Saṅghabhedakakkhandhakaṃ


未完稿

Saṅghabhedakakkhandhakaṃ

1. Paṭhamabhāṇavāro

Chasakyapabbajjākathā

330

Tena samayena Buddho Bhagavā anupiyāyaṃ viharati, anupiyaṃ nāma mallānaṃ nigamo. Tena kho pana samayena abhiññātā abhiññātā sakyakumārā Bhagavantaṃ pabbajitaṃ anupabbajanti. Tena kho pana samayena mahānāmo ca sakko anuruddho ca sakko dvebhātikā honti. Anuruddho sakko sukhumālo hoti. Tassa tayo pāsādā honti — eko hemantiko, eko gimhiko, eko vassiko. So vassike pāsāde cattāro māse nippurisehi tūriyehi paricārayamāno na heṭṭhāpāsādaṃ orohati. Atha kho mahānāmassa sakkassa etad ahosi — “etarahi kho abhiññātā abhiññātā sakyakumārā Bhagavantaṃ pabbajitaṃ anupabbajanti. Amhākañca pana kulā n’atthi koci agārasmā anagāriyaṃ pabbajito. Yaṃ nūnâhaṃ vā pabbajeyyaṃ, anuruddho vā” ti. Atha kho mahānāmo sakko yena anuruddho sakko ten’upasaṅkami, upasaṅkamitvā anuruddhaṃ sakkaṃ etad avoca — “etarahi, tāta anuruddha, abhiññātā abhiññātā sakyakumārā Bhagavantaṃ pabbajitaṃ anupabbajanti. Amhākañca pana kulā n’atthi koci agārasmā anagāriyaṃ pabbajito. Tena hi tvaṃ vā pabbaja, ahaṃ vā pabbajissāmī” ti. “Ahaṃ kho sukhumālo, nâhaṃ sakkomi agārasmā anagāriyaṃ pabbajituṃ. Tvaṃ pabbajāhī” ti. “Ehi kho te, tāta anuruddha, gharāvāsatthaṃ anusāsissāmi. Paṭhamaṃ khettaṃ kasāpetabbaṃ. Kasāpetvā vapāpetabbaṃ. Vapāpetvā udakaṃ abhinetabbaṃ. Udakaṃ abhinetvā udakaṃ ninnetabbaṃ. Udakaṃ ninnetvā niddhāpetabbaṃ. Niddhāpetvā lavāpetabbaṃ. Lavāpetvā ubbāhāpetabbaṃ. Ubbāhāpetvā puñjaṃ kārāpetabbaṃ. Puñjaṃ kārāpetvā maddāpetabbaṃ. Maddāpetvā palālāni uddharāpetabbāni. Palālāni uddharāpetvā bhusikā uddharāpetabbā. Bhusikaṃ uddharāpetvā opunāpetabbaṃ. Opunāpetvā atiharāpetabbaṃ. Atiharāpetvā āyatimpi vassaṃ evam eva kātabbaṃ, āyatimpi vassaṃ evam eva kātabban” ti. “Na kammā khīyanti? Na kammānaṃ anto paññāyati? Kadā kammā khīyissanti? Kadā kammānaṃ anto paññāyissati? Kadā mayaṃ appossukkā pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricāressāmā” ti? “Na hi, tāta anuruddha, kammā khīyanti. Na kammānaṃ anto paññāyati. Akhīṇeva kamme pitaro ca pitāmahā ca kālaṅkatā” ti. “Tena hi tvaññeva gharāvāsatthena upajānāhi. Ahaṃ agārasmā anagāriyaṃ pabbajissāmī” ti.

Atha kho anuruddho sakko yena mātā ten’upasaṅkami, upasaṅkamitvā mātaraṃ etad avoca — “icchāmahaṃ, amma, agārasmā anagāriyaṃ pabbajituṃ. Anujānāhi maṃ agārasmā anagāriyaṃ pabbajjāyā” ti. Evaṃ vutte anuruddhassa sakkassa mātā anuruddhaṃ sakkaṃ etad avoca — “tumhe kho me, tāta anuruddha, dve puttā piyā manāpā appaṭikūlā. Maraṇena pi vo akāmakā vinā bhavissāmi. Kiṃ panāhaṃ tumhe jīvante anujānissāmi agārasmā anagāriyaṃ pabbajjāyā” ti? Dutiyam pi kho…pe… Tatiyam pi kho anuruddho sakko mātaraṃ etad avoca — “icchāmahaṃ, amma, agārasmā anagāriyaṃ pabbajituṃ. Anujānāhi maṃ agārasmā anagāriyaṃ pabbajjāyā” ti. Tena kho pana samayena bhaddiyo sakyarājā sakyānaṃ rajjaṃ kāreti. So ca anuruddhassa sakkassa sahāyo hoti. Atha kho anuruddhassa sakkassa mātā — ‘ayaṃ kho bhaddiyo sakyarājā sakyānaṃ rajjaṃ kāreti, anuruddhassa sakkassa sahāyo, so na ussahati agārasmā anagāriyaṃ pabbajitun’ ti — anuruddhaṃ sakkaṃ etad avoca — “sace, tāta anuruddha, bhaddiyo sakyarājā agārasmā anagāriyaṃ pabbajati, evaṃ tvampi pabbajāhī” ti. Atha kho anuruddho sakko yena bhaddiyo sakyarājā ten’upasaṅkami, upasaṅkamitvā bhaddiyaṃ sakyarājānaṃ etad avoca — “mama kho, samma, pabbajjā tava paṭibaddhā” ti. “Sace te, samma, pabbajjā mama paṭibaddhā vā appaṭibaddhā vā sā hotu, ahaṃ tayā, yathā sukhaṃ pabbajāhī” ti. “Ehi, samma, ubho agārasmā anagāriyaṃ pabbajissāmā” ti. “Nâhaṃ, samma, sakkomi agārasmā anagāriyaṃ pabbajitunti. Yaṃ te sakkā aññaṃ mayā kātuṃ, kyāhaṃ karissāmi. Tvaṃ pabbajāhī” ti. “Mātā kho maṃ, samma, evam āha — ‘sace, tāta anuruddha, bhaddiyo sakyarājā agārasmā anagāriyaṃ pabbajati, evaṃ tvampi pabbajāhī’” ti. “Bhāsitā kho pana te, samma, esā vācā. Sace te, samma, pabbajjā mama paṭibaddhā vā, appaṭibaddhā vā sā hotu, ahaṃ tayā, yathā sukhaṃ pabbajāhī” ti. “Ehi, samma, ubho agārasmā anagāriyaṃ pabbajissāmā” ti.

Tena kho pana samayena manussā saccavādino honti, saccapaṭiññā. Atha kho bhaddiyo sakyarājā anuruddhaṃ sakkaṃ etad avoca — “āgamehi, samma, sattavassāni. Sattannaṃ vassānaṃ accayena ubho agārasmā anagāriyaṃ pabbajissāmā” ti. “Aticiraṃ, samma, sattavassāni. Nâhaṃ sakkomi sattavassāni āgametun” ti. “Āgamehi, samma, chavassāni…pe… pañcavassāni… cattāri vassāni… tīṇi vassāni… dve vassāni… ekaṃ vassaṃ. Ekassa vassassa accayena ubho agārasmā anagāriyaṃ pabbajissāmā” ti. “Aticiraṃ, samma, ekavassaṃ. Nâhaṃ sakkomi ekaṃ vassaṃ āgametun” ti. “Āgamehi, samma, sattamāse. Sattannaṃ māsānaṃ accayena ubhopi agārasmā anagāriyaṃ pabbajissāmā” ti. “Aticiraṃ, samma, sattamāsā. Nâhaṃ sakkomi sattamāse āgametun” ti. “Āgamehi, samma, cha māse…pe… pañca māse… cattāro māse… tayo māse… dve māse… ekaṃ māsaṃ… aḍḍhamāsaṃ. Aḍḍhamāsassa accayena ubhopi agārasmā anagāriyaṃ pabbajissāmā” ti. “Aticiraṃ, samma, aḍḍhamāso. Nâhaṃ sakkomi aḍḍhamāsaṃ āgametun” ti. “Āgamehi, samma, sattāhaṃ yāvāhaṃ putte ca bhātaro ca rajjaṃ niyyādemī” ti. “Na ciraṃ, samma, sattāho, āgamessāmī” ti.

331

Atha kho bhaddiyo ca sakyarājā anuruddho ca Ānando ca bhagu ca kimilo ca devadatto ca, upālikappakena sattamā, yathā pure caturaṅginiyā senāya uyyānabhūmiṃ niyyanti, evam eva caturaṅginiyā senāya niyyiṃsu. Te dūraṃ gantvā senaṃ nivattāpetvā paravisayaṃ okkamitvā ābharaṇaṃ omuñcitvā uttarāsaṅgena bhaṇḍikaṃ bandhitvā Upāliṃ kappakaṃ etad avocuṃ — “handa, bhaṇe upāli, nivattassu, alaṃ te ettakaṃ jīvikāyā” ti. Atha kho upālissa kappakassa nivattantassa etad ahosi — “caṇḍā kho sākiyā, iminā kumārā nippātitāti ghātāpeyyumpi maṃ. Ime hi nāma sakyakumārā agārasmā anagāriyaṃ pabbajissanti. Kimaṅga panāhan” ti. Bhaṇḍikaṃ muñcitvā taṃ bhaṇḍaṃ rukkhe ālaggetvā ‘yo passati, dinnaṃyeva haratū’ ti vatvā yena te sakyakumārā ten’upasaṅkami. Addasāsuṃ kho te sakyakumārā Upāliṃ kappakaṃ dūrato va āgacchantaṃ. Disvāna Upāliṃ kappakaṃ etad avocuṃ — “kissa, bhaṇe upāli, nivattesī” ti? “Idha me, ayyaputtā, nivattantassa etad ahosi — ‘caṇḍā kho sākiyā, iminā kumārā nippātitāti ghātāpeyyumpi maṃ. Ime hi nāma sakyakumārā agārasmā anagāriyaṃ pabbajissanti. Kimaṅga panāhan’ ti. So kho ahaṃ, ayyaputtā, bhaṇḍikaṃ muñcitvā taṃ bhaṇḍaṃ rukkhe ālaggetvā ‘yo passati, dinnaññeva haratū’ ti vatvā tatomhi paṭinivatto” ti. “Suṭṭhu, bhaṇe upāli, akāsi yampi na nivatto. Caṇḍā kho sākiyā, iminā kumārā nippātitāti ghātāpeyyumpi tan” ti.

Atha kho sakyakumārā Upāliṃ kappakaṃ ādāya yena Bhagavā ten’upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te sakyakumārā Bhagavantaṃ etad avocuṃ — “mayaṃ, bhante, sākiyā nāma mānassino. Ayaṃ, bhante, Upāli kappako amhākaṃ dīgharattaṃ paricārako. Imaṃ Bhagavā paṭhamaṃ pabbājetu. Imassa mayaṃ abhivādanapaccuṭṭhānaañjalikammasāmīcikammaṃ karissāma. Evaṃ amhākaṃ sākiyānaṃ sākiyamāno nimmānāyissatī” ti.

Atha kho Bhagavā Upāliṃ kappakaṃ paṭhamaṃ pabbājesi, pacchā te sakyakumāre. Atha kho āyasmā bhaddiyo ten’eva antaravassena tisso vijjā sacchākāsi. Āyasmā anuruddho dibbacakkhuṃ uppādesi. Āyasmā Ānando sotāpattiphalaṃ sacchākāsi. Devadatto pothujjanikaṃ iddhiṃ abhinipphādesi.

332

Tena kho pana samayena āyasmā bhaddiyo araññagatopi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṃ udānaṃ udānesi — “aho sukhaṃ, aho sukhan” ti. Atha kho sambahulā bhikkhū yena Bhagavā ten’upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ — “āyasmā, bhante, bhaddiyo araññagatopi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṃ udānaṃ udānesi — ‘aho sukhaṃ, aho sukhan’ ti. Nissaṃsayaṃ kho, bhante, āyasmā bhaddiyo anabhiratova brahmacariyaṃ carati. Taṃyeva vā purimaṃ rajjasukhaṃ samanussaranto araññagatopi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṃ udānaṃ udānesi — ‘aho sukhaṃ, aho sukha’n” ti.

Atha kho Bhagavā aññataraṃ bhikkhuṃ āmantesi — “ehi tvaṃ, bhikkhu, mama vacanena bhaddiyaṃ bhikkhuṃ āmantehi — ‘satthā taṃ, āvuso bhaddiya, āmantetī’” ti. “Evaṃ bhante” ti kho so bhikkhu Bhagavato paṭissutvā yen’āyasmā bhaddiyo ten’upasaṅkami, upasaṅkamitvā āyasmantaṃ bhaddiyaṃ etad avoca — “satthā taṃ, āvuso bhaddiya, āmantetī” ti. “Evam āvuso” ti kho āyasmā bhaddiyo tassa bhikkhuno paṭissutvā yena Bhagavā ten’upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ bhaddiyaṃ Bhagavā etad avoca — “saccaṃ kira tvaṃ, bhaddiya, araññagatopi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṃ udānaṃ udānesi — ‘aho sukhaṃ, aho sukha’n” ti? “Evaṃ bhante” ti. “Kiṃ pana tvaṃ, bhaddiya, atthavasaṃ sampassamāno araññagatopi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṃ udānaṃ udānesi — ‘aho sukhaṃ aho sukha’n” ti? “Pubbe me, bhante, rañño satopi antopi antepure rakkhā susaṃvihitā hoti, bahipi antepure rakkhā susaṃvihitā hoti, antopi nagare rakkhā susaṃvihitā hoti, bahipi nagare rakkhā susaṃvihitā hoti, antopi janapade rakkhā susaṃvihitā hoti, bahipi janapade rakkhā susaṃvihitā hoti. So kho ahaṃ, bhante, evaṃ rakkhitopi gopitopi santo bhīto ubbiggo ussaṅkī utrasto viharāmi. Etarahi kho pana ahaṃ eko, bhante, araññagatopi rukkhamūlagatopi suññāgāragatopi abhīto anubbiggo anussaṅkī anutrasto appossukko pannalomo paradattavutto migabhūtena cetasā viharāmī ti. Imaṃ kho ahaṃ, bhante, atthavasaṃ sampassamāno araññagatopi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṃ udānaṃ udānemi — ‘aho sukhaṃ, aho sukha’n” ti. Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi —

“Yassantarato na santi kopā, iti bhavābhavatañ ca vītivatto,
Taṃ vigatabhayaṃ sukhiṃ asokaṃ, devā nānubhavanti dassanāyā” ti.

Devadattavatthu

333

Atha kho Bhagavā anupiyāyaṃ yathâbhirantaṃ viharitvā yena Kosambī tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena Kosambī tad avasari. Tatra sudaṃ Bhagavā Kosambiyaṃ viharati ghositārāme. Atha kho devadattassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi — “kaṃ nu kho ahaṃ pasādeyyaṃ, yasmiṃ me pasanne bahulābhasakkāro uppajjeyyā” ti? Atha kho devadattassa etad ahosi — “ayaṃ kho ajātasattu kumāro taruṇo c’eva āyatiṃ bhaddo ca. Yaṃ nūnâhaṃ ajātasattuṃ kumāraṃ pasādeyyaṃ. Tasmiṃ me pasanne bahulābhasakkāro uppajjissatī” ti.

Atha kho devadatto senāsanaṃ saṃsāmetvā pattacīvaram ādāya yena Rājagahaṃ tena pakkāmi. Anupubbena yena Rājagahaṃ tad avasari. Atha kho devadatto sakavaṇṇaṃ paṭisaṃharitvā kumārakavaṇṇaṃ abhinimminitvā ahimekhalikāya ajātasattussa kumārassa ucchaṅge pāturahosi. Atha kho ajātasattu kumāro bhīto ahosi, ubbiggo ussaṅkī utrasto. Atha kho devadatto ajātasattuṃ kumāraṃ etad avoca — “bhāyasi maṃ tvaṃ kumārā” ti? “Āma, bhāyāmi. Kosi tvan” ti? “Ahaṃ devadatto” ti. “Sace kho tvaṃ, bhante, ayyo devadatto, iṅgha sakeneva vaṇṇena pātubhavassū” ti. Atha kho devadatto kumārakavaṇṇaṃ paṭisaṃharitvā saṅghāṭipattacīvaradharo ajātasattussa kumārassa purato aṭṭhāsi. Atha kho ajātasattu kumāro devadattassa iminā iddhipāṭihāriyena abhippasanno pañcahi rathasatehi sāyaṃ pātaṃ upaṭṭhānaṃ gacchati, pañca ca thālipākasatāni bhattâbhihāro abhiharīyati. Atha kho devadattassa lābhasakkārasilokena abhibhūtassa pariyādinnacittassa evarūpaṃ icchāgataṃ uppajji — “ahaṃ bhikkhusaṅghaṃ pariharissāmī” ti. Saha cittuppādāva devadatto tassā iddhiyā parihāyi.

Tena kho pana samayena kakudho nāma koḷiyaputto, āyasmato Mahāmoggallānassa upaṭṭhāko, adhunā kālaṅkato aññataraṃ manomayaṃ kāyaṃ upapanno. Tassa evarūpo attabhāvappaṭilābho hoti — seyyathāpi nāma dve vā tīṇi vā māgadhakāni gāmakkhettāni. So tena attabhāvappaṭilābhena neva attānaṃ na paraṃ byābādheti. Atha kho kakudho devaputto yen’āyasmā Mahāmoggallāno ten’upasaṅkami, upasaṅkamitvā āyasmantaṃ Mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho kakudho devaputto āyasmantaṃ Mahāmoggallānaṃ etad avoca — “devadattassa, bhante, lābhasakkārasilokena abhibhūtassa pariyādinnacittassa evarūpaṃ icchāgataṃ uppajji — ‘ahaṃ bhikkhusaṅghaṃ pariharissāmī’ ti. Saha cittuppādāva bhante, devadatto tassā iddhiyā parihīno” ti. Idamavoca kakudho devaputto. Idaṃ vatvā āyasmantaṃ Mahāmoggallānaṃ abhivādetvā padakkhiṇaṃ katvā tatth’eva antaradhāyi.

Atha kho āyasmā Mahāmoggallāno yena Bhagavā ten’upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā Mahāmoggallāno Bhagavantaṃ etad avoca — “kakudho nāma, bhante, koḷiyaputto mama upaṭṭhāko adhunā kālaṅkato aññataraṃ manomayaṃ kāyaṃ upapanno. Tassa evarūpo attabhāvappaṭilābho — seyyathāpi nāma dve vā tīṇi vā māgadhakāni gāmakkhettāni. So tena attabhāvappaṭilābhena neva attānaṃ na paraṃ byābādheti. Atha kho, bhante, kakudho devaputto yenâhaṃ ten’upasaṅkami, upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho, bhante, kakudho devaputto maṃ etad avoca — ‘devadattassa, bhante, lābhasakkārasilokena abhibhūtassa pariyādinnacittassa evarūpaṃ icchāgataṃ uppajji — ahaṃ bhikkhusaṅghaṃ pariharissāmī ti. Saha cittuppādāva bhante, devadatto tassā iddhiyā parihīno’ ti. Idamavoca, bhante, kakudho devaputto. Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatth’eva antaradhāyī” ti.

“Kiṃ pana te, Moggallāna, kakudho devaputto cetasā ceto paricca vidito? Yaṃ kiñci kakudho devaputto bhāsati sabbaṃ taṃ tath’eva hoti, no aññathā” ti? “Cetasā ceto paricca vidito ca me, bhante, kakudho devaputto. Yaṃ kiñci kakudho devaputto bhāsati sabbaṃ taṃ tath’eva hoti, no aññathā” ti. “Rakkhassetaṃ, Moggallāna, vācaṃ. Rakkhassetaṃ, Moggallāna, vācaṃ. Idāni so moghapuriso attanāva attānaṃ pātukarissati.

Pañcasatthukathā

334

“Pañc’ime, Moggallāna, satthāro santo saṃvijjamānā lokasmiṃ. Katame pañca? “Idha, Moggallāna, ekacco satthā aparisuddhasīlo samāno ‘parisuddhasīlomhī’ ti paṭijānāti ‘parisuddhaṃ me sīlaṃ pariyodātaṃ asaṃkiliṭṭhan’ ti. Tam enaṃ sāvakā evaṃ jānanti — ‘ayaṃ kho bhavaṃ satthā aparisuddhasīlo samāno ‘parisuddhasīlomhī’ ti paṭijānāti ‘parisuddhaṃ me sīlaṃ pariyodātaṃ asaṃkiliṭṭhan’ ti ca. Mayañ c’eva kho pana gihīnaṃ āroceyyāma, nāssassa manāpaṃ. Yaṃ kho panassa amanāpaṃ, kathaṃ naṃ mayaṃ tena samudācareyyāma? Sammannati kho pana cīvara-piṇḍapāta-senāsana-gilānappaccaya-bhesajja-parikkhārena — yaṃ tumo karissati, tumova tena paññāyissatī’ ti. Evarūpaṃ kho, Moggallāna, satthāraṃ sāvakā sīlato rakkhanti, evarūpo ca pana satthā sāvakehi sīlato rakkhaṃ paccāsīsati.

“Puna ca paraṃ, Moggallāna, idh’ekacco satthā aparisuddhājīvo samāno ‘parisuddhājīvomhī’ ti paṭijānāti ‘parisuddho me ājīvo pariyodāto asaṃkiliṭṭho’ ti ca. Tam enaṃ sāvakā evaṃ jānanti — ‘ayaṃ kho bhavaṃ satthā aparisuddhājīvo samāno ‘parisuddhājīvomhī’ ti paṭijānāti ‘parisuddho me ājīvo pariyodāto asaṃkiliṭṭho’ ti ca. Mayañ c’eva kho pana gihīnaṃ āroceyyāma, nāssassa manāpaṃ. Yaṃ kho panassa amanāpaṃ, kathaṃ na mayaṃ tena samudācareyyāma? Sammannati kho pana cīvara-piṇḍapāta-senāsana-gilānappaccaya-bhesajja-parikkhārena — yaṃ tumo karissati, tumova tena paññāyissatī’ ti. Evarūpaṃ kho, Moggallāna, satthāraṃ sāvakā ājīvato rakkhanti, evarūpo ca pana satthā sāvakehi ājīvato rakkhaṃ paccāsīsati.

“Puna ca paraṃ, Moggallāna, idh’ekacco satthā aparisuddhadhammadesano samāno ‘parisuddhadhammadesanomhī’ ti paṭijānāti ‘parisuddhā me dhammadesanā pariyodātā asaṃkiliṭṭhā’ ti ca. Tam enaṃ sāvakā evaṃ jānanti — ‘ayaṃ kho bhavaṃ satthā aparisuddhadhammadesano samāno ‘parisuddhadhammadesanomhī’ ti paṭijānāti ‘parisuddhā me dhammadesanā pariyodātā asaṃkiliṭṭhā’ ti ca. Mayañ c’eva kho pana gihīnaṃ āroceyyāma, nāssassa manāpaṃ. Yaṃ kho panassa amanāpaṃ, kathaṃ naṃ mayaṃ tena samudācareyyāma? Sammannati kho pana cīvara-piṇḍapāta-senāsana-gilānappaccaya-bhesajja-parikkhārena — yaṃ tumo karissati, tumova tena paññāyissatī’ ti. Evarūpaṃ kho, Moggallāna, satthāraṃ sāvakā dhammadesanato rakkhanti, evarūpo ca pana satthā sāvakehi dhammadesanato rakkhaṃ paccāsīsati.

“Puna ca paraṃ, Moggallāna, idh’ekacco satthā aparisuddhaveyyākaraṇo samāno ‘parisuddhaveyyākaraṇomhī’ ti paṭijānāti ‘parisuddhaṃ me veyyākaraṇaṃ pariyodātaṃ asaṃkiliṭṭhan’ ti ca. Tam enaṃ sāvakā evaṃ jānanti — ‘ayaṃ kho bhavaṃ satthā aparisuddhaveyyākaraṇo samāno ‘parisuddhaveyyākaraṇomhī’ ti paṭijānāti ‘parisuddhaṃ me veyyākaraṇaṃ pariyodātaṃ asaṃkiliṭṭhan’ ti ca. Mayañ c’eva kho pana gihīnaṃ āroceyyāma, nāssassa manāpaṃ. Yaṃ kho panassa amanāpaṃ, kathaṃ naṃ mayaṃ tena samudācareyyāma? Sammannati kho pana cīvara-piṇḍapāta-senāsana-gilānappaccaya-bhesajja-parikkhārena — yaṃ tumo karissati, tumova tena paññāyissatī’ ti. Evarūpaṃ kho, Moggallāna, satthāraṃ sāvakā veyyākaraṇato rakkhanti, evarūpo ca pana satthā sāvakehi veyyākaraṇato rakkhaṃ paccāsīsati.

“Puna ca paraṃ, Moggallāna, idh’ekacco satthā aparisuddhañāṇadassano samāno ‘parisuddhañāṇadassanomhī’ ti paṭijānāti ‘parisuddhaṃ me ñāṇadassanaṃ pariyodātaṃ asaṃkiliṭṭhan’ ti ca. Tam enaṃ sāvakā evaṃ jānanti — ‘ayaṃ kho bhavaṃ satthā aparisuddhañāṇadassano samāno ‘parisuddhañāṇadassanomhī’ ti paṭijānāti ‘parisuddhaṃ me ñāṇadassanaṃ pariyodātaṃ asaṃkiliṭṭhan’ ti ca. Mayañ c’eva kho pana gihīnaṃ āroceyyāma, nāssassa manāpaṃ. Yaṃ kho panassa amanāpaṃ, kathaṃ naṃ mayaṃ tena samudācareyyāma? Sammannati kho pana cīvara-piṇḍapāta-senāsana-gilānappaccaya-bhesajja-parikkhārena — yaṃ tumo karissati, tumova tena paññāyissatī’ ti. Evarūpaṃ kho, Moggallāna, satthāraṃ sāvakā ñāṇadassanato rakkhanti, evarūpo ca pana satthā sāvakehi ñāṇadassanato rakkhaṃ paccāsīsatīti. Ime kho, Moggallāna, pañca satthāro santo saṃvijjamānā lokasmiṃ.

“Ahaṃ kho pana, Moggallāna, parisuddhasīlo samāno ‘parisuddhasīlomhī’ ti paṭijānāmi ‘parisuddhaṃ me sīlaṃ pariyodātaṃ asaṃkiliṭṭhan’ ti ca. Na ca maṃ sāvakā sīlato rakkhanti, na câhaṃ sāvakehi sīlato rakkhaṃ paccāsīsāmi. Parisuddhājīvo samāno…pe… parisuddhadhammadesano samāno…pe… parisuddhaveyyākaraṇo samāno…pe… parisuddhañāṇadassano samāno ‘parisuddhañāṇadassanomhī’ ti paṭijānāmi ‘parisuddhaṃ me ñāṇadassanaṃ pariyodātaṃ asaṃkiliṭṭhan’ ti ca. Na ca maṃ sāvakā ñāṇadassanato rakkhanti, na câhaṃ sāvakehi ñāṇadassanato rakkhaṃ paccāsīsāmī” ti.

335

Atha kho Bhagavā Kosambiyaṃ yathâbhirantaṃ viharitvā yena Rājagahaṃ tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena Rājagahaṃ tad avasari. Tatra sudaṃ Bhagavā Rājagahe viharati Veḷuvane kalandakanivāpe. Atha kho sambahulā bhikkhū yena Bhagavā ten’upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ — “devadattassa, bhante, ajātasattu kumāro pañcahi rathasatehi sāyaṃ pātaṃ upaṭṭhānaṃ gacchati, pañca ca thālipākasatāni bhattâbhihāro abhiharīyatī” ti. “Mā, bhikkhave, devadattassa lābhasakkārasilokaṃ pihayittha. Yāvakīvañca, bhikkhave, devadattassa ajātasattu kumāro pañcahi rathasatehi sāyaṃ pātaṃ upaṭṭhānaṃ gamissati, pañca ca thālipākasatāni bhattâbhihāro abhiharīyissati, hāniyeva, bhikkhave, devadattassa pāṭikaṅkhā kusalesu dhammesu, no vuḍḍhi.

“Seyyathāpi, bhikkhave, caṇḍassa kukkurassa nāsāya pittaṃ bhindeyyuṃ, evañhi so, bhikkhave, kukkuro bhiyyosomattāya caṇḍataro assa, evam eva kho, bhikkhave, yāvakīvañca devadattassa ajātasattu kumāro pañcahi rathasatehi sāyaṃ pātaṃ upaṭṭhānaṃ gamissati, pañca ca thālipākasatāni bhattâbhihāro abhiharīyissati, hāniyeva, bhikkhave, devadattassa pāṭikaṅkhā kusalesu dhammesu, no vuḍḍhi.

“Attavadhāya, bhikkhave, devadattassa lābhasakkārasiloko udapādi, parābhavāya devadattassa lābhasakkārasiloko udapādi.

“Seyyathāpi, bhikkhave, kadalī attavadhāya phalaṃ deti, parābhavāya phalaṃ deti, evam eva kho, bhikkhave, attavadhāya devadattassa lābhasakkārasiloko udapādi, parābhavāya devadattassa lābhasakkārasiloko udapādi.

“Seyyathāpi, bhikkhave, veḷu attavadhāya phalaṃ deti, parābhavāya phalaṃ deti, evam eva kho, bhikkhave, attavadhāya devadattassa lābhasakkārasiloko udapādi, parābhavāya devadattassa lābhasakkārasiloko udapādi.

“Seyyathāpi, bhikkhave, naḷo attavadhāya phalaṃ deti, parābhavāya phalaṃ deti, evam eva kho, bhikkhave, attavadhāya devadattassa lābhasakkārasiloko udapādi, parābhavāya devadattassa lābhasakkārasiloko udapādi.

“Seyyathāpi, bhikkhave, assatarī attavadhāya gabbhaṃ gaṇhāti, parābhavāya gabbhaṃ gaṇhāti, evam eva kho, bhikkhave, attavadhāya devadattassa lābhasakkārasiloko udapādi, parābhavāya devadattassa lābhasakkārasiloko udapādī” ti.

“Phalaṃ ve kadaliṃ hanti, phalaṃ veḷuṃ phalaṃ naḷaṃ,
Sakkāro kāpurisaṃ hanti, gabbho assatariṃ yathā” ti.

Paṭhamabhāṇavāro niṭṭhito.

2. Dutiyabhāṇavāro

Pakāsanīyakammaṃ

336

Tena kho pana samayena Bhagavā mahatiyā parisāya parivuto dhammaṃ desento nisinno hoti sarājikāya parisāya. Atha kho devadatto uṭṭhāyâsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena Bhagavā ten’añjaliṃ paṇāmetvā Bhagavantaṃ etad avoca — “jiṇṇo dāni, bhante, Bhagavā vuḍḍho mahallako addhagato vayoanuppatto. Appossukko dāni, bhante, Bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharatu, mamaṃ bhikkhusaṅghaṃ nissajjatu. Ahaṃ bhikkhusaṅghaṃ pariharissāmī” ti. “Alaṃ, devadatta, mā te rucci bhikkhusaṅghaṃ pariharitun” ti. Dutiyam pi kho devadatto…pe… Tatiyam pi kho devadatto Bhagavantaṃ etad avoca — “jiṇṇo dāni, bhante, Bhagavā vuḍḍho mahallako addhagato vayoanuppatto. Appossukko dāni, bhante, Bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharatu, mamaṃ bhikkhusaṅghaṃ nissajjatu. Ahaṃ bhikkhusaṅghaṃ pariharissāmī” ti. “Sāriputtamoggallānānampi kho ahaṃ, devadatta, bhikkhusaṅghaṃ na nissajjeyyaṃ, kiṃ pana tuyhaṃ chavassa kheḷāsakassā” ti. Atha kho devadatto — sarājikāya maṃ Bhagavā parisāya kheḷāsakavādena apasādeti, Sāriputtamoggallāneva ukkaṃsatīti — kupito anattamano Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Ayañcarahi devadattassa Bhagavati paṭhamo āghāto ahosi.

Atha kho Bhagavā bhikkhū āmantesi — “tena hi, bhikkhave, saṅgho devadattassa Rājagahe pakāsanīyaṃ kammaṃ karotu — ‘pubbe devadattassa aññā pakati ahosi, idāni aññā pakati. Yaṃ devadatto kareyya kāyena vācāya, na tena Buddho vā dhammo vā saṅgho vā daṭṭhabbo, devadattova tena daṭṭhabbo’ ti. Evañ ca pana, bhikkhave, kātabbaṃ. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo —

337

“Suṇātu me, bhante, saṅgho. Yadi saṅghassa pattakallaṃ saṅgho devadattassa Rājagahe pakāsanīyaṃ kammaṃ kareyya — “pubbe devadattassa aññā pakati ahosi, idāni aññā pakati. Yaṃ devadatto kareyya kāyena vācāya, na tena Buddho vā dhammo vā saṅgho vā daṭṭhabbo, devadattova tena daṭṭhabbo’ ti. Esā ñatti.

“Suṇātu me, bhante, saṅgho. Saṅgho devadattassa Rājagahe pakāsanīyaṃ kammaṃ karoti — ‘pubbe devadattassa aññā pakati ahosi, idāni aññā pakati. Yaṃ devadatto kareyya kāyena vācāya, na tena Buddho vā dhammo vā saṅgho vā daṭṭhabbo, devadattova tena daṭṭhabbo’ ti. Yassāyasmato khamati devadattassa Rājagahe pakāsanīyaṃ kammassa karaṇaṃ — ‘pubbe devadattassa aññā pakati ahosi, idāni aññā pakati, yaṃ devadatto kareyya kāyena vācāya, na tena Buddho vā dhammo vā saṅgho vā daṭṭhabbo, devadattova tena daṭṭhabbo’ ti — so tuṇhassa, yassa nakkhamati, so bhāseyya.

“Kataṃ saṅghena devadattassa Rājagahe pakāsanīyaṃ kammaṃ — ‘pubbe devadattassa aññā pakati ahosi, idāni aññā pakati. Yaṃ devadatto kareyya kāyena vācāya, na tena Buddho vā dhammo vā saṅgho vā daṭṭhabbo, devadattova tena daṭṭhabbo’ ti. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī” ti.

338

Atha kho Bhagavā āyasmantaṃ Sāriputtaṃ āmantesi — “tena hi tvaṃ, Sāriputta, devadattaṃ Rājagahe pakāsehī” ti. “Pubbe mayā, bhante, devadattassa Rājagahe vaṇṇo bhāsito — ‘mahiddhiko godhiputto, mahānubhāvo godhiputto’ ti. Kathāhaṃ, bhante, devadattaṃ Rājagahe pakāsemī” ti? “Nanu tayā, Sāriputta, bhūtoyeva devadattassa Rājagahe vaṇṇo bhāsito — ‘mahiddhiko godhiputto, mahānubhāvo godhiputto’” ti? “Evaṃ bhante” ti. “Evam eva kho tvaṃ, Sāriputta, bhūtaṃ yeva devadattaṃ Rājagahe pakāsehī” ti. “Evaṃ bhante” ti kho āyasmā Sāriputto Bhagavato paccassosi.

Atha kho Bhagavā bhikkhū āmantesi — “tena hi, bhikkhave, saṅgho Sāriputtaṃ sammannatu devadattaṃ Rājagahe pakāsetuṃ — ‘pubbe devadattassa aññā pakati ahosi, idāni aññā pakati. Yaṃ devadatto kareyya kāyena vācāya, na tena Buddho vā dhammo vā saṅgho vā daṭṭhabbo, devadattova tena daṭṭhabbo’ ti. Evañ ca pana, bhikkhave, sammannitabbo. Paṭhamaṃ Sāriputto yācitabbo. Yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo —

“Suṇātu me, bhante, saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho āyasmantaṃ Sāriputtaṃ sammanneyya devadattaṃ Rājagahe pakāsetuṃ — ‘pubbe devadattassa aññā pakati ahosi, idāni aññā pakati. Yaṃ devadatto kareyya kāyena vācāya, na tena Buddho vā dhammo vā saṅgho vā daṭṭhabbo, devadattova tena daṭṭhabbo’ ti. Esā ñatti.

“Suṇātu me, bhante, saṅgho. Saṅgho āyasmantaṃ Sāriputtaṃ sammannati devadattaṃ Rājagahe pakāsetuṃ — ‘pubbe devadattassa aññā pakati ahosi, idāni aññā pakati, yaṃ devadatto kareyya kāyena vācāya, na tena Buddho vā dhammo vā saṅgho vā daṭṭhabbo, devadattova tena daṭṭhabbo’ ti. Yassāyasmato khamati, āyasmato Sāriputtassa sammuti devadattaṃ Rājagahe pakāsetuṃ — ‘pubbe devadattassa aññā pakati ahosi, idāni aññā pakati, yaṃ devadatto kareyya kāyena vācāya, na tena Buddho vā dhammo vā saṅgho vā daṭṭhabbo, devadattova tena daṭṭhabbo’ ti — so tuṇhassa, yassa nakkhamati, so bhāseyya.

“Sammato saṅghena āyasmā Sāriputto devadattaṃ Rājagahe pakāsetuṃ — ‘pubbe devadattassa aññā pakati ahosi, idāni aññā pakati. Yaṃ devadatto kareyya kāyena vācāya, na tena Buddho vā dhammo vā saṅgho vā daṭṭhabbo, devadattova tena daṭṭhabbo’ ti. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī” ti.

Sammato ca āyasmā Sāriputto sambahulehi bhikkhūhi saddhiṃ Rājagahaṃ pavisitvā devadattaṃ Rājagahe pakāsesi — “pubbe devadattassa aññā pakati ahosi, idāni aññā pakati. Yaṃ devadatto kareyya kāyena vācāya, na tena Buddho vā dhammo vā saṅgho vā daṭṭhabbo, devadattova tena daṭṭhabbo” ti. Tattha ye te manussā assaddhā appasannā dubbuddhino, te evam āhaṃsu — “usūyakā ime samaṇā Sakyaputtiyā devadattassa lābhasakkāraṃ usūyantī” ti. Ye pana te manussā saddhā pasannā paṇḍitā byattā buddhimanto, te evam āhaṃsu — “na kho idaṃ orakaṃ bhavissati yathā Bhagavā devadattaṃ Rājagahe pakāsāpetī” ti.

Ajātasattukumāravatthu

339

Atha kho devadatto yena ajātasattu kumāro ten’upasaṅkami, upasaṅkamitvā ajātasattuṃ kumāraṃ etad avoca — “pubbe kho, kumāra, manussā dīghāyukā, etarahi appāyukā. Ṭhānaṃ kho pan’etaṃ vijjati yaṃ tvaṃ kumārova samāno kālaṃ kareyyāsi. Tena hi tvaṃ, kumāra, pitaraṃ hantvā rājā hohi. Ahaṃ Bhagavantaṃ hantvā Buddho bhavissāmī” ti.

Atha kho ajātasattu kumāro — ayyo kho devadatto mahiddhiko mahānubhāvo, jāneyyāsi ayyo devadattoti — ūruyā potthanikaṃ bandhitvā divā divassa bhīto ubbiggo ussaṅkī utrasto sahasā antepuraṃ pāvisi. Addasāsuṃ kho antepure upacārakā mahāmattā ajātasattuṃ kumāraṃ divā divassa bhītaṃ ubbiggaṃ ussaṅkiṃ utrastaṃ sahasā antepuraṃ pavisantaṃ, disvāna aggahesuṃ. Te vicinantā ūruyā potthanikaṃ baddhaṃ disvāna ajātasattuṃ kumāraṃ etad avocuṃ — “kiṃ tvaṃ, kumāra, kattukāmosī” ti? “Pitaramhi hantukāmo” ti. “Kenāsi ussāhito” ti? “Ayyena devadattenā” ti. Ekacce mahāmattā evaṃ matiṃ akaṃsu — “kumāro ca hantabbo, devadatto ca, sabbe ca bhikkhū hantabbā” ti. Ekacce mahāmattā evaṃ matiṃ akaṃsu — “na bhikkhū hantabbā. Na bhikkhū kiñci aparajjhanti. Kumāro ca hantabbo, devadatto cā” ti. Ekacce mahāmattā evaṃ matiṃ akaṃsu — “na kumāro ca hantabbo, na devadatto. Na bhikkhū hantabbā. Rañño ārocetabbaṃ. Yathā rājā vakkhati tathā karissāmā” ti.

Atha kho te mahāmattā ajātasattuṃ kumāraṃ ādāya yena rājā Māgadho Seniyo Bimbisāro ten’upasaṅkamiṃsu, upasaṅkamitvā rañño Māgadhassa Seniyassa Bimbisārassa etam atthaṃ ārocesuṃ. “Kathaṃ, bhaṇe, mahāmattehi mati katā” ti? “Ekacce, deva, mahāmattā evaṃ matiṃ akaṃsu — ‘kumāro ca hantabbo, devadatto ca, sabbe ca bhikkhū hantabbā’ ti. Ekacce mahāmattā evaṃ matiṃ akaṃsu — ‘na bhikkhū hantabbā. Na bhikkhū kiñci aparajjhanti. Kumāro ca hantabbo, devadatto cā’ ti. Ekacce mahāmattā evaṃ matiṃ akaṃsu — ‘na kumāro ca hantabbo, na devadatto. Na bhikkhū hantabbā. Rañño ārocetabbaṃ. Yathā rājā vakkhati tathā karissāmā’” ti. “Kiṃ, bhaṇe, karissati Buddho vā dhammo vā saṅgho vā? Nanu Bhagavatā paṭikacceva devadatto Rājagahe pakāsāpito — ‘pubbe devadattassa aññā pakati ahosi, idāni aññā pakati. Yaṃ devadatto kareyya kāyena vācāya, na tena Buddho vā dhammo vā saṅgho vā daṭṭhabbo, devadattova tena daṭṭhabbo” ti? Tattha ye te mahāmattā evaṃ matiṃ akaṃsu — ‘kumāro ca hantabbo devadatto ca, sabbe ca bhikkhū hantabbā’ ti, te aṭṭhāne akāsi. Ye te mahāmattā evaṃ matiṃ akaṃsu — ‘na bhikkhū hantabbā, na bhikkhū kiñci aparajjhanti, kumāro ca hantabbo devadatto cā’ ti, te nīce ṭhāne ṭhapesi. Ye te mahāmattā evaṃ matiṃ akaṃsu — ‘na kumāro ca hantabbo, na devadatto, na bhikkhū hantabbā, rañño ārocetabbaṃ, yathā rājā vakkhati tathā karissāmā’ ti, te ucce ṭhāne ṭhapesi. Atha kho rājā Māgadho Seniyo Bimbisāro ajātasattuṃ kumāraṃ etad avoca — “kissa maṃ tvaṃ, kumāra, hantukāmosī” ti? “Rajjenāmhi, deva, atthiko” ti. “Sace kho tvaṃ, kumāra, rajjena atthiko, etaṃ te rajjan” ti ajātasattussa kumārassa rajjaṃ niyyādesi.

Abhimārapesanaṃ

340

Atha kho devadatto yena ajātasattu kumāro ten’upasaṅkami, upasaṅkamitvā ajātasattuṃ kumāraṃ etad avoca — “purise, mahārāja, āṇāpehi, ye samaṇaṃ Gotamaṃ jīvitā voropessantī” ti. Atha kho ajātasattu kumāro manusse āṇāpesi — “yathā, bhaṇe, ayyo devadatto āha tathā kareyyāthā” ti. Atha kho devadatto ekaṃ purisaṃ āṇāpesi — “gacchāvuso, amukasmiṃ okāse samaṇo Gotamo viharati. Taṃ jīvitā voropetvā iminā maggena āgacchā” ti. Tasmiṃ magge dve purise ṭhapesi — “yo iminā maggena eko puriso āgacchati, taṃ jīvitā voropetvā iminā maggena āgacchathā” ti. Tasmiṃ magge cattāro purise ṭhapesi — “ye iminā maggena dve purisā āgacchanti, te jīvitā voropetvā iminā maggena āgacchathā” ti. Tasmiṃ magge aṭṭha purise ṭhapesi — “ye iminā maggena cattāro purisā āgacchanti, te jīvitā voropetvā iminā maggena āgacchathā” ti. Tasmiṃ magge soḷasa purise ṭhapesi — “ye iminā maggena aṭṭha purisā āgacchanti, te jīvitā voropetvā āgacchathā” ti.

Atha kho so eko puriso asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā yena Bhagavā ten’upasaṅkami, upasaṅkamitvā Bhagavato avidūre bhīto ubbiggo ussaṅkī utrasto patthaddhena kāyena aṭṭhāsi. Addasā kho Bhagavā taṃ purisaṃ bhītaṃ ubbiggaṃ ussaṅkiṃ utrastaṃ patthaddhena kāyena ṭhitaṃ. Disvāna taṃ purisaṃ etad avoca — “ehāvuso, mā bhāyī” ti. Atha kho so puriso asicammaṃ ekamantaṃ karitvā dhanukalāpaṃ nikkhipitvā yena Bhagavā ten’upasaṅkami, upasaṅkamitvā Bhagavato pādesu sirasā nipatitvā Bhagavantaṃ etad avoca — “accayo maṃ, bhante, accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ, yo’haṃ duṭṭhacitto vadhakacitto idhūpasaṅkanto. Tassa me, bhante, Bhagavā accayaṃ accayato paṭiggaṇhātu āyatiṃ saṃvarāyā” ti. “Taggha tvaṃ, āvuso, accayo accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ, yaṃ tvaṃ duṭṭhacitto vadhakacitto idhūpasaṅkanto. Yato ca kho tvaṃ, āvuso, accayaṃ accayato disvā yathādhammaṃ paṭikarosi, taṃ te mayaṃ paṭiggaṇhāma. Vuḍḍhi hesā, āvuso, ariyassa vinaye — yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti, āyatiṃ saṃvaraṃ āpajjatī” ti.

Atha kho Bhagavā tassa purisassa anupubbiṃ kathaṃ kathesi, seyyathidaṃ — dānakathaṃ sīlakathaṃ saggakathaṃ, kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ, nekkhamme ānisaṃsaṃ pakāsesi. Yadā taṃ Bhagavā aññāsi kallacittaṃ, muducittaṃ, vinīvaraṇacittaṃ, udaggacittaṃ, pasannacittaṃ, atha yā Buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi — dukkhaṃ, samudayaṃ, nirodhaṃ, maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaheyya, evam eva tassa purisassa tasmiṃyeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi — yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhammanti. Atha kho so puriso diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane Bhagavantaṃ etad avoca — “abhikkantaṃ, bhante, abhikkantaṃ, bhante. Seyyathāpi, bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya — cakkhumanto rūpāni dakkhantīti — evam evaṃ Bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ, bhante, Bhagavantaṃ saraṇaṃ gacchāmi, dhammañca, bhikkhusaṅghañca. Upāsakaṃ maṃ Bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan” ti. Atha kho Bhagavā taṃ purisaṃ etad avoca — “mā kho tvaṃ, āvuso, iminā maggena gaccha, iminā maggena gacchāhī” ti aññena maggena uyyojesi.

Atha kho te dve purisā — kiṃ nu kho so eko puriso cirena āgacchatīti — paṭipathaṃ gacchantā addasaṃsu Bhagavantaṃ aññatarasmiṃ rukkhamūle nisinnaṃ. Disvāna yena Bhagavā ten’upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Tesaṃ Bhagavā anupubbiṃ kathaṃ kathesi…pe… aparappaccayā satthusāsane Bhagavantaṃ etad avocuṃ — “abhikkantaṃ, bhante…pe… upāsake no Bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gate” ti. Atha kho Bhagavā te purise etad avoca — “mā kho tumhe, āvuso, iminā maggena gacchittha, iminā maggena gacchathā” ti aññena maggena uyyojesi.

Atha kho te cattāro purisā…pe… atha kho te aṭṭha purisā…pe… atha kho te soḷasa purisā — kiṃ nu kho te aṭṭha purisā cirena āgacchantīti — paṭipathaṃ gacchantā addasāsuṃ Bhagavantaṃ aññatarasmiṃ rukkhamūle nisinnaṃ. Disvāna yena Bhagavā ten’upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Tesaṃ Bhagavā anupubbiṃ kathaṃ kathesi, seyyathidaṃ — dānakathaṃ…pe… aparappaccayā satthusāsane Bhagavantaṃ etad avocuṃ — “abhikkantaṃ, bhante…pe… upāsake no Bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gate” ti. Atha kho Bhagavā te purise etad avoca — “mā kho tumhe, āvuso, iminā maggena gacchittha, iminā maggena gacchathā” ti aññena maggena uyyojesi.

Atha kho so eko puriso yena devadatto ten’upasaṅkami, upasaṅkamitvā devadattaṃ etad avoca — “nāhaṃ, bhante, sakkomi taṃ Bhagavantaṃ jīvitā voropetuṃ, mahiddhiko so Bhagavā, mahānubhāvo” ti. “Alaṃ, āvuso, mā tvaṃ samaṇaṃ Gotamaṃ jīvitā voropesi. Ahameva samaṇaṃ Gotamaṃ jīvitā voropessāmī” ti.

Lohituppādakakammaṃ

341

Tena kho pana samayena Bhagavā Gijjhakūṭassa pabbatassa chāyāyaṃ caṅkamati. Atha kho devadatto Gijjhakūṭaṃ pabbataṃ āruhitvā mahatiṃ silaṃ pavijjhi — imāya samaṇaṃ Gotamaṃ jīvitā voropessāmī ti. Dve pabbatakūṭā samāgantvā taṃ silaṃ sampaṭicchiṃsu. Tato papatikā uppatitvā Bhagavato pāde ruhiraṃ uppādesi. Atha kho Bhagavā uddhaṃ ulloketvā devadattaṃ etad avoca — “bahuṃ tayā, moghapurisa, apuññaṃ pasutaṃ, yaṃ tvaṃ duṭṭhacitto vadhakacitto tathāgatassa ruhiraṃ uppādesī” ti. Atha kho Bhagavā bhikkhū āmantesi — “idaṃ, bhikkhave, devadattena paṭhamaṃ ānantariyaṃ kammaṃ upacitaṃ, yaṃ duṭṭhacittena vadhakacittena tathāgatassa ruhiraṃ uppāditan” ti.

Assosuṃ kho bhikkhū — “devadattena kira Bhagavato vadho payutto” ti. Te ca bhikkhū Bhagavato vihārassa parito parito caṅkamanti uccāsaddā mahāsaddā sajjhāyaṃ karontā, Bhagavato rakkhāvaraṇaguttiyā. Assosi kho Bhagavā uccāsaddaṃ mahāsaddaṃ sajjhāyasaddaṃ. Sutvāna āyasmantaṃ Ānandaṃ āmantesi — “kiṃ nu kho so, Ānanda, uccāsaddo mahāsaddo sajjhāyasaddo” ti? “Assosuṃ kho, bhante, bhikkhū — ‘devadattena kira Bhagavato vadho payutto’ ti. Te ca, bhante, bhikkhū Bhagavato vihārassa parito parito caṅkamanti uccāsaddā mahāsaddā sajjhāyaṃ karontā, Bhagavato rakkhāvaraṇaguttiyā. So eso, Bhagavā, uccāsaddo mahāsaddo sajjhāyasaddo” ti. “Tena hānanda, mama vacanena te bhikkhū āmantehi — satthā āyasmante āmantetī” ti. “Evaṃ bhante” ti kho āyasmā Ānando Bhagavato paṭissutvā yena te bhikkhū ten’upasaṅkami, upasaṅkamitvā te bhikkhū etad avoca — “satthā āyasmante āmantetī” ti. “Evam āvuso” ti kho te bhikkhū āyasmato Ānandassa paṭissutvā yena Bhagavā ten’upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te bhikkhū Bhagavā etad avoca —

“Aṭṭhānam etaṃ, bhikkhave, anavakāso, yaṃ parūpakkamena tathāgataṃ jīvitā voropeyya. Anupakkamena, bhikkhave, tathāgatā parinibbāyanti.

“Pañc’ime, bhikkhave, satthāro santo saṃvijjamānā lokasmiṃ. Katame pañca? “Idha, bhikkhave, ekacco satthā aparisuddhasīlo samāno ‘parisuddhasīlomhī’ ti paṭijānāti ‘parisuddhaṃ me sīlaṃ pariyodātaṃ asaṃkiliṭṭhan’ ti ca. Tam enaṃ sāvakā evaṃ jānanti — ‘ayaṃ kho bhavaṃ satthā aparisuddhasīlo samāno ‘parisuddhasīlomhī’ ti paṭijānāti ‘parisuddhaṃ me sīlaṃ pariyodātaṃ asaṃkiliṭṭhan’ ti ca. Mayañ c’eva kho pana gihīnaṃ āroceyyāma, nāssassa manāpaṃ. Yaṃ kho panassa amanāpaṃ, kathaṃ naṃ mayaṃ tena samudācareyyāma? Sammannati kho pana cīvara-piṇḍapāta-senāsana-gilānappaccaya-bhesajja-parikkhārena — yaṃ tumo karissati, tumova tena paññāyissatī’ ti. Evarūpaṃ kho, bhikkhave, satthāraṃ sāvakā sīlato rakkhanti, evarūpo ca pana satthā sāvakehi sīlato rakkhaṃ paccāsīsati.

“Puna ca paraṃ, bhikkhave, idh’ekacco satthā aparisuddhaājīvo samāno…pe… aparisuddhadhammadesano samāno…pe… aparisuddhaveyyākaraṇo samāno…pe… aparisuddhañāṇadassano samāno ‘parisuddhañāṇadassanomhī’ ti paṭijānāti ‘parisuddhaṃ me ñāṇadassanaṃ pariyodātaṃ asaṃkiliṭṭhan’ ti ca. Tam enaṃ sāvakā evaṃ jānanti — ‘ayaṃ kho bhavaṃ satthā aparisuddhañāṇadassano samāno ‘parisuddhañāṇadassanomhī’ ti paṭijānāti ‘parisuddhaṃ me ñāṇadassanaṃ pariyodātaṃ asaṃkiliṭṭhan’ ti ca. Mayañ c’eva kho pana gihīnaṃ āroceyyāma, nāssassa manāpaṃ. Yaṃ kho panassa amanāpaṃ, kathaṃ na mayaṃ tena samudācareyyāma? Sammannati kho pana cīvara-piṇḍapāta-senāsana-gilānappaccaya-bhesajja-parikkhārena — yaṃ tumo karissati, tumova tena paññāyissatī’ ti. Evarūpaṃ kho, bhikkhave, satthāraṃ sāvakā ñāṇadassanato rakkhanti, evarūpo ca pana satthā sāvakehi ñāṇadassanato rakkhaṃ paccāsīsati. Ime kho, bhikkhave, pañca satthāro santo saṃvijjamānā lokasmiṃ. “Ahaṃ kho pana, bhikkhave, parisuddhasīlo samāno ‘parisuddhasīlomhī’ ti paṭijānāmi ‘parisuddhaṃ me sīlaṃ pariyodātaṃ asaṃkiliṭṭhan’ ti ca. Na ca maṃ sāvakā sīlato rakkhanti, na câhaṃ sāvakehi sīlato rakkhaṃ paccāsīsāmi. Ahaṃ kho pana bhikkhave parisuddhājīvo samāno…pe… parisuddhadhammadesano samāno…pe… parisuddhaveyyākaraṇo samāno…pe… parisuddhañāṇadassano samāno “parisuddhañāṇadassanomhī” ti paṭijānāmi “parisuddhaṃ me ñāṇadassanaṃ pariyodātaṃ asaṃkiliṭṭhan” ti ca, na ca maṃ sāvakā ñāṇadassanato rakkhanti, na câhaṃ sāvakehi ñāṇadassanato rakkhaṃ paccāsīsāmi. “Aṭṭhānam etaṃ, bhikkhave, anavakāso, yaṃ parūpakkamena tathāgataṃ jīvitā voropeyya. Anupakkamena, bhikkhave, tathāgatā parinibbāyanti. Gacchatha tumhe, bhikkhave, yathāvihāraṃ. Arakkhiyā, bhikkhave, tathāgatā” ti.

Nāḷāgiripesanaṃ

342

Tena kho pana samayena Rājagahe nāḷāgiri nāma hatthī caṇḍo hoti, manussaghātako. Atha kho devadatto Rājagahaṃ pavisitvā hatthisālaṃ gantvā hatthibhaṇḍe etad avoca — “mayaṃ kho, bhaṇe, rājañātakā nāma paṭibalā nīcaṭṭhāniyaṃ uccaṭṭhāne ṭhapetuṃ, bhattampi vetanampi vaḍḍhāpetuṃ. Tena hi, bhaṇe, yadā samaṇo Gotamo imaṃ racchaṃ paṭipanno hoti, tadā imaṃ nāḷāgiriṃ hatthiṃ muñcetvā imaṃ racchaṃ paṭipādethā” ti. “Evaṃ bhante” ti kho te hatthibhaṇḍā devadattassa paccassosuṃ. Atha kho Bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya sambahulehi bhikkhūhi saddhiṃ Rājagahaṃ piṇḍāya pāvisi. Atha kho Bhagavā taṃ racchaṃ paṭipajji. Addasāsuṃ kho te hatthibhaṇḍā Bhagavantaṃ taṃ racchaṃ paṭipannaṃ. Disvāna nāḷāgiriṃ hatthiṃ muñcitvā taṃ racchaṃ paṭipādesuṃ. Addasā kho nāḷāgiri hatthī Bhagavantaṃ dūrato va āgacchantaṃ. Disvāna soṇḍaṃ ussāpetvā pahaṭṭhakaṇṇavālo yena Bhagavā tena abhidhāvi. Addasāsuṃ kho te bhikkhū nāḷāgiriṃ hatthiṃ dūrato va āgacchantaṃ. Disvāna Bhagavantaṃ etad avocuṃ — “ayaṃ, bhante, nāḷāgiri hatthī caṇḍo manussaghātako imaṃ racchaṃ paṭipanno. Paṭikkamatu, bhante, Bhagavā, paṭikkamatu sugato” ti. “Āgacchatha, bhikkhave, mā bhāyittha. Aṭṭhānam etaṃ, bhikkhave, anavakāso, yaṃ parūpakkamena tathāgataṃ jīvitā voropeyya. Anupakkamena, bhikkhave, tathāgatā parinibbāyantī” ti. Dutiyam pi kho te bhikkhū…pe… Tatiyam pi kho te bhikkhū Bhagavantaṃ etad avocuṃ — “ayaṃ, bhante, nāḷāgiri hatthī caṇḍo manussaghātako imaṃ racchaṃ paṭipanno. Paṭikkamatu, bhante, Bhagavā, paṭikkamatu sugato” ti. “Āgacchatha, bhikkhave, mā bhāyittha. Aṭṭhānam etaṃ, bhikkhave, anavakāso, yaṃ parūpakkamena tathāgataṃ jīvitā voropeyya. Anupakkamena, bhikkhave, tathāgatā parinibbāyantī” ti.

Tena kho pana samayena manussā pāsādesupi hammiyesupi chadanesupi āruḷhā acchanti. Tattha ye te manussā assaddhā appasannā dubbuddhino, te evam āhaṃsu — “abhirūpo vata, bho, mahāsamaṇo nāgena viheṭhīyissatī” ti. Ye pana te manussā saddhā pasannā paṇḍitā byattā buddhimanto, te evam āhaṃsu — “nacirassaṃ vata, bho, nāgo nāgena saṅgāmessatī” ti. Atha kho Bhagavā nāḷāgiriṃ hatthiṃ mettena cittena phari. Atha kho nāḷāgiri hatthī Bhagavato mettena cittena phuṭṭho soṇḍaṃ oropetvā yena Bhagavā ten’upasaṅkami, upasaṅkamitvā Bhagavato purato aṭṭhāsi. Atha kho Bhagavā dakkhiṇena hatthena nāḷāgirissa hatthissa kumbhaṃ parāmasanto nāḷāgiriṃ hatthiṃ imāhi gāthāhi ajjhabhāsi —

“Mā kuñjara nāgamāsado, dukkhañhi kuñjara nāgamāsado,
Na hi nāgahatassa kuñjara sugati, hoti ito paraṃ yato.

“Mā ca mado mā ca pamādo, na hi pamattā sugatiṃ vajanti te,
Tvaññeva tathā karissasi, yena tvaṃ sugatiṃ gamissasī” ti.

Atha kho nāḷāgiri hatthī soṇḍāya Bhagavato pādapaṃsūni gahetvā uparimuddhani ākiritvā paṭikuṭiyova osakki, yāva Bhagavantaṃ addakkhi. Atha kho nāḷāgiri hatthī hatthisālaṃ gantvā sake ṭhāne aṭṭhāsi. Tathā danto ca pana nāḷāgiri hatthī ahosi. Tena kho pana samayena manussā imaṃ gāthaṃ gāyanti —

“Daṇḍeneke damayanti, aṅkusehi kasāhi ca,
Adaṇḍena asatthena, nāgo danto mahesinā” ti.

Manussā ujjhāyanti khiyyanti vipācenti — “yāva pāpo ayaṃ devadatto, alakkhiko, yatra hi nāma samaṇassa Gotamassa evaṃmahiddhikassa evaṃ mahānubhāvassa vadhāya parakkamissatī” ti. Devadattassa lābhasakkāro parihāyi. Bhagavato ca lābhasakkāro abhivaḍḍhi.

Pañcavatthuyācanakathā

343

Tena kho pana samayena devadatto parihīnalābhasakkāro sapariso kulesu viññāpetvā viññāpetvā bhuñjati. Manussā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma samaṇā Sakyaputtiyā kulesu viññāpetvā viññāpetvā bhuñjissanti. Kassa sampannaṃ na manāpaṃ, kassa sāduṃ na ruccatī” ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti — kathañ hi nāma devadatto sapariso kulesu viññāpetvā viññāpetvā bhuñjissatī” ti. Bhagavato etam atthaṃ ārocesuṃ…pe… “saccaṃ kira tvaṃ, devadatta, sapariso kulesu viññāpetvā viññāpetvā bhuñjasī” ti? “Saccaṃ Bhagavā” ti…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi — “tena hi, bhikkhave, bhikkhūnaṃ kulesu tikabhojanaṃ paññapessāmi tayo atthavase paṭicca — dummaṅkūnaṃ puggalāna niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya, mā pāpicchā pakkhaṃ nissāya saṅghaṃ bhindeyyunti, kulānuddayāya ca. Gaṇabhojane yathādhammo kāretabbo” ti.

Atha kho devadatto yena kokāliko kaṭamodakatissako khaṇḍadeviyā putto samuddadatto ten’upasaṅkami, upasaṅkamitvā kokālikaṃ kaṭamodakatissakaṃ khaṇḍadeviyā puttaṃ samuddadattaṃ etad avoca — “etha, mayaṃ, āvuso, samaṇassa Gotamassa saṅghabhedaṃ karissāma cakkabhedan” ti. Evaṃ vutte kokāliko devadattaṃ etad avoca — “samaṇo kho, āvuso, Gotamo mahiddhiko mahānubhāvo. Kathaṃ mayaṃ samaṇassa Gotamassa saṅghabhedaṃ karissāma cakkabhedan” ti? “Etha, mayaṃ, āvuso, samaṇaṃ Gotamaṃ upasaṅkamitvā pañca vatthūni yācissāma — ‘bhagavā, bhante, anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa vīriyārambhassa vaṇṇavādī. Imāni, bhante, pañca vatthūni anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhutatāya pāsādikatāya apacayāya vīriyārambhāya saṃvattanti. Sādhu, bhante, bhikkhū yāvajīvaṃ āraññikā assu, yo gāmantaṃ osareyya, vajjaṃ naṃ phuseyya. Yāvajīvaṃ piṇḍapātikā assu, yo nimantanaṃ sādiyeyya, vajjaṃ naṃ phuseyya. Yāvajīvaṃ paṃsukūlikā assu, yo gahapaticīvaraṃ sādiyeyya, vajjaṃ naṃ phuseyya. Yāvajīvaṃ rukkhamūlikā assu, yo channaṃ upagaccheyya, vajjaṃ naṃ phuseyya. Yāvajīvaṃ macchamaṃsaṃ na khādeyyuṃ, yo macchamaṃsaṃ khādeyya, vajjaṃ naṃ phuseyyā’ ti. Imāni pañca vatthūni samaṇo Gotamo nānujānissati. Te mayaṃ imehi pañcahi vatthūhi janaṃ saññāpessāmā” ti. “Sakkā kho, āvuso, imehi pañcahi vatthūhi samaṇassa Gotamassa saṅghabhedo kātuṃ cakkabhedo. Lūkhappasannā hi, āvuso, manussā” ti.

Atha kho devadatto sapariso yena Bhagavā ten’upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho devadatto Bhagavantaṃ etad avoca — “bhagavā, bhante, anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa vīriyārambhassa vaṇṇavādī. Imāni, bhante, pañca vatthūni anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhutatāya pāsādikatāya apacayāya vīriyārambhāya saṃvattanti. Sādhu, bhante, bhikkhū yāvajīvaṃ āraññikā assu, yo gāmantaṃ osareyya, vajjaṃ naṃ phuseyya. Yāvajīvaṃ piṇḍapātikā assu, yo nimantanaṃ sādiyeyya, vajjaṃ naṃ phuseyya. Yāvajīvaṃ paṃsukūlikā assu, yo gahapaticīvaraṃ sādiyeyya, vajjaṃ naṃ phuseyya. Yāvajīvaṃ rukkhamūlikā assu, yo channaṃ upagaccheyya, vajjaṃ naṃ phuseyya. Yāvajīvaṃ macchamaṃsaṃ na khādeyyuṃ, yo macchamaṃsaṃ khādeyya, vajjaṃ naṃ phuseyyā” ti. “Alaṃ, devadatta. Yo icchati, āraññiko hotu, yo icchati, gāmante viharatu. Yo icchati, piṇḍapātiko hotu, yo icchati, nimantanaṃ sādiyatu. Yo icchati, paṃsukūliko hotu, yo icchati, gahapaticīvaraṃ sādiyatu. Aṭṭhamāse kho mayā, devadatta, rukkhamūlasenāsanaṃ anuññātaṃ, tikoṭiparisuddhaṃ macchamaṃsaṃ — adiṭṭhaṃ, assutaṃ, aparisaṅkitan” ti. Atha kho devadatto — na Bhagavā imāni pañca vatthūni anujānātīti — haṭṭho udaggo sapariso uṭṭhāyâsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

Atha kho devadatto sapariso Rājagahaṃ pavisitvā pañcahi vatthūhi janaṃ saññāpesi — “mayaṃ, āvuso, samaṇaṃ Gotamaṃ upasaṅkamitvā pañca vatthūni yācimhā — ‘bhagavā, bhante, anekapariyāyena appicchassa…pe… vīriyārambhassa vaṇṇavādī. Imāni, bhante, pañca vatthūni anekapariyāyena appicchatāya…pe… vīriyārambhāya saṃvattanti. Sādhu, bhante, bhikkhū yāvajīvaṃ āraññikā assu, yo gāmantaṃ osareyya, vajjaṃ naṃ phuseyya…pe… yāvajīvaṃ macchamaṃsaṃ na khādeyyuṃ, yo macchamaṃsaṃ khādeyya, vajjaṃ naṃ phuseyyā’ ti. Imāni pañca vatthūni samaṇo Gotamo nānujānāti. Te mayaṃ imehi pañcahi vatthūhi samādāya vattāmā” ti.

Tattha ye te manussā assaddhā appasannā dubbuddhino, te evam āhaṃsu — “ime kho samaṇā Sakyaputtiyā dhutā sallekhavuttino. Samaṇo pana Gotamo bāhulliko bāhullāya cetetī” ti. Ye pana te manussā saddhā pasannā paṇḍitā byattā buddhimanto, te ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma devadatto Bhagavato saṅghabhedāya parakkamissati cakkabhedāyā” ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma devadatto saṅghabhedāya parakkamissati cakkabhedāyā” ti. Atha kho te bhikkhū Bhagavato etam atthaṃ ārocesuṃ…pe… “saccaṃ kira tvaṃ, devadatta, saṅghabhedāya parakkamasi cakkabhedāyā” ti? “Saccaṃ Bhagavā” ti. “Alaṃ, devadatta. Mā te rucci saṅghabhedo. Garuko kho, devadatta, saṅghabhedo. Yo kho, devadatta, samaggaṃ saṅghaṃ bhindati, kappaṭṭhikaṃ kibbisaṃ pasavati, kappaṃ nirayamhi paccati. Yo ca kho, devadatta, bhinnaṃ saṅghaṃ samaggaṃ karoti, brahmaṃ puññaṃ pasavati, kappaṃ saggamhi modati. Alaṃ, devadatta. Mā te rucci saṅghabhedo. Garuko kho, devadatta, saṅghabhedo” ti.

Atha kho āyasmā Ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya Rājagahaṃ piṇḍāya pāvisi. Addasā kho devadatto āyasmantaṃ Ānandaṃ Rājagahe piṇḍāya carantaṃ. Disvāna yen’āyasmā Ānando ten’upasaṅkami, upasaṅkamitvā āyasmantaṃ Ānandaṃ etad avoca — “ajjataggedānāhaṃ, āvuso Ānanda, aññatreva Bhagavatā, aññatreva bhikkhusaṅghā, uposathaṃ karissāmi saṅghakammaṃ karissāmī” ti.

Atha kho āyasmā Ānando Rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātappaṭikkanto yena Bhagavā ten’upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā Ānando Bhagavantaṃ etad avoca — “idhāhaṃ, bhante, pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya Rājagahaṃ piṇḍāya pāvisiṃ. Addasā kho maṃ, bhante, devadatto Rājagahe piṇḍāya carantaṃ. Disvāna yenâhaṃ ten’upasaṅkami, upasaṅkamitvā maṃ etad avoca — ‘ajjataggedānāhaṃ, āvuso Ānanda, aññatreva Bhagavatā, aññatreva bhikkhusaṅghā, uposathaṃ karissāmi saṅghakammaṃ karissāmī’ ti. Ajjatagge, bhante, devadatto saṅghaṃ bhindissatī” ti. Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi —

“Sukaraṃ sādhunā sādhuṃ, sādhuṃ pāpena dukkaraṃ,
Pāpaṃ pāpena sukaraṃ, pāpamariyehi dukkaran” ti.

Dutiyabhāṇavāro niṭṭhito.

3. Tatiyabhāṇavāro

Saṅghabhedakathā

344

Atha kho devadatto tadahuposathe uṭṭhāyâsanā salākaṃ gāhesi — “mayaṃ, āvuso, samaṇaṃ Gotamaṃ upasaṅkamitvā pañca vatthūni yācimhā — ‘bhagavā, bhante, anekapariyāyena appicchassa…pe… vīriyārambhassa vaṇṇavādī. Imāni, bhante, pañca vatthūni anekapariyāyena appicchatāya…pe… vīriyārambhāya saṃvattanti. Sādhu, bhante, bhikkhū yāvajīvaṃ āraññikā assu, yo gāmantaṃ osareyya, vajjaṃ naṃ phuseyya…pe… yāvajīvaṃ macchamaṃsaṃ na khādeyyuṃ, yo macchamaṃsaṃ khādeyya, vajjaṃ naṃ phuseyyā’ ti. Imāni pañca vatthūni samaṇo Gotamo nānujānāti. Te mayaṃ imehi pañcahi vatthūhi samādāya vattāma. Yassāyasmato imāni pañca vatthūni khamanti, so salākaṃ gaṇhātū” ti.

Tena kho pana samayena Vesālikā Vajjiputtakā pañcamattāni bhikkhusatāni navakā c’eva honti appakataññuno ca. Te — ‘ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanan’ ti — salākaṃ gaṇhiṃsu. Atha kho devadatto saṅghaṃ bhinditvā pañcamattāni bhikkhusatāni ādāya yena gayāsīsaṃ tena pakkāmi. Atha kho Sāriputtamoggallānā yena Bhagavā ten’upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho āyasmā Sāriputto Bhagavantaṃ etad avoca — “devadatto, bhante, saṅghaṃ bhinditvā pañcamattāni bhikkhusatāni ādāya yena gayāsīsaṃ tena pakkanto” ti. “Na hi nāma tumhākaṃ, Sāriputtā, tesu navakesu bhikkhūsu kāruññampi bhavissati? Gacchatha tumhe, Sāriputtā, purā te bhikkhū anayabyasanaṃ āpajjantī” ti. “Evaṃ bhante” ti kho Sāriputtamoggallānā Bhagavato paṭissutvā uṭṭhāyâsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena gayāsīsaṃ ten’upasaṅkamiṃsu.

Tena kho pana samayena aññataro bhikkhu Bhagavato avidūre rodamāno ṭhito hoti. Atha kho Bhagavā taṃ bhikkhuṃ etad avoca — “kissa tvaṃ, bhikkhu, rodasī” ti? “Yepi te, bhante, Bhagavato aggasāvakā Sāriputtamoggallānā tepi devadattassa santike gacchanti devadattassa dhammaṃ rocentā” ti. “Aṭṭhānam etaṃ, bhikkhu, anavakāso, yaṃ Sāriputtamoggallānā devadattassa dhammaṃ roceyyuṃ, api ca te gatā bhikkhūnaṃ saññattiyā” ti.

345

Tena kho pana samayena devadatto mahatiyā parisāya parivutto dhammaṃ desento nisinno hoti. Addasā kho devadatto Sāriputtamoggallāne dūrato va āgacchante. Disvāna bhikkhū āmantesi — “passatha, bhikkhave, yāva svākkhāto mayā dhammo, yepi te samaṇassa Gotamassa aggasāvakā Sāriputtamoggallānā tepi mama santike āgacchanti. Mama dhammaṃ rocentā” ti. Evaṃ vutte kokāliko devadattaṃ etad avoca — “mā, āvuso devadatta, Sāriputtamoggallāne vissasi. Pāpicchā Sāriputtamoggallānā, pāpikānaṃ icchānaṃ vasaṃ gatā” ti. “Alaṃ, āvuso. Svāgataṃ tesaṃ yato me dhammaṃ rocentī” ti.

Atha kho devadatto āyasmantaṃ Sāriputtaṃ upaḍḍhāsanena nimantesi — “ehāvuso Sāriputta, idha nisīdāhī” ti. “Alaṃ āvuso” ti kho āyasmā Sāriputto aññataraṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Āyasmā pi kho Mahāmoggallāno aññataraṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Atha kho devadatto bahudeva rattiṃ bhikkhū dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā āyasmantaṃ Sāriputtaṃ ajjhesi — “vigatathinamiddho kho, āvuso Sāriputta, bhikkhusaṅgho. Paṭibhātu taṃ, āvuso Sāriputta, bhikkhūnaṃ dhammī kathā, piṭṭhi me āgilāyati, tam ahaṃ āyamissāmī” ti. “Evam āvuso” ti kho āyasmā Sāriputto devadattassa paccassosi. Atha kho devadatto catugguṇaṃ saṅghāṭiṃ paññāpetvā dakkhiṇena passena seyyaṃ kappesi. Tassa kilamantassa muṭṭhassatissa asampajānassa muhuttakeneva niddā okkami.

Atha kho āyasmā Sāriputto ādesanāpāṭihāriyānusāsaniyā bhikkhū dhammiyā kathāya ovadi anusāsi. Āyasmā Mahāmoggallāno iddhipāṭihāriyānusāsaniyā bhikkhū dhammiyā kathāya ovadi anusāsi. Atha kho tesaṃ bhikkhūnaṃ āyasmatā Sāriputtena ādesanāpāṭihāriyānusāsaniyā āyasmatā ca Mahāmoggallānena iddhipāṭihāriyānusāsaniyā ovadiyamānānaṃ anusāsiyamānānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ udapādi — yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhammanti.

Atha kho āyasmā Sāriputto bhikkhū āmantesi — “gacchāma mayaṃ, āvuso, Bhagavato santike. Yo tassa Bhagavato dhammaṃ rocesi so āgacchatū” ti. Atha kho Sāriputtamoggallānā tāni pañcabhikkhusatāni ādāya yena veḷuvanaṃ ten’upasaṅkamiṃsu. Atha kho kokāliko devadattaṃ uṭṭhāpesi — “uṭṭhehi, āvuso devadatta, nītā te bhikkhū Sāriputtamoggallānehi. Nanu tvaṃ, āvuso devadatta, mayā vutto — ‘mā, āvuso devadatta, Sāriputtamoggallāne vissāsi. Pāpicchā Sāriputtamoggallānā, pāpikānaṃ icchānaṃ vasaṃ gatā’” ti? Atha kho devadattassa tatth’eva uṇhaṃ lohitaṃ mukhato uggañchi.

Atha kho Sāriputtamoggallānā yena Bhagavā ten’upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdisuṃ. Ekamantaṃ nisinno kho āyasmā Sāriputto Bhagavantaṃ etad avoca — “sādhu, bhante, bhedakānuvattakā bhikkhū puna upasampajjeyyun” ti. “Alaṃ, Sāriputta. Mā te rucci bhedakānuvattakānaṃ bhikkhūnaṃ puna upasampadā. Tena hi tvaṃ, Sāriputta, bhedakānuvattake bhikkhū thullaccayaṃ desāpehi. Kathaṃ pana te, Sāriputta, devadatto paṭipajjī” ti? “Yath’eva, bhante, Bhagavā bahudeva rattiṃ bhikkhū dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā maṃ ajjhesati — ‘vigatathinamiddho kho, Sāriputta, bhikkhusaṅgho, paṭibhātu taṃ, Sāriputta, bhikkhūnaṃ dhammī kathā, piṭṭhi me āgilāyati, tam ahaṃ āyamissāmī’ ti, evam eva kho, bhante, devadatto paṭipajjī” ti.

346

Atha kho Bhagavā bhikkhū āmantesi — “bhūtapubbaṃ, bhikkhave, araññāyatane mahāsarasī. Taṃ nāgā upanissāya vihariṃsu. Te taṃ sarasiṃ ogāhetvā, soṇḍāya bhisamuḷālaṃ abbuhitvā, suvikkhālitaṃ vikkhāletvā, akaddamaṃ saṅkhāditvā, ajjhoharanti. Tesaṃ taṃ vaṇṇāya c’eva hoti, balāya ca. Na ca tatonidānaṃ maraṇaṃ vā nigacchanti, maraṇamattaṃ vā dukkhaṃ. Tesaṃyeva kho pana, bhikkhave, mahānāgānaṃ anusikkhamānā taruṇā bhiṅkacchāpā. Te taṃ sarasiṃ ogāhetvā, soṇḍāya bhisamuḷālaṃ abbuhitvā, na suvikkhālitaṃ vikkhāletvā, sakaddamaṃ saṅkhāditvā, ajjhoharanti. Tesaṃ taṃ neva vaṇṇāya hoti, na balāya. Tatonidānañca maraṇaṃ vā nigacchanti, maraṇamattaṃ vā dukkhaṃ. Evam eva kho, bhikkhave, devadatto mamānukrubbaṃ kapaṇo marissatīti.

“Mahāvarāhassa mahiṃ vikrubbato, bhisaṃ ghasānassa nadīsu jaggato,
Bhiṅkova paṅkaṃ abhibhakkhayitvā, mamānukrubbaṃ kapaṇo marissatī” ti.

347

“Aṭṭhahi, bhikkhave, aṅgehi samannāgato bhikkhu dūteyyaṃ gantumarahati. Katamehi aṭṭhahi? Idha, bhikkhave, bhikkhu sotā ca hoti, sāvetā ca, uggahetā ca, dhāretā ca, viññātā ca, viññāpetā ca, kusalo ca sahitāsahitassa, no ca kalahakārako — imehi kho, bhikkhave, aṭṭhahaṅgehi samannāgato bhikkhu dūteyyaṃ gantumarahati.

“Aṭṭhahi, bhikkhave, aṅgehi samannāgato Sāriputto dūteyyaṃ gantumarahati. Katamehi aṭṭhahi? Idha, bhikkhave, Sāriputto sotā ca hoti, sāvetā ca, uggahetā ca, dhāretā ca, viññātā ca, viññāpetā ca, kusalo ca sahitāsahitassa, no ca kalahakārako — imehi kho, bhikkhave, aṭṭhahaṅgehi samannāgato Sāriputto dūteyyaṃ gantumarahatīti.

“Yo ve na byathati patvā, parisaṃ uggavādiniṃ,
Na ca hāpeti vacanaṃ, na ca chādeti sāsanaṃ.

“Asandiddho ca akkhāti, pucchito ca na kuppati,
Sa ve tādisako bhikkhu, dūteyyaṃ gantumarahatī” ti.

348

“Aṭṭhahi, bhikkhave, asaddhammehi abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Katamehi aṭṭhahi? Lābhena, bhikkhave, abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho, alābhena, bhikkhave…pe… yasena, bhikkhave…pe… ayasena, bhikkhave…pe… sakkārena, bhikkhave…pe… asakkārena, bhikkhave…pe… pāpicchatāya, bhikkhave…pe… pāpamittatāya bhikkhave, abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho — imehi kho, bhikkhave, aṭṭhahi asaddhammehi abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho.

349

“Sādhu, bhikkhave, bhikkhu uppannaṃ lābhaṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ alābhaṃ…pe… uppannaṃ yasaṃ… uppannaṃ ayasaṃ… uppannaṃ sakkāraṃ… uppannaṃ asakkāraṃ… uppannaṃ pāpicchataṃ… uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya vihareyya. Kathañ ca, bhikkhave, bhikkhu atthavasaṃ paṭicca uppannaṃ lābhaṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ alābhaṃ…pe… uppannaṃ yasaṃ… uppannaṃ ayasaṃ… uppannaṃ sakkāraṃ… uppannaṃ asakkāraṃ… uppannaṃ pāpicchataṃ… uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya vihareyya? Yaṃ hissa, bhikkhave, uppannaṃ lābhaṃ anabhibhuyya viharato uppajjeyyuṃ āsavā vighātapariḷāhā, uppannaṃ lābhaṃ abhibhuyya abhibhuyya viharato evaṃsate āsavā vighātapariḷāhā na honti. Yaṃ hissa, bhikkhave, uppannaṃ alābhaṃ…pe… uppannaṃ yasaṃ… uppannaṃ ayasaṃ… uppannaṃ sakkāraṃ… uppannaṃ asakkāraṃ… uppannaṃ pāpicchataṃ… uppannaṃ pāpamittataṃ anabhibhuyya viharato uppajjeyyuṃ āsavā vighātapariḷāhā, uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya viharato evaṃsate āsavā vighātapariḷāhā na honti. Idaṃ kho, bhikkhave, atthavasaṃ paṭicca uppannaṃ lābhaṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ alābhaṃ…pe… uppannaṃ yasaṃ… uppannaṃ ayasaṃ… uppannaṃ sakkāraṃ… uppannaṃ asakkāraṃ… uppannaṃ pāpicchataṃ… uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya vihareyya. Tasmātiha, bhikkhave, uppannaṃ lābhaṃ abhibhuyya abhibhuyya viharissāma, uppannaṃ alābhaṃ…pe… uppannaṃ yasaṃ… uppannaṃ ayasaṃ… uppannaṃ sakkāraṃ… uppannaṃ asakkāraṃ… uppannaṃ pāpicchataṃ… uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya viharissāmāti, evañhi vo, bhikkhave, sikkhitabbanti.

350

“Tīhi, bhikkhave, asaddhammehi abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Katamehi tīhi? Pāpicchatā, pāpamittatā, oramattakena visesādhigamena antarā vosānaṃ āpādi — imehi kho, bhikkhave, tīhi asaddhammehi abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekicchoti.

“Mā jātu koci lokasmiṃ, pāpiccho udapajjatha,
Tadamināpi jānātha, pāpicchānaṃ yathāgati.

“Paṇḍitoti samaññāto, bhāvitattoti sammato,
Jalaṃva yasasā aṭṭhā, devadattoti me sutaṃ.

“So pamādaṃ anuciṇṇo, āsajja naṃ tathāgataṃ,
Avīcinirayaṃ patto, catudvāraṃ bhayānakaṃ.

“Aduṭṭhassa hi yo dubbhe, pāpakammaṃ akrubbato,
Tameva pāpaṃ phusati, duṭṭhacittaṃ anādaraṃ.

“Samuddaṃ visakumbhena, yo maññeyya padūsituṃ,
Na so tena padūseyya, bhesmā hi udadhī mahā.

“Evam eva tathāgataṃ, yo vādenupahiṃsati,
Samaggataṃ santacittaṃ, vādo tamhi na rūhati.

“Tādisaṃ mittaṃ krubbetha, tañ ca sevetha paṇḍito,
Yassa maggānugo bhikkhu, khayaṃ dukkhassa pāpuṇe” ti.

Upālipañhā

351

Atha kho āyasmā Upāli yena Bhagavā ten’upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā Upāli Bhagavantaṃ etad avoca — “saṅgharāji saṅgharājīti, bhante, vuccati. Kittāvatā nu kho, bhante, saṅgharāji hoti, no ca saṅghabhedo? Kittāvatā ca pana saṅgharāji c’eva hoti saṅghabhedo cā” ti?

“Ekato, upāli, eko hoti, ekato dve, catuttho anussāveti, salākaṃ gāheti — ‘ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ, imaṃ gaṇhatha, imaṃ rocethā’ ti. Evam pi kho, upāli, saṅgharāji hoti, no ca saṅghabhedo. Ekato, upāli, dve honti, ekato dve, pañcamo anussāveti, salākaṃ gāheti — ‘ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ, imaṃ gaṇhatha, imaṃ rocethā’ ti. Evam pi kho, upāli, saṅgharāji hoti, no ca saṅghabhedo. Ekato, upāli, dve honti, ekato tayo, chaṭṭho anussāveti, salākaṃ gāheti — ‘ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ, imaṃ gaṇhatha, imaṃ rocethā’ ti. Evam pi kho, upāli, saṅgharāji hoti, no ca saṅghabhedo. Ekato, upāli, tayo honti, ekato tayo, sattamo anussāveti, salākaṃ gāheti — ‘ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ, imaṃ gaṇhatha, imaṃ rocethā’ ti. Evam pi kho, upāli, saṅgharāji hoti, no ca saṅghabhedo. Ekato, upāli, tayo honti, ekato cattāro, aṭṭhamo anussāveti, salākaṃ gāheti — ‘ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ, imaṃ gaṇhatha, imaṃ rocethā’ ti. Evam pi kho, upāli, saṅgharāji hoti, no ca saṅghabhedo. Ekato, upāli, cattāro honti, ekato cattāro, navamo anussāveti, salākaṃ gāheti — ‘ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ, imaṃ gaṇhatha, imaṃ rocethā’ ti. Evaṃ kho, upāli, saṅgharāji c’eva hoti saṅghabhedo ca. Navannaṃ vā, upāli, atirekanavannaṃ vā saṅgharāji c’eva hoti saṅghabhedo ca. Na kho, upāli, bhikkhunī saṅghaṃ bhindati, api ca bhedāya parakkamati, na sikkhamānā saṅghaṃ bhindati…pe… na sāmaṇero saṅghaṃ bhindati, na sāmaṇerī saṅghaṃ bhindati, na upāsako saṅghaṃ bhindati, na upāsikā saṅghaṃ bhindati, api ca bhedāya parakkamati. Bhikkhu kho, upāli, pakatatto, samānasaṃvāsako, samānasīmāyaṃ ṭhito, saṅghaṃ bhindatī” ti.

352

“Saṅghabhedo saṅghabhedoti, bhante, vuccati. Kittāvatā nu kho, bhante, saṅgho bhinno hotī” ti?

“Idhupāli, bhikkhū adhammaṃ dhammoti dīpenti, dhammaṃ adhammoti dīpenti, avinayaṃ vinayoti dīpenti, vinayaṃ avinayoti dīpenti, abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpenti, bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpenti, anāciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpenti, āciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpenti, apaññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpenti, paññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpenti, anāpattiṃ āpattīti dīpenti, āpattiṃ anāpattīti dīpenti, lahukaṃ āpattiṃ garukā āpattīti dīpenti, garukaṃ āpattiṃ lahukā āpattīti dīpenti, sāvasesaṃ āpattiṃ anavasesā āpattīti dīpenti, anavasesaṃ āpattiṃ sāvasesā āpattīti dīpenti, duṭṭhullaṃ āpattiṃ aduṭṭhulā āpattīti dīpenti, aduṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpenti. Te imehi aṭṭhārasahi vatthūhi apakassanti, avapakassanti, āveniṃ uposathaṃ karonti, āveniṃ pavāraṇaṃ karonti, āveniṃ saṅghakammaṃ karonti. Ettāvatā kho, upāli, saṅgho bhinno hotī” ti.

353

“Saṅghasāmaggī saṅghasāmaggīti, bhante, vuccati. Kittāvatā nu kho, bhante, saṅgho samaggo hotī” ti? “Idhupāli, bhikkhū adhammaṃ adhammoti dīpenti, dhammaṃ dhammoti dīpenti, avinayaṃ avinayoti dīpenti, vinayaṃ vinayoti dīpenti, abhāsitaṃ alapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpenti, bhāsitaṃ lapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpenti, anāciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpenti, āciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpenti, apaññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpenti, paññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpenti, anāpattiṃ anāpattīti dīpenti, āpattiṃ āpattīti dīpenti, lahukaṃ āpattiṃ lahukā āpattīti dīpenti, garukaṃ āpattiṃ garukā āpattīti dīpenti, sāvasesaṃ āpattiṃ sāvasesā āpattīti dīpenti, anavasesaṃ āpattiṃ anavasesā āpattīti dīpenti, duṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpenti, aduṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpenti. Te imehi aṭṭhārasahi vatthūhi na apakassanti, na avapakassanti, na āveniṃ uposathaṃ karonti, na āveniṃ pavāraṇaṃ karonti, na āveniṃ saṅghakammaṃ karonti. Ettāvatā kho, upāli, saṅgho samaggo hotī” ti.

354

“Samaggaṃ pana, bhante, saṅghaṃ bhinditvā kiṃ so pasavatī” ti? “Samaggaṃ kho, upāli, saṅghaṃ bhinditvā kappaṭṭhikaṃ kibbisaṃ pasavati, kappaṃ nirayamhi paccatī” ti.

“Āpāyiko nerayiko, kappaṭṭho saṅghabhedako,

Vaggarato adhammaṭṭho, yogakkhemā padhaṃsati,
Saṅghaṃ samaggaṃ bhinditvā, kappaṃ nirayamhi paccatī” ti.

“Bhinnaṃ pana, bhante, saṅghaṃ samaggaṃ katvā kiṃ so pasavatī” ti? “Bhinnaṃ kho, upāli, saṅghaṃ samaggaṃ katvā brahmaṃ puññaṃ pasavati, kappaṃ saggamhi modatī” ti.

“Sukhā saṅghassa sāmaggī, samaggānañca anuggaho,

Samaggarato dhammaṭṭho, yogakkhemā na dhaṃsati,
Saṅghaṃ samaggaṃ katvāna, kappaṃ saggamhi modatī” ti.

355

“Siyā nu kho, bhante, saṅghabhedako āpāyiko, nerayiko, kappaṭṭho, atekiccho” ti? “Siyā, upāli, saṅghabhedako āpāyiko, nerayiko, kappaṭṭho, atekiccho” ti.

“Siyā pana, bhante, saṅghabhedako na āpāyiko, na nerayiko, na kappaṭṭho, na atekiccho” ti? “Siyā, upāli, saṅghabhedako na āpāyiko, na nerayiko, na kappaṭṭho, na atekiccho” ti.

“Katamo pana, bhante, saṅghabhedako āpāyiko, nerayiko, kappaṭṭho, atekiccho” ti? “Idhupāli, bhikkhu adhammaṃ dhammoti dīpeti. Tasmiṃ adhammadiṭṭhi, bhede adhammadiṭṭhi, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ, anussāveti, salākaṃ gāheti — ‘ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ, imaṃ gaṇhatha, imaṃ rocethā’ ti. Ayampi kho, upāli, saṅghabhedako āpāyiko, nerayiko, kappaṭṭho, atekiccho.

“Puna ca paraṃ, upāli, bhikkhu adhammaṃ dhammoti dīpeti. Tasmiṃ adhammadiṭṭhi, bhede dhammadiṭṭhi, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ, anussāveti, salākaṃ gāheti — ‘ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ, imaṃ gaṇhatha, imaṃ rocethā’ ti. Ayampi kho, upāli, saṅghabhedako āpāyiko, nerayiko, kappaṭṭho, atekiccho.

“Puna ca paraṃ, upāli, bhikkhu adhammaṃ dhammoti dīpeti. Tasmiṃ adhammadiṭṭhi, bhede vematiko, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ, anussāveti, salākaṃ gāheti — ‘ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ, imaṃ gaṇhatha, imaṃ rocethā’ ti. Ayampi kho, upāli, saṅghabhedako āpāyiko, nerayiko, kappaṭṭho, atekiccho.

“Puna ca paraṃ, upāli, bhikkhu adhammaṃ dhammoti dīpeti. Tasmiṃ dhammadiṭṭhi, bhede adhammadiṭṭhi…pe… (tasmiṃ dhammadiṭṭhi bhede dhammadiṭṭhi). Tasmiṃ dhammadiṭṭhi bhede vematiko. Tasmiṃ vematiko bhede adhammadiṭṭhi. Tasmiṃ vematiko bhede dhammadiṭṭhi. Tasmiṃ vematiko bhede vematiko vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ, anussāveti, salākaṃ gāheti — ‘ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ, imaṃ gaṇhatha, imaṃ rocethā’ ti. Ayampi kho, upāli, saṅghabhedako āpāyiko, nerayiko, kappaṭṭho, atekiccho.

“Puna ca paraṃ, upāli, bhikkhu dhammaṃ adhammoti dīpeti…pe… avinayaṃ vinayoti dīpeti… vinayaṃ avinayoti dīpeti… abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpeti… bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpeti… anāciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpeti… āciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpeti… apaññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpeti… paññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpeti… anāpattiṃ āpattīti dīpeti… āpattiṃ anāpattīti dīpeti… lahukaṃ āpattiṃ garukā āpattīti dīpeti… garukaṃ āpattiṃ lahukā āpattīti dīpeti… sāvasesaṃ āpattiṃ anavasesā āpattīti dīpeti… anavasesaṃ āpattiṃ sāvasesā āpattīti dīpeti… duṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpeti… aduṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpeti… tasmiṃ adhammadiṭṭhi, bhede adhammadiṭṭhi…pe… tasmiṃ adhammadiṭṭhi, bhede dhammadiṭṭhi… tasmiṃ adhammadiṭṭhi, bhede vematiko… tasmiṃ dhammadiṭṭhi, bhede adhammadiṭṭhi… (tasmiṃ dhammadiṭṭhi, bhede dhammadiṭṭhi)… tasmiṃ dhammadiṭṭhi, bhede vematiko… tasmiṃ vematiko, bhede adhammadiṭṭhi… tasmiṃ vematiko, bhede dhammadiṭṭhi… tasmiṃ vematiko, bhede vematiko, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ, anussāveti, salākaṃ gāheti — ‘ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ, imaṃ gaṇhatha, imaṃ rocethā’ ti. Ayampi kho, upāli, saṅghabhedako āpāyiko, nerayiko, kappaṭṭho, atekiccho” ti.

“Katamo pana, bhante, saṅghabhedako na āpāyiko, na nerayiko, na kappaṭṭho, na atekiccho” ti? “Idhupāli, bhikkhu adhammaṃ dhammoti dīpeti. Tasmiṃ dhammadiṭṭhi, bhede dhammadiṭṭhi, avinidhāya diṭṭhiṃ, avinidhāya khantiṃ, avinidhāya ruciṃ, avinidhāya bhāvaṃ, anussāveti, salākaṃ gāheti — ‘ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ, imaṃ gaṇhatha, imaṃ rocethā’ ti. Ayampi kho, upāli, saṅghabhedako na āpāyiko, na nerayiko, na kappaṭṭho, na atekiccho.

“Puna ca paraṃ, upāli, bhikkhu dhammaṃ adhammoti dīpeti…pe… duṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpeti. Tasmiṃ dhammadiṭṭhi, bhede dhammadiṭṭhi, avinidhāya diṭṭhiṃ, avinidhāya khantiṃ, avinidhāya ruciṃ, avinidhāya bhāvaṃ, anussāveti, salākaṃ gāheti — ‘ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ, imaṃ gaṇhatha, imaṃ rocethā’ ti. Ayampi kho, upāli, saṅghabhedako na āpāyiko, na nerayiko, na kappaṭṭho, na atekiccho” ti.

Tatiyabhāṇavāro niṭṭhito.

Saṅghabhedakakkhandhako sattamo.

Tass’uddānaṃ —

Anupiye abhiññātā, sukhumālo na icchati,
Kasā vapā abhi ninne, niddhā lāve ca ubbahe.

Puñjamaddapalālañca, bhusaophuṇanīhare,
Āyatimpi na khīyanti, pitaro ca pitāmahā.

Bhaddiyo anuruddho ca, Ānando bhagu kimilo,
Sakyamāno ca Kosambiṃ, parihāyi kakudhena ca.

Pakāsesi pituno ca, purise silaṃ nāḷāgiriṃ,

Tikapañcagaruko kho, bhindi thullaccayena ca,
Tayo aṭṭha puna tīṇi, rāji bhedā siyā nu khoti.

Saṅghabhedakakkhandhakaṃ niṭṭhitaṃ.