Senāsanakkhandhakaṃ


未完稿

Senāsanakkhandhakaṃ

1. Paṭhamabhāṇavāro

Vihārānujānanaṃ

294

Tena samayena Buddho Bhagavā Rājagahe viharati Veḷuvane kalandakanivāpe. Tena kho pana samayena Bhagavatā bhikkhūnaṃ senāsanaṃ apaññattaṃ hoti. Te ca bhikkhū tahaṃ tahaṃ viharanti — araññe, rukkhamūle, pabbate, kandarāyaṃ, giriguhāyaṃ, susāne, vanapatthe, ajjhokāse, palālapuñje. Te kālasseva tato tato upanikkhamanti — araññā rukkhamūlā pabbatā kandarā giriguhā susānā vanapatthā ajjhokāsā palālapuñjā, pāsādikena abhikkantena paṭikkantena, ālokitena vilokitena, samiñjitena pasāritena, okkhittacakkhū, iriyāpathasampannā. Tena kho pana samayena Rājagahako seṭṭhī kālasseva uyyānaṃ agamāsi. Addasā kho Rājagahako seṭṭhī te bhikkhū kālasseva tato tato upanikkhamante — araññā rukkhamūlā pabbatā kandarā giriguhā susānā vanapatthā ajjhokāsā palālapuñjā, pāsādikena abhikkantena paṭikkantena, ālokitena vilokitena, samiñjitena pasāritena, okkhittacakkhū, iriyāpathasampanne. Disvānassa cittaṃ pasīdi. Atha kho Rājagahako seṭṭhī yena te bhikkhū ten’upasaṅkami, upasaṅkamitvā te bhikkhū etad avoca — “sacāhaṃ, bhante, vihāre kārāpeyyaṃ, vaseyyātha me vihāresū” ti? “Na kho, gahapati, Bhagavatā vihārā anuññātā” ti. “Tena hi, bhante, Bhagavantaṃ paṭipucchitvā mama āroceyyāthā” ti. “Evaṃ gahapatī” ti kho te bhikkhū Rājagahakassa seṭṭhissa paṭissutvā yena Bhagavā ten’upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ — “Rājagahako, bhante, seṭṭhī vihāre kārāpetukāmo. Kathaṃ nu kho, bhante, amhehi paṭipajjitabban” ti? Atha kho Bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi — “anujānāmi, bhikkhave, pañca leṇāni — vihāraṃ, aḍḍhayogaṃ, pāsādaṃ, hammiyaṃ, guhan” ti.

Atha kho te bhikkhū yena Rājagahako seṭṭhī ten’upasaṅkamiṃsu, upasaṅkamitvā Rājagahakaṃ seṭṭhiṃ etad avocuṃ — “anuññātā kho, gahapati, Bhagavatā vihārā, yassadāni kālaṃ maññasī” ti. Atha kho Rājagahako seṭṭhī ekāheneva saṭṭhivihāre patiṭṭhāpesi. Atha kho Rājagahako seṭṭhī te saṭṭhivihāre pariyosāpetvā yena Bhagavā ten’upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho Rājagahako seṭṭhī Bhagavantaṃ etad avoca — “adhivāsetu me, bhante, Bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā” ti. Adhivāsesi Bhagavā tuṇhībhāvena. Atha kho Rājagahako seṭṭhī Bhagavato adhivāsanaṃ viditvā uṭṭhāyâsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

Atha kho Rājagahako seṭṭhī tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā Bhagavato kālaṃ ārocāpesi — “kālo, bhante, niṭṭhitaṃ bhattan” ti. Atha kho Bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya yena Rājagahakassa seṭṭhissa nivesanaṃ ten’upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Atha kho Rājagahako seṭṭhī buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā, Bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ, ekamantaṃ nisīdi. Ekamantaṃ nisinno kho Rājagahako seṭṭhī Bhagavantaṃ etad avoca — “ete me, bhante, saṭṭhivihārā puññatthikena saggatthikena kārāpitā. Kathāhaṃ, bhante, tesu vihāresu paṭipajjāmī” ti? “Tena hi tvaṃ, gahapati, te saṭṭhivihāre āgatānāgatassa cātuddisassa saṅghassa patiṭṭhāpehī” ti. “Evaṃ bhante” ti kho Rājagahako seṭṭhī Bhagavato paṭissutvā te saṭṭhivihāre āgatānāgatassa cātuddisassa saṅghassa patiṭṭhāpesi.

295

Atha kho Bhagavā Rājagahakaṃ seṭṭhiṃ imāhi gāthāhi anumodi —

“Sītaṃ uṇhaṃ paṭihanti, tato vāḷamigāni ca,
Sarīsape ca makase, sisire câpi vuṭṭhiyo.

“Tato vātātapo ghore, sañjāto paṭihaññati,
Leṇatthañca sukhatthañca, jhāyituñca vipassituṃ.

“Vihāradānaṃ saṅghassa, aggaṃ buddhena vaṇṇitaṃ,
Tasmā hi paṇḍito, poso sampassaṃ atthamattano.

“Vihāre kāraye ramme, vāsayettha bahussute,

Tesaṃ annañca pānañca, vatthasenāsanāni ca,
Dadeyya ujubhūtesu, vippasannena cetasā.

“Te tassa dhammaṃ desenti, sabbadukkhāpanūdanaṃ,
Yaṃ so dhammaṃ idhaññāya, parinibbāti anāsavo” ti.

Atha kho Bhagavā Rājagahakaṃ seṭṭhiṃ imāhi gāthāhi anumoditvā uṭṭhāyâsanā pakkāmi.

296

Assosuṃ kho manussā — “Bhagavatā kira vihārā anuññātā” ti sakkaccaṃ vihāre kārāpenti. Te vihārā akavāṭakā honti, ahīpi vicchikāpi satapadiyopi pavisanti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, kavāṭan” ti. Bhittichiddaṃ karitvā valliyāpi rajjuyāpi kavāṭaṃ bandhanti. Undūrehipi upacikāhipi khajjanti. Khayitabandhanāni kavāṭāni patanti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, piṭṭhasaṅghāṭaṃ udukkhalikaṃ uttarapāsakan” ti. Kavāṭā na phusīyanti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, āviñchanacchiddaṃ āviñchanarajjun” ti. Kavāṭā na thakiyanti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, aggaḷavaṭṭiṃ kapisīsakaṃ sūcikaṃ ghaṭikan” ti.

Tena kho pana samayena bhikkhū na sakkonti kavāṭaṃ apāpurituṃ. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, tāḷacchiddaṃ. Tīṇi tāḷāni — lohatāḷaṃ, kaṭṭhatāḷaṃ, visāṇatāḷan” ti. Yehi te ugghāṭetvā pavisanti, vihārā aguttā honti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, yantakaṃ sūcikan” ti.

Tena kho pana samayena vihārā tiṇacchadanā honti, sītakāle sītā, uṇhakāle uṇhā. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, ogumphetvā ullittāvalittaṃ kātun” ti.

Tena kho pana samayena vihārā avātapānakā honti acakkhussā duggandhā. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, tīṇi vātapānāni — vedikāvātapānaṃ, jālavātapānaṃ, salākavātapānan” ti. Vātapānantarikāya kāḷakāpi vagguliyopi pavisanti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, vātapānacakkalikan” ti. Cakkalikantarikāyapi kāḷakāpi vagguliyopi pavisanti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, vātapānakavāṭakaṃ vātapānabhisikan” ti.

Tena kho pana samayena bhikkhū chamāyaṃ sayanti. Gattānipi cīvarānipi paṃsukitāni honti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, tiṇasanthārakan” ti. Tiṇasanthārako undūrehipi upacikāhipi khajjati. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, miḍḍhin” ti. Miḍḍhiyā gattāni dukkhā honti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, bidalamañcakan” ti.

Mañcapīṭhādianujānanaṃ

297

Tena kho pana samayena saṅghassa sosāniko masārako mañco uppanno hoti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, masārakaṃ mañcan” ti. Masārakaṃ pīṭhaṃ uppannaṃ hoti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, masārakaṃ pīṭhan” ti.

Tena kho pana samayena saṅghassa sosāniko bundikābaddho mañco uppanno hoti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, bundikābaddhaṃ mañcan” ti. Bundikābaddhaṃ pīṭhaṃ uppannaṃ hoti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, bundikābaddhaṃ pīṭhan” ti.

Tena kho pana samayena saṅghassa sosāniko kuḷīrapādako mañco uppanno hoti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, kuḷīrapādakaṃ mañcan” ti. Kuḷīrapādakaṃ pīṭhaṃ uppannaṃ hoti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, kuḷīrapādakaṃ pīṭhan” ti.

Tena kho pana samayena saṅghassa sosāniko āhaccapādako mañco uppanno hoti. Bhagavato etam atthaṃ orācesuṃ. “Anujānāmi, bhikkhave, āhaccapādakaṃ mañcan” ti. Āhaccapādakaṃ pīṭhaṃ uppannaṃ hoti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, āhaccapādakaṃ pīṭhan” ti.

Tena kho pana samayena saṅghassa āsandiko uppanno hoti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, āsandikan” ti. Uccako āsandiko uppanno hoti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, uccakampi āsandikan” ti. Sattaṅgo uppanno hoti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, sattaṅgan” ti. Uccako sattaṅgo uppanno hoti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, uccakampi sattaṅgan” ti. Bhaddapīṭhaṃ uppannaṃ hoti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, bhaddapīṭhan” ti. Pīṭhikā uppannā hoti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, pīṭhikan” ti. Eḷakapādakaṃ pīṭhaṃ uppannaṃ hoti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, eḷakapādakaṃ pīṭhan” ti. Āmalakavaṭṭikaṃ pīṭhaṃ uppannaṃ hoti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, āmalakavaṭṭikaṃ pīṭhan” ti. Phalakaṃ uppannaṃ hoti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, phalakan” ti. Kocchaṃ uppannaṃ hoti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, kocchan” ti. Palālapīṭhaṃ uppannaṃ hoti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, palālapīṭhan” ti.

Tena kho pana samayena chabbaggiyā bhikkhū ucce mañce sayanti. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khiyyanti vipācenti — seyyathāpi gihī kāmabhoginoti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, ucce mañce sayitabbaṃ. Yo sayeyya, āpatti dukkaṭassā” ti.

Tena kho pana samayena aññataro bhikkhu nīce mañce sayanto ahinā daṭṭho hoti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, mañcapaṭipādakan” ti.

Tena kho pana samayena chabbaggiyā bhikkhū ucce mañcapaṭipādake dhārenti, saha mañcapaṭipādakehi pavedhenti. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khiyyanti vipācenti — seyyathāpi gihī kāmabhoginoti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, uccā mañcapaṭipādakā dhāretabbā. Yo dhāreyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, aṭṭhaṅgulaparamaṃ mañcapaṭipādakan” ti.

Tena kho pana samayena saṅghassa suttaṃ uppannaṃ hoti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, suttaṃ mañcaṃ veṭhetun” ti. Aṅgāni bahusuttaṃ pariyādiyanti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, aṅge vijjhitvā aṭṭhapadakaṃ veṭhetun” ti. Coḷakaṃ uppannaṃ hoti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, cimilikaṃ kātun” ti. Tūlikā uppannā hoti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, vijaṭetvā bibbohanaṃ kātuṃ. Tīṇi tūlāni — rukkhatūlaṃ, latātūlaṃ, poṭakitūlan” ti.

Tena kho pana samayena chabbaggiyā bhikkhū addhakāyikāni bibbohanāni dhārenti. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khiyyanti vipācenti — seyyathāpi gihī kāmabhoginoti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, aḍḍhakāyikāni bibbohanāni dhāretabbāni. Yo dhāreyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, sīsappamāṇaṃ bibbohanaṃ kātun” ti.

Tena kho pana samayena Rājagahe giraggasamajjo hoti. Manussā mahāmattānaṃ atthāya bhisiyo paṭiyādenti — uṇṇabhisiṃ, coḷabhisiṃ, vākabhisiṃ, tiṇabhisiṃ, paṇṇabhisiṃ. Te vītivatte samajje chaviṃ uppāṭetvā haranti. Addasāsuṃ kho bhikkhū samajjaṭṭhāne bahuṃ uṇṇampi coḷakampi vākampi tiṇampi paṇṇampi chaṭṭitaṃ. Disvāna Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, pañca bhisiyo — uṇṇabhisiṃ, coḷabhisiṃ, vākabhisiṃ, tiṇabhisiṃ, paṇṇabhisin” ti.

Tena kho pana samayena saṅghassa senāsanaparikkhārikaṃ dussaṃ uppannaṃ hoti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, bhisiṃ onandhitun” ti.

Tena kho pana samayena bhikkhū mañcabhisiṃ pīṭhe santharanti, pīṭhabhisiṃ mañce santharanti. Bhisiyo paribhijjanti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, onaddhamañcaṃ onaddhapīṭhan” ti. Ullokaṃ akaritvā santharanti, heṭṭhato nipatanti…pe… “anujānāmi, bhikkhave, ullokaṃ karitvā santharitvā bhisiṃ onandhitun” ti. Chaviṃ uppāṭetvā haranti…pe… “anujānāmi, bhikkhave, phositun” ti. Harantiyeva…pe… “anujānāmi, bhikkhave, bhattikamman” ti. Harantiyeva…pe… “anujānāmi, bhikkhave, hatthabhattikamman” ti. Harantiyeva…pe… “anujānāmi, bhikkhave, hatthabhattin” ti.

Setavaṇṇādianujānanaṃ

298

Tena kho pana samayena titthiyānaṃ seyyāyo setavaṇṇā honti, kāḷavaṇṇakatā bhūmi, gerukaparikammakatā bhitti. Bahū manussā seyyāpekkhakā gacchanti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, vihāre setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikamman” ti.

Tena kho pana samayena pharusāya bhittiyā setavaṇṇo na nipatati. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, thusapiṇḍaṃ datvā pāṇikāya paṭibāhetvā setavaṇṇaṃ nipātetun” ti. Setavaṇṇo anibandhanīyo hoti…pe… “anujānāmi, bhikkhave, saṇhamattikaṃ datvā pāṇikāya paṭibāhetvā setavaṇṇaṃ nipātetun” ti. Setavaṇṇo anibandhanīyo hoti…pe… “anujānāmi, bhikkhave, ikkāsaṃ piṭṭhamaddan” ti.

Tena kho pana samayena pharusāya bhittiyā gerukā na nipatati. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, thusapiṇḍaṃ datvā pāṇikāya paṭibāhetvā gerukaṃ nipātetun” ti. Gerukā anibandhanīyā hoti…pe… “anujānāmi, bhikkhave, kuṇḍakamattikaṃ datvā pāṇikāya paṭibāhetvā gerukaṃ nipātetun” ti. Gerukā anibandhanīyā hoti…pe… “anujānāmi, bhikkhave, sāsapakuṭṭaṃ sitthatelakan” ti. Accussannaṃ hoti…pe… “anujānāmi, bhikkhave, coḷakena paccuddharitun” ti.

Tena kho pana samayena pharusāya bhūmiyā kāḷavaṇṇo na nipatati. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, thusapiṇḍaṃ datvā pāṇikāya paṭibāhetvā kāḷavaṇṇaṃ nipātetun” ti. Kāḷavaṇṇo anibandhanīyo hoti…pe… “anujānāmi, bhikkhave, gaṇḍumattikaṃ datvā pāṇikāya paṭibāhetvā kāḷavaṇṇaṃ nipātetun” ti. Kāḷavaṇṇo anibandhanīyo hoti…pe… “anujānāmi, bhikkhave, ikkāsaṃ kasāvan” ti.

Paṭibhānacittapaṭikkhepaṃ

299

Tena kho pana samayena chabbaggiyā bhikkhū vihāre paṭibhānacittaṃ kārāpenti — itthirūpakaṃ purisarūpakaṃ. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khiyyanti vipācenti — seyyathāpi gihī kāmabhoginoti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, paṭibhānacittaṃ kārāpetabbaṃ — itthirūpakaṃ purisarūpakaṃ. Yo kārāpeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭikan” ti.

Iṭṭhakācayādianujānanaṃ

300

Tena kho pana samayena vihārā nīcavatthukā honti, udakena otthariyyanti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, uccavatthukaṃ kātun” ti. Cayo paripatati…pe… “anujānāmi, bhikkhave, cinituṃ tayo caye — iṭṭhakācayaṃ, silācayaṃ, dārucayan” ti. Ārohantā vihaññanti…pe… “anujānāmi, bhikkhave, tayo sopāne — iṭṭhakāsopānaṃ, silāsopānaṃ, dārusopānan” ti. Ārohantā paripatanti…pe… “anujānāmi, bhikkhave, ālambanabāhan” ti.

Tena kho pana samayena vihārā āḷakamandā honti. Bhikkhū hiriyanti nipajjituṃ. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, tirokaraṇin” ti. Tirokaraṇiṃ ukkhipitvā olokenti…pe… “anujānāmi, bhikkhave, aḍḍhakuṭṭakan” ti. Aḍḍhakuṭṭakā uparito olokenti…pe… “anujānāmi, bhikkhave, tayo gabbhe — sivikāgabbhaṃ, nāḷikāgabbhaṃ, hammiyagabbhan” ti.

Tena kho pana samayena bhikkhū khuddake vihāre majjhe gabbhaṃ karonti. Upacāro na hoti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, khuddake vihāre ekamantaṃ gabbhaṃ kātuṃ, mahallake majjhe” ti.

Tena kho pana samayena vihārassa kuṭṭapādo jīrati. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, kulaṅkapādakan” ti. Vihārassa kuṭṭo ovassati…pe…“anujānāmi, bhikkhave, parittāṇakiṭikaṃ uddasudhan” ti.

Tena kho pana samayena aññatarassa bhikkhuno tiṇacchadanā ahi khandhe patati. So bhīto vissaramakāsi. Bhikkhū upadhāvitvā taṃ bhikkhuṃ etad avocuṃ — “kissa tvaṃ, āvuso, vissaramakāsī” ti? Atha kho so bhikkhūnaṃ etam atthaṃ ārocesi. Bhikkhū Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, vitānan” ti.

Tena kho pana samayena bhikkhū mañcapādepi pīṭhapādepi thavikāyo laggenti. Undūrehipi upacikāhipi khajjanti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, bhittikhilaṃ nāgadantakan” ti.

Tena kho pana samayena bhikkhū mañcepi pīṭhepi cīvaraṃ nikkhipanti. Cīvaraṃ paribhijjiti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, vihāre cīvaravaṃsaṃ cīvararajjun” ti.

Tena kho pana samayena vihārā anāḷindakā honti appaṭissaraṇā. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, āḷindaṃ paghanaṃ pakuṭṭaṃ osārakan” ti. Āḷindā pākaṭā honti. Bhikkhū hiriyanti nipajjituṃ…pe… “anujānāmi, bhikkhave, saṃsaraṇakiṭikaṃ ugghāṭanakiṭikan” ti.

Upaṭṭhānasālāanujānanaṃ

301

Tena kho pana samayena bhikkhū ajjhokāse bhattavissaggaṃ karontā sītena pi uṇhena pi kilamanti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, upaṭṭhānasālan” ti. Upaṭṭhānasālā nīcavatthukā hoti, udakena otthariyyati…pe… “anujānāmi, bhikkhave, uccavatthukaṃ kātun” ti. Cayo paripatati…pe… “anujānāmi, bhikkhave, cinituṃ tayo caye — iṭṭhakācayaṃ, silācayaṃ, dārucayan” ti. Ārohantā vihaññanti…pe… “anujānāmi, bhikkhave, tayo sopāne — iṭṭhakāsopānaṃ, silāsopānaṃ, dārusopānan” ti. Ārohantā paripatanti…pe… “anujānāmi, bhikkhave, ālambanabāhan” ti. Upaṭṭhānasālāya tiṇacuṇṇaṃ paripatati…pe… “anujānāmi, bhikkhave, ogumphetvā ullittāvalittaṃ kātuṃ — setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭikaṃ cīvaravaṃsaṃ cīvararajjun” ti.

Tena kho pana samayena bhikkhū ajjhokāse chamāya cīvaraṃ pattharanti. Cīvaraṃ paṃsukitaṃ hoti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, ajjhokāse cīvaravaṃsaṃ cīvararajjun” ti. Pānīyaṃ otappati…pe… “anujānāmi, bhikkhave, pānīyasālaṃ pānīyamaṇḍapan” ti. Pānīyasālā nīcavatthukā hoti, udakena otthariyyati…pe… “anujānāmi, bhikkhave, uccavatthukaṃ kātun” ti. Cayo paripatati…pe… “anujānāmi, bhikkhave, cinituṃ tayo caye — iṭṭhakācayaṃ, silācayaṃ, dārucayan” ti. Ārohantā vihaññanti…pe… “anujānāmi, bhikkhave, tayo sopāne — iṭṭhakāsopānaṃ, silāsopānaṃ, dārusopānan” ti. Ārohantā paripatanti…pe… “anujānāmi, bhikkhave, ālambanabāhan” ti. Pānīyasālāya tiṇacuṇṇaṃ paripatati…pe… “anujānāmi, bhikkhave, ogumphetvā ullittāvalittaṃ kātuṃ — setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭikaṃ cīvaravaṃsaṃ cīvararajjun” ti. Pānīyabhājanaṃ na saṃvijjati…pe… “anujānāmi, bhikkhave, pānīyasaṅkhaṃ pānīyasarāvakan” ti.

Pākārādianujānanaṃ

302

Tena kho pana samayena vihārā aparikkhittā honti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, parikkhipituṃ tayo pākāre — iṭṭhakāpākāraṃ, silāpākāraṃ, dārupākāran” ti. Koṭṭhako na hoti…pe… “anujānāmi, bhikkhave, koṭṭhakan” ti. Koṭṭhako nīcavatthuko hoti, udakena otthariyyati…pe… “anujānāmi, bhikkhave, uccavatthukaṃ kātun” ti. Koṭṭhakassa kavāṭaṃ na hoti…pe… “anujānāmi, bhikkhave, kavāṭaṃ piṭṭhasaṅghāṭaṃ udukkhalikaṃ uttarapāsakaṃ aggaḷavaṭṭiṃ kapisīsakaṃ sūcikaṃ ghaṭikaṃ tāḷacchiddaṃ āviñchanacchiddaṃ āviñchanarajjun” ti. Koṭṭhake tiṇacuṇṇaṃ paripatati…pe… “anujānāmi, bhikkhave, ogumphetvā ullittāvalittaṃ kātuṃ — setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭikan” ti.

Tena kho pana samayena pariveṇaṃ cikkhallaṃ hoti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, marumbaṃ upakiritun” ti. Na pariyāpuṇanti…pe… “anujānāmi, bhikkhave, padarasilaṃ nikkhipitun” ti. Udakaṃ santiṭṭhati…pe… “anujānāmi, bhikkhave, udakaniddhamanan” ti.

Tena kho pana samayena bhikkhū pariveṇe tahaṃ tahaṃ aggiṭṭhānaṃ karonti. Pariveṇaṃ uklāpaṃ hoti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, ekamantaṃ aggisālaṃ kātun” ti. Aggisālā nīcavatthukā hoti, udakena otthariyyati…pe… “anujānāmi, bhikkhave, uccavatthukaṃ kātun” ti. Cayo paripatati…pe… “anujānāmi, bhikkhave, cinituṃ tayo caye — iṭṭhakācayaṃ, silācayaṃ, dārucayan” ti. Ārohantā vihaññanti…pe… “anujānāmi, bhikkhave, tayo sopāne — iṭṭhakāsopānaṃ, silāsopānaṃ, dārusopānan” ti. Ārohantā paripatanti…pe… “anujānāmi, bhikkhave, ālambanabāhan” ti. Aggisālāya kavāṭaṃ na hoti…pe… “anujānāmi, bhikkhave, kavāṭaṃ piṭṭhasaṅghāṭaṃ udukkhalikaṃ uttarapāsakaṃ aggaḷavaṭṭiṃ kapisīsakaṃ sūcikaṃ ghaṭikaṃ tāḷacchiddaṃ āviñchanacchiddaṃ āviñchanarajjun” ti. Aggisālāya tiṇacuṇṇaṃ paripatati…pe… “anujānāmi, bhikkhave, ogumphetvā ullittāvalittaṃ kātuṃ — setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭikaṃ cīvaravaṃsaṃ cīvararajjun” ti.

Ārāmaparikkhepaanujānanaṃ

303

Tena kho pana samayena ārāmo aparikkhitto hoti. Ajakāpi pasukāpi uparope viheṭhenti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, parikkhipituṃ tayo vāṭe — veḷuvāṭaṃ, kaṇḍakavāṭaṃ, parikhan” ti. Koṭṭhako na hoti. Tatheva ajakāpi pasukāpi uparope viheṭhenti…pe… “anujānāmi, bhikkhave, koṭṭhakaṃ apesiṃ yamakakavāṭaṃ toraṇaṃ palighan” ti. Koṭṭhake tiṇacuṇṇaṃ paripatati…pe… “anujānāmi, bhikkhave, ogumphetvā ullittāvalittaṃ kātuṃ — setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭikan” ti. Ārāmo cikkhallo hoti…pe… “anujānāmi, bhikkhave, marumbaṃ upakiritun” ti. Na pariyāpuṇanti…pe… “anujānāmi, bhikkhave, padarasilaṃ nikkhipitun” ti. Udakaṃ santiṭṭhati…pe… “anujānāmi, bhikkhave, udakaniddhamanan” ti.

Tena kho pana samayena rājā Māgadho Seniyo Bimbisāro saṅghassa atthāya sudhāmattikālepanaṃ pāsādaṃ kāretukāmo hoti. Atha kho bhikkhūnaṃ etad ahosi — “kiṃ nu kho Bhagavatā chadanaṃ anuññātaṃ, kiṃ ananuññātan” ti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, pañca chadanāni — iṭṭhakāchadanaṃ, silāchadanaṃ, sudhāchadanaṃ, tiṇacchadanaṃ, paṇṇacchadanan” ti.

Paṭhamabhāṇavāro niṭṭhito.

2. Dutiyabhāṇavāro

Anāthapiṇḍikavatthu

304

Tena kho pana samayena anāthapiṇḍiko gahapati Rājagahakassa seṭṭhissa bhaginipatiko hoti. Atha kho anāthapiṇḍiko gahapati Rājagahaṃ agamāsi kenacideva karaṇīyena. Tena kho pana samayena Rājagahakena seṭṭhinā svātanāya buddhappamukho saṅgho nimantito hoti. Atha kho Rājagahako seṭṭhī dāse ca kammakāre ca āṇāpesi — “tena hi, bhaṇe, kālasseva uṭṭhāya yāguyo pacatha, bhattāni pacatha, sūpāni sampādetha, uttaribhaṅgāni sampādethā” ti. Atha kho anāthapiṇḍikassa gahapatissa etad ahosi — “pubbe khvāyaṃ gahapati mayi āgate sabbakiccāni nikkhipitvā mamaññeva saddhiṃ paṭisammodati. Sodānāyaṃ vikkhittarūpo dāse ca kammakāre ca āṇāpesi — ‘tena hi, bhaṇe, kālasseva uṭṭhāya yāguyo pacatha, bhattāni pacatha, sūpāni sampādetha, uttaribhaṅgāni sampādethā’ ti. Kiṃ nu kho imassa gahapatissa āvāho vā bhavissati, vivāho vā bhavissati, mahāyañño vā paccupaṭṭhito, rājā vā Māgadho Seniyo Bimbisāro nimantito svātanāya saddhiṃ balakāyenā” ti?

Atha kho Rājagahako seṭṭhī dāse ca kammakāre ca āṇāpetvā yena anāthapiṇḍiko gahapati ten’upasaṅkami, upasaṅkamitvā anāthapiṇḍikena gahapatinā saddhiṃ paṭisammoditvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho Rājagahakaṃ seṭṭhiṃ anāthapiṇḍiko gahapati etad avoca — “pubbe kho tvaṃ, gahapati, mayi āgate sabbakiccāni nikkhipitvā mamaññeva saddhiṃ paṭisammodasi. Sodāni tvaṃ vikkhittarūpo dāse ca kammakāre ca āṇāpesi — ‘tena hi, bhaṇe, kālasseva uṭṭhāya yāguyo pacatha, bhattāni pacatha, sūpāni sampādetha, uttaribhaṅgāni sampādethā’ ti. Kiṃ nu kho te, gahapati, āvāho vā bhavissati, vivāho vā bhavissati, mahāyañño vā paccupaṭṭhito, rājā vā Māgadho Seniyo Bimbisāro nimantito svātanāya saddhiṃ balakāyenā” ti? “Na me, gahapati, āvāho vā bhavissati, nāpi vivāho vā bhavissati, nāpi rājā vā Māgadho Seniyo Bimbisāro nimantito svātanāya saddhiṃ balakāyena, api ca me mahāyañño paccupaṭṭhito, svātanāya buddhappamukho saṅgho nimantito” ti. “Buddhoti tvaṃ, gahapati, vadesī” ti? “Buddho tyāhaṃ, gahapati, vadāmī” ti. “Buddhoti tvaṃ, gahapati, vadesī” ti? “Buddho tyāhaṃ, gahapati, vadāmī” ti. “Buddhoti tvaṃ, gahapati, vadesī” ti? “Buddho tyāhaṃ, gahapati, vadāmī” ti. “Ghosopi kho eso, gahapati, dullabho lokasmiṃ yadidaṃ — Buddho buddhoti. Sakkā nu kho, gahapati, imaṃ kālaṃ taṃ Bhagavantaṃ dassanāya upasaṅkamituṃ arahantaṃ sammāsambuddhan” ti? “Akālo kho, gahapati, imaṃ kālaṃ taṃ Bhagavantaṃ dassanāya upasaṅkamituṃ arahantaṃ sammāsamBuddhaṃ. Svedāni tvaṃ kālena taṃ Bhagavantaṃ dassanāya upasaṅkamissasi arahantaṃ sammāsambuddhan” ti. Atha kho anāthapiṇḍiko gahapati — svedānāhaṃ kālena taṃ Bhagavantaṃ dassanāya upasaṅkamissāmi arahantaṃ sammāsambuddhanti — buddhagatāya satiyā nipajjitvā rattiyā sudaṃ tikkhattuṃ vuṭṭhāsi pabhātaṃ maññamāno.

305

Atha kho anāthapiṇḍiko gahapati yena sivakadvāraṃ ten’upasaṅkami. Amanussā dvāraṃ vivariṃsu. Atha kho anāthapiṇḍikassa gahapatissa nagaramhā nikkhantassa āloko antaradhāyi, andhakāro pāturahosi, bhayaṃ chambhitattaṃ lomahaṃso udapādi, tatova puna nivattitukāmo ahosi. Atha kho sivako yakkho antarahito saddamanussāvesi —

“Sataṃ hatthī sataṃ assā, sataṃ assatarīrathā,

Sataṃ kaññāsahassāni, āmukkamaṇikuṇḍalā,
Ekassa padavītihārassa, kalaṃ nāgghanti soḷasiṃ.

“Abhikkama gahapati abhikkama gahapati,
Abhikkantaṃ te seyyo no paṭikkantan” ti.

Atha kho anāthapiṇḍikassa gahapatissa andhakāro antaradhāyi, āloko pāturahosi. Yaṃ ahosi bhayaṃ chambhitattaṃ lomahaṃso so paṭippassambhi. Dutiyam pi kho…pe… Tatiyam pi kho…pe… anāthapiṇḍikassa gahapatissa āloko antaradhāyi, andhakāro pāturahosi, bhayaṃ chambhitattaṃ lomahaṃso udapādi, tatova puna nivattitukāmo ahosi. Tatiyam pi kho sivako yakkho antarahito saddamanussāvesi —

“Sataṃ hatthī sataṃ assā, sataṃ assatarīrathā,

Sataṃ kaññāsahassāni, āmukkamaṇikuṇḍalā,
Ekassa padavītihārassa, kalaṃ nāgghanti soḷasiṃ.

“Abhikkama gahapati abhikkama gahapati,
Abhikkantaṃ te seyyo no paṭikkantan” ti.

Tatiyam pi kho anāthapiṇḍikassa gahapatissa andhakāro antaradhāyi, āloko pāturahosi, yaṃ ahosi bhayaṃ chambhitattaṃ lomahaṃso, so paṭippassambhi. Atha kho anāthapiṇḍiko gahapati yena sītavanaṃ ten’upasaṅkami. Tena kho pana samayena Bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya ajjhokāse caṅkamati. Addasā kho Bhagavā anāthapiṇḍikaṃ gahapatiṃ dūrato va āgacchantaṃ. Disvāna caṅkamā orohitvā paññatte āsane nisīdi. Nisajja kho Bhagavā anāthapiṇḍikaṃ gahapatiṃ etad avoca — “ehi sudattā” ti. Atha kho anāthapiṇḍiko gahapati — nāmena maṃ Bhagavā ālapatīti — haṭṭho udaggo yena Bhagavā ten’upasaṅkami, upasaṅkamitvā Bhagavato pādesu sirasā nipatitvā Bhagavantaṃ etad avoca — “kacci, bhante, Bhagavā sukhaṃ sayitthā” ti?

“Sabbadā ve sukhaṃ seti, brāhmaṇo parinibbuto,
Yo na limpati kāmesu, sītibhūto nirūpadhi.

“Sabbā āsattiyo chetvā, vineyya hadaye daraṃ,
Upasanto sukhaṃ seti, santiṃ pappuyya cetasā” ti.

Atha kho Bhagavā anāthapiṇḍikassa gahapatissa anupubbiṃ kathaṃ kathesi, seyyathidaṃ — dānakathaṃ sīlakathaṃ saggakathaṃ, kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ, nekkhamme ānisaṃsaṃ pakāsesi. Yadā Bhagavā aññāsi anāthapiṇḍikaṃ gahapatiṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ, atha yā Buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi — dukkhaṃ, samudayaṃ, nirodhaṃ, maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya, evam eva anāthapiṇḍikassa gahapatissa tasmiṃyeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi — yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhammanti. Atha kho anāthapiṇḍiko gahapati diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane Bhagavantaṃ etad avoca — “abhikkantaṃ bhante, abhikkantaṃ bhante. Seyyathāpi, bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya — cakkhumanto rūpāni dakkhantīti — evam evaṃ Bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ, bhante, Bhagavantaṃ saraṇaṃ gacchāmi, dhammañca, bhikkhusaṅghañca. Upāsakaṃ maṃ Bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ. Adhivāsetu ca me, bhante, Bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā” ti. Adhivāsesi Bhagavā tuṇhībhāvena.

Atha kho anāthapiṇḍiko gahapati Bhagavato adhivāsanaṃ viditvā uṭṭhāyâsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Assosi kho Rājagahako seṭṭhī — “anāthapiṇḍikena kira gahapatinā svātanāya buddhappamukho saṅgho nimantito” ti.

306

Atha kho Rājagahako seṭṭhī anāthapiṇḍikaṃ gahapatiṃ etad avoca — “tayā kira, gahapati, svātanāya buddhappamukho saṅgho nimantito. Tvañcāsi āgantuko. Demi te, gahapati, veyyāyikaṃ yena tvaṃ buddhappamukhassa saṅghassa bhattaṃ kareyyāsī” ti. “Alaṃ, gahapati atthi me veyyāyikaṃ yenâhaṃ buddhappamukhassa saṅghassa bhattaṃ karissāmī” ti.

Assosi kho Rājagahako negamo — “anāthapiṇḍikena kira gahapatinā svātanāya buddhappamukho saṅgho nimantito” ti. Atha kho Rājagahako negamo anāthapiṇḍikaṃ gahapatiṃ etad avoca — “tayā kira, gahapati, svātanāya buddhappamukho saṅgho nimantito. Tvañcāsi āgantuko. Demi te, gahapati, veyyāyikaṃ yena tvaṃ buddhappamukhassa saṅghassa bhattaṃ kareyyāsī” ti. “Alaṃ ayya, atthi me veyyāyikaṃ yenâhaṃ buddhappamukhassa saṅghassa bhattaṃ karissāmī” ti.

Assosi kho rājā Māgadho Seniyo Bimbisāro — “anāthapiṇḍikena kira gahapatinā svātanāya buddhappamukho saṅgho nimantito” ti. Atha kho rājā Māgadho Seniyo Bimbisāro anāthapiṇḍikaṃ gahapatiṃ etad avoca — “tayā kira, gahapati, svātanāya buddhappamukho saṅgho nimantito. Tvañcāsi āgantuko. Demi te, gahapati, veyyāyikaṃ yena tvaṃ buddhappamukhassa saṅghassa bhattaṃ kareyyāsī” ti. “Alaṃ deva, atthi me veyyāyikaṃ yenâhaṃ buddhappamukhassa saṅghassa bhattaṃ karissāmī” ti.

Atha kho anāthapiṇḍiko gahapati tassā rattiyā accayena Rājagahakassa seṭṭhissa nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā Bhagavato kālaṃ ārocāpesi — “kālo, bhante, niṭṭhitaṃ bhattan” ti. Atha kho Bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya yena Rājagahakassa seṭṭhissa nivesanaṃ ten’upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Atha kho anāthapiṇḍiko gahapati buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā, Bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ, ekamantaṃ nisīdi. Ekamantaṃ nisinno kho anāthapiṇḍiko gahapati Bhagavantaṃ etad avoca — “adhivāsetu me, bhante, Bhagavā Sāvatthiyaṃ vassâvāsaṃ saddhiṃ bhikkhusaṅghenā” ti. “Suññāgāre kho, gahapati, tathāgatā abhiramantī” ti. “Aññātaṃ Bhagavā, aññātaṃ sugatā” ti. Atha kho Bhagavā anāthapiṇḍikaṃ gahapatiṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyâsanā pakkāmi.

307

Tena kho pana samayena anāthapiṇḍiko gahapati bahumitto hoti bahusahāyo ādeyyavāco. Atha kho anāthapiṇḍiko gahapati Rājagahe taṃ karaṇīyaṃ tīretvā yena sāvatthi tena pakkāmi. Atha kho anāthapiṇḍiko gahapati antarāmagge manusse āṇāpesi — “ārāme, ayyā, karotha, vihāre patiṭṭhāpetha, dānāni paṭṭhapetha. Buddho loke uppanno. So ca mayā Bhagavā nimantito iminā maggena āgacchissatī” ti. Atha kho te manussā anāthapiṇḍikena gahapatinā uyyojitā ārāme akaṃsu, vihāre patiṭṭhāpesuṃ, dānāni paṭṭhapesuṃ.

Atha kho anāthapiṇḍiko gahapati sāvatthiṃ gantvā samantā sāvatthiṃ anuvilokesi — “kattha nu kho Bhagavā vihareyya? Yaṃ assa gāmato neva atidūre na accāsanne, gamanāgamanasampannaṃ, atthikānaṃ atthikānaṃ manussānaṃ abhikkamanīyaṃ, divā appākiṇṇaṃ, rattiṃ appasaddaṃ, appanigghosaṃ, vijanavātaṃ, manussarāhasseyyakaṃ, paṭisallānasāruppan” ti.

Addasā kho anāthapiṇḍiko gahapati jetassa kumārassa uyyānaṃ — gāmato neva atidūre na accāsanne, gamanāgamanasampannaṃ, atthikānaṃ atthikānaṃ manussānaṃ abhikkamanīyaṃ, divā appākiṇṇaṃ, rattiṃ appasaddaṃ, appanigghosaṃ, vijanavātaṃ, manussarāhasseyyakaṃ, paṭisallānasāruppaṃ. Disvāna yena jeto kumāro ten’upasaṅkami, upasaṅkamitvā jetaṃ kumāraṃ etad avoca — “dehi me, ayyaputta, uyyānaṃ ārāmaṃ kātun” ti. “Adeyyo, gahapati, ārāmo api koṭisantharenā” ti. “Gahito, ayyaputta, ārāmo” ti. “Na, gahapati, gahito ārāmo” ti. Gahito na gahitoti vohārike mahāmatte pucchiṃsu. Mahāmattā evam āhaṃsu — “yato tayā, ayyaputta, aggho kato, gahito ārāmo” ti. Atha kho anāthapiṇḍiko gahapati sakaṭehi hiraññaṃ nibbāhāpetvā jetavanaṃ koṭisantharaṃ santharāpesi. Sakiṃ nīhaṭaṃ hiraññaṃ thokassa okāsassa koṭṭhakasāmantā nappahoti. Atha kho anāthapiṇḍiko gahapati manusse āṇāpesi — “gacchatha, bhaṇe, hiraññaṃ āharatha, imaṃ okāsaṃ santharissāmā” ti.

Atha kho jetassa kumārassa etad ahosi — “na kho idaṃ orakaṃ bhavissati, yathāyaṃ gahapati tāva bahuṃ hiraññaṃ pariccajatī” ti. Anāthapiṇḍikaṃ gahapatiṃ etad avoca — “alaṃ, gahapati, mā taṃ okāsaṃ santharāpesi. Dehi me etaṃ okāsaṃ. Mametaṃ dānaṃ bhavissatī” ti. Atha kho anāthapiṇḍiko gahapati — ayaṃ kho jeto kumāro abhiññāto ñātamanusso, mahatthiko kho pana evarūpānaṃ ñātamanussānaṃ imasmiṃ dhammavinaye pasādoti — taṃ okāsaṃ jetassa kumārassa pādāsi. Atha kho jeto kumāro tasmiṃ okāse koṭṭhakaṃ māpesi.

Atha kho anāthapiṇḍiko gahapati jetavane vihāre kārāpesi, pariveṇāni kārāpesi, koṭṭhake kārāpesi, upaṭṭhānasālāyo kārāpesi, aggisālāyo kārāpesi, kappiyakuṭiyo kārāpesi, vaccakuṭiyo kārāpesi, caṅkame kārāpesi, caṅkamanasālāyo kārāpesi, udapāne kārāpesi, udapānasālāyo kārāpesi, jantāghare kārāpesi, jantāgharasālāyo kārāpesi, pokkharaṇiyo kārāpesi, maṇḍape kārāpesi.

308

Atha kho Bhagavā Rājagahe yathâbhirantaṃ viharitvā yena Vesālī tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena Vesālī tad avasari. Tatra sudaṃ Bhagavā Vesāliyaṃ viharati Mahāvane Kūṭāgārasālāyaṃ. Tena kho pana samayena manussā sakkaccaṃ navakammaṃ karonti. Yepi bhikkhū navakammaṃ adhiṭṭhenti tepi sakkaccaṃ upaṭṭhenti cīvara-piṇḍapāta-senāsana-gilānappaccaya-bhesajja-parikkhārena. Atha kho aññatarassa daliddassa tunnavāyassa etad ahosi — “na kho idaṃ orakaṃ bhavissati, yathayime manussā sakkaccaṃ navakammaṃ karonti, yaṃ nūnâhampi navakammaṃ kareyyan” ti. Atha kho so daliddo tunnavāyo sāmaṃ cikkhallaṃ madditvā iṭṭhakāyo cinitvā kuṭṭaṃ uṭṭhāpesi. Tena akusalakena citā vaṅkā bhitti paripati. Dutiyam pi kho…pe… Tatiyam pi kho so daliddo tunnavāyo sāmaṃ cikkhallaṃ madditvā iṭṭhakāyo cinitvā kuṭṭaṃ uṭṭhāpesi. Tena akusalakena citā vaṅkā bhitti paripati. Atha kho so daliddo tunnavāyo ujjhāyati khiyyati vipāceti — “ye imesaṃ samaṇānaṃ Sakyaputtiyānaṃ denti cīvara-piṇḍapāta-senāsana-gilānappaccaya-bhesajja-parikkhāraṃ, te ime ovadanti anusāsanti, tesañca navakammaṃ adhiṭṭhenti. Ahaṃ panamhi daliddo. Na maṃ koci ovadati vā anusāsati vā navakammaṃ vā adhiṭṭhetī” ti. Assosuṃ kho bhikkhū tassa daliddassa tunnavāyassa ujjhāyantassa khiyyantassa vipācentassa. Atha kho te bhikkhū Bhagavato etam atthaṃ ārocesuṃ. Atha kho Bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi — “anujānāmi, bhikkhave, navakammaṃ dātuṃ. Navakammiko, bhikkhave, bhikkhu ussukkaṃ āpajjissati — ‘kinti nu kho vihāro khippaṃ pariyosānaṃ gaccheyyā’ ti, khaṇḍaṃ phullaṃ paṭisaṅkharissati. Evañ ca pana, bhikkhave, dātabbaṃ. Paṭhamaṃ bhikkhu yācitabbo, yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo —

309

“Suṇātu me, bhante, saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa gahapatino vihāraṃ itthannāmassa bhikkhuno navakammaṃ dadeyya. Esā ñatti.

“Suṇātu me, bhante, saṅgho. Saṅgho itthannāmassa gahapatino vihāraṃ itthannāmassa bhikkhuno navakammaṃ deti. Yassāyasmato khamati itthannāmassa gahapatino vihāraṃ itthannāmassa bhikkhuno navakammassa dānaṃ, so tuṇhassa, yassa nakkhamati, so bhāseyya.

“Dinno saṅghena itthannāmassa gahapatino vihāro itthannāmassa bhikkhuno navakammaṃ. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī” ti.

Aggāsanādianujānanaṃ

310

Atha kho Bhagavā Vesāliyaṃ yathâbhirantaṃ viharitvā yena sāvatthi tena cārikaṃ pakkāmi. Tena kho pana samayena chabbaggiyānaṃ bhikkhūnaṃ antevāsikā bhikkhū buddhappamukhassa saṅghassa purato purato gantvā vihāre pariggaṇhanti, seyyāyo pariggaṇhanti — idaṃ amhākaṃ upajjhāyānaṃ bhavissati, idaṃ amhākaṃ ācariyānaṃ bhavissati, idaṃ amhākaṃ bhavissatī” ti.

Atha kho āyasmā Sāriputto buddhappamukhassa saṅghassa piṭṭhito piṭṭhito gantvā vihāresu pariggahitesu, seyyāsu pariggahitāsu, seyyaṃ alabhamāno aññatarasmiṃ rukkhamūle nisīdi. Atha kho Bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya ukkāsi. Āyasmā pi Sāriputto ukkāsi. “Ko etthā” ti? “Ahaṃ, Bhagavā, Sāriputto” ti. “Kissa tvaṃ, Sāriputtaṃ, idha nisinno” ti? Atha kho āyasmā Sāriputto Bhagavato etam atthaṃ ārocesi. Atha kho Bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi — “saccaṃ kira, bhikkhave, chabbaggiyānaṃ bhikkhūnaṃ antevāsikā bhikkhū buddhappamukhassa saṅghassa purato purato gantvā vihāre pariggaṇhanti, seyyāyo pariggaṇhanti — idaṃ amhākaṃ upajjhāyānaṃ bhavissati, idaṃ amhākaṃ ācariyānaṃ bhavissati, idaṃ amhākaṃ bhavissatī” ti? “Saccaṃ Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… “kathañ hi nāma te, bhikkhave, moghapurisā buddhappamukhassa saṅghassa purato purato gantvā vihāre pariggahessanti, seyyāyo pariggahessanti — idaṃ amhākaṃ upajjhāyānaṃ bhavissati, idaṃ amhākaṃ ācariyānaṃ bhavissati, idaṃ amhākaṃ bhavissatīti. N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi — “ko, bhikkhave, arahati aggāsanaṃ aggodakaṃ aggapiṇḍan” ti?

Ekacce bhikkhū evam āhaṃsu — “yo, Bhagavā, khattiyakulā pabbajito so arahati aggāsanaṃ aggodakaṃ aggapiṇḍan” ti. Ekacce bhikkhū evam āhaṃsu — “yo, Bhagavā, brāhmaṇakulā pabbajito so arahati aggāsanaṃ aggodakaṃ aggapiṇḍan” ti. Ekacce bhikkhū evam āhaṃsu — “yo, Bhagavā, gahapatikulā pabbajito so arahati aggāsanaṃ aggodakaṃ aggapiṇḍan” ti. Ekacce bhikkhū evam āhaṃsu — “yo, Bhagavā, suttantiko so arahati aggāsanaṃ aggodakaṃ aggapiṇḍan” ti. Ekacce bhikkhū evam āhaṃsu — “yo, Bhagavā, vinayadharo so arahati aggāsanaṃ aggodakaṃ aggapiṇḍan” ti. Ekacce bhikkhū evam āhaṃsu — “yo, Bhagavā, dhammakathiko so arahati aggāsanaṃ aggodakaṃ aggapiṇḍan” ti. Ekacce bhikkhū evam āhaṃsu — “yo, Bhagavā, paṭhamassa jhānassa lābhī so arahati aggāsanaṃ aggodakaṃ aggapiṇḍan” ti. Ekacce bhikkhū evam āhaṃsu — “yo, Bhagavā, dutiyassa jhānassa lābhī so arahati aggāsanaṃ aggodakaṃ aggapiṇḍan” ti. Ekacce bhikkhū evam āhaṃsu — “yo, Bhagavā, tatiyassa jhānassa lābhī so arahati aggāsanaṃ aggodakaṃ aggapiṇḍan” ti. Ekacce bhikkhū evam āhaṃsu — “yo, Bhagavā, catutthassa jhānassa lābhī so arahati aggāsanaṃ aggodakaṃ aggapiṇḍan” ti. Ekacce bhikkhū evam āhaṃsu — “yo, Bhagavā, sotāpanno so arahati aggāsanaṃ aggodakaṃ aggapiṇḍan” ti. Ekacce bhikkhū evam āhaṃsu — “yo, Bhagavā, sakadāgāmī…pe… yo, Bhagavā, anāgāmī…pe… yo, Bhagavā, arahā so arahati aggāsanaṃ aggodakaṃ aggapiṇḍan” ti. Ekacce bhikkhū evam āhaṃsu — “yo, Bhagavā, tevijjo so arahati aggāsanaṃ aggodakaṃ aggapiṇḍan” ti. Ekacce bhikkhū evam āhaṃsu — “yo, Bhagavā, chaḷabhiñño so arahati aggāsanaṃ aggodakaṃ aggapiṇḍan” ti.

311

Atha kho Bhagavā bhikkhū āmantesi — “bhūtapubbaṃ, bhikkhave, himavantapadese mahānigrodho ahosi. Taṃ tayo sahāyā upanissāya vihariṃsu — tittiro ca, makkaṭo ca, hatthināgo ca. Te aññamaññaṃ agāravā appatissā asabhāgavuttikā viharanti. Atha kho, bhikkhave, tesaṃ sahāyānaṃ etad ahosi — ‘aho nūna mayaṃ jāneyyāma yaṃ amhākaṃ jātiyā mahantataraṃ taṃ mayaṃ sakkareyyāma garuṃ kareyyāma māneyyāma pūjeyyāma, tassa ca mayaṃ ovāde tiṭṭheyyāmā’ ti.

“Atha kho, bhikkhave, tittiro ca makkaṭo ca hatthināgaṃ pucchiṃsu — ‘tvaṃ, samma, kiṃ porāṇaṃ sarasī’ ti? ‘Yadāhaṃ, sammā, poto homi, imaṃ nigrodhaṃ antarā satthīnaṃ karitvā atikkamāmi, aggaṅkurakaṃ me udaraṃ chupati. Imāhaṃ, sammā, porāṇaṃ sarāmī’ ti.

“Atha kho, bhikkhave, tittiro ca hatthināgo ca makkaṭaṃ pucchiṃsu — ‘tvaṃ, samma, kiṃ porāṇaṃ sarasī’ ti? ‘Yadāhaṃ, sammā, chāpo homi, chamāyaṃ nisīditvā imassa nigrodhassa aggaṅkurakaṃ khādāmi. Imāhaṃ, sammā, porāṇaṃ sarāmī’ ti.

“Atha kho, bhikkhave, makkaṭo ca hatthināgo ca tittiraṃ pucchiṃsu — ‘tvaṃ, samma, kiṃ porāṇaṃ sarasī’ ti? ‘Amukasmiṃ, sammā, okāse mahānigrodho ahosi. Tato ahaṃ phalaṃ bhakkhitvā imasmiṃ okāse vaccaṃ akāsiṃ, tassāyaṃ nigrodho jāto. Tadāhaṃ, sammā, jātiyā mahantataro’ ti.

“Atha kho, bhikkhave, makkaṭo ca hatthināgo ca tittiraṃ etad avocuṃ — ‘tvaṃ, samma, amhākaṃ jātiyā mahantataro. Taṃ mayaṃ sakkarissāma garuṃ karissāma mānessāma pūjessāma, tuyhañca mayaṃ ovāde patiṭṭhissāmā’ ti. Atha kho, bhikkhave, tittiro makkaṭañca hatthināgañca pañcasu sīlesu samādapesi, attanā ca pañcasu sīlesu samādāya vattati. Te aññamaññaṃ sagāravā sappatissā sabhāgavuttikā viharitvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu. Evaṃ kho taṃ, bhikkhave, tittiriyaṃ nāma brahmacariyaṃ ahosi.

“Ye vuḍḍhamapacāyanti, narā dhammassa kovidā,
Diṭṭhe dhamme ca pāsaṃsā, samparāye ca suggatī” ti.

“Te hi nāma, bhikkhave, tiracchānagatā pāṇā aññamaññaṃ sagāravā sappatissā sabhāgavuttikā viharissanti. Idha kho taṃ, bhikkhave, sobhetha yaṃ tumhe evaṃ svākkhāte dhammavinaye pabbajitā samānā aññamaññaṃ agāravā appatissā asabhāgavuttikā vihareyyātha? N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi — “anujānāmi, bhikkhave, yathāvuḍḍhaṃ abhivādanaṃ, paccuṭṭhānaṃ, añjalikammaṃ, sāmīcikammaṃ, aggāsanaṃ, aggodakaṃ, aggapiṇḍaṃ. Na ca, bhikkhave, saṅghikaṃ yathāvuḍḍhaṃ paṭibāhitabbaṃ. Yo paṭibāheyya, āpatti dukkaṭassā” ti.

Avandiyādipuggalā

312

“Dasayime, bhikkhave, avandiyā — pure upasampannena pacchā upasampanno avandiyo, anupasampanno avandiyo, nānāsaṃvāsako vuḍḍhataro adhammavādī avandiyo, mātugāmo avandiyo, paṇḍako avandiyo, pārivāsiko avandiyo, mūlāyapaṭikassanāraho avandiyo, mānattāraho avandiyo, mānattacāriko avandiyo, abbhānāraho avandiyo. Ime kho, bhikkhave, dasa avandiyā.

“Tayome, bhikkhave, vandiyā — pacchā upasampannena pure upasampanno vandiyo, nānāsaṃvāsako vuḍḍhataro dhammavādī vandiyo, sadevake bhikkhave loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya Tathāgato arahaṃ sammāsambuddho vandiyo. Ime kho, bhikkhave, tayo vandiyā” ti.

Āsanappaṭibāhanapaṭikkhepaṃ

313

Tena kho pana samayena manussā saṅghaṃ uddissa maṇḍape paṭiyādenti, santhare paṭiyādenti, okāse paṭiyādenti. Chabbaggiyānaṃ bhikkhūnaṃ antevāsikā bhikkhū — ‘saṅghikaññeva Bhagavatā yathāvuḍḍhaṃ anuññātaṃ, no uddissakatan’ ti buddhappamukhassa saṅghassa purato purato gantvā maṇḍapepi pariggaṇhanti, santharepi pariggaṇhanti, okāsepi pariggaṇhanti — idaṃ amhākaṃ upajjhāyānaṃ bhavissati, idaṃ amhākaṃ ācariyānaṃ bhavissati, idaṃ amhākaṃ bhavissatīti. Atha kho āyasmā Sāriputto buddhappamukhassa saṅghassa piṭṭhito piṭṭhito gantvā maṇḍapesu pariggahitesu, santharesu pariggahitesu, okāsesu pariggahitesu, okāsaṃ alabhamāno aññatarasmiṃ rukkhamūle nisīdi. Atha kho Bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya ukkāsi. Āyasmā pi Sāriputto ukkāsi. “Ko etthā” ti? “Ahaṃ, Bhagavā, Sāriputto” ti. “Kissa tvaṃ, Sāriputta, idha nisinno” ti? Atha kho āyasmā Sāriputto Bhagavato etam atthaṃ ārocesi. Atha kho Bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi — “saccaṃ kira, bhikkhave, chabbaggiyānaṃ bhikkhūnaṃ antevāsikā bhikkhū — ‘saṅghikaññeva Bhagavatā yathāvuḍḍhaṃ anuññātaṃ, no uddissakatan’ ti buddhappamukhassa saṅghassa purato purato gantvā maṇḍape pariggaṇhanti, santhare pariggaṇhanti, okāse pariggaṇhanti — idaṃ amhākaṃ upajjhāyānaṃ bhavissati, idaṃ amhākaṃ ācariyānaṃ bhavissati, idaṃ amhākaṃ bhavissatī” ti? “Saccaṃ Bhagavā” ti…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi — “na, bhikkhave, uddissakatampi yathāvuḍḍhaṃ paṭibāhetabbaṃ. Yo paṭibāheyya, āpatti dukkaṭassā” ti.

Gihivikataanujānanaṃ

314

Tena kho pana samayena manussā bhattagge antaraghare uccāsayanamahāsayanāni paññapenti, seyyathidaṃ — āsandiṃ, pallaṅkaṃ, gonakaṃ, cittakaṃ, paṭikaṃ, paṭalikaṃ, tūlikaṃ, vikatikaṃ, uddalomiṃ, ekantalomiṃ, kaṭṭissaṃ, koseyyaṃ, kuttakaṃ, hatthattharaṃ, assattharaṃ, rathattharaṃ, ajinapaveṇiṃ, kadalimigapavarapaccattharaṇaṃ, sauttaracchadaṃ, ubhatolohitakūpadhānaṃ. Bhikkhū kukkuccāyantā nābhinisīdanti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, ṭhapetvā tīṇi — āsandiṃ, pallaṅkaṃ, tūlikaṃ — gihivikataṃ abhinisīdituṃ, natveva abhinipajjitun” ti.

Tena kho pana samayena manussā bhattagge antaraghare tūlonaddhaṃ mañcampi pīṭhampi paññapenti. Bhikkhū kukkuccāyantā nābhinisīdanti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, gihivikataṃ abhinisīdituṃ, natveva abhinipajjitun” ti.

Jetavanavihārānumodanā

315

Atha kho Bhagavā anupubbena cārikaṃ caramāno yena sāvatthi tad avasari. Tatra sudaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho anāthapiṇḍiko gahapati yena Bhagavā ten’upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho anāthapiṇḍiko gahapati Bhagavantaṃ etad avoca — “adhivāsetu me, bhante, Bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā” ti. Adhivāsesi Bhagavā tuṇhībhāvena. Atha kho anāthapiṇḍiko gahapati Bhagavato adhivāsanaṃ viditvā uṭṭhāyâsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho anāthapiṇḍiko gahapati tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā Bhagavato kālaṃ ārocāpesi — “kālo, bhante, niṭṭhitaṃ bhattan” ti. Atha kho Bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya yena anāthapiṇḍikassa gahapatissa nivesanaṃ ten’upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Atha kho anāthapiṇḍiko gahapati buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā, Bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ, ekamantaṃ nisīdi. Ekamantaṃ nisinno kho anāthapiṇḍiko gahapati Bhagavantaṃ etad avoca — “kathāhaṃ, bhante, jetavane paṭipajjāmī” ti? “Tena hi tvaṃ, gahapati, jetavanaṃ āgatānāgatassa cātuddisassa saṅghassa patiṭṭhapehī” ti. “Evaṃ bhante” ti kho anāthapiṇḍiko gahapati Bhagavato paṭissutvā jetavanaṃ āgatānāgatassa cātuddisassa saṅghassa patiṭṭhāpesi.

Atha kho Bhagavā anāthapiṇḍikaṃ gahapatiṃ imāhi gāthāhi anumodi —

“Sītaṃ uṇhaṃ paṭihanti, tato vāḷamigāni ca,
Sarīsape ca makase, sisire câpi vuṭṭhiyo.

“Tato vātātapo ghoro, sañjāto paṭihaññati,
Leṇatthañca sukhatthañca, jhāyituñca vipassituṃ.

“Vihāradānaṃ saṅghassa, aggaṃ buddhena vaṇṇitaṃ,
Tasmā hi paṇḍito poso, sampassaṃ atthamattano.

“Vihāre kāraye ramme, vāsayettha bahussute,

Tesaṃ annañca pānañca, vatthasenāsanāni ca,
Dadeyya ujubhūtesu, vippasannena cetasā.

“Te tassa dhammaṃ desenti, sabbadukkhāpanūdanaṃ,
Yaṃ so dhammaṃ idhaññāya, parinibbāti anāsavo” ti.

Atha kho Bhagavā anāthapiṇḍikaṃ gahapatiṃ imāhi gāthāhi anumoditvā uṭṭhāyâsanā pakkāmi.

Āsanappaṭibāhanādi

316

Tena kho pana samayena aññatarassa ājīvakasāvakassa mahāmattassa saṅghabhattaṃ hoti. Āyasmā upanando Sakyaputto pacchā āgantvā vippakatabhojanaṃ ānantarikaṃ bhikkhuṃ vuṭṭhāpesi. Bhattaggaṃ kolāhalaṃ ahosi. Atha kho so mahāmatto ujjhāyati khiyyati vipāceti — “kathañ hi nāma samaṇā Sakyaputtiyā pacchā āgantvā vippakatabhojanaṃ ānantarikaṃ bhikkhuṃ vuṭṭhāpessanti. Bhattaggaṃ kolāhalaṃ ahosi. Nanu nāma labbhā aññatrāpi nisinnena yāvadatthaṃ bhuñjitun” ti? Assosuṃ kho bhikkhū tassa mahāmattassa ujjhāyantassa khiyyantassa vipācentassa. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma āyasmā upanando Sakyaputto pacchā āgantvā vippakatabhojanaṃ ānantarikaṃ bhikkhuṃ vuṭṭhāpessati. Bhattaggaṃ kolāhalaṃ ahosī” ti. Atha kho te bhikkhū Bhagavato etam atthaṃ ārocesuṃ. “Saccaṃ kira tvaṃ, upananda, pacchā āgantvā vippakatabhojanaṃ ānantarikaṃ bhikkhuṃ vuṭṭhāpesi, bhattaggaṃ kolāhalaṃ ahosī” ti? “Saccaṃ Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… “kathañ hi nāma tvaṃ, moghapurisa, pacchā āgantvā vippakatabhojanaṃ ānantarikaṃ bhikkhuṃ vuṭṭhāpessasi? Bhattaggaṃ kolāhalaṃ ahosi. N’etaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi — “na, bhikkhave, vippakatabhojano bhikkhu vuṭṭhāpetabbo. Yo vuṭṭhāpeyya, āpatti dukkaṭassa. Sace vuṭṭhāpeti, pavārito ca hoti, ‘gaccha udakaṃ āharā’ ti vattabbo. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, sādhukaṃ sitthāni gilitvā vuḍḍhatarassa bhikkhuno āsanaṃ dātabbaṃ. Na tvevāhaṃ, bhikkhave, kenaci pariyāyena vuḍḍhatarassa bhikkhuno āsanaṃ paṭibāhitabbanti vadāmi. Yo paṭibāheyya, āpatti dukkaṭassāti”.

Tena kho pana samayena chabbaggiyā bhikkhū gilāne bhikkhū vuṭṭhāpenti. Gilānā evaṃ vadenti — “na mayaṃ, āvuso, sakkoma vuṭṭhātuṃ, gilānāmhā” ti. “Mayaṃ āyasmante vuṭṭhāpessāmā” ti pariggahetvā vuṭṭhāpetvā ṭhitake muñcanti. Gilānā mucchitā papatanti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, gilāno vuṭṭhāpetabbo. Yo vuṭṭhāpeyya, āpatti dukkaṭassā” ti.

Tena kho pana samayena chabbaggiyā bhikkhū ‘gilānā mayamhā avuṭṭhāpanīyā’ ti varaseyyāyo palibuddhenti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, gilānassa paṭirūpaṃ seyyaṃ dātun” ti.

Tena kho pana samayena chabbaggiyā bhikkhū lesakappena senāsanaṃ paṭibāhanti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, lesakappena senāsanaṃ paṭibāhitabbaṃ. Yo paṭibāheyya, āpatti dukkaṭassā” ti.

Tena kho pana samayena sattarasavaggiyā bhikkhū aññataraṃ paccantimaṃ mahāvihāraṃ paṭisaṅkharonti — ‘idha mayaṃ vassaṃ vasissāmā’ ti. Addasaṃsu kho chabbaggiyā bhikkhū sattarasavaggiye bhikkhū vihāraṃ paṭisaṅkharonte. Disvāna evam āhaṃsu — “ime, āvuso, sattarasavaggiyā bhikkhū vihāraṃ paṭisaṅkharonti. Handa ne vuṭṭhāpessāmā” ti. Ekacce evam āhaṃsu — “āgamethāvuso, yāva paṭisaṅkharonti, paṭisaṅkhate vuṭṭhāpessāmā” ti. Atha kho chabbaggiyā bhikkhū sattarasavaggiye bhikkhū etad avocuṃ — “uṭṭhethāvuso, amhākaṃ vihāro pāpuṇātī” ti. “Nanu, āvuso, paṭikacceva ācikkhitabbaṃ? Mayañcaññaṃ paṭisaṅkhareyyāmā” ti. “Nanu, āvuso, saṅghiko vihāro” ti? “Āmāvuso, saṅghiko vihāro” ti. “Uṭṭhethāvuso, amhākaṃ vihāro pāpuṇātī” ti. “Mahallako, āvuso, vihāro, tumhepi vasatha, mayampi vasissāmā” ti. “Uṭṭhethāvuso, amhākaṃ vihāro pāpuṇātī” ti kupitā anattamanā gīvāyaṃ gahetvā nikkaḍḍhanti. Te nikkaḍḍhiyamānā rodanti. Bhikkhū evam āhaṃsu — “kissa tumhe, āvuso, rodathā” ti? “Ime, āvuso, chabbaggiyā bhikkhū kupitā anattamanā amhe saṅghikā vihārā nikkaḍḍhantī” ti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma chabbaggiyā bhikkhū kupitā anattamanā bhikkhū saṅghikā vihārā nikkaḍḍhissantī” ti. Atha kho te bhikkhū Bhagavato etam atthaṃ ārocesuṃ…pe… “saccaṃ kira, tumhe bhikkhave, kupitā anattamanā saṅghikā vihārā bhikkhū nikkaḍḍhathā” ti? “Saccaṃ Bhagavā” ti…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi — “na, bhikkhave, kupitena anattamanena bhikkhu saṅghikā vihārā nikkaḍḍhitabbo. Yo nikkaḍḍheyya, yathādhammo kāretabbo. Anujānāmi, bhikkhave, senāsanaṃ gāhetun” ti.

Senāsanaggāhāpakasammuti

317

Atha kho bhikkhūnaṃ etad ahosi — ‘kena nu kho senāsanaṃ gāhetabban” ti? Bhagavato etam atthaṃ ārocesuṃ…pe… “anujānāmi, bhikkhave, pañcahaṅgehi samannāgataṃ bhikkhuṃ senāsanaggāhāpakaṃ sammannituṃ — yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, gahitāgahitañ ca jāneyya. Evañ ca pana, bhikkhave, sammannitabbo —

“Paṭhamaṃ bhikkhu yācitabbo, yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo —

“Suṇātu me, bhante, saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ senāsanaggāhāpakaṃ sammanneyya. Esā ñatti.

“Suṇātu me, bhante, saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ senāsanaggāhāpakaṃ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno senāsanaggāhāpakassa sammuti, so tuṇhassa, yassa nakkhamati, so bhāseyya.

“Sammato saṅghena itthannāmo bhikkhu senāsanaggāhāpako. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī” ti.

318

Atha kho senāsanaggāhāpakānaṃ bhikkhūnaṃ etad ahosi — “kathaṃ nu kho senāsanaṃ gāhetabban” ti? Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, paṭhamaṃ bhikkhū gaṇetuṃ, bhikkhū gaṇetvā seyyā gaṇetuṃ, seyyā gaṇetvā seyyaggena gāhetun” ti. Seyyaggena gāhentā seyyā ussārayiṃsu…pe… “anujānāmi, bhikkhave, vihāraggena gāhetun” ti. Vihāraggena gāhentā vihārā ussārayiṃsu…pe… “anujānāmi, bhikkhave, pariveṇaggena gāhetun” ti. Pariveṇaggena gāhentā pariveṇā ussārayiṃsu…pe… “anujānāmi, bhikkhave, anubhāgampi dātuṃ. Gahite anubhāge añño bhikkhu āgacchati, na akāmā dātabbo” ti.

Tena kho pana samayena bhikkhū nissīme ṭhitassa senāsanaṃ gāhenti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, nissīme ṭhitassa senāsanaṃ gāhetabbaṃ. Yo gāheyya, āpatti dukkaṭassā” ti.

Tena kho pana samayena bhikkhū senāsanaṃ gahetvā sabbakālaṃ paṭibāhanti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, senāsanaṃ gahetvā sabbakālaṃ paṭibāhetabbaṃ. Yo paṭibāheyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, vassānaṃ temāsaṃ paṭibāhituṃ, utukālaṃ pana na paṭibāhitun” ti.

Atha kho bhikkhūnaṃ etad ahosi — “kati nu kho senāsanaggāhā” ti? Bhagavato etam atthaṃ ārocesuṃ. “Tayo me, bhikkhave, senāsanaggāhā — purimako, pacchimako, antarāmuttako. Aparajjugatāya āsāḷhiyā purimako gāhetabbo. Māsagatāya āsāḷhiyā pacchimako gāhetabbo. Aparajjugatāya pavāraṇāya āyatiṃ vassâvāsatthāya antarāmuttako gāhetabbo. Ime kho, bhikkhave, tayo senāsanaggāhā” ti.

Dutiyabhāṇavāro niṭṭhito.

3. Tatiyabhāṇavāro

319

Tena kho pana samayena āyasmā upanando Sakyaputto Sāvatthiyaṃ senāsanaṃ gahetvā aññataraṃ gāmakāvāsaṃ agamāsi. Tatthapi senāsanaṃ aggahesi. Atha kho tesaṃ bhikkhūnaṃ etad ahosi — “ayaṃ, āvuso, āyasmā upanando Sakyaputto bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Sacāyaṃ idha vassaṃ vasissati, sabbe va mayaṃ na phāsu bhavissāma. Handa naṃ pucchāmā” ti. Atha kho te bhikkhū āyasmantaṃ upanandaṃ Sakyaputtaṃ etad avocuṃ — “nanu tayā, āvuso upananda, Sāvatthiyaṃ senāsanaṃ gahitan” ti? “Evam āvuso” ti. “Kiṃ pana tvaṃ, āvuso upananda, eko dve paṭibāhasī” ti? “Idhadānāhaṃ āvuso, muñcāmi, tattha gaṇhāmī” ti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma āyasmā upanando Sakyaputto eko dve paṭibāhessatī” ti. Bhagavato etam atthaṃ ārocesuṃ…pe… “saccaṃ kira tvaṃ, upananda, eko dve paṭibāhasī” ti? “Saccaṃ Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… “kathañ hi nāma tvaṃ, moghapurisa, eko dve paṭibāhissasi? Tattha tayā, moghapurisa, gahitaṃ idha muttaṃ, idha tayā gahitaṃ tatra muttaṃ. Evaṃ kho tvaṃ, moghapurisa, ubhayattha paribāhiro. N’etaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi — “na, bhikkhave, ekena dve paṭibāhetabbā. Yo paṭibāheyya, āpatti dukkaṭassā” ti.

320

Tena kho pana samayena Bhagavā bhikkhūnaṃ anekapariyāyena vinayakathaṃ katheti, vinayassa vaṇṇaṃ bhāsati, vinayapariyattiyā vaṇṇaṃ bhāsati, ādissa ādissa āyasmato upālissa vaṇṇaṃ bhāsati. Bhikkhūnaṃ etad ahosi — “Bhagavā kho anekapariyāyena vinayakathaṃ katheti, vinayassa vaṇṇaṃ bhāsati, vinayapariyattiyā vaṇṇaṃ bhāsati, ādissa ādissa āyasmato upālissa vaṇṇaṃ bhāsati. Handa mayaṃ, āvuso, āyasmato upālissa santike vinayaṃ pariyāpuṇāmā” ti. Tedha bahū bhikkhū therā ca navā ca majjhimā ca āyasmato upālissa santike vinayaṃ pariyāpuṇanti. Āyasmā Upāli ṭhitakova uddisati therānaṃ bhikkhūnaṃ gāravena. Therāpi bhikkhū ṭhitakāva uddisāpenti dhammagāravena. Tattha therā c’eva bhikkhū kilamanti, āyasmā ca Upāli kilamati. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, navakena bhikkhunā uddisantena samake vā āsane nisīdituṃ, uccatare vā dhammagāravena, therena bhikkhunā uddisāpentena samake vā āsane nisīdituṃ, nīcatare vā dhammagāravenā” ti.

Tena kho pana samayena bahū bhikkhū āyasmato upālissa santike ṭhitakā uddesaṃ paṭimānentā kilamanti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, samānāsanikehi saha nisīditun” ti. Atha kho bhikkhūnaṃ etad ahosi — “kittāvatā nu kho samānāsaniko hotī” ti? Bhagavato etam atthaṃ ārocesuṃ — “anujānāmi, bhikkhave, tivassantarena saha nisīditun” ti.

Tena kho pana samayena sambahulā bhikkhū samānāsanikā mañce nisīditvā mañcaṃ bhindiṃsu, pīṭhe nisīditvā pīṭhaṃ bhindiṃsu. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, tivaggassa mañcaṃ, tivaggassa pīṭhan” ti. Tivaggopi mañce nisīditvā mañcaṃ bhindi, pīṭhe nisīditvā pīṭhaṃ bhindi…pe… “anujānāmi, bhikkhave, duvaggassa mañcaṃ, duvaggassa pīṭhan” ti.

Tena kho pana samayena bhikkhū asamānāsanikehi saha dīghāsane nisīdituṃ kukkuccāyanti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, ṭhapetvā paṇḍakaṃ, mātugāmaṃ, ubhatobyañjanakaṃ, asamānāsanikehi saha dīghāsane nisīditun” ti. Atha kho bhikkhūnaṃ etad ahosi — “kittakaṃ pacchimaṃ nu kho dīghāsanaṃ hotī” ti? Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, yaṃ tiṇṇaṃ pahoti, ettakaṃ pacchimaṃ dīghāsanan” ti.

Tena kho pana samayena visākhā migāramātā saṅghassa atthāya sāḷindaṃ pāsādaṃ kārāpetukāmā hoti hatthinakhakaṃ. Atha kho bhikkhūnaṃ etad ahosi — “kiṃ nu kho Bhagavatā pāsādaparibhogo anuññāto kiṃ ananuññāto” ti? Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, sabbaṃ pāsādaparibhogan” ti.

Tena kho pana samayena rañño pasenadissa kosalassa ayyikā kālaṅkatā hoti. Tassa kālaṅkiriyāya saṅghassa bahuṃ akappiyabhaṇḍaṃ uppannaṃ hoti, seyyathidaṃ — āsandi, pallaṅko, gonako, cittako, paṭikā, paṭalikā, tūlikā, vikatikā, uddalomī, ekantalomī, kaṭṭissaṃ, koseyyaṃ, kuttakaṃ, hatthattharaṃ, assattharaṃ, rathattharaṃ, ajinappaveṇi, kadalimigappavarapaccattharaṇaṃ, sauttaracchadaṃ, ubhatolohitakūpadhānaṃ. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, āsandiyā pāde chinditvā paribhuñjituṃ, pallaṅkassa vāḷe bhinditvā paribhuñjituṃ, tūlikaṃ vijaṭetvā bibbohanaṃ kātuṃ, avasesaṃ bhūmattharaṇaṃ kātun” ti.

Avissajjiyavatthu

321

Tena kho pana samayena Sāvatthiyā avidūre aññatarasmiṃ gāmakāvāse āvāsikā bhikkhū upaddutā honti āgantukagamikānaṃ bhikkhūnaṃ senāsanaṃ paññapentā. Atha kho tesaṃ bhikkhūnaṃ etad ahosi — “etarahi kho mayaṃ, āvuso, upaddutā āgantukagamikānaṃ bhikkhūnaṃ senāsanaṃ paññapentā. Handa mayaṃ, āvuso, sabbaṃ saṅghikaṃ senāsanaṃ ekassa dema. Tassa santakaṃ paribhuñjissāmā” ti. Te sabbaṃ saṅghikaṃ senāsanaṃ ekassa adaṃsu. Āgantukā bhikkhū te bhikkhū etad avocuṃ — “amhākaṃ, āvuso, senāsanaṃ paññāpethā” ti. “Natthāvuso, saṅghikaṃ senāsanaṃ, sabbaṃ amhehi ekassa dinnan” ti. “Kiṃ pana tumhe, āvuso, saṅghikaṃ senāsanaṃ vissajjethā” ti? “Evam āvuso” ti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhū saṅghikaṃ senāsanaṃ vissajjessantī” ti. Atha kho te bhikkhū Bhagavato etam atthaṃ ārocesuṃ…pe… “saccaṃ kira, bhikkhave, bhikkhū saṅghikaṃ senāsanaṃ vissajjentī” ti? “Saccaṃ Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… “kathañ hi nāma te, bhikkhave, moghapurisā saṅghikaṃ senāsanaṃ vissajjessanti? N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi —

“Pañcimāni, bhikkhave, avissajjiyāni, na vissajjetabbāni, saṅghena vā gaṇena vā puggalena vā. Vissajjitānipi avissajjitāni honti. Yo vissajjeyya, āpatti thullaccayassa. Katamāni pañca? Ārāmo, ārāmavatthu — idaṃ paṭhamaṃ avissajjiyaṃ, na vissajjetabbaṃ, saṅghena vā gaṇena vā puggalena vā. Vissajjitampi avissajjitaṃ hoti. Yo vissajjeyya, āpatti thullaccayassa.

“Vihāro, vihāravatthu — idaṃ dutiyaṃ avissajjiyaṃ, na vissajjetabbaṃ, saṅghena vā gaṇena vā puggallena vā. Vissajjitampi avissajjitaṃ hoti. Yo vissajjeyya, āpatti thullaccayassa.

“Mañco, pīṭhaṃ, bhisi, bibbohanaṃ — idaṃ tatiyaṃ avissajjiyaṃ, na vissajjetabbaṃ, saṅghena vā gaṇena vā puggalena vā. Vissajjitampi avissajjitaṃ hoti. Yo vissajjeyya, āpatti thullaccayassa.

“Lohakumbhī, lohabhāṇakaṃ, lohavārako, lohakaṭāhaṃ, vāsi, parasu, kuṭhārī, kudālo, nikhādanaṃ — idaṃ catutthaṃ avissajjiyaṃ, na vissajjetabbaṃ, saṅghena vā gaṇena vā puggalena vā. Vissajjitampi avissajjitaṃ hoti. Yo vissajjeyya, āpatti thullaccayassa.

“Valli, veḷu, muñjaṃ, pabbajaṃ, tiṇaṃ, mattikā, dārubhaṇḍaṃ, mattikābhaṇḍaṃ — idaṃ pañcamaṃ avissajjiyaṃ, na vissajjetabbaṃ, saṅghena vā gaṇena vā puggalena vā. Vissajjitampi avissajjitaṃ hoti. Yo vissajjeyya, āpatti thullaccayassa. Imāni kho, bhikkhave, pañca avissajjiyāni, na vissajjetabbāni, saṅghena vā gaṇena vā puggalena vā. Vissajjitānipi avissajjitāni honti. Yo vissajjeyya, āpatti thullaccayassā” ti.

Avebhaṅgiyavatthu

322

Atha kho Bhagavā Sāvatthiyaṃ yathâbhirantaṃ viharitvā yena kīṭāgiri tena cārikaṃ pakkāmi mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi Sāriputtamoggallānehi ca. Assosuṃ kho assajipunabbasukā bhikkhū — “Bhagavā kira kīṭāgiriṃ āgacchati mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi Sāriputtamoggallānehi ca”. “Handa mayaṃ, āvuso, sabbaṃ saṅghikaṃ senāsanaṃ bhājema. Pāpicchā Sāriputtamoggallānā, pāpikānaṃ icchānaṃ vasaṃ gatā, na mayaṃ tesaṃ senāsanaṃ paññapessāmā” ti, te sabbaṃ saṅghikaṃ senāsanaṃ bhājesuṃ. Atha kho Bhagavā anupubbena cārikaṃ caramāno yena kīṭāgiri tad avasari. Atha kho Bhagavā sambahule bhikkhū āmantesi — “gacchatha tumhe, bhikkhave, assajipunabbasuke bhikkhū upasaṅkamitvā evaṃ vadetha — ‘bhagavā, āvuso, āgacchati mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi Sāriputtamoggallānehi ca. Bhagavato ca, āvuso, senāsanaṃ paññapetha, bhikkhusaṅghassa ca, Sāriputtamoggallānānañcā’” ti. “Evaṃ bhante” ti kho te bhikkhū Bhagavato paṭissutvā yena assajipunabbasukā bhikkhū ten’upasaṅkamiṃsu, upasaṅkamitvā assajipunabbasuke bhikkhū etad avocuṃ — “bhagavā, āvuso, āgacchati mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi Sāriputtamoggallānehi ca. Bhagavato ca, āvuso, senāsanaṃ paññapetha, bhikkhusaṅghassa ca, Sāriputtamoggallānānañcā” ti. “Natthāvuso, saṅghikaṃ senāsanaṃ. Sabbaṃ amhehi bhājitaṃ. Svāgataṃ, āvuso, Bhagavato. Yasmiṃ vihāre Bhagavā icchissati tasmiṃ vihāre vasissati. Pāpicchā Sāriputtamoggallānā, pāpikānaṃ icchānaṃ vasaṃ gatā. Na mayaṃ tesaṃ senāsanaṃ paññapessāmā” ti. “Kiṃ pana tumhe, āvuso, saṅghikaṃ senāsanaṃ bhājitthā” ti? “Evam āvuso” ti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma assajipunabbasukā bhikkhū saṅghikaṃ senāsanaṃ bhājessantī” ti. Atha kho te bhikkhū Bhagavato etam atthaṃ ārocesuṃ…pe… saccaṃ kira, bhikkhave…pe… “saccaṃ Bhagavā” ti. Vigarahi Buddho Bhagavā…pe… “kathañ hi nāma te, bhikkhave, moghapurisā saṅghikaṃ senāsanaṃ bhājessanti? N’etaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi —

“Pañcimāni, bhikkhave, avebhaṅgiyāni, na vibhajitabbāni, saṅghena vā gaṇena vā puggalena vā. Vibhattānipi avibhattāni honti. Yo vibhajeyya, āpatti thullaccayassa. Katamāni pañca? Ārāmo, ārāmavatthu — idaṃ paṭhamaṃ avebhaṅgiyaṃ, na vibhajitabbaṃ, saṅghena vā gaṇena vā puggalena vā. Vibhattampi avibhattaṃ hoti. Yo vibhajeyya, āpatti thullaccayassa.

“Vihāro, vihāravatthu — idaṃ dutiyaṃ avebhaṅgiyaṃ, na vibhajitabbaṃ, saṅghena vā gaṇena vā puggalena vā. Vibhattampi avibhattaṃ hoti. Yo vibhajeyya, āpatti thullaccayassa.

“Mañco, pīṭhaṃ, bhisi, bibbohanaṃ — idaṃ tatiyaṃ avebhaṅgiyaṃ, na vibhajitabbaṃ, saṅghena vā gaṇena vā puggalena vā. Vibhattampi avibhattaṃ hoti. Yo vibhajeyya, āpatti thullaccayassa.

“Lohakumbhī, lohabhāṇakaṃ, lohavārako, lohakaṭāhaṃ, vāsī, parasu, kuṭhārī, kudālo, nikhādanaṃ — idaṃ catutthaṃ avebhaṅgiyaṃ, na vibhajitabbaṃ, saṅghena vā gaṇena vā puggalena vā. Vibhattampi avibhattaṃ hoti. Yo vibhajeyya, āpatti thullaccayassa.

“Vallī, veḷu, muñjaṃ, pabbajaṃ, tiṇaṃ, mattikā, dārubhaṇḍaṃ, mattikābhaṇḍaṃ — idaṃ pañcamaṃ avebhaṅgiyaṃ, na vibhajitabbaṃ, saṅghena vā gaṇena vā puggalena vā. Vibhattampi avibhattaṃ hoti. Yo vibhajeyya, āpatti thullaccayassa. Imāni kho, bhikkhave, pañca avebhaṅgiyāni, na vibhajitabbāni, saṅghena vā gaṇena vā puggalena vā. Vibhattānipi avibhattāni honti. Yo vibhajeyya, āpatti thullaccayassā” ti.

323

Atha kho Bhagavā kīṭāgirismiṃ yathâbhirantaṃ viharitvā yena āḷavī tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena āḷavī tad avasari. Tatra sudaṃ Bhagavā āḷaviyaṃ viharati aggāḷave cetiye. Tena kho pana samayena āḷavakā bhikkhū evarūpāni navakammāni denti — piṇḍanikkhepanamattena pi navakammaṃ denti, kuṭṭalepanamattena pi navakammaṃ denti, dvāraṭṭhapanamattena pi navakammaṃ denti, aggaḷavaṭṭikaraṇamattena pi navakammaṃ denti, ālokasandhikaraṇamattena pi navakammaṃ denti, setavaṇṇakaraṇamattena pi navakammaṃ denti, kāḷavaṇṇakaraṇamattena pi navakammaṃ denti, gerukaparikammakaraṇamattena pi navakammaṃ denti, chādanamattena pi navakammaṃ denti, bandhanamattena pi navakammaṃ denti, bhaṇḍikāṭṭhapanamattena pi navakammaṃ denti, khaṇḍaphullapaṭisaṅkharaṇamattena pi navakammaṃ denti, paribhaṇḍakaraṇamattena pi navakammaṃ denti, vīsativassikampi navakammaṃ denti, tiṃsavassikampi navakammaṃ denti, yāvajīvikampi navakammaṃ denti, dhūmakālikampi pariyositaṃ vihāraṃ navakammaṃ denti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma āḷavakā bhikkhū evarūpāni navakammāni dassanti — piṇḍanikkhepanamattena pi navakammaṃ dassanti, kuṭṭalepanamattenapi… dvāraṭṭhapanamattena pi… aggaḷavaṭṭikaraṇamattenapi… ālokasandhikaraṇamattenapi… setavaṇṇakaraṇamattenapi… kāḷavaṇṇakaraṇamattenapi… gerukaparikammakaraṇamattenapi… chādenamattenapi… bandhanamattenapi… bhaṇḍikāḷapanamattenapi… khaṇḍaphullapaṭisaṅkharaṇamattenapi… paribhaṇḍakaraṇamattenapi… visativassikampi… tiṃsavassikampi… yāvajīvikampi… dhūmakālikampi pariyositaṃ vihāraṃ navakammaṃ dassantī” ti. Bhagavato etam atthaṃ ārocesuṃ…pe… saccaṃ kira, bhikkhave…pe… “saccaṃ Bhagavā” ti…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi — “na, bhikkhave, piṇḍanikkhepanamattena navakammaṃ dātabbaṃ, na kuṭṭalepanamattena navakammaṃ dātabbaṃ. Na dvāraṭṭhapanamattena navakammaṃ dātabbaṃ. Na aggaḷavaṭṭikaraṇamattena navakammaṃ dātabbaṃ. Na ālokasandhikaraṇamattena navakammaṃ dātabbaṃ. Na setavaṇṇakaraṇamattena navakammaṃ dātabbaṃ. Na kāḷavaṇṇakaraṇamattena navakammaṃ dātabbaṃ. Na gerukaparikammakaraṇamattena navakammaṃ dātabbaṃ. Na chādenamattena navakammaṃ dātabbaṃ. Na bandhanamattena navakammaṃ dātabbaṃ. Na bhaṇḍikāḷapanamattena navakammaṃ dātabbaṃ. Na khaṇḍaphullapaṭisaṅkharaṇamattena navakammaṃ dātabbaṃ. Na paribhaṇḍakaraṇamattena navakammaṃ dātabbaṃ. Na visativassikaṃ navakammaṃ dātabbaṃ. Na tiṃsavassikaṃ navakammaṃ dātabbaṃ. Na yāvajīvikaṃ navakammaṃ dātabbaṃ. Na dhūmakālikampi pariyositaṃ vihāraṃ navakammaṃ dātabbaṃ. Yo dadeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, akataṃ vā vippakataṃ vā navakammaṃ dātuṃ, khuddake vihāre kammaṃ oloketvā chappañcavassikaṃ navakammaṃ dātuṃ, aḍḍhayoge kammaṃ oloketvā sattaṭṭhavassikaṃ navakammaṃ dātuṃ, mahallake vihāre pāsāde vā kammaṃ oloketvā dasadvādasavassikaṃ navakammaṃ dātun” ti.

Tena kho pana samayena bhikkhū sabbe vihāre navakammaṃ denti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, sabbe vihāre navakammaṃ dātabbaṃ. Yo dadeyya, āpatti dukkaṭassā” ti.

Tena kho pana samayena bhikkhū ekassa dve denti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, ekassa dve dātabbā. Yo dadeyya, āpatti dukkaṭassā” ti.

Tena kho pana samayena bhikkhū navakammaṃ gahetvā aññaṃ vāsenti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, navakammaṃ gahetvā añño vāsetabbo. Yo vāseyya, āpatti dukkaṭassā” ti.

Tena kho pana samayena bhikkhū navakammaṃ gahetvā saṅghikaṃ paṭibāhenti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, navakammaṃ gahetvā saṅghikaṃ paṭibāhitabbaṃ. Yo paṭibāheyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, ekaṃ varaseyyaṃ gahetun” ti.

Tena kho pana samayena bhikkhū nissīme ṭhitassa navakammaṃ denti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, nissīme ṭhitassa navakammaṃ dātabbaṃ. Yo dadeyya, āpatti dukkaṭassā” ti.

Tena kho pana samayena bhikkhū navakammaṃ gahetvā sabbakālaṃ paṭibāhanti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, navakammaṃ gahetvā sabbakālaṃ paṭibāhitabbaṃ. Yo paṭibāheyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, vassānaṃ temāsaṃ paṭibāhituṃ, utukālaṃ pana na paṭibāhitun” ti.

Tena kho pana samayena bhikkhū navakammaṃ gahetvā pakkamantipi, vibbhamantipi, kālampi karonti, sāmaṇerāpi paṭijānanti, sikkhaṃ paccakkhātakāpi paṭijānanti, antimavatthuṃ ajjhāpannakāpi paṭijānanti, ummattakāpi paṭijānanti, khittacittāpi paṭijānanti, vedanāṭṭāpi paṭijānanti, āpattiyā adassane ukkhittakāpi paṭijānanti, āpattiyā appaṭikamme ukkhittakāpi paṭijānanti, pāpikāya diṭṭhiyā appaṭinissagge ukkhittakāpi paṭijānanti, paṇḍakāpi paṭijānanti, theyyasaṃvāsakāpi paṭijānanti, titthiyapakkantakāpi

Paṭijānanti, tiracchānagatāpi paṭijānanti, mātughātakāpi paṭijānanti, pitughātakāpi paṭijānanti, arahantaghātakāpi paṭijānanti, bhikkhunidūsakāpi paṭijānanti, saṅghabhedakāpi paṭijānanti, lohituppādakāpi paṭijānanti, ubhatobyañjanakāpi paṭijānanti. Bhagavato etam atthaṃ ārocesuṃ.

“Idha pana, bhikkhave, bhikkhu navakammaṃ gahetvā pakkamati — mā saṅghassa hāyīti aññassa dātabbaṃ.

“Idha pana, bhikkhave, bhikkhu navakammaṃ gahetvā vibbhamati…pe… kālaṅkaroti, sāmaṇero paṭijānāti, sikkhaṃ paccakkhātako paṭijānāti, antimavatthuṃ ajjhāpannako paṭijānāti, ummattako paṭijānāti, khittacitto paṭijānāti, vedanāṭṭo paṭijānāti, āpattiyā adassane ukkhittako paṭijānāti, āpattiyā appaṭikamme ukkhittako paṭijānāti, pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti, paṇḍako paṭijānāti, theyyasaṃvāsako paṭijānāti, titthiyapakkantako paṭijānāti, tiracchānagato paṭijānāti, mātughātako paṭijānāti, pitughātako paṭijānāti, arahantaghātako paṭijānāti, bhikkhunīdūsako paṭijānāti, saṅghabhedako paṭijānāti, lohituppādako paṭijānāti, ubhatobyañjanako paṭijānāti — mā saṅghassa hāyīti aññassa dātabbaṃ.

“Idha pana, bhikkhave, bhikkhu navakammaṃ gahetvā vippakate pakkamati — mā saṅghassa hāyīti aññassa dātabbaṃ.

“Idha pana, bhikkhave, bhikkhu navakammaṃ gahetvā vippakate vibbhamati…pe… ubhatobyañjanako paṭijānāti — mā saṅghassa hāyīti aññassa dātabbaṃ.

“Idha pana, bhikkhave, bhikkhu navakammaṃ gahetvā pariyosite pakkamati — tassevetaṃ.

“Idha pana, bhikkhave, bhikkhu navakammaṃ gahetvā pariyosite vibbhamati…pe… kālaṅkaroti, sāmaṇero paṭijānāti, sikkhaṃ paccakkhātako paṭijānāti, antimavatthuṃ ajjhāpannako paṭijānāti — saṅgho sāmī.

“Idha pana, bhikkhave, bhikkhu navakammaṃ gahetvā pariyosite ummattako paṭijānāti, khittacitto paṭijānāti, vedanāṭṭo paṭijānāti, āpattiyā adassane ukkhittako paṭijānāti, āpattiyā appaṭikamme ukkhittako paṭijānāti, pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti — tassevetaṃ.

“Idha pana, bhikkhave, bhikkhu navakammaṃ gahetvā pariyosite paṇḍako paṭijānāti, theyyasaṃvāsako paṭijānāti, titthiyapakkantako paṭijānāti, tiracchānagato paṭijānāti, mātughātako paṭijānāti, pitughātako paṭijānāti, arahantaghātako paṭijānāti, bhikkhunīdūsako paṭijānāti, saṅghabhedako paṭijānāti, lohituppādako paṭijānāti, ubhatobyañjanako paṭijānāti — saṅgho sāmī” ti.

Aññatraparibhogapaṭikkhepādi

324

Tena kho pana samayena bhikkhū aññatarassa upāsakassa vihāraparibhogaṃ senāsanaṃ aññatra paribhuñjanti. Atha kho so upāsako ujjhāyati khiyyati vipāceti — “kathañ hi nāma bhadantā aññatra paribhogaṃ aññatra paribhuñjissantī” ti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, aññatra paribhogo aññatra paribhuñjitabbo. Yo paribhuñjeyya, āpatti dukkaṭassā” ti.

Tena kho pana samayena bhikkhū uposathaggampi sannisajjampi harituṃ kukkuccāyantā chamāya nisīdanti. Gattānipi cīvarānipi paṃsukitāni honti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, tāvakālikaṃ haritun” ti.

Tena kho pana samayena saṅghassa mahāvihāro undriyati. Bhikkhū kukkuccāyantā senāsanaṃ nātiharanti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, guttatthāya haritun” ti.

Tena kho pana samayena saṅghassa senāsanaparikkhāriko mahaggho kambalo uppanno hoti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, phātikammatthāya parivattetun” ti.

Tena kho pana samayena saṅghassa senāsanaparikkhārikaṃ mahagghaṃ dussaṃ uppannaṃ hoti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, phātikammatthāya parivattetun” ti.

Tena kho pana samayena saṅghassa acchacammaṃ uppannaṃ hoti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, pādapuñchaniṃ kātun” ti.

Tena kho pana samayena saṅghassa cakkalikaṃ uppannaṃ hoti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, pādapuñchaniṃ kātun” ti.

Tena kho pana samayena saṅghassa coḷakaṃ uppannaṃ hoti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, pādapuñchaniṃ kātun” ti.

Tena kho pana samayena bhikkhū adhotehi pādehi senāsanaṃ akkamanti. Senāsanaṃ dussati. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, adhotehi pādehi senāsanaṃ akkamitabbaṃ. Yo akkameyya, āpatti dukkaṭassā” ti.

Tena kho pana samayena bhikkhū allehi pādehi senāsanaṃ akkamanti. Senāsanaṃ dussati. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, allehi pādehi senāsanaṃ akkamitabbaṃ. Yo akkameyya, āpatti dukkaṭassā” ti.

Tena kho pana samayena bhikkhū saupāhanā senāsanaṃ akkamanti. Senāsanaṃ dussati. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, saupāhanena senāsanaṃ akkamitabbaṃ. Yo akkameyya, āpatti dukkaṭassā” ti.

Tena kho pana samayena bhikkhū parikammakatāya bhūmiyā niṭṭhubhanti. Vaṇṇo dussati. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, parikammakatāya bhūmiyā niṭṭhubhitabbaṃ. Yo niṭṭhubheyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, kheḷamallakan” ti.

Tena kho pana samayena mañcapādāpi pīṭhapādāpi parikammakataṃ bhūmiṃ vilikhanti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, coḷakena paliveṭhetun” ti.

Tena kho pana samayena bhikkhū parikammakataṃ bhittiṃ apassenti. Vaṇṇo dussati. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, parikammakatā bhitti apassetabbā. Yo apasseyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, apassenaphalakan” ti. Apassenaphalakaṃ heṭṭhato bhūmiṃ vilikhati, uparito bhittiñca. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, heṭṭhato ca uparito ca coḷakena paliveṭhetun” ti.

Tena kho pana samayena bhikkhū dhotapādakā nipajjituṃ kukkuccāyanti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, paccattharitvā nipajjitun” ti.

Saṅghabhattādianujānanaṃ

325

Atha kho Bhagavā āḷaviyaṃ yathâbhirantaṃ viharitvā yena Rājagahaṃ tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena Rājagahaṃ tad avasari. Tatra sudaṃ Bhagavā Rājagahe viharati Veḷuvane kalandakanivāpe. Tena kho pana samayena Rājagahaṃ dubbhikkhaṃ hoti. Manussā na sakkonti saṅghabhattaṃ kātuṃ, icchanti uddesabhattaṃ nimantanaṃ salākabhattaṃ pakkhikaṃ uposathikaṃ pāṭipadikaṃ kātuṃ. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, saṅghabhattaṃ uddesabhattaṃ nimantanaṃ salākabhattaṃ pakkhikaṃ uposathikaṃ pāṭipadikan” ti.

Bhattuddesakasammuti

326

Tena kho pana samayena chabbaggiyā bhikkhū attano varabhattāni gahetvā lāmakāni bhattāni bhikkhūnaṃ denti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, pañcahaṅgehi samannāgataṃ bhikkhuṃ bhattuddesakaṃ sammannituṃ — yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, uddiṭṭhānuddiṭṭhañca jāneyya. Evañ ca pana, bhikkhave, sammannitabbo. Paṭhamaṃ bhikkhu yācitabbo, yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo —

“Suṇātu me, bhante, saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ bhattuddesakaṃ sammanneyya. Esā ñatti.

“Suṇātu me, bhante, saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ bhattuddesakaṃ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno bhattuddesakassa sammuti, so tuṇhassa, yassa nakkhamati, so bhāseyya.

“Sammato saṅghena itthannāmo bhikkhu bhattuddesako. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī” ti.

Atha kho bhattuddesakānaṃ bhikkhūnaṃ etad ahosi — “kathaṃ nu kho bhattaṃ uddisitabban” ti? Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, salākāya vā paṭṭikāya vā upanibandhitvā opuñjitvā bhattaṃ uddisitun” ti.

Senāsanapaññāpakādisammuti

327

Tena kho pana samayena saṅghassa senāsanapaññāpako na hoti…pe… bhaṇḍāgāriko na hoti…pe… cīvarappaṭiggāhako na hoti…pe… cīvarabhājako na hoti…pe… yāgubhājako na hoti…pe… phalabhājako na hoti…pe… khajjakabhājako na hoti. Khajjakaṃ abhājiyamānaṃ nassati. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, pañcahaṅgehi samannāgataṃ bhikkhuṃ khajjakabhājakaṃ sammannituṃ — yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, bhājitābhājitañ ca jāneyya. Evañ ca pana, bhikkhave, sammannitabbo. Paṭhamaṃ bhikkhu yācitabbo, yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo —

“Suṇātu me, bhante, saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ khajjakabhājakaṃ sammanneyya. Esā ñatti.

“Suṇātu me, bhante, saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ khajjakabhājakaṃ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno khajjakabhājakassa sammuti, so tuṇhassa, yassa nakkhamati, so bhāseyya.

“Sammato saṅghena itthannāmo bhikkhu khajjakabhājako. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī” ti.

Appamattakavissajjakasammuti

328

Tena kho pana samayena saṅghassa bhaṇḍāgāre appamattako parikkhāro uppanno hoti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, pañcahaṅgehi samannāgataṃ bhikkhuṃ appamattakavissajjakaṃ sammannituṃ — yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, vissajjitāvissajjitañ ca jāneyya. Evañ ca pana, bhikkhave, sammannitabbo. Paṭhamaṃ bhikkhu yācitabbo, yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo —

“Suṇātu me, bhante, saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ appamattakavissajjakaṃ sammanneyya. Esā ñatti.

“Suṇātu me, bhante, saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ appamattakavissajjakaṃ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno appamattakavissajjakassa sammuti, so tuṇhassa, yassa nakkhamati, so bhāseyya.

“Sammato saṅghena itthannāmo bhikkhu appamattakavissajjako. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī” ti.

Tena appamattakavissajjakena bhikkhunā ekā sūci dātabbā, satthakaṃ dātabbaṃ, upāhanā dātabbā, kāyabandhanaṃ dātabbaṃ, aṃsabandhako dātabbo, parissāvanaṃ dātabbaṃ, dhammakaraṇo dātabbo, kusi dātabbā, aḍḍhakusi dātabbā, maṇḍalaṃ dātabbaṃ, aḍḍhamaṇḍalaṃ dātabbaṃ, anuvāto dātabbo, paribhaṇḍaṃ dātabbaṃ. Sace hoti saṅghassa sappi vā telaṃ vā madhu vā phāṇitaṃ vā, sakiṃ paṭisāyituṃ dātabbaṃ. Sace puna pi attho hoti, puna pi dātabbaṃ.

Sāṭiyaggāhāpakādisammuti

329

Tena kho pana samayena saṅghassa sāṭiyaggāhāpako na hoti…pe… pattaggāhāpako na hoti…pe… ārāmikapesako na hoti…pe… sāmaṇerapesako na hoti. Sāmaṇerā apesiyamānā kammaṃ na karonti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, pañcahaṅgehi samannāgataṃ bhikkhuṃ sāmaṇerapesakaṃ sammannituṃ — yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, pesitāpesitañ ca jāneyya. Evañ ca pana, bhikkhave, sammannitabbo. Paṭhamaṃ bhikkhu yācitabbo, yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo —

“Suṇātu me, bhante, saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ sāmaṇerapesakaṃ sammanneyya. Esā ñatti.

“Suṇātu me, bhante, saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ sāmaṇerapesakaṃ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno sāmaṇerapesakassa sammuti, so tuṇhassa, yassa nakkhamati, so bhāseyya.

“Sammato saṅghena itthannāmo bhikkhu sāmaṇerapesako. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī” ti.

Tatiyabhāṇavāro niṭṭhito.

Senāsanakkhandhako chaṭṭho.

Tass’uddānaṃ —

Vihāraṃ buddhaseṭṭhena, apaññattaṃ tadā ahu,
Tahaṃ tahaṃ nikkhamanti, vāsā te jinasāvakā.

Seṭṭhī gahapati disvā, bhikkhūnaṃ idamabravi,
Kārāpeyyaṃ vaseyyātha, paṭipucchiṃsu nāyakaṃ.

Vihāraṃ aḍḍhayogañca, pāsādaṃ hammiyaṃ guhaṃ,
Pañcaleṇaṃ anuññāsi, vihāre seṭṭhi kārayi.

Jano vihāraṃ kāreti, akavāṭaṃ asaṃvutaṃ,
Kavāṭaṃ piṭṭhasaṅghāṭaṃ, udukkhalañca uttari.

Āviñchanacchiddaṃ rajjuṃ, vaṭṭiñca kapisīsakaṃ,
Sūcighaṭitāḷacchiddaṃ, lohakaṭṭhavisāṇakaṃ.

Yantakaṃ sūcikañceva, chadanaṃ ullittāvalittaṃ,
Vedijālasalākañca, cakkali santharena ca.

Miḍḍhi bidalamañcañca, sosānikamasārako,
Bundikuḷirapādañca, āhaccāsandi uccake.

Sattaṅgo ca bhaddapīṭhaṃ, pīṭhakeḷakapādakaṃ,
Āmalāphalakā kocchā, palālapīṭhameva ca.

Uccāhipaṭipādakā, aṭṭhaṅguli ca pādakā,
Suttaṃ aṭṭhapadaṃ coḷaṃ, tūlikaṃ aḍḍhakāyikaṃ.

Giraggo bhisiyo cāpi, dussaṃ senāsanampi ca,
Onaddhaṃ heṭṭhā patati, uppāṭetvā haranti ca.

Bhattiñca hatthabhattiñca, anuññāsi Tathāgato,
Titthiyā vihāre cāpi, thusaṃ saṇhañca mattikā.

Ikkāsaṃ pāṇikaṃ kuṇḍaṃ, sāsapaṃ sitthatelakaṃ,
Ussanne paccuddharituṃ, pharusaṃ gaṇḍumattikaṃ.

Ikkāsaṃ paṭibhānañca, nīcā cayo ca āruhaṃ,
Paripatanti āḷakā, aḍḍhakuṭṭaṃ tayo puna.

Khuddake kuṭṭapādo ca, ovassati saraṃ khilaṃ,
Cīvaravaṃsaṃ rajjuñca, āḷindaṃ kiṭikena ca.

Ālambanaṃ tiṇacuṇṇaṃ, heṭṭhāmagge nayaṃ kare,
Ajjhokāse otappati, sālaṃ heṭṭhā ca bhājanaṃ.

Vihāro koṭṭhako c’eva, pariveṇaggisālakaṃ,
Ārāme ca puna koṭṭhe, heṭṭhaññeva nayaṃ kare.

Sudhaṃ anāthapiṇḍi ca, saddho sītavanaṃ agā,
Diṭṭhadhammo nimantesi, saha saṅghena nāyakaṃ.

Āṇāpesantarāmagge, ārāmaṃ kārayī gaṇo,
Vesāliyaṃ navakammaṃ, purato ca pariggahi.

Ko arahati bhattagge, tittirañca avandiyā,
Pariggahitantaragharā, tūlo sāvatthi osari.

Patiṭṭhāpesi ārāmaṃ, bhattagge ca kolāhalaṃ,
Gilānā varaseyyā ca, lesā sattarasā tahiṃ.

Kena nu kho kathaṃ nu kho, vihāraggena bhājayi,
Pariveṇaṃ anubhāgañca, akāmā bhāgaṃ no dade.

Nissīmaṃ sabbakālañca, gāhā senāsane tayo,
Upanando ca vaṇṇesi, ṭhitakā samakāsanā.

Samānāsanikā bhindiṃsu, tivaggā ca duvaggikaṃ,
Asamānāsanikā dīghaṃ, sāḷindaṃ paribhuñjituṃ.

Ayyikā ca avidūre, bhājitañ ca kīṭāgire,
Āḷavī piṇḍakakuṭṭehi, dvāraaggaḷavaṭṭikā.

Ālokasetakāḷañca, geruchādanabandhanā,
Bhaṇḍikhaṇḍaparibhaṇḍaṃ, vīsa tiṃsā ca kālikā.

Osite akataṃ vippaṃ, khudde chappañcavassikaṃ,
Aḍḍhayoge ca sattaṭṭha, mahalle dasa dvādasa.

Sabbaṃ vihāraṃ ekassa, aññaṃ vāsenti saṅghikaṃ,
Nissīmaṃ sabbakālañca, pakkami vibbhamanti ca.

Kālañca sāmaṇerañca, sikkhāpaccakkhaantimaṃ,
Ummattakhittacittā ca, vedanāpattidassanā.

Appaṭikammadiṭṭhiyā, paṇḍakā theyyatitthiyā,
Tiracchānamātupitu, arahantā ca dūsakā.

Bhedakā lohituppādā, ubhato câpi byañjanakā,
Mā saṅghassa parihāyi, kammaṃ aññassa dātave.

Vippakate ca aññassa, kate tass’eva pakkame,
Vibbhamati kālaṅkato, sāmaṇero ca jāyati.

Paccakkhāto ca sikkhāya, antimajjhāpannako yadi,
Saṅghova sāmiko hoti, ummattakhittavedanā.

Adassanāppaṭikamme, diṭṭhi tass’eva hoti taṃ,
Paṇḍako theyyatitthī ca, tiracchānamātupettikaṃ.

Ghātako dūsako cāpi, bhedalohitabyañjanā,
Paṭijānāti yadi so, saṅghova hoti sāmiko.

Harantaññatra kukkuccaṃ, undriyati ca kambalaṃ,
Dussañca cammacakkalī, coḷakaṃ akkamanti ca.

Allā upāhanāniṭṭhu, likhanti apassenti ca,
Apassenaṃ likhateva, dhotapaccattharena ca.

Rājagahe na sakkonti, lāmakaṃ bhattuddesakaṃ,
Kathaṃ nu kho paññāpakaṃ, bhaṇḍāgārikasammuti.

Paṭiggāhabhājako cāpi, yāgu ca phalabhājako,
Khajjakabhājako c’eva, appamattakavissajje.

Sāṭiyaggāhāpako c’eva, tath’eva pattaggāhako,
Ārāmikasāmaṇera, pesakassa ca sammuti.

Sabbābhibhū lokavidū, hitacitto vināyako,
Leṇatthañca sukhatthañca, jhāyituñca vipassitunti.

Senāsanakkhandhakaṃ niṭṭhitaṃ.