Bhikkhunikkhandhakaṃ


未完稿

Bhikkhunikkhandhakaṃ

1. Paṭhamabhāṇavāro

Mahāpajāpatigotamīvatthu

402

Tena samayena Buddho Bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho mahāpajāpati Gotamī yena Bhagavā ten’upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho mahāpajāpati Gotamī Bhagavantaṃ etad avoca — “sādhu, bhante, labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjan” ti. “Alaṃ, Gotami, mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjā” ti. Dutiyam pi kho…pe… Tatiyam pi kho mahapajāpati Gotamī Bhagavantaṃ etad avoca — “sādhu, bhante, labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjan” ti. “Alaṃ, Gotami, mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjā” ti. Atha kho mahāpajāpati Gotamī — na Bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti — dukkhī dummanā assumukhī rudamānā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

Atha kho Bhagavā kapilavatthusmiṃ yathâbhirantaṃ viharitvā yena Vesālī tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena Vesālī tad avasari. Tatra sudaṃ Bhagavā Vesāliyaṃ viharati Mahāvane Kūṭāgārasālāyaṃ. Atha kho mahāpajāpati Gotamī kese chedāpetvā kāsāyāni vatthāni acchādetvā sambahulāhi sākiyānīhi saddhiṃ yena Vesālī tena pakkāmi. Anupubbena yena Vesālī mahāvanaṃ Kūṭāgārasālā ten’upasaṅkami. Atha kho mahāpajāpati Gotamī sūnehi pādehi rajokiṇṇena gattena dukkhī dummanā assumukhī rudamānā bahidvārakoṭṭhake aṭṭhāsi. Addasā kho āyasmā Ānando mahāpajāpatiṃ Gotamiṃ sūnehi pādehi rajokiṇṇena gattena dukkhiṃ dummanaṃ assumukhiṃ rudamānaṃ bahidvārakoṭṭhake ṭhitaṃ. Disvāna mahāpajāpatiṃ Gotamiṃ etad avoca — “kissa tvaṃ, Gotami, sūnehi pādehi rajokiṇṇena gattena dukkhī dummanā assumukhī rudamānā bahidvārakoṭṭhake ṭhitā” ti? “Tathā hi pana, bhante Ānanda, na Bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjan” ti. “Tena hi tvaṃ, Gotami, muhuttaṃ idh’eva tāva hohi, yāvāhaṃ Bhagavantaṃ yācāmi mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjan” ti.

Atha kho āyasmā Ānando yena Bhagavā ten’upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā Ānando Bhagavantaṃ etad avoca — “esā, bhante, mahāpajāpati Gotamī sūnehi pādehi rajokiṇṇena gattena dukkhī dummanā assumukhī rudamānā bahidvārakoṭṭhake ṭhitā — na Bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti. Sādhu, bhante, labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjan” ti. “Alaṃ, Ānanda, mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjā” ti. Dutiyam pi kho…pe… Tatiyam pi kho āyasmā Ānando Bhagavantaṃ etad avoca — “sādhu, bhante, labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjan” ti. “Alaṃ, Ānanda, mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjā” ti.

Atha kho āyasmā Ānando — “na Bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjaṃ, yaṃ nūnâhaṃ aññena pi pariyāyena Bhagavantaṃ yāceyyaṃ mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjan” ti. Atha kho āyasmā Ānando Bhagavantaṃ etad avoca — “bhabbo nu kho, bhante, mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaphalaṃ vā sacchikātun” ti? “Bhabbo, Ānanda, mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā sotāpattiphalampi sakadāgāmiphalampi anāgāmiphalampi arahattaphalampi sacchikātun” ti. “Sace, bhante, bhabbo mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā sotāpattiphalampi sakadāgāmiphalampi anāgāmiphalampi arahattaphalampi sacchikātuṃ, bahūpakārā, bhante, mahāpajāpati Gotamī Bhagavato mātucchā āpādikā, posikā, khīrassa dāyikā, Bhagavantaṃ janettiyā kālaṅkatāya thaññaṃ pāyesi, sādhu, bhante, labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjan” ti.

Aṭṭhagarudhammā

403

“Sace, Ānanda, mahāpajāpatī Gotamī aṭṭha garudhamme paṭiggaṇhāti, sāvassā. Hotu upasampadā.

“Vassasatūpasampannāya bhikkhuniyā tadahupasampannassa bhikkhuno abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ kātabbaṃ. Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

“Na bhikkhuniyā abhikkhuke āvāse vassaṃ vasitabbaṃ. Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

“Anvaddhamāsaṃ bhikkhuniyā bhikkhusaṅghato dve dhammā paccāsīsitabbā — uposathapucchakañca, ovādūpasaṅkamanañca. Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

“Vassaṃvuṭṭhāya bhikkhuniyā ubhatosaṅghe tīhi ṭhānehi pavāretabbaṃ — diṭṭhena vā, sutena vā, parisaṅkāya vā. Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

“Garudhammaṃ ajjhāpannāya bhikkhuniyā ubhatosaṅghe pakkhamānattaṃ caritabbaṃ. Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

“Dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya ubhatosaṅghe upasampadā pariyesitabbā. Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

“Na bhikkhuniyā kenaci pariyāyena bhikkhu akkositabbo paribhāsitabbo. Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

“Ajjatagge ovaṭo bhikkhunīnaṃ bhikkhūsu vacanapatho, anovaṭo bhikkhūnaṃ bhikkhunīsu vacanapatho. Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

“Sace, Ānanda, mahāpajāpati Gotamī ime aṭṭha garudhamme paṭiggaṇhāti, sāvassā hotu upasampadā” ti.

Atha kho āyasmā Ānando Bhagavato santike aṭṭha garudhamme uggahetvā yena mahāpajāpati Gotamī ten’upasaṅkami, upasaṅkamitvā mahāpajāpatiṃ Gotamiṃ etad avoca — “sace kho tvaṃ, Gotami, aṭṭha garudhamme paṭiggaṇheyyāsi, sāva te bhavissati upasampadā.

“Vassasatūpasampannāya bhikkhuniyā tadahupasampannassa bhikkhuno abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ kātabbaṃ. Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

“Na bhikkhuniyā abhikkhuke āvāse vassaṃ vasitabbaṃ. Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

“Anvaddhamāsaṃ bhikkhuniyā bhikkhusaṅghato dve dhammā paccāsīsitabbā — uposathapucchakañca, ovādūpasaṅkamanañca. Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

“Vassaṃvuṭṭhāya bhikkhuniyā ubhatosaṅghe tīhi ṭhānehi pavāretabbaṃ — diṭṭhena vā, sutena vā, parisaṅkāya vā. Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

“Garudhammaṃ ajjhāpannāya bhikkhuniyā ubhatosaṅghe pakkhamānattaṃ caritabbaṃ. Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

“Dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya ubhatosaṅghe upasampadā pariyesitabbā. Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

“Na bhikkhuniyā kenaci pariyāyena bhikkhu akkositabbo paribhāsitabbo. Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

“Ajjatagge ovaṭo bhikkhunīnaṃ bhikkhūsu vacanapatho, anovaṭo bhikkhūnaṃ bhikkhunīsu vacanapatho. Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

“Sace kho tvaṃ, Gotami, ime aṭṭha garudhamme paṭiggaṇheyyāsi, sāva te bhavissati upasampadā” ti.

“Seyyathāpi, bhante Ānanda, itthī vā puriso vā daharo, yuvā, maṇḍanakajātiko sīsaṃnahāto uppalamālaṃ vā vassikamālaṃ vā atimuttakamālaṃ vā labhitvā ubhohi hatthehi paṭiggahetvā uttamaṅge sirasmiṃ patiṭṭhāpeyya, evam eva kho ahaṃ, bhante, Ānanda ime aṭṭha garudhamme paṭiggaṇhāmi yāvajīvaṃ anatikkamanīye” ti.

Atha kho āyasmā Ānando yena Bhagavā ten’upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā Ānando Bhagavantaṃ etad avoca — “paṭiggahitā, bhante, mahāpajāpatiyā Gotamiyā aṭṭha garudhammā, upasampannā Bhagavato mātucchā” ti.

“Sace, Ānanda, nālabhissa mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjaṃ, ciraṭṭhitikaṃ, Ānanda, brahmacariyaṃ abhavissa, vassasahassaṃ saddhammo tiṭṭheyya. Yato ca kho, Ānanda, mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajito, na dāni, Ānanda, brahmacariyaṃ ciraṭṭhitikaṃ bhavissati. Pañ c’eva dāni, Ānanda, vassasatāni saddhammo ṭhassati.

“Seyyathāpi, Ānanda, yāni kānici kulāni bahutthikāni appapurisakāni, tāni suppadhaṃsiyāni honti corehi kumbhathenakehi, evam eva kho, Ānanda, yasmiṃ dhammavinaye labhati mātugāmo agārasmā anagāriyaṃ pabbajjaṃ, na taṃ brahmacariyaṃ ciraṭṭhitikaṃ hoti.

“Seyyathāpi, Ānanda, sampanne sālikkhette setaṭṭikā nāma rogajāti nipatati, evaṃ taṃ sālikkhettaṃ na ciraṭṭhitikaṃ hoti, evam eva kho, Ānanda, yasmiṃ dhammavinaye labhati mātugāmo agārasmā anagāriyaṃ pabbajjaṃ, na taṃ brahmacariyaṃ ciraṭṭhitikaṃ hoti.

“Seyyathāpi, Ānanda, sampanne ucchukkhette mañjiṭṭhikā nāma rogajāti nipatati, evaṃ taṃ ucchukkhettaṃ na ciraṭṭhitikaṃ hoti, evam eva kho, Ānanda, yasmiṃ dhammavinaye labhati mātugāmo agārasmā anagāriyaṃ pabbajjaṃ, na taṃ brahmacariyaṃ ciraṭṭhitikaṃ hoti.

“Seyyathāpi, Ānanda, puriso mahato taḷākassa paṭikacceva āḷiṃ bandheyya yāvadeva udakassa anatikkamanāya, evam eva kho, Ānanda, mayā paṭikacceva bhikkhunīnaṃ aṭṭha garudhammā paññattā yāvajīvaṃ anatikkamanīyā” ti.

Bhikkhunīnaṃ aṭṭha garudhammā niṭṭhitā.

Bhikkhunīupasampadānujānanaṃ

404

Atha kho mahāpajāpati Gotamī yena Bhagavā ten’upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho mahāpajāpatī Gotamī Bhagavantaṃ etad avoca — “kathāhaṃ, bhante, imāsu sākiyānīsu paṭipajjāmī” ti? Atha kho Bhagavā mahāpajāpatiṃ Gotamiṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho mahāpajāpati Gotamī Bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho Bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi — “anujānāmi, bhikkhave, bhikkhūhi bhikkhuniyo upasampādetun” ti.

Atha kho tā bhikkhuniyo mahāpajāpatiṃ Gotamiṃ etad avocuṃ — “ayyā anupasampannā, mayañcamhā upasampannā, evañhi Bhagavatā paññattaṃ bhikkhūhi bhikkhuniyo upasampādetabbā” ti. Atha kho mahāpajāpati Gotamī yen’āyasmā Ānando ten’upasaṅkami, upasaṅkamitvā āyasmantaṃ Ānandaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho mahāpajāpati Gotamī āyasmantaṃ Ānandaṃ etad avoca — “imā maṃ, bhante Ānanda, bhikkhuniyo evam āhaṃsu — ‘ayyā anupasampannā, mayañcamhā upasampannā, evañhi Bhagavatā paññattaṃ bhikkhūhi bhikkhuniyo upasampādetabbā’” ti.

Atha kho āyasmā Ānando yena Bhagavā ten’upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā Ānando Bhagavantaṃ etad avoca — “mahāpajāpati, bhante, Gotamī evam āha — ‘imā maṃ, bhante Ānanda, bhikkhuniyo evam āhaṃsu — ayyā anupasampannā, mayañcamhā upasampannā, evañhi Bhagavatā paññattaṃ bhikkhūhi bhikkhuniyo upasampādetabbā’” ti.

“Yadaggena, Ānanda, mahāpajāpatiyā Gotamiyā aṭṭha garudhammā paṭiggahitā, tadeva sā upasampannā” ti.

405

Atha kho mahāpajāpati Gotamī yen’āyasmā Ānando ten’upasaṅkami, upasaṅkamitvā āyasmantaṃ Ānandaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho mahāpajāpati Gotamī āyasmantaṃ Ānandaṃ etad avoca — “ekāhaṃ, bhante Ānanda, Bhagavantaṃ varaṃ yācāmi. Sādhu, bhante, Bhagavā anujāneyya bhikkhūnañca bhikkhunīnañca yathāvuḍḍhaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikamman” ti.

Atha kho āyasmā Ānando yena Bhagavā ten’upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā Ānando Bhagavantaṃ etad avoca — “mahāpajāpati, bhante, Gotamī evam āha — ‘ekāhaṃ, bhante Ānanda, Bhagavantaṃ varaṃ yācāmi. Sādhu, bhante, Bhagavā anujāneyya bhikkhūnañca bhikkhunīnañca yathāvuḍḍhaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikamma’n” ti.

“Aṭṭhānam etaṃ, Ānanda, anavakāso, yaṃ Tathāgato anujāneyya mātugāmassa abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ. Imehi nāma, Ānanda, aññatitthiyā durakkhātadhammā mātugāmassa abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ na karissanti, kimaṅgaṃ pana Tathāgato anujānissati mātugāmassa abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikamman” ti?

Atha kho Bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi — “na, bhikkhave, mātugāmassa abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ kātabbaṃ. Yo kareyya, āpatti dukkaṭassā” ti.

Atha kho mahāpajāpati Gotamī yena Bhagavā ten’upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho mahāpajāpati Gotamī Bhagavantaṃ etad avoca — “yāni tāni, bhante, bhikkhunīnaṃ sikkhāpadāni bhikkhūhi sādhāraṇāni, kathaṃ mayaṃ, bhante, tesu sikkhāpadesu paṭipajjāmā” ti? “Yāni tāni, Gotami, bhikkhunīnaṃ sikkhāpadāni bhikkhūhi sādhāraṇāni, yathā bhikkhū sikkhanti tathā tesu sikkhāpadesu sikkhathā” ti. “Yāni pana tāni, bhante, bhikkhunīnaṃ sikkhāpadāni bhikkhūhi asādhāraṇāni, kathaṃ mayaṃ, bhante, tesu sikkhāpadesu paṭipajjāmā” ti? “Yāni tāni, Gotami, bhikkhunīnaṃ sikkhāpadāni bhikkhūhi asādhāraṇāni, yathāpaññattesu sikkhāpadesu sikkhathā” ti.

406

Atha kho mahāpajāpati Gotamī yena Bhagavā ten’upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho mahāpajāpati Gotamī Bhagavantaṃ etad avoca — “sādhu me, bhante, Bhagavā saṃkhittena dhammaṃ desetu, yam ahaṃ Bhagavato dhammaṃ sutvā ekā vūpakaṭṭhā appamattā ātāpinī pahitattā vihareyyan” ti. “Ye kho tvaṃ, Gotami, dhamme jāneyyāsi — ime dhammā sarāgāya saṃvattanti no virāgāya, saññogāya saṃvattanti no visaññogāya, ācayāya saṃvattanti no apacayāya, mahicchatāya saṃvattanti no appicchatāya, asantuṭṭhiyā saṃvattanti no santuṭṭhiyā, saṅgaṇikāya saṃvattanti no pavivekāya, kosajjāya saṃvattanti no vīriyārambhāya, dubbharatāya saṃvattanti no subharatāya, ekaṃsena, Gotami, dhāreyyāsi — neso dhammo, neso vinayo, n’etaṃ satthusāsananti. Ye ca kho tvaṃ, Gotami, dhamme jāneyyāsi — ime dhammā virāgāya saṃvattanti no sarāgāya, visaññogāya saṃvattanti no saññogāya, apacayāya saṃvattanti no ācayāya, appicchatāya saṃvattanti no mahicchatāya, santuṭṭhiyā saṃvattanti no asantuṭṭhiyā, pavivekāya saṃvattanti no saṅgaṇikāya, vīriyārambhāya saṃvattanti no kosajjāya, subharatāya saṃvattanti no dubbharatāya, ekaṃsena, Gotami, dhāreyyāsi — eso dhammo, eso vinayo, etaṃ satthusāsanan” ti.

407

Tena kho pana samayena bhikkhunīnaṃ pātimokkhaṃ na uddisīyati. Bhagavato etam atthaṃ ārocesuṃ…pe… “anujānāmi, bhikkhave, bhikkhunīnaṃ pātimokkhaṃ uddisitun” ti. Atha kho bhikkhūnaṃ etad ahosi — “kena nu kho bhikkhunīnaṃ pātimokkhaṃ uddisitabban” ti? Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, bhikkhūhi bhikkhunīnaṃ pātimokkhaṃ uddisitun” ti.

Tena kho pana samayena bhikkhū bhikkhunupassayaṃ upasaṅkamitvā bhikkhunīnaṃ pātimokkhaṃ uddisanti. Manussā ujjhāyanti khiyyanti vipācenti — “jāyāyo imā imesaṃ, jāriyo imā imesaṃ, idāni ime imāhi saddhiṃ abhiramissantī” ti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, bhikkhūhi bhikkhunīnaṃ pātimokkhaṃ uddisitabbaṃ. Yo uddiseyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, bhikkhunīhi bhikkhunīnaṃ pātimokkhaṃ uddisitun” ti. Bhikkhuniyo na jānanti — “evaṃ pātimokkhaṃ uddisitabban” ti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, bhikkhūhi bhikkhunīnaṃ ācikkhituṃ — ‘evaṃ pātimokkhaṃ uddiseyyāthā’” ti.

408

Tena kho pana samayena bhikkhuniyo āpattiṃ na paṭikaronti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, bhikkhuniyā āpatti na paṭikātabbā. Yā na paṭikareyya, āpatti dukkaṭassā” ti. Bhikkhuniyo na jānanti — “evaṃ āpatti paṭikātabbā” ti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, bhikkhūhi bhikkhunīnaṃ ācikkhituṃ — ‘evaṃ āpattiṃ paṭikareyyāthā’” ti. Atha kho bhikkhūnaṃ etad ahosi — “kena nu kho bhikkhunīnaṃ āpatti paṭiggahetabbā” ti? Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, bhikkhūhi bhikkhunīnaṃ āpattiṃ paṭiggahetun” ti.

Tena kho pana samayena bhikkhuniyo rathikāyapi byūhepi siṅghāṭakepi bhikkhuṃ passitvā pattaṃ bhūmiyaṃ nikkhipitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā āpattiṃ paṭikaronti. Manussā ujjhāyanti khiyyanti vipācenti — “jāyāyo imā imesaṃ, jāriyo imā imesaṃ, rattiṃ vimānetvā idāni khamāpentī” ti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, bhikkhūhi bhikkhunīnaṃ āpatti paṭiggahetabbā. Yo paṭiggaṇheyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, bhikkhunīhi bhikkhunīnaṃ āpattiṃ paṭiggahetun” ti. Bhikkhuniyo na jānanti — “evaṃ āpatti paṭiggahetabbā” ti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, bhikkhūhi bhikkhunīnaṃ ācikkhituṃ — ‘evaṃ āpattiṃ paṭiggaṇheyyāthā’” ti.

409

Tena kho pana samayena bhikkhunīnaṃ kammaṃ na kariyati. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, bhikkhunīnaṃ kammaṃ kātun” ti. Atha kho bhikkhūnaṃ etad ahosi — “kena nu kho bhikkhunīnaṃ kammaṃ kātabban” ti? Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, bhikkhūhi bhikkhunīnaṃ kammaṃ kātun” ti.

Tena kho pana samayena katakammā bhikkhuniyo rathikāyapi byūhepi siṅghāṭakepi bhikkhuṃ passitvā pattaṃ bhūmiyaṃ nikkhipitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā khamāpenti ‘evaṃ nūna kātabban’ ti maññamānā. Manussā tath’eva ujjhāyanti khiyyanti vipācenti — “jāyāyo imā imesaṃ, jāriyo imā imesaṃ, rattiṃ vimānetvā idāni khamāpentī” ti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, bhikkhūhi bhikkhunīnaṃ kammaṃ kātabbaṃ. Yo kareyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, bhikkhunīhi bhikkhunīnaṃ kammaṃ kātun” ti. Bhikkhuniyo na jānanti — “evaṃ kammaṃ kātabban” ti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, bhikkhūhi bhikkhunīnaṃ ācikkhituṃ — ‘evaṃ kammaṃ kareyyāthā’” ti.

410

Tena kho pana samayena bhikkhuniyo saṅghamajjhe bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti. Na sakkonti taṃ adhikaraṇaṃ vūpasametuṃ. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, bhikkhūhi bhikkhunīnaṃ adhikaraṇaṃ vūpasametun” ti.

Tena kho pana samayena bhikkhū bhikkhunīnaṃ adhikaraṇaṃ vūpasamenti. Tasmiṃ kho pana adhikaraṇe vinicchiyamāne dissanti bhikkhuniyo kammappattāyopi āpattigāminiyopi. Bhikkhuniyo evam āhaṃsu — “sādhu, bhante, ayyāva bhikkhunīnaṃ kammaṃ karontu, ayyāva bhikkhunīnaṃ āpattiṃ paṭiggaṇhantu, evañhi Bhagavatā paññattaṃ bhikkhūhi bhikkhunīnaṃ adhikaraṇaṃ vūpasametabban” ti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, bhikkhūhi bhikkhunīnaṃ kammaṃ āropetvā bhikkhunīnaṃ niyyādetuṃ — bhikkhunīhi bhikkhunīnaṃ kammaṃ kātuṃ, bhikkhūhi bhikkhunīnaṃ āpattiṃ āropetvā bhikkhunīnaṃ niyyādetuṃ, bhikkhunīhi bhikkhunīnaṃ āpattiṃ paṭiggahetun” ti.

Tena kho pana samayena Uppalavaṇṇāya bhikkhuniyā antevāsinī bhikkhunī satta vassāni Bhagavantaṃ anubandhā hoti vinayaṃ pariyāpuṇantī. Tassā muṭṭhassatiniyā gahito gahito mussati. Assosi kho sā bhikkhunī — “Bhagavā kira sāvatthiṃ gantukāmo” ti. Atha kho tassā bhikkhuniyā etad ahosi — “ahaṃ kho satta vassāni Bhagavantaṃ anubandhiṃ vinayaṃ pariyāpuṇantī. Tassā me muṭṭhassatiniyā gahito gahito mussati. Dukkaraṃ kho pana mātugāmena yāvajīvaṃ satthāraṃ anubandhituṃ. Kathaṃ nu kho mayā paṭipajjitabban” ti? Atha kho sā bhikkhunī bhikkhunīnaṃ etam atthaṃ ārocesi. Bhikkhuniyo bhikkhūnaṃ etam atthaṃ ārocesuṃ. Bhikkhū Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, bhikkhūhi bhikkhunīnaṃ vinayaṃ vācetun” ti.

Paṭhamabhāṇavāro niṭṭhito.

2. Dutiyabhāṇavāro

411

Atha kho Bhagavā Vesāliyaṃ yathâbhirantaṃ viharitvā yena sāvatthi tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthi tad avasari. Tatra sudaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū bhikkhuniyo kaddamodakena osiñcanti — appeva nāma amhesu sārajjeyyunti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, bhikkhunā bhikkhuniyo kaddamodakena osiñcitabbā. Yo osiñceyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, tassa bhikkhuno daṇḍakammaṃ kātun” ti. Atha kho bhikkhūnaṃ etad ahosi — “kiṃ nu kho daṇḍakammaṃ kātabban” ti? Bhagavato etam atthaṃ ārocesuṃ. “Avandiyo so, bhikkhave, bhikkhu bhikkhunisaṅghena kātabbo” ti.

Tena kho pana samayena chabbaggiyā bhikkhū kāyaṃ vivaritvā bhikkhunīnaṃ dassenti…pe… ūruṃ vivaritvā bhikkhunīnaṃ dassenti, aṅgajātaṃ vivaritvā bhikkhunīnaṃ dassenti, bhikkhuniyo obhāsenti, bhikkhunīhi saddhiṃ sampayojenti — appeva nāma amhesu sārajjeyyunti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, bhikkhunā kāyo vivaritvā bhikkhunīnaṃ dassetabbo, na ūru vivaritvā bhikkhunīnaṃ dassetabbo, na aṅgajātaṃ vivaritvā bhikkhunīnaṃ dassetabbaṃ, na bhikkhuniyo obhāsitabbā, na bhikkhunīhi saddhiṃ sampayojetabbaṃ. Yo sampayojeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, tassa bhikkhuno daṇḍakammaṃ kātun” ti. Atha kho bhikkhūnaṃ etad ahosi — “kiṃ nu kho daṇḍakammaṃ kātabban” ti? Bhagavato etam atthaṃ ārocesuṃ. “Avandiyo so, bhikkhave, bhikkhu bhikkhunisaṅghena kātabbo” ti.

Tena kho pana samayena chabbaggiyā bhikkhuniyo bhikkhuṃ kaddamodakena osiñcanti — appeva nāma amhesu sārajjeyyunti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, bhikkhuniyā bhikkhu kaddamodakena osiñcitabbo. Yā osiñceyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, tassā bhikkhuniyā daṇḍakammaṃ kātun” ti. Atha kho bhikkhūnaṃ etad ahosi — “kiṃ nu kho daṇḍakammaṃ kātabban” ti? Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi bhikkhave, āvaraṇaṃ kātun” ti. Āvaraṇe kate na ādiyanti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, ovādaṃ ṭhapetun” ti.

Tena kho pana samayena chabbaggiyā bhikkhuniyo kāyaṃ vivaritvā bhikkhūnaṃ dassenti, thanaṃ vivaritvā bhikkhūnaṃ dassenti, ūruṃ vivaritvā bhikkhūnaṃ dassenti, aṅgajātaṃ vivaritvā bhikkhūnaṃ dassenti, bhikkhū obhāsenti, bhikkhūhi saddhiṃ sampayojenti — appeva nāma amhesu sārajjeyyunti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, bhikkhuniyā kāyo vivaritvā bhikkhūnaṃ dassetabbo…pe… na thano vivaritvā bhikkhūnaṃ dassetabbo, na ūru vivaritvā bhikkhūnaṃ dassetabbo, na aṅgajātaṃ vivaritvā bhikkhūnaṃ dassetabbaṃ, na bhikkhū obhāsitabbā, na bhikkhūhi saddhiṃ sampayojetabbaṃ. Yā sampayojeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, tassā bhikkhuniyā daṇḍakammaṃ kātun” ti. Atha kho bhikkhūnaṃ etad ahosi — “kiṃ nu kho daṇḍakammaṃ kātabban” ti? Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, āvaraṇaṃ kātun” ti. Āvaraṇe kate na ādiyanti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, ovādaṃ ṭhapetun” ti. Atha kho bhikkhūnaṃ etad ahosi — “kappati nu kho ovādaṭṭhapitāya bhikkhuniyā saddhiṃ uposathaṃ kātuṃ, na nu kho kappatī” ti? Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, ovādaṭṭhapitāya bhikkhuniyā saddhiṃ uposatho kātabbo, yāva na taṃ adhikaraṇaṃ vūpasantaṃ hotī” ti.

412

Tena kho pana samayena āyasmā udāyī ovādaṃ ṭhapetvā cārikaṃ pakkāmi. Bhikkhuniyo ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma ayyo udāyī ovādaṃ ṭhapetvā cārikaṃ pakkamissatī” ti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, ovādaṃ ṭhapetvā cārikā pakkamitabbā. Yo pakkameyya, āpatti dukkaṭassā” ti.

Tena kho pana samayena bālā abyattā ovādaṃ ṭhapenti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, bālena abyattena ovādo ṭhapetabbo. Yo ṭhapeyya, āpatti dukkaṭassā” ti.

Tena kho pana samayena bhikkhū avatthusmiṃ akāraṇe ovādaṃ ṭhapenti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, avatthusmiṃ akāraṇe ovādo ṭhapetabbo. Yo ṭhapeyya, āpatti dukkaṭassā” ti.

Tena kho pana samayena bhikkhū ovādaṃ ṭhapetvā vinicchayaṃ na denti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, ovādaṃ ṭhapetvā vinicchayo na dātabbo. Yo na dadeyya, āpatti dukkaṭassā” ti.

413

Tena kho pana samayena bhikkhuniyo ovādaṃ na gacchanti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, bhikkhuniyā ovādo na gantabbo. Yā na gaccheyya, yathādhammo kāretabbo” ti.

Tena kho pana samayena sabbo bhikkhunisaṅgho ovādaṃ gacchati. Manussā ujjhāyanti khiyyanti vipācenti — “jāyāyo imā imesaṃ, jāriyo imā imesaṃ, idāni ime imāhi saddhiṃ abhiramissantī” ti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, sabbena bhikkhunisaṅghena ovādo gantabbo. Gaccheyya ce, āpatti dukkaṭassa. Anujānāmi, bhikkhave, catūhi pañcahi bhikkhunīhi ovādaṃ gantun” ti.

Tena kho pana samayena catasso pañca bhikkhuniyo ovādaṃ gacchanti. Manussā tath’eva ujjhāyanti khiyyanti vipācenti — “jāyāyo imā imesaṃ, jāriyo imā imesaṃ, idāni ime imāhi saddhiṃ abhiramissantī” ti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, catūhi pañcahi bhikkhunīhi ovādo gantabbo. Gaccheyyuṃ ce, āpatti dukkaṭassa. Anujānāmi, bhikkhave, dve tisso bhikkhuniyo ovādaṃ gantuṃ. Ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo — ‘bhikkhunisaṅgho, ayya, bhikkhusaṅghassa pāde vandati, ovādūpasaṅkamanañca yācati, labhatu kira, ayya, bhikkhunisaṅgho ovādūpasaṅkamanan’ ti. Tena bhikkhunā pātimokkhuddesako upasaṅkamitvā evamassa vacanīyo — ‘bhikkhunīsaṅgho, bhante, bhikkhusaṅghassa pāde vandati, ovādūpasaṅkamanañca yācati, labhatu kira, bhante, bhikkhunisaṅgho ovādūpasaṅkamanan’ ti. Pātimokkhuddesakena vattabbo — ‘atthi koci bhikkhu bhikkhunovādako sammato’ ti? Sace hoti koci bhikkhu bhikkhunovādako sammato, pātimokkhuddesakena vattabbo — ‘itthannāmo bhikkhu bhikkhunovādako sammato, taṃ bhikkhunisaṅgho upasaṅkamatū’ ti. Sace na hoti koci bhikkhu bhikkhunovādako sammato, pātimokkhuddesakena vattabbo — ‘ko āyasmā ussahati bhikkhuniyo ovaditun’ ti? Sace koci ussahati bhikkhuniyo ovadituṃ, so ca hoti aṭṭhahaṅgehi samannāgato, sammannitvā vattabbo — ‘itthannāmo bhikkhu bhikkhunovādako sammato, taṃ bhikkhunisaṅgho upasaṅkamatū’ ti. Sace na koci ussahati bhikkhuniyo ovadituṃ, pātimokkhuddesakena vattabbo — ‘natthi koci bhikkhu bhikkhunovādako sammato, pāsādikena bhikkhunisaṅgho sampādetū” ti.

414

Tena kho pana samayena bhikkhū ovādaṃ na gaṇhanti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, ovādo na gahetabbo. Yo na gaṇheyya, āpatti dukkaṭassā” ti.

Tena kho pana samayena aññataro bhikkhu bālo hoti. Taṃ bhikkhuniyo upasaṅkamitvā etad avocuṃ — “ovādaṃ, ayya, gaṇhāhī” ti. “Ahañ hi, bhaginī, bālo, kathāhaṃ ovādaṃ gaṇhāmī” ti? “Gaṇhāhayya, ovādaṃ, evañhi Bhagavatā paññattaṃ — bhikkhūhi bhikkhunīnaṃ ovādo gahetabbo” ti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, ṭhapetvā bālaṃ, avasesehi ovādaṃ gahetun” ti.

Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhuniyo upasaṅkamitvā etad avocuṃ — “ovādaṃ, ayya gaṇhāhī” ti. “Ahañ hi, bhaginī, gilāno, kathāhaṃ ovādaṃ gaṇhāmī” ti? “Gaṇhāhayya, ovādaṃ, evañhi Bhagavatā paññattaṃ — ṭhapetvā bālaṃ, avasesehi ovādo gahetabbo” ti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, ṭhapetvā bālaṃ, ṭhapetvā gilānaṃ, avasesehi ovādaṃ gahetun” ti.

Tena kho pana samayena aññataro bhikkhu gamiko hoti. Taṃ bhikkhuniyo upasaṅkamitvā etad avocuṃ — “ovādaṃ, ayya, gaṇhāhī” ti. “Ahañ hi, bhaginī, gamiko, kathāhaṃ ovādaṃ gaṇhāmī” ti? “Gaṇhāhayya, ovādaṃ, evañhi Bhagavatā paññattaṃ — ṭhapetvā bālaṃ, ṭhapetvā gilānaṃ, avasesehi ovādo gahetabbo” ti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, ṭhapetvā bālaṃ, ṭhapetvā gilānaṃ, ṭhapetvā gamikaṃ, avasesehi ovādaṃ gahetun” ti.

Tena kho pana samayena aññataro bhikkhu araññe viharati. Taṃ bhikkhuniyo upasaṅkamitvā etad avocuṃ — “ovādaṃ, ayya, gaṇhāhī” ti. “Ahañ hi, bhaginī, araññe viharāmi, kathāhaṃ ovādaṃ gaṇhāmī” ti? “Gaṇhāhayya, ovādaṃ, evañhi Bhagavatā paññattaṃ — ṭhapetvā bālaṃ, ṭhapetvā gilānaṃ, ṭhapetvā gamikaṃ, avasesehi ovādo gahetabbo” ti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, āraññikena bhikkhunā ovādaṃ gahetuṃ, saṅketañ ca kātuṃ — atra patiharissāmī” ti.

415

Tena kho pana samayena bhikkhū ovādaṃ gahetvā na ārocenti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, ovādo na ārocetabbo. Yo na āroceyya, āpatti dukkaṭassā” ti.

Tena kho pana samayena bhikkhū ovādaṃ gahetvā na paccāharanti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, ovādo na paccāharitabbo. Yo na paccāhareyya, āpatti dukkaṭassā” ti.

Tena kho pana samayena bhikkhuniyo saṅketaṃ na gacchanti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, bhikkhuniyā saṅketaṃ na gantabbaṃ. Yā na gaccheyya, āpatti dukkaṭassā” ti.

416

Tena kho pana samayena bhikkhuniyo dīghāni kāyabandhanāni dhārenti, teheva phāsukā nāmenti. Manussā ujjhāyanti khiyyanti vipācenti…pe… seyyathāpi gihinī kāmabhoginiyoti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, bhikkhuniyā dīghaṃ kāyabandhanaṃ dhāretabbaṃ. Yā dhāreyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, bhikkhuniyā ekapariyākataṃ kāyabandhanaṃ, na ca tena phāsukā nāmetabbā. Yā nāmeyya, āpatti dukkaṭassā” ti.

Tena kho pana samayena bhikkhuniyo vilīvena paṭṭena phāsukā nāmenti…pe… cammapaṭṭena phāsukā nāmenti. Dussapaṭṭena phāsukā nāmenti. Dussaveṇiyā phāsukā nāmenti. Dussavaṭṭiyā phāsukā nāmenti. Coḷapaṭṭena phāsukā nāmenti. Coḷaveṇiyā phāsukā nāmenti. Coḷavaṭṭiyā phāsukā nāmenti. Suttaveṇiyā phāsukā nāmenti. Suttavaṭṭiyā phāsukā nāmenti. Manussā ujjhāyanti khiyyanti vipācenti — seyyathāpi gihinī kāmabhoginiyoti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, bhikkhuniyā vilīvena paṭṭena phāsukā nāmetabbā…pe… na suttavaṭṭiyā phāsukā nāmetabbā. Yā nāmeyya āpatti dukkaṭassā” ti.

Tena kho pana samayena bhikkhuniyo aṭṭhillena jaghanaṃ ghaṃsāpenti…pe… gohanukena jaghanaṃ koṭṭāpenti, hatthaṃ koṭṭāpenti, hatthakocchaṃ koṭṭāpenti, pādaṃ koṭṭāpenti, pādakocchaṃ koṭṭāpenti, ūruṃ koṭṭāpenti, mukhaṃ koṭṭāpenti, dantamaṃsaṃ koṭṭāpenti. Manussā ujjhāyanti khiyyanti vipācenti…pe… seyyathāpi gihinī kāmabhoginiyoti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, bhikkhuniyā aṭṭhillena jaghanaṃ ghaṃsāpetabbaṃ…pe… na dantamaṃsaṃ koṭṭāpetabbaṃ. Yā koṭṭāpeyya, āpatti dukkaṭassā” ti.

417

Tena kho pana samayena chabbaggiyā bhikkhuniyo mukhaṃ ālimpanti…pe… mukhaṃ ummaddenti, mukhaṃ cuṇṇenti, manosilikāya mukhaṃ lañchenti, aṅgarāgaṃ karonti, mukharāgaṃ karonti, aṅgarāgamukharāgaṃ karonti. Manussā ujjhāyanti khiyyanti vipācenti…pe… seyyathāpi gihinī kāmabhoginiyoti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, bhikkhuniyā mukhaṃ ālimpitabbaṃ…pe… na mukhaṃ ummadditabbaṃ, na mukhaṃ cuṇṇetabbaṃ, na manosilikāya mukhaṃ lañchitabbaṃ, na aṅgarāgo kātabbo, na mukharāgo kātabbo, na aṅgarāgamukharāgo kātabbo. Yā kareyya, āpatti dukkaṭassā” ti.

Tena kho pana samayena chabbaggiyā bhikkhuniyo avaṅgaṃ karonti…pe… visesakaṃ karonti, olokanakena olokenti, sāloke tiṭṭhanti, naccaṃ kārāpenti, vesiṃ vuṭṭhāpenti, pānāgāraṃ ṭhapenti, sūnaṃ ṭhapenti, āpaṇaṃ pasārenti, vaḍḍhiṃ payojenti, vaṇijjaṃ payojenti, dāsaṃ upaṭṭhāpenti, dāsiṃ upaṭṭhāpenti, kammakāraṃ upaṭṭhāpenti, kammakāriṃ upaṭṭhāpenti, tiracchānagataṃ upaṭṭhāpenti, harītakapakkikaṃ pakiṇanti, namatakaṃ dhārenti. Manussā ujjhāyanti khiyyanti vipācenti…pe… seyyathāpi gihinī kāmabhoginiyoti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, bhikkhuniyā avaṅgaṃ kātabbaṃ…pe… na visesakaṃ kātabbaṃ, na olokanakena oloketabbaṃ, na sāloke ṭhātabbaṃ, na naccaṃ kārāpetabbaṃ, na vesī vuṭṭhāpetabbā, na pānāgāraṃ ṭhapetabbaṃ, na sūnā ṭhapetabbā, na āpaṇo pasāretabbo, na vaḍḍhi payojetabbā, na vaṇijjā payojetabbā, na dāso upaṭṭhāpetabbo, na dāsī upaṭṭhāpetabbā, na kammakāro upaṭṭhāpetabbo, na kammakārī upaṭṭhāpetabbā, na tiracchānagato upaṭṭhāpetabbo, na harītakapakkikaṃ pakiṇitabbaṃ, na namatakaṃ dhāretabbaṃ. Yā dhāreyya, āpatti dukkaṭassā” ti.

418

Tena kho pana samayena chabbaggiyā bhikkhuniyo sabbanīlakāni cīvarāni dhārenti…pe… sabbapītakāni cīvarāni dhārenti, sabbalohitakāni cīvarāni dhārenti, sabbamañjiṭṭhikāni cīvarāni dhārenti, sabbakaṇhāni cīvarāni dhārenti, sabbamahāraṅgarattāni cīvarāni dhārenti, sabbamahānāmarattāni cīvarāni dhārenti, acchinnadasāni cīvarāni dhārenti, dīghadasāni cīvarāni dhārenti, pupphadasāni cīvarāni dhārenti, phaladasāni cīvarāni dhārenti, kañcukaṃ dhārenti, tirīṭakaṃ dhārenti. Manussā ujjhāyanti khiyyanti vipācenti…pe… seyyathāpi gihinī kāmabhoginiyoti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, bhikkhuniyā sabbanīlakāni cīvarāni dhāretabbāni…pe… na tirīṭakaṃ dhāretabbaṃ. Yā dhāreyya, āpatti dukkaṭassā” ti.

419

Tena kho pana samayena aññatarā bhikkhunī kālaṃ karontī evam āha — “mamaccayena mayhaṃ parikkhāro saṅghassa hotū” ti. Tattha bhikkhū ca bhikkhuniyo ca vivadanti — “amhākaṃ hoti, amhākaṃ hotī” ti. Bhagavato etam atthaṃ ārocesuṃ. “Bhikkhunī ce, bhikkhave, kālaṃ karontī evaṃ vadeyya — ‘mamaccayena mayhaṃ parikkhāro saṅghassa hotū’ ti, anissaro tattha bhikkhusaṅgho, bhikkhunisaṅghassevetaṃ. Sikkhamānā ce, bhikkhave…pe… sāmaṇerī ce, bhikkhave, kālaṃ karontī evaṃ vadeyya — ‘mamaccayena mayhaṃ parikkhāro saṅghassa hotū’ ti, anissaro tattha bhikkhusaṅgho, bhikkhunisaṅghassevetaṃ. Bhikkhu ce, bhikkhave, kālaṃ karonto evaṃ vadeyya — ‘mamaccayena mayhaṃ parikkhāro saṅghassa hotū’ ti, anissaro tattha bhikkhunisaṅgho, bhikkhusaṅghassevetaṃ. Sāmaṇero ce, bhikkhave…pe… upāsako ce, bhikkhave…pe… upāsikā ce, bhikkhave…pe… añño ce, bhikkhave, koci kālaṃ karonto evaṃ vadeyya — ‘mamaccayena mayhaṃ parikkhāro saṅghassa hotū’ ti, anissaro tattha bhikkhunisaṅgho, bhikkhusaṅghassevetan” ti.

420

Tena kho pana samayena aññatarā itthī purāṇamallī bhikkhunīsu pabbajitā hoti. Sā rathikāya dubbalakaṃ bhikkhuṃ passitvā aṃsakūṭena pahāraṃ datvā pātesi. Bhikkhū ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma, bhikkhunī, bhikkhussa pahāraṃ dassatī” ti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, bhikkhuniyā bhikkhussa pahāro dātabbo. Yā dadeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, bhikkhuniyā bhikkhuṃ passitvā dūrato va okkamitvā maggaṃ dātun” ti.

Tena kho pana samayena aññatarā itthī pavutthapatikā jārena gabbhinī hoti. Sā gabbhaṃ pātetvā kulūpikaṃ bhikkhuniṃ etad avoca — “handayye, imaṃ gabbhaṃ pattena nīharā” ti. Atha kho sā bhikkhunī taṃ gabbhaṃ patte pakkhipitvā saṅghāṭiyā paṭicchādetvā agamāsi. Tena kho pana samayena aññatarena piṇḍacārikena bhikkhunā samādānaṃ kataṃ hoti — ‘yāhaṃ paṭhamaṃ bhikkhaṃ labhissāmi, na taṃ adatvā bhikkhussa vā bhikkhuniyā vā paribhuñjissāmī’ ti. Atha kho so bhikkhu taṃ bhikkhuniṃ passitvā etad avoca — “handa, bhagini, bhikkhaṃ paṭiggaṇhā” ti. “Alaṃ ayyā” ti. Dutiyam pi kho…pe… Tatiyam pi kho so bhikkhu taṃ bhikkhuniṃ etad avoca — “handa, bhagini, bhikkhaṃ paṭiggaṇhā” ti. “Alaṃ ayyā” ti. “Mayā kho, bhagini, samādānaṃ kataṃ — ‘yāhaṃ paṭhamaṃ bhikkhaṃ labhissāmi, na taṃ adatvā bhikkhussa vā bhikkhuniyā vā paribhuñjissāmī’ ti. Handa, bhagini, bhikkhaṃ paṭiggaṇhā” ti. Atha kho sā bhikkhunī tena bhikkhunā nippīḷiyamānā nīharitvā pattaṃ dassesi — “passa, ayya, patte gabbhaṃ, mā ca kassaci ārocesī” ti. Atha kho so bhikkhu ujjhāyati khiyyati vipāceti — “kathañ hi nāma bhikkhunī pattena gabbhaṃ nīharissatī” ti. Atha kho so bhikkhu bhikkhūnaṃ etam atthaṃ ārocesi. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhunī pattena gabbhaṃ nīharissatī” ti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, bhikkhuniyā pattena gabbho nīharitabbo. Yā nīhareyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, bhikkhuniyā bhikkhuṃ passitvā nīharitvā pattaṃ dassetun” ti.

Tena kho pana samayena chabbaggiyā bhikkhuniyo bhikkhuṃ passitvā parivattetvā pattamūlaṃ dassenti. Bhikkhū ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma chabbaggiyā bhikkhuniyo bhikkhuṃ passitvā parivattetvā pattamūlaṃ dassessantī” ti. Atha kho te bhikkhū Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, bhikkhuniyā bhikkhuṃ passitvā parivattetvā pattamūlaṃ dassetabbaṃ. Yā dasseyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, bhikkhuniyā bhikkhuṃ passitvā ukkujjitvā pattaṃ dassetuṃ. Yañca patte āmisaṃ hoti, tena ca bhikkhu nimantetabbo” ti.

Tena kho pana samayena Sāvatthiyaṃ rathikāya purisabyañjanaṃ chaḍḍitaṃ hoti. Taṃ bhikkhuniyo sakkaccaṃ upanijjhāyiṃsu. Manussā ukkuṭṭhiṃ akaṃsu. Tā bhikkhuniyo maṅkū ahesuṃ. Atha kho tā bhikkhuniyo upassayaṃ gantvā bhikkhunīnaṃ etam atthaṃ ārocesuṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo purisabyañjanaṃ upanijjhāyissantī” ti. Atha kho tā bhikkhuniyo bhikkhūnaṃ etam atthaṃ ārocesuṃ. Bhikkhū Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, bhikkhuniyā purisabyañjanaṃ upanijjhāyitabbaṃ. Yā upanijjhāyeyya, āpatti dukkaṭassā” ti.

421

Tena kho pana samayena manussā bhikkhūnaṃ āmisaṃ denti. Bhikkhū bhikkhunīnaṃ denti. Manussā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhadantā attano paribhogatthāya dinnaṃ aññesaṃ dassanti. Mayampi na jānāma dānaṃ dātun” ti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, attano paribhogatthāya dinnaṃ aññesaṃ dātabbaṃ. Yo dadeyya, āpatti dukkaṭassā” ti.

Tena kho pana samayena bhikkhūnaṃ āmisaṃ ussannaṃ hoti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, saṅghassa dātun” ti. Bāḷhataraṃ ussannaṃ hoti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, puggalikampi dātun” ti.

Tena kho pana samayena bhikkhūnaṃ sannidhikataṃ āmisaṃ ussannaṃ hoti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, bhikkhūnaṃ sannidhiṃ bhikkhunīhi paṭiggāhāpetvā paribhuñjitun” ti.

Tena kho pana samayena manussā bhikkhunīnaṃ āmisaṃ denti. Bhikkhuniyo bhikkhūnaṃ denti. Manussā ujjhāyanti khiyyanti vipācenti — “kathañ hi nāma bhikkhuniyo attano paribhogatthāya dinnaṃ aññesaṃ dassanti. Mayampi na jānāma dānaṃ dātun” ti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, bhikkhuniyā attano paribhogatthāya dinnaṃ aññesaṃ dātabbaṃ. Yā dadeyya, āpatti dukkaṭassā” ti.

Tena kho pana samayena bhikkhunīnaṃ āmisaṃ ussannaṃ hoti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, saṅghassa dātun” ti. Bāḷhataraṃ ussannaṃ hoti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, puggalikampi dātun” ti.

Tena kho pana samayena bhikkhunīnaṃ sannidhikataṃ āmisaṃ ussannaṃ hoti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, bhikkhunīnaṃ sannidhiṃ bhikkhūhi bhikkhunīhi paṭiggāhāpetvā paribhuñjitun” ti.

422

Tena kho pana samayena bhikkhūnaṃ senāsanaṃ ussannaṃ hoti, bhikkhunīnaṃ na hoti. Bhikkhuniyo bhikkhūnaṃ santike dūtaṃ pāhesuṃ — ‘sādhu, bhante, ayyā amhākaṃ senāsanaṃ dentu tāvakālikan’ ti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, bhikkhunīnaṃ senāsanaṃ dātuṃ tāvakālikan” ti.

Tena kho pana samayena utuniyo bhikkhuniyo onaddhamañcaṃ onaddhapīṭhaṃ abhinisīdantipi abhinipajjantipi. Senāsanaṃ lohitena makkhiyyati. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, bhikkhuniyā onaddhamañcaṃ onaddhapīṭhaṃ abhinisīditabbaṃ abhinipajjitabbaṃ. Yā abhinisīdeyya vā abhinipajjeyya vā āpatti dukkaṭassa. Anujānāmi, bhikkhave, āvasathacīvaran” ti. Āvasathacīvaraṃ lohitena makkhiyyati. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, āṇicoḷakan” ti. Coḷakaṃ nipatati. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, suttakena bandhitvā ūruyā bandhitun” ti. Suttaṃ chijjati. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, saṃvelliyaṃ, kaṭisuttakan” ti.

Tena kho pana samayena chabbaggiyā bhikkhuniyo sabbakālaṃ kaṭisuttakaṃ dhārenti. Manussā ujjhāyanti khiyyanti vipācenti — seyyathāpi gihinī kāmabhoginiyoti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, bhikkhuniyā sabbakālaṃ kaṭisuttakaṃ dhāretabbaṃ. Yā dhāreyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, utuniyā kaṭisuttakan” ti.

Dutiyabhāṇavāro niṭṭhito.

3. Tatiyabhāṇavāro

423

Tena kho pana samayena upasampannāyo dissanti — animittāpi, nimittamattāpi, alohitāpi, dhuvalohitāpi, dhuvacoḷāpi, paggharantīpi, sikhariṇīpi, itthipaṇḍakāpi, vepurisikāpi, sambhinnāpi, ubhatobyañjanāpi. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, upasampādentiyā catuvīsati antarāyike dhamme pucchituṃ. Evañ ca pana, bhikkhave, pucchitabbā — ‘nasi animittā, nasi nimittamattā, nasi alohitā, nasi dhuvalohitā, nasi dhuvacoḷā, nasi paggharantī, nasi sikharaṇī, nasi itthipaṇḍakā, nasi vepurisikā, nasi sambhinnā, nasi ubhatobyañjanā? Santi te evarūpā ābādhā — kuṭṭhaṃ, gaṇḍo, kilāso, soso, apamāro? Manussāsi, itthīsi, bhujissāsi, aṇaṇāsi, nasi rājabhaṭī? Anuññātāsi mātāpitūhi, sāmikena? Paripuṇṇavīsativassāsi, paripuṇṇaṃ te pattacīvaraṃ, kinnāmāsi, kānāmā te pavattinī” ti?

Tena kho pana samayena bhikkhū bhikkhunīnaṃ antarāyike dhamme pucchanti. Upasampadāpekkhāyo vitthāyanti, maṅkū honti, na sakkonti vissajjetuṃ. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, ekatoupasampannāya bhikkhunisaṅghe visuddhāya bhikkhusaṅghe upasampādetun” ti.

Tena kho pana samayena bhikkhuniyo ananusiṭṭhā upasampadāpekkhāyo antarāyike dhamme pucchanti. Upasampadāpekkhāyo vitthāyanti, maṅkū honti, na sakkonti vissajjetuṃ. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, paṭhamaṃ anusāsitvā pacchā antarāyike dhamme pucchitun” ti.

tatth’eva saṅghamajjhe anusāsanti. Upasampadāpekkhāyo tath’eva vitthāyanti, maṅkū honti, na sakkonti vissajjetuṃ. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, ekamantaṃ anusāsitvā saṅghamajjhe antarāyike dhamme pucchituṃ. Evañ ca pana, bhikkhave, anusāsitabbā.

424

“Paṭhamaṃ upajjhaṃ gāhāpetabbā. Upajjhaṃ gāhāpetvā pattacīvaraṃ ācikkhitabbaṃ — ‘ayaṃ te patto, ayaṃ saṅghāṭi, ayaṃ uttarāsaṅgo, ayaṃ antaravāsako, idaṃ saṃkaccikaṃ, ayaṃ udakasāṭikā, gaccha amumhi okāse tiṭṭhāhī” ti.

Bālā abyattā anusāsanti. Duranusiṭṭhā upasampadāpekkhāyo vitthāyanti, maṅkū honti, na sakkonti vissajjetuṃ. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, bālāya abyattāya anusāsitabbā. Yā anusāseyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, byattāya bhikkhuniyā paṭibalāya anusāsitun” ti.

Asammatā anusāsanti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, asammatāya anusāsitabbā. Yā anusāseyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, sammatāya anusāsituṃ. Evañ ca pana, bhikkhave, sammannitabbā — attanā vā attānaṃ sammannitabbaṃ, parāya vā parā sammannitabbā.

“Kathañca attanāva attānaṃ sammannitabbaṃ? Byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo — ‘suṇātu me, ayye, saṅgho. Itthannāmā itthannāmāya ayyāya upasampadāpekkhā. Yadi saṅghassa pattakallaṃ, ahaṃ itthannāmā itthannāmaṃ anusāseyyan’ ti. Evaṃ attanāva attānaṃ sammannitabbaṃ.

“Kathañca parāya parā sammannitabbā? Byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo — ‘suṇātu me, ayye, saṅgho. Itthannāmā itthannāmāya ayyāya upasampadāpekkhā. Yadi saṅghassa pattakallaṃ, itthannāmā itthannāmaṃ anusāseyyā’ ti. Evaṃ parāya parā sammannitabbā.

“Tāya sammatāya bhikkhuniyā upasampadāpekkhaṃ upasaṅkamitvā evamassa vacanīyā — ‘suṇasi itthannāme. Ayaṃ te saccakālo, bhūtakālo. Yaṃ jātaṃ taṃ saṅghamajjhe pucchante santaṃ atthīti vattabbaṃ, asantaṃ natthīti vattabbaṃ. Mā kho vitthāyi, mā kho maṅku ahosi. Evaṃ taṃ pucchissanti — nasi animittā, nasi nimittamattā, nasi alohitā, nasi dhuvalohitā, nasi dhuvacoḷā, nasi paggharantī, nasi sikhariṇī, nasi itthipaṇḍakā, nasi vepurisikā, nasi sambhinnā, nasi ubhatobyañjanā? Santi te evarūpā ābādhā — kuṭṭhaṃ, gaṇḍo, kilāso, soso, apamāro? Manussāsi, itthīsi, bhujissāsi, aṇaṇāsi, nasi rājabhaṭī? Anuññātāsi mātāpitūhi, sāmikena? Paripuṇṇavīsativassāsi, paripuṇṇaṃ te pattacīvaraṃ, kinnāmāsi, kānāmā te pavattinī’ ti?

“Ekato āgacchanti. Na ekato āgantabbaṃ. Anusāsikāya paṭhamataraṃ āgantvā saṅgho ñāpetabbo — ‘suṇātu me, ayye, saṅgho. Itthannāmā itthannāmāya ayyāya upasampadāpekkhā. Anusiṭṭhā sā mayā. Yadi saṅghassa pattakallaṃ, itthannāmā āgaccheyyā’ ti. ‘Āgacchāhī’ ti vattabbā.

“Ekaṃsaṃ uttarāsaṅgaṃ kārāpetvā bhikkhunīnaṃ pāde vandāpetvā ukkuṭikaṃ nisīdāpetvā añjaliṃ paggaṇhāpetvā upasampadaṃ yācāpetabbā — ‘saṅghaṃ, ayye, upasampadaṃ yācāmi. Ullumpatu maṃ, ayye, saṅgho anukampaṃ upādāya. Dutiyam pi, ayye, saṅghaṃ upasampadaṃ yācāmi. Ullumpatu maṃ, ayye, saṅgho anukampaṃ upādāya. Tatiyam pi, ayye, saṅghaṃ upasampadaṃ yācāmi. Ullumpatu maṃ, ayye, saṅgho anukampaṃ upādāyā’ ti. Byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo —

“Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā itthannāmāya ayyāya upasampadāpekkhā. Yadi saṅghassa pattakallaṃ, ahaṃ itthannāmaṃ antarāyike dhamme puccheyyanti.

“Suṇasi itthannāme. Ayaṃ te saccakālo, bhūtakālo. Yaṃ jātaṃ taṃ pucchāmi santaṃ atthīti vattabbaṃ, asantaṃ natthīti vattabbaṃ. Nasi animittā…pe… kinnāmāsi, kānāmā te pavattinīti. Byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo —

425

“Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā itthannāmāya ayyāya upasampadāpekkhā. Parisuddhā antarāyikehi dhammehi, paripuṇṇassā pattacīvaraṃ. Itthannāmā saṅghaṃ upasampadaṃ yācati itthannāmāya ayyāya pavattiniyā. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ upasampādeyya itthannāmāya ayyāya pavattiniyā. Esā ñatti.

“Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā itthannāmāya ayyāya upasampadāpekkhā. Parisuddhā antarāyikehi dhammehi, paripuṇṇassā pattacīvaraṃ. Itthannāmā saṅghaṃ upasampadaṃ yācati itthannāmāya ayyāya pavattiniyā. Saṅgho itthannāmaṃ upasampādeti itthannāmāya ayyāya pavattiniyā. Yassā ayyāya khamati itthannāmāya upasampadā itthannāmāya ayyāya pavattiniyā, sā tuṇhassa, yassā nakkhamati, sā bhāseyya.

“Dutiyam pi etam atthaṃ vadāmi…pe… Tatiyam pi etam atthaṃ vadāmi — suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā itthannāmāya ayyāya upasampadāpekkhā. Parisuddhā antarāyikehi dhammehi, paripuṇṇassā pattacīvaraṃ. Itthannāmā saṅghaṃ upasampadaṃ yācati itthannāmāya ayyāya pavattiniyā. Saṅgho itthannāmaṃ upasampādeti itthannāmāya ayyāya pavattiniyā. Yassā ayyāya khamati itthannāmāya upasampadā itthannāmāya ayyāya pavattiniyā, sā tuṇhassa, yassā nakkhamati, sā bhāseyya.

“Upasampannā saṅghena itthannāmā itthannāmāya ayyāya pavattiniyā. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī ti.

“Tāvadeva taṃ ādāya bhikkhusaṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ kārāpetvā bhikkhūnaṃ pāde vandāpetvā ukkuṭikaṃ nisīdāpetvā añjaliṃ paggaṇhāpetvā upasampadaṃ yācāpetabbā — ‘ahaṃ, ayyā, itthannāmā itthannāmāya ayyāya upasampadāpekkhā. Ekatoupasampannā bhikkhunisaṅghe, visuddhā, saṅghaṃ, ayyā, upasampadaṃ yācāmi. Ullumpatu maṃ, ayyā, saṅgho anukampaṃ upādāya. Ahaṃ, ayyā, itthannāmā itthannāmāya ayyāya upasampadāpekkhā. Ekatoupasampannā bhikkhunisaṅghe, visuddhā. Dutiyam pi, ayyā, saṅghaṃ upasampadaṃ yācāmi. Ullumpatu maṃ, ayyā, saṅgho anukampaṃ upādāya. Ahaṃ, ayyā, itthannāmā itthannāmāya ayyāya upasampadāpekkhā. Ekatoupasampannā bhikkhunisaṅghe, visuddhā. Tatiyam pi, ayyā, saṅghaṃ upasampadaṃ yācāmi. Ullumpatu maṃ, ayyā, saṅgho anukampaṃ upādāyā’ ti. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo —

“Suṇātu me, bhante, saṅgho. Ayaṃ itthannāmā itthannāmāya upasampadāpekkhā. Ekatoupasampannā bhikkhunisaṅghe, visuddhā. Itthannāmā saṅghaṃ upasampadaṃ yācati itthannāmāya pavattiniyā. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ upasampādeyya, itthannāmāya pavattiniyā. Esā ñatti.

“Suṇātu me, bhante, saṅgho. Ayaṃ itthannāmā itthannāmāya upasampadāpekkhā. Ekatoupasampannā bhikkhunisaṅghe, visuddhā. Itthannāmā saṅghaṃ upasampadaṃ yācati itthannāmāya pavattiniyā. Saṅgho itthannāmaṃ upasampādeti itthannāmāya pavattiniyā. Yassāyasmato khamati itthannāmāya upasampadā itthannāmāya pavattiniyā, so tuṇhassa, yassa nakkhamati, so bhāseyya.

“Dutiyam pi etam atthaṃ vadāmi…pe… Tatiyam pi etam atthaṃ vadāmi — suṇātu me, bhante, saṅgho. Ayaṃ itthannāmā itthannāmāya upasampadāpekkhā. Ekatoupasampannā bhikkhunisaṅghe, visuddhā. Itthannāmā saṅghaṃ upasampadaṃ yācati itthannāmāya pavattiniyā. Saṅgho itthannāmaṃ upasampādeti itthannāmāya pavattiniyā. Yassāyasmato khamati itthannāmāya upasampadā itthannāmāya pavattiniyā, so tuṇhassa, yassa nakkhamati, so bhāseyya.

“Upasampannā saṅghena itthannāmā itthannāmāya pavattiniyā. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī ti.

“Tāvadeva chāyā metabbā, utuppamāṇaṃ ācikkhitabbaṃ, divasabhāgo ācikkhitabbo, saṅgīti ācikkhitabbā, bhikkhuniyo vattabbā — imissā tayo ca nissaye, aṭṭha ca akaraṇīyāni ācikkheyyāthā” ti.

426

Tena kho pana samayena bhikkhuniyo bhattagge āsanaṃ saṃkasāyantiyo kālaṃ vītināmesuṃ. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, aṭṭhannaṃ bhikkhunīnaṃ yathāvuḍḍhaṃ, avasesānaṃ yathāgatikan” ti.

Tena kho pana samayena bhikkhuniyo — Bhagavatā anuññātaṃ aṭṭhannaṃ bhikkhunīnaṃ yathāvuḍḍhaṃ, avasesānaṃ yathāgatikanti — sabbattha aṭṭheva bhikkhuniyo yathāvuḍḍhaṃ paṭibāhanti, avasesāyo yathāgatikaṃ. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, bhattagge aṭṭhannaṃ bhikkhunīnaṃ yathāvuḍḍhaṃ, avasesānaṃ yathāgatikaṃ, aññattha sabbattha yathāvuḍḍhaṃ na paṭibāhitabbaṃ. Yā paṭibāheyya, āpatti dukkaṭassā” ti.

427

Tena kho pana samayena bhikkhuniyo na pavārenti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, bhikkhuniyā na pavāretabbaṃ. Yā na pavāreyya, yathādhammo kāretabbo” ti.

Tena kho pana samayena bhikkhuniyo attanā pavāretvā bhikkhusaṅghaṃ na pavārenti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, bhikkhuniyā attanā pavāretvā bhikkhusaṅgho na pavāretabbo. Yā na pavāreyya, yathādhammo kāretabbo” ti.

Tena kho pana samayena bhikkhuniyo bhikkhūhi saddhiṃ ekato pavārentiyo kolāhalaṃ akaṃsu. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, bhikkhuniyā bhikkhūhi saddhiṃ ekato pavāretabbaṃ. Yā pavāreyya, āpatti dukkaṭassā” ti.

Tena kho pana samayena bhikkhuniyo purebhattaṃ pavārentiyo kālaṃ vītināmesuṃ. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, pacchābhattaṃ pavāretun” ti. Pacchābhattaṃ pavārentiyo vikāle ahesuṃ. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, ajjatanā bhikkhunisaṅghaṃ pavāretvā aparajju bhikkhusaṅghaṃ pavāretun” ti.

Tena kho pana samayena sabbo bhikkhunisaṅgho pavārento kolāhalaṃ akāsi. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, ekaṃ bhikkhuniṃ byattaṃ paṭibalaṃ sammannituṃ — bhikkhunisaṅghassa atthāya bhikkhusaṅghaṃ pavāretuṃ. Evañ ca pana, bhikkhave, sammannitabbā. Paṭhamaṃ bhikkhunī yācitabbā, yācitvā byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo —

“Suṇātu me, ayye, saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuniṃ sammanneyya bhikkhunisaṅghassa atthāya bhikkhusaṅghaṃ pavāretuṃ. Esā ñatti.

“Suṇātu me, ayye, saṅgho. Saṅgho itthannāmaṃ bhikkhuniṃ sammannati bhikkhunisaṅghassa atthāya bhikkhusaṅghaṃ pavāretuṃ. Yassā ayyāya khamati itthannāmāya bhikkhuniyā sammuti bhikkhunisaṅghassa atthāya bhikkhusaṅghaṃ pavāretuṃ, sā tuṇhassa, yassā nakkhamati, sā bhāseyya.

“Sammatā saṅghena itthannāmā bhikkhunī bhikkhunisaṅghassa atthāya bhikkhusaṅghaṃ pavāretuṃ. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī ti.

“Tāya sammatāya bhikkhuniyā bhikkhunisaṅghaṃ ādāya bhikkhusaṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo — ‘bhikkhunīsaṅgho, ayyā, bhikkhusaṅghaṃ pavāreti — diṭṭhena vā, sutena vā parisaṅkāya vā. Vadatu, ayyā, bhikkhusaṅgho bhikkhunisaṅghaṃ anukampaṃ upādāya, passanto paṭikarissati. Dutiyam pi, ayyā…pe… Tatiyam pi, ayyā, bhikkhunisaṅgho bhikkhusaṅghaṃ pavāreti — diṭṭhena vā, sutena vā, parisaṅkāya vā. Vadatu, ayyā, bhikkhusaṅgho bhikkhunisaṅghaṃ anukampaṃ upādāya, passanto paṭikarissatī” ti.

428

Tena kho pana samayena bhikkhuniyo bhikkhūnaṃ uposathaṃ ṭhapenti, pavāraṇaṃ ṭhapenti, savacanīyaṃ karonti, anuvādaṃ paṭṭhapenti, okāsaṃ kārenti, codenti, sārenti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, bhikkhuniyā bhikkhussa uposatho ṭhapetabbo, ṭhapitopi aṭṭhapito, ṭhapentiyā āpatti dukkaṭassa. Na pavāraṇā ṭhapetabbā, ṭhapitāpi aṭṭhapitā, ṭhapentiyā āpatti dukkaṭassa. Na savacanīyaṃ kātabbaṃ, katampi akataṃ, karontiyā āpatti dukkaṭassa. Na anuvādo paṭṭhapetabbo, paṭṭhapitopi appaṭṭhapito, paṭṭhapentiyā āpatti dukkaṭassa. Na okāso kāretabbo, kāritopi akārito, kārentiyā āpatti dukkaṭassa. Na codetabbo, coditopi acodito, codentiyā āpatti dukkaṭassa. Na sāretabbo, sāritopi asārito, sārentiyā āpatti dukkaṭassā” ti.

Tena kho pana samayena bhikkhū bhikkhunīnaṃ uposathaṃ ṭhapenti, pavāraṇaṃ ṭhapenti, savacanīyaṃ karonti, anuvādaṃ paṭṭhapenti, okāsaṃ kārenti, codenti, sārenti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave bhikkhunā bhikkhuniyā uposathaṃ ṭhapetuṃ, ṭhapitopi suṭṭhapito, ṭhapentassa anāpatti. Pavāraṇaṃ ṭhapetuṃ, ṭhapitāpi suṭṭhapitā, ṭhapentassa anāpatti. Savacanīyaṃ kātuṃ, katampi sukataṃ, karontassa anāpatti. Anuvādaṃ paṭṭhapetuṃ, paṭṭhapitopi suppaṭṭhapito, paṭṭhapentassa anāpatti. Okāsaṃ kāretuṃ, kāritopi sukārito, kārentassa anāpatti. Codetuṃ, coditāpi sucoditā, codentassa anāpatti. Sāretuṃ, sāritāpi susāritā, sārentassa anāpattī” ti.

429

Tena kho pana samayena chabbaggiyā bhikkhuniyo yānena yāyanti — itthiyuttena pi purisantarena, purisayuttena pi itthantarena. Manussā ujjhāyanti khiyyanti vipācenti…pe… “seyyathāpi Gaṅgāmahiyāyā” ti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, bhikkhuniyā yānena yāyitabbaṃ. Yā yāyeyya, yathādhammo kāretabbo” ti.

Tena kho pana samayena aññatarā bhikkhunī gilānā hoti, na sakkoti padasā gantuṃ. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, gilānāya yānan” ti. Atha kho bhikkhunīnaṃ etad ahosi — “itthiyuttaṃ nu kho, purisayuttaṃ nu kho” ti? Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, itthiyuttaṃ purisayuttaṃ hatthavaṭṭakan” ti.

Tena kho pana samayena aññatarissā bhikkhuniyā yānugghātena bāḷhataraṃ aphāsu ahosi. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, sivikaṃ pāṭaṅkin” ti.

430

Tena kho pana samayena aḍḍhakāsī gaṇikā bhikkhunīsu pabbajitā hoti. Sā ca sāvatthiṃ gantukāmā hoti — ‘bhagavato santike upasampajjissāmī’ ti. Assosuṃ kho dhuttā — ‘aḍḍhakāsī kira gaṇikā sāvatthiṃ gantukāmā’ ti. Te magge pariyuṭṭhiṃsu. Assosi kho aḍḍhakāsī gaṇikā — ‘dhuttā kira magge pariyuṭṭhitā’ ti. Bhagavato santike dūtaṃ pāhesi — “ahañhi upasampajjitukāmā, kathaṃ nu kho mayā paṭipajjitabban” ti? Atha kho Bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi — “anujānāmi, bhikkhave, dūtena pi upasampādetun” ti.

Bhikkhudūtena upasampādenti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, bhikkhudūtena upasampādetabbā. Yo upasampādeyya, āpatti dukkaṭassā” ti. Sikkhamānadūtena upasampādenti…pe… sāmaṇeradūtena upasampādenti…pe… sāmaṇeridūtena upasampādenti…pe… bālāya abyattāya dūtena upasampādenti. “Na, bhikkhave, bālāya abyattāya dūtena upasampādetabbā. Yo upasampādeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, byattāya bhikkhuniyā paṭibalāya dūtena upasampādetunti.

“Tāya dūtāya bhikkhuniyā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo — ‘itthannāmā, ayyā, itthannāmāya ayyāya upasampadāpekkhā. Ekatoupasampannā bhikkhunisaṅghe, visuddhā. Sā kenacideva antarāyena na āgacchati. Itthannāmā, ayyā, saṅghaṃ upasampadaṃ yācati. Ullumpatu taṃ, ayyā, saṅgho anukampaṃ upādāya. Itthannāmā, ayyā, itthannāmāya ayyāya upasampadāpekkhā. Ekatoupasampannā bhikkhunisaṅghe, visuddhā. Sā kenacideva antarāyena na āgacchati. Dutiyam pi, ayyā, itthannāmā saṅghaṃ upasampadaṃ yācati. Ullumpatu taṃ, ayyā, saṅgho anukampaṃ upādāya. Itthannāmā, ayyā, itthannāmāya ayyāya upasampadāpekkhā. Ekatoupasampannā bhikkhunisaṅghe, visuddhā. Sā kenacideva antarāyena na āgacchati. Tatiyam pi, ayyā, itthannāmā saṅghaṃ upasampadaṃ yācati. Ullumpatu taṃ, ayyā, saṅgho anukampaṃ upādāyā’ ti. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo —

“Suṇātu me, bhante, saṅgho. Itthannāmā itthannāmāya upasampadāpekkhā. Ekatoupasampannā bhikkhunisaṅghe, visuddhā. Sā kenacideva antarāyena na āgacchati. Itthannāmā saṅghaṃ upasampadaṃ yācati itthannāmāya pavattiniyā. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ upasampādeyya itthannāmāya pavattiniyā. Esā ñatti.

“Suṇātu me, bhante, saṅgho. Itthannāmā itthannāmāya upasampadāpekkhā. Ekatoupasampannā bhikkhunisaṅghe, visuddhā. Sā kenacideva antarāyena na āgacchati. Itthannāmā saṅghaṃ upasampadaṃ yācati itthannāmāya pavattiniyā. Saṅgho itthannāmaṃ upasampādeti itthannāmāya pavattiniyā. Yassāyasmato khamati itthannāmāya upasampadā itthannāmāya pavattiniyā, so tuṇhassa, yassa nakkhamati, so bhāseyya.

“Dutiyam pi etam atthaṃ vadāmi…pe… Tatiyam pi etam atthaṃ vadāmi. Suṇātu me, bhante, saṅgho. Itthannāmā itthannāmāya upasampadāpekkhā. Ekatoupasampannā bhikkhunisaṅghe, visuddhā. Sā kenacideva antarāyena na āgacchati. Itthannāmā saṅghaṃ upasampadaṃ yācati itthannāmāya pavattiniyā. Saṅgho itthannāmaṃ upasampādeti itthannāmāya pavattiniyā. Yassāyasmato khamati itthannāmāya upasampadā itthannāmāya pavattiniyā, so tuṇhassa, yassa nakkhamati, so bhāseyya.

“Upasampannā saṅghena itthannāmā itthannāmāya pavattiniyā. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī ti.

“Tāvadeva chāyā metabbā, utuppamāṇaṃ ācikkhitabbaṃ, divasabhāgo ācikkhitabbo, saṅgīti ācikkhitabbā, bhikkhuniyo vattabbā — tassā tayo ca nissaye, aṭṭha ca akaraṇīyāni ācikkheyyāthā” ti.

431

Tena kho pana samayena bhikkhuniyo araññe viharanti. Dhuttā dūsenti. Bhagavato etamatthaṃ, ārocesuṃ. “Na, bhikkhave, bhikkhuniyā araññe vatthabbaṃ. Yā vaseyya, āpatti dukkaṭassā” ti.

Tena kho pana samayena aññatarena upāsakena bhikkhunisaṅghassa uddosito dinno hoti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, uddositan” ti. Uddosito na sammati. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, upassayan” ti. Upassayo na sammati. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, navakamman” ti. Navakammaṃ na sammati. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, puggalikampi kātun” ti.

432

Tena kho pana samayena aññatarā itthī sannisinnagabbhā bhikkhunīsu pabbajitā hoti. Tassā pabbajitāya gabbho vuṭṭhāti. Atha kho tassā bhikkhuniyā etad ahosi — “kathaṃ nu kho mayā imasmiṃ dārake paṭipajjitabban” ti? Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, posetuṃ, yāva so dārako viññutaṃ pāpuṇātī” ti.

Atha kho tassā bhikkhuniyā etad ahosi — “mayā ca na labbhā ekikāya vatthuṃ, aññāya ca bhikkhuniyā na labbhā dārakena saha vatthuṃ, kathaṃ nu kho mayā paṭipajjitabban” ti? Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, ekaṃ bhikkhuniṃ sammannitvā tassā bhikkhuniyā dutiyaṃ dātuṃ. Evañ ca pana, bhikkhave, sammannitabbā. Paṭhamaṃ bhikkhunī yācitabbā, yācitvā byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo —

“Suṇātu me, ayye, saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuniṃ sammanneyya itthannāmāya bhikkhuniyā dutiyaṃ. Esā ñatti.

“Suṇātu me, ayye, saṅgho. Saṅgho itthannāmaṃ bhikkhuniṃ sammannati itthannāmāya bhikkhuniyā dutiyaṃ. Yassā ayyāya khamati itthannāmāya bhikkhuniyā sammuti itthannāmāya bhikkhuniyā dutiyāya, sā tuṇhassa, yassā nakkhamati, sā bhāseyya.

“Sammatā saṅghena itthannāmā bhikkhunī itthannāmāya bhikkhuniyā dutiyā. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī” ti.

Atha kho tassā dutiyikāya bhikkhuniyā etad ahosi — “kathaṃ nu kho mayā imasmiṃ dārake paṭipajjitabban” ti? Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, ṭhapetvā sāgāraṃ yathā aññasmiṃ purise paṭipajjanti evaṃ tasmiṃ dārake paṭipajjitun” ti.

433

Tena kho pana samayena aññatarā bhikkhunī garudhammaṃ ajjhāpannā hoti mānattacārinī. Atha kho tassā bhikkhuniyā etad ahosi — “mayā ca na labbhā ekikāya vatthuṃ, aññāya ca bhikkhuniyā na labbhā saha mayā vatthuṃ, kathaṃ nu kho mayā paṭipajjitabban” ti? Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, ekaṃ bhikkhuniṃ sammannitvā tassā bhikkhuniyā dutiyaṃ dātuṃ. Evañ ca pana, bhikkhave, sammannitabbā. Paṭhamaṃ bhikkhunī yācitabbā, yācitvā byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo —

“Suṇātu me, ayye, saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuniṃ sammanneyya itthannāmāya bhikkhuniyā dutiyaṃ. Esā ñatti.

“Suṇātu me, ayye, saṅgho. Saṅgho itthannāmaṃ bhikkhuniṃ sammannati itthannāmāya bhikkhuniyā dutiyaṃ. Yassā ayyāya khamati itthannāmāya bhikkhuniyā sammuti itthannāmāya bhikkhuniyā dutiyāya, sā tuṇhassa, yassā nakkhamati, sā bhāseyya.

“Sammatā saṅghena itthannāmā bhikkhunī itthannāmāya bhikkhuniyā dutiyā. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī” ti.

434

Tena kho pana samayena aññatarā bhikkhunī sikkhaṃ paccakkhāya vibbhami. Sā puna paccāgantvā bhikkhuniyo upasampadaṃ yāci. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, bhikkhuniyā sikkhāpaccakkhānaṃ, yadeva sā vibbhantā tadeva sā abhikkhunī” ti.

Tena kho pana samayena aññatarā bhikkhunī sakāvāsā titthāyatanaṃ saṅkami. Sā puna paccāgantvā bhikkhuniyo upasampadaṃ yāci. Bhagavato etam atthaṃ ārocesuṃ. “Yā sā, bhikkhave, bhikkhunī sakāvāsā titthāyatanaṃ saṅkantā, sā āgatā na upasampādetabbā” ti.

Tena kho pana samayena bhikkhuniyo purisehi abhivādanaṃ, kesacchedanaṃ, nakhacchedanaṃ, vaṇappaṭikammaṃ, kukkuccāyantā na sādiyanti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, sāditun” ti.

435

Tena kho pana samayena bhikkhuniyo pallaṅkena nisīdanti paṇhīsamphassaṃ sādiyantī. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, bhikkhuniyā pallaṅkena nisīditabbaṃ. Yā nisīdeyya, āpatti dukkaṭassā” ti.

Tena kho pana samayena aññatarā bhikkhunī gilānā hoti. Tassā vinā pallaṅkena na phāsu hoti. Bhagavato etam atthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, bhikkhuniyā aḍḍhapallaṅkan” ti.

Tena kho pana samayena bhikkhuniyo vaccakuṭiyā vaccaṃ karonti. Chabbaggiyā bhikkhuniyo tatth’eva gabbhaṃ pātenti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, bhikkhuniyā vaccakuṭiyā vacco kātabbo. Yā kareyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, heṭṭhā vivaṭe uparipaṭicchanne vaccaṃ kātun” ti.

436

Tena kho pana samayena bhikkhuniyo cuṇṇena nahāyanti. Manussā ujjhāyanti khiyyanti vipācenti…pe… seyyathāpi gihinī kāmabhoginiyoti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, bhikkhuniyā cuṇṇena nahāyitabbaṃ. Yā nahāyeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, kukkusaṃ mattikan” ti.

Tena kho pana samayena bhikkhuniyo vāsitakāya mattikāya nahāyanti. Manussā ujjhāyanti khiyyanti vipācenti…pe… seyyathāpi gihinī kāmabhoginiyoti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, bhikkhuniyā vāsitakāya mattikāya nahāyitabbaṃ. Yā nahāyeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, pakatimattikan” ti.

Tena kho pana samayena bhikkhuniyo jantāghare nahāyantiyo kolāhalaṃ akaṃsu. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, bhikkhuniyā jantāghare nahāyitabbaṃ. Yā nahāyeyya, āpatti dukkaṭassā” ti.

Tena kho pana samayena bhikkhuniyo paṭisote nahāyanti dhārāsamphassaṃ sādiyantī. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, bhikkhuniyā paṭisote nahāyitabbaṃ. Yā nahāyeyya, āpatti dukkaṭassā” ti.

Tena kho pana samayena bhikkhuniyo atitthe nahāyanti. Dhuttā dūsenti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, bhikkhuniyā atitthe nahāyitabbaṃ. Yā nahāyeyya, āpatti dukkaṭassā” ti.

Tena kho pana samayena bhikkhuniyo purisatitthe nahāyanti. Manussā ujjhāyanti khiyyanti vipācenti…pe… seyyathāpi gihinī kāmabhoginiyoti. Bhagavato etam atthaṃ ārocesuṃ. “Na, bhikkhave, bhikkhuniyā purisatitthe nahāyitabbaṃ. Yā nahāyeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, mahilātitthe nahāyitun” ti.

Tatiyabhāṇavāro niṭṭhito.

Bhikkhunikkhandhako dasamo.

Imasmiṃ khandhake vatthū ekasataṃ.

Tass’uddānaṃ —

Pabbajjaṃ Gotamī yāci, nānuññāsi Tathāgato,
Kapilavatthu Vesāliṃ, agamāsi vināyako.

Rajokiṇṇena koṭṭhake, Ānandassa pavedayi,
Bhabboti nayato yāci, mātāti posikāti ca.

Vassasataṃ tadahu ca, abhikkhupaccāsīsanā,
Pavāraṇā garudhammā, dve vassā anakkosanā.

Ovaṭo ca aṭṭha dhammā, yāvajīvānuvattanā,
Garudhammapaṭiggāho sāvassā upasampadā.

Vassasahassaṃ pañceva, kumbhathenakasetaṭṭi,
Mañjiṭṭhikaupamāhi, evaṃ saddhammahiṃsanā.

Āḷiṃ bandheyya pāeva, puna saddhammasaṇṭhiti,
Upasampādetuṃ ayyā, yathāvuḍḍhābhivādanā.

Na karissanti kimeva, sādhāraṇāsādhāraṇaṃ,
Ovādaṃ pātimokkhañca, kena nu kho upassayaṃ.

Na jānanti ca ācikkhi, na karonti ca bhikkhuhi,
Paṭiggahetuṃ bhikkhūhi, bhikkhunīhi paṭiggaho.

Ācikkhi kammaṃ bhikkhūhi, ujjhāyanti bhikkhunīhi vā,
Ācikkhituṃ bhaṇḍanañca, ropetvā uppalāya ca.

Sāvatthiyā kaddamoda, avandi kāya ūru ca,
Aṅgajātañ ca obhāsaṃ, sampayojenti vaggikā.

Avandiyo daṇḍakammaṃ, bhikkhuniyo tathā puna,
Āvaraṇañca ovādaṃ, kappati nu kho pakkami.

Bālā vatthuvinicchayā, ovādaṃ saṅgho pañcahi,
Duve tisso na gaṇhanti, bālā gilānagamikaṃ.

Āraññiko nārocenti, na paccāgacchanti ca,
Dīghaṃ vilīvacammañca, dussā ca veṇivaṭṭi ca,
Coḷaveṇi ca vaṭṭi ca, suttaveṇi ca vaṭṭikā.

Aṭṭhillaṃ gohanukena, hatthakocchaṃ pādaṃ tathā,
Ūruṃ mukhaṃ dantamaṃsaṃ, ālimpomaddacuṇṇanā.

Lañchenti aṅgarāgañca, mukharāgaṃ tathā duve,
Avaṅgaṃ visesoloko, sālokena naccena ca.

Vesī pānāgāraṃ sūnaṃ, āpaṇaṃ vaḍḍhi vaṇijjā,
Dāsaṃ dāsiṃ kammakaraṃ, kammakāriṃ upaṭṭhayyuṃ.

Tiracchānaharītaki, sandhārayanti namatakaṃ,
Nīlaṃ pītaṃ lohitakaṃ, mañjiṭṭhakaṇhacīvarā.

Mahāraṅgamahānāmaacchinnā dīghameva ca,
Pupphaphalakañcukañca, tirīṭakañca dhārayuṃ.

Bhikkhunī sikkhamānāya, sāmaṇerāya accaye,
Niyyādite parikkhāre, bhikkhuniyova issarā.

Bhikkhussa sāmaṇerassa, upāsakassupāsikā,
Aññesañca parikkhāre, niyyāte bhikkhuissarā.

Mallī gabbhaṃ pattamūlaṃ, byañjanaṃ āmisena ca,
Ussannañca bāḷhataraṃ, sannidhikatamāmisaṃ.

Bhikkhūnaṃ yādisaṃ bhoṭṭhaṃ, bhikkhunīnaṃ tathā kare,
Senāsanaṃ utuniyo, makkhīyati paṭāṇi ca.

Chijjanti sabbakālañca, animittāpi dissare,
Nimittā lohitā c’eva, tath’eva dhuvalohitā.

Dhuvacoḷapaggharantī, sikharaṇitthipaṇḍakā,
Vepurisī ca sambhinnā, ubhatobyañjanāpi ca.

Animittādito katvā, yāva ubhatobyañjanā,
Etaṃ peyyālato heṭṭhā, kuṭṭhaṃ gaṇḍo kilāso ca.

Sosāpamāro mānusī, itthīsi bhujissāsi ca,
Aṇaṇā na rājabhaṭī, anuññātā ca vīsati.

Paripuṇṇā ca kinnāmā, kānāmā te pavattinī,
Catuvīsantarāyānaṃ, pucchitvā upasampadā.

Vitthāyanti ananusiṭṭhā, saṅghamajjhe tath’eva ca,
Upajjhāgāha saṅghāṭi, uttarantaravāsako.

Saṅkaccudakasāṭi ca, ācikkhitvāna pesaye,
Bālā asammatekato, yāce pucchantarāyikā.

Ekatoupasampannā, bhikkhusaṅghe tathā puna,
Chāyā utu divasā ca, saṅgīti tayo nissaye.

Aṭṭha akaraṇīyāni, kālaṃ sabbattha aṭṭheva,
Na pavārenti bhikkhunī, bhikkhusaṅghaṃ tath’eva ca.

Kolāhalaṃ purebhattaṃ, vikāle ca kolāhalaṃ,
Uposathaṃ pavāraṇaṃ, savacanīyānuvādanaṃ.

Okāsaṃ code sārenti, paṭikkhittaṃ mahesinā,
Tatheva bhikkhu bhikkhunī, anuññātaṃ mahesinā.

Yānaṃ gilānayuttañca, yānugghātaḍḍhakāsikā,
Bhikkhu sikkhā sāmaṇera, sāmaṇerī ca bālāya.

Araññe upāsakena, uddosito upassayaṃ,
Na sammati navakammaṃ, nisinnagabbhaekikā.

Sāgārañca garudhammaṃ, paccakkhāya ca saṅkami,
Abhivādanakesā ca, nakhā ca vaṇakammanā.

Pallaṅkena gilānā ca, vaccaṃ cuṇṇena vāsitaṃ,
Jantāghare paṭisote, atitthe purisena ca.

Mahāgotamī āyāci, Ānando câpi yoniso,
Parisā catasso honti, pabbajjā jinasāsane.

Saṃvegajananatthāya, saddhammassa ca vuddhiyā,
Āturassāva bhesajjaṃ, evaṃ buddhena desitaṃ.

Evaṃ vinītā saddhamme, mātugāmāpi itarā,
Yāyanti accutaṃ ṭhānaṃ, yattha gantvā na socareti.

Bhikkhunikkhandhakaṃ niṭṭhitaṃ.