃ khādantassa kaṇṭhe vilaggaṃ hoti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, atimaṭāhakaṃ dantakaṭṭhaṃ khāditabbaṃ. Yo khādeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, caturaṅgulapacchimaṃ dantakaṭṭhan” ti.
283
Tena kho pana samayena chabbaggiyā bhikkhū dāyaṃ ālimpenti. Manussā ujjhāyanti khiyyanti vipācenti — seyyathāpi davaḍāhakāti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, dāyo ālimpitabbo. Yo ālimpeyya, āpatti dukkaṭassā” ti.
Tena kho pana samayena vihārā tiṇagahanā honti, davaḍāhe ḍayhamāne vihārā ḍayhanti. Bhikkhū kukkuccāyanti paṭaggiṃ dātuṃ, parittaṃ kātuṃ. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, davaḍāhe ḍayhamāne paṭaggiṃ dātuṃ, parittaṃ kātun” ti.
284
Tena kho pana samayena chabbaggiyā bhikkhū rukkhaṃ abhiruhanti, rukkhā rukkhaṃ saṅkamanti. Manussā ujjhāyanti khiyyanti vipācenti — seyyathāpi makkaṭāti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, rukkho abhiruhitabbo. Yo abhiruheyya, āpatti dukkaṭassā” ti.
Tena kho pana samayena aññatarassa bhikkhuno kosalesu janapade sāvatthiṃ gacchantassa antarāmagge hatthī pariyuṭṭhāti. Atha kho so bhikkhu rukkhamūlaṃ upadhāvitvā kukkuccāyanto rukkhaṃ na abhiruhi. So hatthī aññena agamāsi. Atha kho so bhikkhu sāvatthiṃ gantvā bhikkhūnaṃ etam atthaṃ ārocesi. Bhikkhū Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, sati karaṇīye porisaṃ rukkhaṃ abhiruhituṃ āpadāsu yāvadatthan” ti.
285
Tena kho pana samayena yameḷakekuṭā nāma bhikkhū dve bhātikā honti brāhmaṇajātikā kalyāṇavācā kalyāṇavākkaraṇā. Te yena Bhagavā ten’upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ — “etarahi, bhante, bhikkhū nānānāmā nānāgottā nānājaccā nānākulā pabbajitā. Te sakāya niruttiyā buddhavacanaṃ dūsenti. Handa mayaṃ, bhante, buddhavacanaṃ chandaso āropemā” ti. Vigarahi Buddho Bhagavā…pe… “kathañ hi nāma tumhe, moghapurisā, evaṃ vakkhatha — ‘handa mayaṃ, bhante, buddhavacanaṃ chandaso āropemā’ ti. N’etaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi — “na, bhikkhave, buddhavacanaṃ chandaso āropetabbaṃ. Yo āropeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, sakāya niruttiyā buddhavacanaṃ pariyāpuṇitun” ti.
286
Tena kho pana samayena chabbaggiyā bhikkhū lokāyataṃ pariyāpuṇanti. Manussā ujjhāyanti khiyyanti vipācenti — seyyathāpi gihī kāmabhoginoti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Atha kho te bhikkhū Bhagavato etam atthaṃ ārocesuṃ. “Api nu kho, bhikkhave, lokāyate sāradassāvī imasmiṃ dhammavinaye vuddhiṃ viruḷhiṃ vepullaṃ āpajjeyyā” ti? “Nohetaṃ bhante”. “Imasmiṃ vā pana dhammavinaye sāradassāvī lokāyataṃ pariyāpuṇeyyā” ti? “Nohetaṃ bhante”. “Na, bhikkhave, lokāyataṃ pariyāpuṇitabbaṃ. Yo pariyāpuṇeyya, āpatti dukkaṭassā” ti.
Tena kho pana samayena chabbaggiyā bhikkhū lokāyataṃ vācenti. Manussā ujjhāyanti khiyyanti vipācenti — seyyathāpi gihī kāmabhoginoti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, lokāyataṃ vācetabbaṃ. Yo vāceyya, āpatti dukkaṭassā” ti.
287
Tena kho pana samayena chabbaggiyā bhikkhū tiracchānavijjaṃ pariyāpuṇanti. Manussā ujjhāyanti khiyyanti vipācenti — seyyathāpi gihī kāmabhoginoti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, tiracchānavijjā pariyāpuṇitabbā. Yo pariyāpuṇeyya, āpatti dukkaṭassā” ti.
Tena kho pana samayena chabbaggiyā bhikkhū tiracchānavijjaṃ vācenti. Manussā ujjhāyanti khiyyanti vipācenti — seyyathāpi gihī kāmabhoginoti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, tiracchānavijjā vācetabbā. Yo vāceyya, āpatti dukkaṭassā” ti.
288
Tena kho pana samayena Bhagavā mahatiyā parisāya parivuto dhammaṃ desento khipi. Bhikkhū — ‘jīvatu, bhante, Bhagavā, jīvatu sugato’ ti — uccāsaddaṃ mahāsaddaṃ akaṃsu. Tena saddena dhammakathā antarā ahosi. Atha kho Bhagavā bhikkhū āmantesi — “api nu kho, bhikkhave, khipite ‘jīvā’ ti vutto tappaccayā jīveyya vā mareyya vā” ti? “Nohetaṃ bhante”. “Na, bhikkhave, khipite ‘jīvā’ ti vattabbo. Yo vadeyya, āpatti dukkaṭassā” ti.
Tena kho pana samayena manussā bhikkhūnaṃ khipite ‘jīvatha bhante’ ti vadanti. Bhikkhū kukkuccāyantā nālapanti. Manussā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma samaṇā Sakyaputtiyā ‘jīvatha bhante’ ti vuccamānā nālapissantī” ti. Bhagavato etam atthaṃ ārocesuṃ. “Gihī, bhikkhave, maṅgalikā. Anujānāmi, bhikkhave, gihīnaṃ ‘jīvatha bhante’ ti vuccamānena ‘ciraṃ jīvā’ ti vattun” ti.
289
Tena kho pana samayena Bhagavā mahatiyā parisāya parivuto dhammaṃ desento nisinno hoti. Aññatarena bhikkhunā lasuṇaṃ khāyitaṃ hoti. So — mā bhikkhū byābādhiṃsūti — ekamantaṃ nisīdi. Addasā kho Bhagavā taṃ bhikkhuṃ ekamantaṃ nisinnaṃ. Disvāna bhikkhū āmantesi — “kiṃ nu kho so, bhikkhave, bhikkhu ekamantaṃ nisinno” ti? “Etena, bhante, bhikkhunā lasuṇaṃ khāyitaṃ. So — mā bhikkhū byābādhiṃsūti — ekamantaṃ nisinno” ti. “Api nu kho, bhikkhave, taṃ khāditabbaṃ, yaṃ khāditvā evarūpāya dhammakathāya paribāhiyo assā” ti? “Nohetaṃ bhante”. “Na, bhikkhave, lasuṇaṃ khāditabbaṃ. Yo khādeyya, āpatti dukkaṭassā” ti.
Tena kho pana samayena āyasmato Sāriputtassa udaravātābādho hoti. Atha kho āyasmā Mahāmoggallāno yen’āyasmā Sāriputto ten’upasaṅkami, upasaṅkamitvā āyasmantaṃ Sāriputtaṃ etad avoca — “pubbe te, āvuso Sāriputta, udaravātābādho kena phāsu hotī” ti? “Lasuṇena me, āvuso” ti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, ābādhappaccayā lasuṇaṃ khāditun” ti.
290
Tena kho pana samayena bhikkhū ārāme tahaṃ tahaṃ passāvaṃ karonti. Ārāmo dussati. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, ekamantaṃ passāvaṃ kātun” ti. Ārāmo duggandho hoti…pe… “anujānāmi, bhikkhave, passāvakumbhin” ti. Dukkhaṃ nisinnā passāvaṃ karonti…pe… “anujānāmi, bhikkhave, passāvapādukan” ti. Passāvapādukā pākaṭā honti. Bhikkhū hiriyanti passāvaṃ kātuṃ…pe… “anujānāmi, bhikkhave, parikkhipituṃ tayo pākāre — iṭṭhakāpākāraṃ, silāpākāraṃ, dārupākāran” ti. Passāvakumbhī apārutā duggandhā hoti…pe… “anujānāmi, bhikkhave, apidhānan” ti.
291
Tena kho pana samayena bhikkhū ārāme tahaṃ tahaṃ vaccaṃ karonti. Ārāmo dussati. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, ekamantaṃ vaccaṃ kātun” ti. Ārāmo duggandho hoti…pe… “anujānāmi, bhikkhave, vaccakūpan” ti. Vaccakūpassa kūlaṃ lujjati…pe… “anujānāmi, bhikkhave, cinituṃ tayo caye — iṭṭhakācayaṃ, silācayaṃ, dārucayan” ti. Vaccakūpo nīcavatthuko hoti, udakena otthariyyati…pe… “anujānāmi, bhikkhave, uccavatthukaṃ kātun” ti. Cayo paripatati…pe… “anujānāmi, bhikkhave, cinituṃ tayo caye — iṭṭhakācayaṃ, silācayaṃ, dārucayan” ti. Ārohantā vihaññanti…pe… “anujānāmi, bhikkhave, tayo sopāne — iṭṭhakāsopānaṃ, silāsopānaṃ, dārusopānan” ti. Ārohantā paripatanti…pe… “anujānāmi, bhikkhave, ālambanabāhan” ti. Ante nisinnā vaccaṃ karontā paripatanti…pe… “anujānāmi, bhikkhave, santharitvā majjhe chiddaṃ katvā vaccaṃ kātun” ti. Dukkhaṃ nisinnā vaccaṃ karonti…pe… “anujānāmi, bhikkhave, vaccapādukan” ti. Bahiddhā passāvaṃ karonti…pe… “anujānāmi, bhikkhave, passāvadoṇikan” ti. Avalekhanakaṭṭhaṃ na hoti…pe… “anujānāmi, bhikkhave, avalekhanakaṭṭhan” ti. Avalekhanapiṭharo na hoti…pe… “anujānāmi, bhikkhave, avalekhanapiṭharan” ti. Vaccakūpo apāruto duggandho hoti…pe… “anujānāmi, bhikkhave, apidhānan” ti. Ajjhokāse vaccaṃ karontā sītena pi uṇhena pi kilamanti…pe… “anujānāmi, bhikkhave, vaccakuṭin” ti. Vaccakuṭiyā kavāṭaṃ na hoti…pe… “anujānāmi, bhikkhave, kavāṭaṃ piṭṭhasaṅghāṭaṃ udukkhalikaṃ uttarapāsakaṃ aggaḷavaṭṭiṃ kapisīsakaṃ sūcikaṃ ghaṭikaṃ tāḷacchiddaṃ āviñchanacchiddaṃ āviñchanarajjun” ti. Vaccakuṭiyā tiṇacuṇṇaṃ paripatati…pe… “anujānāmi, bhikkhave, ogumphetvā ullittāvalittaṃ kātuṃ — setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭikaṃ cīvaravaṃsaṃ cīvararajjun” ti.
292
Tena kho pana samayena aññataro bhikkhu jarādubbalo vaccaṃ katvā vuṭṭhahanto paripatati. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, olambakan” ti. Vaccakuṭi aparikkhittā hoti…pe… “anujānāmi, bhikkhave, parikkhipituṃ tayo pākāre — iṭṭhakāpākāraṃ, silāpākāraṃ, dārupākāran” ti. Koṭṭhako na hoti…pe… (“anujānāmi, bhikkhave, koṭṭhakan” ti. Koṭṭhakassa kavāṭaṃ na hoti)…pe… “anujānāmi, bhikkhave, kavāṭaṃ piṭṭhasaṅghāṭaṃ udukkhalikaṃ uttarapāsakaṃ aggaḷavaṭṭiṃ kapisīsakaṃ sūcikaṃ ghaṭikaṃ tāḷacchiddaṃ āviñchanacchiddaṃ āviñchanarajjun” ti. Koṭṭhake tiṇacuṇṇaṃ paripatati…pe… “anujānāmi, bhikkhave, ogumphetvā ullittāvalittaṃ kātuṃ — setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭikan” ti. Pariveṇaṃ cikkhallaṃ hoti…pe… “anujānāmi, bhikkhave, marumbaṃ pakiritun” ti. Na pariyāpuṇanti…pe… “anujānāmi, bhikkhave, padarasilaṃ nikkhipitun” ti. Udakaṃ santiṭṭhati…pe… “anujānāmi, bhikkhave, udakaniddhamanan” ti. Ācamanakumbhī na hoti…pe… “anujānāmi, bhikkhave, ācamanakumbhin” ti. Ācamanasarāvako na hoti…pe… “anujānāmi, bhikkhave, ācamanasarāvakan” ti. Dukkhaṃ nisinnā ācamenti…pe… “anujānāmi, bhikkhave, ācamanapādukan” ti. Ācamanapādukā pākaṭā honti, bhikkhū hiriyanti ācametuṃ…pe… “anujānāmi, bhikkhave, parikkhipituṃ tayo pākāre — iṭṭhakāpākāraṃ, silāpākāraṃ, dārupākāran” ti. Ācamanakumbhī apārutā hoti, tiṇacuṇṇehipi paṃsukehipi okiriyyati…pe… “anujānāmi, bhikkhave, apidhānan” ti.
293
Tena kho pana samayena chabbaggiyā bhikkhū evarūpaṃ anācāraṃ ācaranti — mālāvacchaṃ ropentipi ropāpentipi, siñcantipi siñcāpentipi, ocinantipi ocināpentipi, ganthentipi ganthāpentipi, ekatovaṇṭikamālaṃ karontipi kārāpentipi, ubhatovaṇṭikamālaṃ karontipi kārāpentipi, mañjarikaṃ karontipi kārāpentipi, vidhūtikaṃ karontipi kārāpentipi, vaṭaṃsakaṃ karontipi kārāpentipi, āveḷaṃ karontipi kārāpentipi, uracchadaṃ karontipi kārāpentipi. Te kulitthīnaṃ kuladhītānaṃ kulakumārīnaṃ kulasuṇhānaṃ kuladāsīnaṃ ekatovaṇṭikamālaṃ harantipi harāpentipi, ubhatovaṇṭikamālaṃ harantipi harāpentipi, mañjarikaṃ harantipi harāpentipi, vidhūtikaṃ harantipi harāpentipi, vaṭaṃsakaṃ harantipi harāpentipi, āveḷaṃ harantipi harāpentipi, uracchadaṃ harantipi harāpentipi. Te kulitthīhi kuladhītāhi kulakumārīhi kulasuṇhāhi kuladāsīhi saddhiṃ ekabhājanepi bhuñjanti, ekathālakepi pivanti, ekāsanepi nisīdanti, ekamañcepi tuvaṭṭenti, ekattharaṇāpi tuvaṭṭenti, ekapāvuraṇāpi tuvaṭṭenti, ekattharaṇapāvuraṇāpi tuvaṭṭenti, vikālepi bhuñjanti, majjampi pivanti, mālāgandhavilepanampi dhārenti, naccantipi, gāyantipi, vādentipi, lāsentipi, naccantiyāpi naccanti, naccantiyāpi gāyanti, naccantiyāpi vādenti, naccantiyāpi lāsenti…pe… lāsentiyāpi naccanti, lāsentiyāpi gāyanti, lāsentiyāpi vādenti, lāsentiyāpi lāsenti, aṭṭhapadepi kīḷanti, dasapadepi kīḷanti, ākāsepi kīḷanti, parihārapathepi kīḷanti, santikāyapi kīḷanti, khalikāyapi kīḷanti, ghaṭikāyapi kīḷanti, salākahatthena pi kīḷanti, akkhena pi kīḷanti, paṅgacīrena pi kīḷanti, vaṅkakena pi kīḷanti, mokkhacikāyapi kīḷanti, ciṅgulakena pi kīḷanti, pattāḷhakena pi kīḷanti, rathakena pi kīḷanti, dhanukena pi kīḷanti, akkharikāyapi kīḷanti, manesikāyapi kīḷanti, yathāvajjena pi kīḷanti, hatthismimpi sikkhanti, assasmimpi sikkhanti, rathasmimpi sikkhanti, dhanusmimpi sikkhanti, tharusmimpi sikkhanti, hatthissapi purato dhāvanti, assassapi purato dhāvanti, rathassapi purato dhāvantipi ādhāvantipi, usseḷentipi, apphoṭentipi, nibbujjhantipi, muṭṭhīhipi yujjhanti, raṅgamajjhepi saṅghāṭiṃ pattharitvā naccakiṃ evaṃ vadanti — “idha, bhagini, naccassū” ti, nalāṭikampi denti, vividhampi anācāraṃ ācaranti. Bhagavato etam atthaṃ ārocesuṃ…pe… “na, bhikkhave, vividhaṃ anācāraṃ ācaritabbaṃ. Yo ācareyya, yathādhammo kāretabbo” ti.
Tena kho pana samayena āyasmante uruvelakassape pabbajite saṅghassa bahuṃ lohabhaṇḍaṃ dārubhaṇḍaṃ mattikābhaṇḍaṃ uppannaṃ hoti. Atha kho bhikkhūnaṃ etad ahosi — “kiṃ nu kho Bhagavatā lohabhaṇḍaṃ anuññātaṃ, kiṃ ananuññātaṃ, kiṃ dārubhaṇḍaṃ anuññātaṃ, kiṃ ananuññātaṃ, kiṃ mattikābhaṇḍaṃ anuññātaṃ, kiṃ ananuññātan” ti? Bhagavato etam atthaṃ ārocesuṃ. Atha kho Bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi — “anujānāmi, bhikkhave, ṭhapetvā paharaṇiṃ sabbaṃ lohabhaṇḍaṃ, ṭhapetvā āsandiṃ pallaṅkaṃ dārupattaṃ dārupādukaṃ sabbaṃ dārubhaṇḍaṃ, ṭhapetvā katakañca kumbhakārikañca sabbaṃ mattikābhaṇḍan” ti.
Khuddakavatthukkhandhako pañcamo.
Tass’uddānaṃ —
Rukkhe thambhe ca kuṭṭe ca, aṭṭāne gandhasuttiyā,
Vigayha mallako kacchu, jarā ca puthupāṇikā.
Vallikāpi ca pāmaṅgo, kaṇṭhasuttaṃ na dhāraye,
Kaṭi ovaṭṭi kāyuraṃ, hatthābharaṇamuddikā.
Dīghe kocche phaṇe hatthe, sitthā udakatelake,
Ādāsudapattavaṇā, ālepommaddacuṇṇanā.
Lañchenti aṅgarāgañca, mukharāgaṃ tadūbhayaṃ,
Cakkhurogaṃ giraggañca, āyataṃ sarabāhiraṃ.
Ambapesisakalehi, ahicchindi ca candanaṃ,
Uccāvacā pattamūlā, suvaṇṇo bahalā valī.
Citrā dussati duggandho, uṇhe bhijjiṃsu miḍḍhiyā,
Paribhaṇḍaṃ tiṇaṃ coḷaṃ, mālaṃ kuṇḍolikāya ca.
Thavikā aṃsabaddhañca, tathā bandhanasuttakā,
Khile mañce ca pīṭhe ca, aṅke chatte paṇāmanā.
Tumbaghaṭichavasīsaṃ, calakāni paṭiggaho,
Vipphālidaṇḍasovaṇṇaṃ, patte pesi ca nāḷikā.
Kiṇṇasattu saritañca, madhusitthaṃ sipāṭikaṃ,
Vikaṇṇaṃ bandhivisamaṃ, chamājirapahoti ca.
Kaḷimbhaṃ moghasuttañca, adhotallaṃ upāhanā,
Aṅgule paṭiggahañ ca, vitthakaṃ thavikabaddhakā.
Ajjhokāse nīcavatthu, cayo câpi vihaññare,
Paripati tiṇacuṇṇaṃ, ullittaavalittakaṃ.
Setaṃ kāḷakavaṇṇañca, parikammañca gerukaṃ,
Mālākammaṃ latākammaṃ, makaradantakapāṭikaṃ.
Cīvaravaṃsaṃ rajjuñca, anuññāsi vināyako,
Ujjhitvā pakkamanti ca, kathinaṃ paribhijjati.
Viniveṭhiyati kuṭṭepi, pattenādāya gacchare,
Thavikā bandhasuttañca, bandhitvā ca upāhanā.
Upāhanatthavikañca, aṃsabaddhañca suttakaṃ,
Udakākappiyaṃ magge, parissāvanacoḷakaṃ.
Dhammakaraṇaṃ dve bhikkhū, Vesāliṃ agamā muni,
Daṇḍaṃ ottharakaṃ tattha, anuññāsi parissāvanaṃ.
Makasehi paṇītena, bahvābādhā ca jīvako,
Caṅkamanajantāgharaṃ, visame nīcavatthuko.
Tayo caye vihaññanti, sopānālambavedikaṃ,
Ajjhokāse tiṇacuṇṇaṃ, ullittaavalittakaṃ.
Setakaṃ kāḷavaṇṇañca, parikammañca gerukaṃ,
Mālākammaṃ latākammaṃ, makaradantakapāṭikaṃ.
Vaṃsaṃ cīvararajjuñca, uccañca vatthukaṃ kare,
Cayo sopānabāhañca, kavāṭaṃ piṭṭhasaṅghāṭaṃ.
Udukkhaluttarapāsakaṃ, vaṭṭiñca kapisīsakaṃ,
Sūcighaṭitāḷacchiddaṃ, āviñchanañca rajjukaṃ.
Maṇḍalaṃ dhūmanettañca, majjhe ca mukhamattikā,
Doṇi duggandhā dahati, udakaṭṭhānaṃ sarāvakaṃ.
Na sedeti ca cikkhallaṃ, dhovi niddhamanaṃ kare,
Pīṭhañca koṭṭhake kammaṃ, marumbā silā niddhamanaṃ.
Naggā chamāya vassante, paṭicchādī tayo tahiṃ,
Udapānaṃ lujjati nīcaṃ, valliyā kāyabandhane.
Tulaṃ kaṭakaṭaṃ cakkaṃ, bahū bhijjanti bhājanā,
Lohadārucammakhaṇḍaṃ, sālātiṇāpidhāni ca.
Doṇicandani pākāraṃ, cikkhallaṃ niddhamanena ca,
Sītigataṃ pokkharaṇiṃ, purāṇañca nillekhaṇaṃ.
Cātumāsaṃ sayanti ca, namatakañca nadhiṭṭhahe,
Āsittakaṃ maḷorikaṃ, bhuñjantekaṃ tuvaṭṭeyyuṃ.
Vaḍḍho bodhi na akkami, ghaṭaṃ katakasammajjani,
Sakkharaṃ kathalañceva, pheṇakaṃ pādaghaṃsanī.
Vidhūpanaṃ tālavaṇṭaṃ, makasañcāpi cāmarī,
Chattaṃ vinā ca ārāme, tayo sikkāya sammuti.
Romasitthā nakhā dīghā, chindantaṅgulikā dukkhā,
Salohitaṃ pamāṇañca, vīsati dīghakesatā.
Khuraṃ silaṃ sipāṭikaṃ, namatakaṃ khurabhaṇḍakaṃ,
Massuṃ kappenti vaḍḍhenti, golomicaturassakaṃ.
Parimukhaṃ aḍḍhadukañca, dāṭhisambādhasaṃhare,
Ābādhā kattarivaṇo, dīghaṃ sakkharikāya ca.
Palitaṃ thakitaṃ uccā, lohabhaṇḍañjanī saha,
Pallatthikañca āyogo, vaṭaṃ salākabandhanaṃ.
Kalābukaṃ deḍḍubhakaṃ, murajaṃ maddavīṇakaṃ,
Paṭṭikā sūkarantañca, dasā murajaveṇikā,
Anto sobhaṃ guṇakañca, pavanantopi jīrati.
Gaṇṭhikā uccāvacañca, phalakantepi ogāhe,
Gihivatthaṃ hatthisoṇḍaṃ, macchakaṃ catukaṇṇakaṃ.
Tālavaṇṭaṃ satavali, gihipārutapārupaṃ,
Saṃvelli ubhatokājaṃ, dantakaṭṭhaṃ ākoṭane.
Kaṇṭhe vilaggaṃ dāyañca, paṭaggi rukkhahatthinā,
Yameḷe lokāyatakaṃ, pariyāpuṇiṃsu vācayuṃ.
Tiracchānakathā vijjā, khipi maṅgalaṃ khādi ca,
Vātābādho dussati ca, duggandho dukkhapādukā.
Hiriyanti pāruduggandho, tahaṃ tahaṃ karonti ca,
Duggandho kūpaṃ lujjanti, uccavatthu cayena ca.
Sopānālambanabāhā ante, dukkhañca pādukā,
Bahiddhā doṇi kaṭṭhañca, piṭharo ca apāruto.
Vaccakuṭiṃ kavāṭañca, piṭṭhasaṅghāṭameva ca,
Udukkhaluttarapāso, vaṭṭiñca kapisīsakaṃ.
Sūcighaṭitāḷacchiddaṃ, āviñchanacchiddameva ca,
Rajju ullittāvalittaṃ, setavaṇṇañca kāḷakaṃ.
Mālākammaṃ latākammaṃ, makaraṃ pañcapaṭikaṃ,
Cīvaravaṃsaṃ rajjuñca, jarādubbalapākāraṃ.
Koṭṭhake câpi tath’eva, marumbaṃ padarasilā,
Santiṭṭhati niddhamanaṃ, kumbhiñcāpi sarāvakaṃ.
Dukkhaṃ hiri apidhānaṃ, anācārañca ācaruṃ,
Lohabhaṇḍaṃ anuññāsi, ṭhapayitvā paharaṇiṃ.
Ṭhapayitvā sandipallaṅkaṃ, dārupattañ ca pādukaṃ,
Sabbaṃ dārumayaṃ bhaṇḍaṃ, anuññāsi mahāmuni.
Katakaṃ kumbhakārañca, ṭhapayitvā Tathāgato,
Sabbampi mattikābhaṇḍaṃ, anuññāsi anukampako.
Yassa vatthussa niddeso, purimena yadi samaṃ,
Tampi saṃkhittaṃ uddāne, nayato taṃ vijāniyā.
Evaṃ dasasatā vatthū, vinaye khuddakavatthuke,
Saddhammaṭṭhitiko c’eva, pesalānañcanuggaho.
Susikkhito vinayadharo, hitacitto supesalo,
Padīpakaraṇo dhīro, pūjāraho bahussutoti.
Khuddakavatthukkhandhakaṃ niṭṭhitaṃ.