Sattasatikakkhandhakaṃ
Sattasatikakkhandhakaṃ
1. Paṭhamabhāṇavāro
446
Tena kho pana samayena vassasataparinibbute Bhagavati Vesālikā Vajjiputtakā bhikkhū Vesāliyaṃ dasa vatthūni dīpenti — kappati siṅgiloṇakappo, kappati dvaṅgulakappo, kappati gāmantarakappo, kappati āvāsakappo, kappati anumatikappo, kappati āciṇṇakappo, kappati amathitakappo, kappati jaḷogiṃ pātuṃ, kappati adasakaṃ nisīdanaṃ, kappati jātarūparajatanti.
Tena kho pana samayena āyasmā yaso kākaṇḍakaputto vajjīsu cārikaṃ caramāno yena Vesālī tad avasari. Tatra sudaṃ āyasmā yaso kākaṇḍakaputto Vesāliyaṃ viharati Mahāvane Kūṭāgārasālāyaṃ. Tena kho pana samayena Vesālikā Vajjiputtakā bhikkhū tadahuposathe kaṃsapātiṃ udakena pūretvā majjhe bhikkhusaṅghassa ṭhapetvā āgatāgate Vesālike upāsake evaṃ vadanti — “dethāvuso, saṅghassa kahāpaṇampi aḍḍhampi pādampi māsakarūpampi. Bhavissati saṅghassa parikkhārena karaṇīyan” ti. Evaṃ vutte āyasmā yaso kākaṇḍakaputto Vesālike upāsake etad avoca — “māvuso, adattha saṅghassa kahāpaṇampi aḍḍhampi pādampi māsakarūpampi. Na kappati samaṇānaṃ Sakyaputtiyānaṃ jātarūparajataṃ, na sādiyanti samaṇā Sakyaputtiyā jātarūparajataṃ, na paṭiggaṇhanti samaṇā Sakyaputtiyā jātarūparajataṃ, nikkhittamaṇisuvaṇṇā samaṇā Sakyaputtiyā apetajātarūparajatā” ti. Evam pi kho Vesālikā upāsakā āyasmatā yasena kākaṇḍakaputtena vuccamānā adaṃsuyeva saṅghassa kahāpaṇampi aḍḍhampi pādampi māsakarūpampi.
Atha kho Vesālikā Vajjiputtakā bhikkhū tassā rattiyā accayena taṃ hiraññaṃ bhikkhaggena paṭivīsaṃ ṭhapetvā bhājesuṃ. Atha kho Vesālikā Vajjiputtakā bhikkhū āyasmantaṃ yasaṃ kākaṇḍakaputtaṃ etad avocuṃ — “eso te, āvuso yasa, hiraññassa paṭivīso” ti. “N’atthi, me āvuso, hiraññassa paṭivīso, nâhaṃ hiraññaṃ sādiyāmī” ti. Atha kho Vesālikā Vajjiputtakā bhikkhū — “ayaṃ āvuso yaso kākaṇḍakaputto upāsake saddhe pasanne akkosati, paribhāsati, appasādaṃ karoti, handassa mayaṃ paṭisāraṇīyakammaṃ karomā” ti te. Tassa paṭisāraṇīyakammaṃ akaṃsu. Atha kho āyasmā yaso kākaṇḍakaputto Vesālike Vajjiputtake bhikkhū etad avoca — “Bhagavatā, āvuso, paññattaṃ — ‘paṭisāraṇīyakammakatassa bhikkhuno anudūto dātabbo’ ti. Detha me, āvuso, anudūtaṃ bhikkhun” ti.
Atha kho Vesālikā Vajjiputtakā bhikkhū ekaṃ bhikkhuṃ sammannitvā āyasmato yasassa kākaṇḍakaputtassa anudūtaṃ adaṃsu. Atha kho āyasmā yaso kākaṇḍakaputto anudūtena bhikkhunā saddhiṃ Vesāliṃ pavisitvā Vesālike upāsake etad avoca — “ahaṃ kirāyasmante upāsake saddhe pasanne akkosāmi, paribhāsāmi, appasādaṃ karomi, yo’haṃ adhammaṃ adhammoti vadāmi, dhammaṃ dhammoti vadāmi, avinayaṃ avinayoti vadāmi, vinayaṃ vinayoti vadāmi.
447
“Ekamidaṃ, āvuso, samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho, āvuso, Bhagavā bhikkhū āmantesi — ‘cattārome, bhikkhave, candimasūriyānaṃ upakkilesā, yehi upakkilesehi upakkiliṭṭhā candimasūriyā na tapanti, na bhāsanti, na virocanti. Katame cattāro? Abbhaṃ, bhikkhave, candimasūriyānaṃ upakkileso, yena upakkilesena upakkiliṭṭhā candimasūriyā na tapanti, na bhāsanti na virocanti. Mahikā, bhikkhave, candimasūriyānaṃ upakkileso, yena upakkilesena upakkiliṭṭhā candimasūriyā na tapanti, na bhāsanti, na virocanti, dhūmarajo, bhikkhave, candimasūriyānaṃ upakkileso, yena upakkilesena upakkiliṭṭhā candimasūriyā na tapanti, na bhāsanti, na virocanti. Rāhu, bhikkhave, asurindo candimasūriyānaṃ upakkileso, yena upakkilesena upakkiliṭṭhā candimasūriyā na tapanti, na bhāsanti, na virocanti. Ime kho, bhikkhave, cattāro candimasūriyānaṃ upakkilesā, yehi upakkilesehi upakkiliṭṭhā candimasūriyā na tapanti, na bhāsanti, na virocanti. Evam eva kho, bhikkhave, cattārome samaṇabrāhmaṇānaṃ upakkilesā, yehi upakkilesehi upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti, na bhāsanti, na virocanti. Katame cattāro? Santi, bhikkhave, eke samaṇabrāhmaṇā suraṃ pivanti, merayaṃ pivanti, surāmerayapānā appaṭiviratā — ayaṃ, bhikkhave, paṭhamo samaṇabrāhmaṇānaṃ upakkileso, yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti, na bhāsanti, na virocanti. Puna ca paraṃ, bhikkhave, eke samaṇabrāhmaṇā methunaṃ dhammaṃ paṭisevanti, methunadhammā appaṭiviratā — ayaṃ, bhikkhave, dutiyo samaṇabrāhmaṇānaṃ upakkileso, yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti, na bhāsanti, na virocanti. Puna ca paraṃ, bhikkhave, eke samaṇabrāhmaṇā jātarūparajataṃ sādiyanti, jātarūparajatappaṭiggahaṇā appaṭiviratā — ayaṃ, bhikkhave, tatiyo samaṇabrāhmaṇānaṃ upakkileso, yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti, na bhāsanti, na virocanti. Puna ca paraṃ, bhikkhave, eke samaṇabrāhmaṇā micchājīvena jīvitaṃ kappenti, micchājīvā appaṭiviratā — ayaṃ, bhikkhave, catuttho samaṇabrāhmaṇānaṃ upakkileso, yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti, na bhāsanti, na virocanti. Ime kho, bhikkhave, cattāro samaṇabrāhmaṇānaṃ upakkilesā, yehi upakkilesehi upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti, na bhāsanti, na virocanti’. “Idamavocāvuso, Bhagavā. Idaṃ vatvāna sugato athāparaṃ etad avoca satthā —
“Rāgadosaparikliṭṭhā, eke samaṇabrāhmaṇā,
Avijjānivuṭā posā, piyarūpābhinandino.
“Suraṃ pivanti merayaṃ, paṭisevanti methunaṃ,
Rajataṃ jātarūpañca, sādiyanti aviddasū.
“Micchājīvena jīvanti, eke samaṇabrāhmaṇā,
Ete upakkilesā vuttā, buddhenādiccabandhunā.
“Yehi upakkilesehi upakkiliṭṭhā, eke samaṇabrāhmaṇā,
Na tapanti na bhāsanti, asuddhā sarajā magā.
“Andhakārena onaddhā, taṇhādāsā sanettikā,
Vaḍḍhenti kaṭasiṃ ghoraṃ, ādiyanti punabbhavanti.
“Evaṃvādī kirāhaṃ āyasmante upāsake saddhe pasanne akkosāmi, paribhāsāmi, appasādaṃ karomi, yo’haṃ adhammaṃ adhammoti vadāmi, dhammaṃ dhammoti vadāmi, avinayaṃ avinayoti vadāmi, vinayaṃ vinayoti vadāmi.
448
“Ekamidaṃ, āvuso, samayaṃ Bhagavā Rājagahe viharati Veḷuvane kalandakanivāpe. Tena kho pana samayena rājantepure rājaparisāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarakathā udapādi — ‘kappati samaṇānaṃ Sakyaputtiyānaṃ jātarūparajataṃ, sādiyanti samaṇā Sakyaputtiyā jātarūparajataṃ, paṭiggaṇhanti samaṇā Sakyaputtiyā jātarūparajatan’ ti. Tena kho panāvuso samayena, maṇicūḷako gāmaṇī tassaṃ parisāyaṃ nisinno hoti. Atha kho, āvuso, maṇicūḷako gāmaṇī taṃ parisaṃ etad avoca — ‘mā ayyā evaṃ avacuttha. Na kappati samaṇānaṃ Sakyaputtiyānaṃ jātarūparajataṃ, na sādiyanti samaṇā Sakyaputtiyā jātarūparajataṃ, na paṭiggaṇhanti samaṇā Sakyaputtiyā jātarūparajataṃ, nikkhittamaṇisuvaṇṇā samaṇā Sakyaputtiyā apetajātarūparajatā’ ti. Asakkhi kho, āvuso, maṇicūḷako gāmaṇī taṃ parisaṃ saññāpetuṃ.
“Atha kho, āvuso, maṇicūḷako gāmaṇī taṃ parisaṃ saññāpetvā yena Bhagavā ten’upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho, āvuso, maṇicūḷako gāmaṇī Bhagavantaṃ etad avoca — ‘idha, bhante, rājantepure rājaparisāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarakathā udapādi — kappati samaṇānaṃ Sakyaputtiyānaṃ jātarūparajataṃ, sādiyanti samaṇā Sakyaputtiyā jātarūparajataṃ, paṭiggaṇhanti samaṇā Sakyaputtiyā jātarūparajatanti. Evaṃ vutte ahaṃ bhante, taṃ parisaṃ etad avocaṃ — mā ayyā evaṃ avacuttha. Na kappati samaṇānaṃ Sakyaputtiyānaṃ jātarūparajataṃ, na sādiyanti samaṇā Sakyaputtiyā jātarūparajataṃ, na paṭiggaṇhanti samaṇā Sakyaputtiyā jātarūparajataṃ, nikkhittamaṇisuvaṇṇā samaṇā Sakyaputtiyā apetajātarūparajatāti. Asakkhiṃ kho ahaṃ, bhante, taṃ parisaṃ saññāpetuṃ. Kaccāhaṃ, bhante, evaṃ byākaramāno vuttavādī c’eva Bhagavato homi, na ca Bhagavantaṃ abhūtena abbhācikkhāmi, dhammassa cānudhammaṃ byākaromi, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatī’ ti? ‘Taggha tvaṃ, gāmaṇi, evaṃ byākaramāno vuttavādī c’eva me hosi, na ca maṃ abhūtena abbhācikkhasi, dhammassa cānudhammaṃ byākarosi, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchati. Na hi, gāmaṇi, kappati samaṇānaṃ Sakyaputtiyānaṃ jātarūparajataṃ, na sādiyanti samaṇā Sakyaputtiyā jātarūparajataṃ, na paṭiggaṇhanti samaṇā Sakyaputtiyā jātarūparajataṃ, nikkhittamaṇisuvaṇṇā samaṇā Sakyaputtiyā apetajātarūparajatā. Yassa kho, gāmaṇi, jātarūparajataṃ kappati, pañcapi tassa kāmaguṇā kappanti. Yassa pañca kāmaguṇā kappanti ekaṃsenetaṃ, gāmaṇi, dhāreyyāsi — assamaṇadhammo asakyaputtiyadhammoti. Api cāhaṃ, gāmaṇi, evaṃ vadāmi tiṇaṃ tiṇatthikena pariyesitabbaṃ, dāru dārutthikena pariyesitabbaṃ, sakaṭaṃ sakaṭatthikena pariyesitabbaṃ, puriso purisatthikena pariyesitabbo. Na tvevāhaṃ, gāmaṇi, kenaci pariyāyena jātarūparajataṃ sāditabbaṃ pariyesitabbanti vadāmī’ ti.
“Evaṃvādī kirāhaṃ āyasmante upāsake saddhe pasanne akkosāmi, paribhāsāmi, appasādaṃ karomi, yo’haṃ adhammaṃ adhammoti vadāmi, dhammaṃ dhammoti vadāmi, avinayaṃ avinayoti vadāmi, vinayaṃ vinayoti vadāmi.
449
“Ekamidaṃ, āvuso, samayaṃ Bhagavā Rājagahe āyasmantaṃ upanandaṃ Sakyaputtaṃ ārabbha jātarūparajataṃ paṭikkhipi, sikkhāpadañca paññapesi. Evaṃvādī kirāhaṃ āyasmante upāsake saddhe pasanne akkosāmi, paribhāsāmi, appasādaṃ karomi, yo’haṃ adhammaṃ adhammoti vadāmi, dhammaṃ dhammoti vadāmi, avinayaṃ avinayoti vadāmi, vinayaṃ vinayoti vadāmī” ti.
Evaṃ vutte Vesālikā upāsakā āyasmantaṃ yasaṃ kākaṇḍakaputtaṃ etad avocuṃ — “ekova bhante, ayyo yaso kākaṇḍakaputto samaṇo Sakyaputtiyo. Sabbevime assamaṇā asakyaputtiyā. Vasatu, bhante, ayyo yaso kākaṇḍakaputto Vesāliyaṃ. Mayaṃ ayyassa yasassa kākaṇḍakaputtassa ussukkaṃ karissāma cīvara-piṇḍapāta-senāsana-gilānappaccaya-bhesajja-parikkhārānan” ti. Atha kho āyasmā yaso kākaṇḍakaputto Vesālike upāsake saññāpetvā anudūtena bhikkhunā saddhiṃ ārāmaṃ agamāsi.
Atha kho Vesālikā Vajjiputtakā bhikkhū anudūtaṃ bhikkhuṃ pucchiṃsu — “khamāpitāvuso, yasena kākaṇḍakaputtena Vesālikā upāsakā” ti? “Upāsakehi pāpikaṃ no, āvuso, kataṃ. Ekova yaso kākaṇḍakaputto samaṇo Sakyaputtiyo kato. Sabbeva mayaṃ assamaṇā asakyaputtiyā katā” ti. Atha kho Vesālikā Vajjiputtakā bhikkhū — “ayaṃ, āvuso, yaso kākaṇḍakaputto amhehi asammato gihīnaṃ pakāsesi, handassa mayaṃ ukkhepanīyakammaṃ karomā” ti. Te tassa ukkhepanīyakammaṃ kattukāmā sannipatiṃsu. Atha kho āyasmā yaso kākaṇḍakaputto vehāsaṃ abbhuggantvā Kosambiyaṃ paccuṭṭhāsi.
450
Atha kho āyasmā yaso kākaṇḍakaputto pāveyyakānañca avantidakkhiṇāpathakānañca bhikkhūnaṃ santike dūtaṃ pāhesi — “āgacchantu āyasmantā, imaṃ adhikaraṇaṃ ādiyissāma. Pure adhammo dippati, dhammo paṭibāhiyyati, avinayo dippati, vinayo paṭibāhiyyati, pure adhammavādino balavanto honti, dhammavādino dubbalā honti, avinayavādino balavanto honti, vinayavādino dubbalā hontī” ti.
Tena kho pana samayena āyasmā sambhūto sāṇavāsī ahogaṅge pabbate paṭivasati. Atha kho āyasmā yaso kākaṇḍakaputto yena ahogaṅgo pabbato, yen’āyasmā sambhūto sāṇavāsī ten’upasaṅkami, upasaṅkamitvā āyasmantaṃ sambhūtaṃ sāṇavāsiṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā yaso kākaṇḍakaputto āyasmantaṃ sambhūtaṃ sāṇavāsiṃ etad avoca — “ime, bhante, Vesālikā Vajjiputtakā bhikkhū Vesāliyaṃ dasa vatthūni dīpenti — kappati siṅgiloṇakappo, kappati dvaṅgulakappo, kappati gāmantarakappo, kappati āvāsakappo, kappati anumatikappo, kappati āciṇṇakappo, kappati amathitakappo, kappati jaḷogiṃ pātuṃ, kappati adasakaṃ nisīdanaṃ, kappati jātarūparajatanti. Handa mayaṃ, bhante, imaṃ adhikaraṇaṃ ādiyissāma. Pure adhammo dippati, dhammo paṭibāhiyyati, avinayo dippati, vinayo paṭibāhiyyati, pure adhammavādino balavanto honti, dhammavādino dubbalā honti, avinayavādino balavanto honti, vinayavādino dubbalā hontī” ti. “Evam āvuso” ti kho āyasmā sambhūto sāṇavāsī āyasmato yasassa kākaṇḍakaputtassa paccassosi. Atha kho saṭṭhimattā pāveyyakā bhikkhū — sabbe āraññikā, sabbe piṇḍapātikā, sabbe paṃsukūlikā, sabbe tecīvarikā, sabbe va arahanto — ahogaṅge pabbate sannipatiṃsu. Aṭṭhāsītimattā avantidakkhiṇāpathakā bhikkhū — appekacce āraññikā, appekacce piṇḍapātikā, appekacce paṃsukūlikā, appekacce tecīvarikā, sabbe va arahanto — ahogaṅge pabbate sannipatiṃsu. Atha kho therānaṃ bhikkhūnaṃ mantayamānānaṃ etad ahosi — “idaṃ kho adhikaraṇaṃ kakkhaḷañca, vāḷañca, kaṃ nu kho mayaṃ pakkhaṃ labheyyāma, yena mayaṃ imasmiṃ adhikaraṇe balavantatarā assāmā” ti.
451
Tena kho pana samayena āyasmā revato soreyye paṭivasati — bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito viyatto medhāvī lajjī kukkuccako sikkhākāmo. Atha kho therānaṃ bhikkhūnaṃ etad ahosi — “ayaṃ kho āyasmā revato soreyye paṭivasati — bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito viyatto medhāvī lajjī kukkuccako sikkhākāmo. Sace mayaṃ āyasmantaṃ revataṃ pakkhaṃ labhissāma, evaṃ mayaṃ imasmiṃ adhikaraṇe balavantatarā assāmā” ti. Assosi kho āyasmā revato — dibbāya sotadhātuyā visuddhāya atikkanta-mānusikāya — therānaṃ bhikkhūnaṃ mantayamānānaṃ. Sutvānassa etad ahosi — “idaṃ kho adhikaraṇaṃ kakkhaḷañca vāḷañca. Na kho m’etaṃ paṭirūpaṃ yo’haṃ evarūpe adhikaraṇe osakkeyyaṃ. Idāni ca pana te bhikkhū āgacchissanti. Sohaṃ tehi ākiṇṇo na phāsu gamissāmi. Yaṃ nūnâhaṃ paṭikacceva gaccheyyan” ti. Atha kho āyasmā revato soreyyā saṅkassaṃ agamāsi.
Atha kho therā bhikkhū soreyyaṃ gantvā pucchiṃsu — “kahaṃ āyasmā revato” ti? Te evam āhaṃsu — “esāyasmā revato saṅkassaṃ gato” ti. Atha kho āyasmā revato saṅkassā kaṇṇakujjaṃ agamāsi. Atha kho therā bhikkhū saṅkassaṃ gantvā pucchiṃsu — “kahaṃ āyasmā revato” ti? Te evam āhaṃsu — “esāyasmā revato kaṇṇakujjaṃ gato” ti. Atha kho āyasmā revato kaṇṇakujjā udumbaraṃ agamāsi. Atha kho therā bhikkhū kaṇṇakujjaṃ gantvā pucchiṃsu — “kahaṃ āyasmā revato” ti? Te evam āhaṃsu — “esāyasmā revato udumbaraṃ gato” ti. Atha kho āyasmā revato udumbarā aggaḷapuraṃ agamāsi. Atha kho therā bhikkhū udumbaraṃ gantvā pucchiṃsu — “kahaṃ āyasmā revato” ti? Te evam āhaṃsu — “esāyasmā revato aggaḷapuraṃ gato” ti. Atha kho āyasmā revato aggaḷapurā sahajātiṃ agamāsi. Atha kho therā bhikkhū aggaḷapuraṃ gantvā pucchiṃsu — “kahaṃ āyasmā revato” ti? Te evam āhaṃsu — “esāyasmā revato sahajātiṃ gato” ti. Atha kho therā bhikkhū āyasmantaṃ revataṃ sahajātiyaṃ sambhāvesuṃ.
452
Atha kho āyasmā sambhūto sāṇavāsī āyasmantaṃ yasaṃ kākaṇḍakaputtaṃ etad avoca — “ayaṃ, āvuso, āyasmā revato bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito viyatto medhāvī lajjī kukkuccako sikkhākāmo. Sace mayaṃ āyasmantaṃ revataṃ pañhaṃ pucchissāma, paṭibalo āyasmā revato ekeneva pañhena sakalampi rattiṃ vītināmetuṃ. Idāni ca pan’āyasmā revato antevāsikaṃ sarabhāṇakaṃ bhikkhuṃ ajjhesissati. So tvaṃ tassa bhikkhuno sarabhaññapariyosāne āyasmantaṃ revataṃ upasaṅkamitvā imāni dasa vatthūni puccheyyāsī” ti. “Evaṃ bhante” ti kho āyasmā yaso kākaṇḍakaputto āyasmato sambhūtassa sāṇavāsissa paccassosi. Atha kho āyasmā revato antevāsikaṃ sarabhāṇakaṃ bhikkhuṃ ajjhesi. Atha kho āyasmā yaso kākaṇḍakaputto tassa bhikkhuno sarabhaññapariyosāne yen’āyasmā revato ten’upasaṅkami, upasaṅkamitvā āyasmantaṃ revataṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā yaso kākaṇḍakaputto āyasmantaṃ revataṃ etad avoca — “kappati, bhante, siṅgiloṇakappo” ti? “Ko so, āvuso, siṅgiloṇakappo” ti? “Kappati, bhante, siṅginā loṇaṃ pariharituṃ — yattha aloṇakaṃ bhavissati tattha paribhuñjissāmī” ti? “N’āvuso, kappatī” ti. “Kappati, bhante, dvaṅgulakappo” ti? “Ko so, āvuso, dvaṅgulakappo” ti? “Kappati, bhante, dvaṅgulāya chāyāya vītivattāya, vikāle bhojanaṃ bhuñjitun” ti? “N’āvuso, kappatī” ti. “Kappati, bhante, gāmantarakappo” ti? “Ko so, āvuso, gāmantarakappo” ti? “Kappati, bhante — idāni gāmantaraṃ gamissāmī ti — bhuttāvinā pavāritena anatirittaṃ bhojanaṃ bhuñjitun” ti? “N’āvuso, kappatī” ti. “Kappati, bhante, āvāsakappo” ti? “Ko so, āvuso, āvāsakappo” ti? “Kappati, bhante, sambahulā āvāsā samānasīmā nānuposathaṃ kātun” ti? “N’āvuso, kappatī” ti. “Kappati, bhante, anumatikappo” ti? “Ko so, āvuso, anumatikappo” ti? “Kappati, bhante, vaggena saṅghena kammaṃ kātuṃ — āgate bhikkhū anumānessāmā” ti? “N’āvuso, kappatī” ti. “Kappati, bhante, āciṇṇakappo” ti? “Ko so, āvuso, āciṇṇakappo” ti? “Kappati, bhante, idaṃ me upajjhāyena ajjhāciṇṇaṃ, idaṃ me ācariyena ajjhāciṇṇaṃ, taṃ ajjhācaritun” ti? “Āciṇṇakappo kho, āvuso, ekacco kappati, ekacco na kappatī” ti. “Kappati, bhante, amathitakappo” ti? “Ko so, āvuso, amathitakappo” ti? “Kappati, bhante, yaṃ taṃ khīraṃ khīrabhāvaṃ vijahitaṃ, asampattaṃ dadhibhāvaṃ, taṃ bhuttāvinā pavāritena anatirittaṃ pātun” ti? “N’āvuso, kappatī” ti? “Kappati, bhante, jaḷogiṃ pātun” ti? “Kā sā, āvuso, jaḷogī” ti? “Kappati, bhante, yā sā surā āsutā, asampattā majjabhāvaṃ, sā pātun” ti? “N’āvuso, kappatī” ti. “Kappati, bhante, adasakaṃ nisīdanan” ti? “N’āvuso, kappatī” ti. “Kappati, bhante, jātarūparajatan” ti? “N’āvuso, kappatī” ti. “Ime, bhante, Vesālikā Vajjiputtakā bhikkhū Vesāliyaṃ imāni dasa vatthūni dīpenti. Handa mayaṃ, bhante, imaṃ adhikaraṇaṃ ādiyissāma. Pure adhammo dippati, dhammo paṭibāhiyyati, avinayo dippati, vinayo paṭibāhiyyati, pure adhammavādino balavanto honti, dhammavādino dubbalā honti, avinayavādino balavanto honti, vinayavādino dubbalā hontī” ti. “Evam āvuso” ti kho āyasmā revato āyasmato yasassa kākaṇḍakaputtassa paccassosi.
Paṭhamabhāṇavāro niṭṭhito.
2. Dutiyabhāṇavāro
453
Assosuṃ kho Vesālikā Vajjiputtakā bhikkhū — “yaso kira kākaṇḍakaputto idaṃ adhikaraṇaṃ ādiyitukāmo pakkhaṃ pariyesati, labhati ca kira pakkhan” ti. Atha kho Vesālikānaṃ Vajjiputtakānaṃ bhikkhūnaṃ etad ahosi — “idaṃ kho adhikaraṇaṃ kakkhaḷañca vāḷañca. Kaṃ nu kho mayaṃ pakkhaṃ labheyyāma, yena mayaṃ imasmiṃ adhikaraṇe balavantatarā assāmā” ti.
Atha kho Vesālikānaṃ Vajjiputtakānaṃ bhikkhūnaṃ etad ahosi — “ayaṃ kho āyasmā revato bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito viyatto medhāvī lajjī kukkuccako sikkhākāmo. Sace mayaṃ āyasmantaṃ revataṃ pakkhaṃ labheyyāma, evaṃ mayaṃ imasmiṃ adhikaraṇe balavantatarā assāmā” ti.
Atha kho Vesālikā Vajjiputtakā bhikkhū pahūtaṃ sāmaṇakaṃ parikkhāraṃ paṭiyādesuṃ — pattampi, cīvarampi, nisīdanampi, sūcigharampi, kāyabandhanampi, parissāvanampi, dhammakaraṇampi. Atha kho Vesālikā Vajjiputtakā bhikkhū taṃ sāmaṇakaṃ parikkhāraṃ ādāya nāvāya sahajātiṃ ujjaviṃsu, nāvāya paccorohitvā aññatarasmiṃ rukkhamūle bhattavissaggaṃ karonti. Atha kho āyasmato sāḷhassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi — “ke nu kho dhammavādino — pācīnakā vā bhikkhū, pāveyyakā vā” ti? Atha kho āyasmato sāḷhassa, dhammañca vinayañca cetasā paccavekkhantassa, etad ahosi — “adhammavādino pācīnakā bhikkhū, dhammavādino pāveyyakā bhikkhū” ti.
Atha kho aññatarā suddhāvāsakāyikā devatā āyasmato sāḷhassa cetasā cetoparivitakkamaññāya — seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evam eva suddhāvāsesu devesu antarahitā — āyasmato sāḷhassa sammukhe pāturahosi. Atha kho sā devatā āyasmantaṃ sāḷhaṃ etad avoca — “sādhu, bhante sāḷha, adhammavādī pācīnakā bhikkhū, dhammavādī pāveyyakā bhikkhū. Tena hi, bhante sāḷha, yathādhammo tathā tiṭṭhāhī” ti. “Pubbepi cāhaṃ, devate, etarahi ca yathādhammo tathā ṭhito, api câhaṃ na tāva diṭṭhiṃ āvi karomi, appeva nāma maṃ imasmiṃ adhikaraṇe sammanneyyā” ti.
454
Atha kho Vesālikā Vajjiputtakā bhikkhū taṃ sāmaṇakaṃ parikkhāraṃ ādāya yen’āyasmā revato ten’upasaṅkamiṃsu, upasaṅkamitvā āyasmantaṃ revataṃ etad avocuṃ — “paṭiggaṇhātu, bhante, thero sāmaṇakaṃ parikkhāraṃ — pattampi, cīvarampi, nisīdanampi, sūcigharampi, kāyabandhanampi, parissāvanampi, dhammakaraṇampī” ti. “Alaṃ, āvuso, paripuṇṇaṃ me pattacīvaran” ti na icchi paṭiggahetuṃ.
Tena kho pana samayena uttaro nāma bhikkhu vīsativasso āyasmato revatassa upaṭṭhāko hoti. Atha kho Vesālikā Vajjiputtakā bhikkhū yen’āyasmā uttaro ten’upasaṅkamiṃsu, upasaṅkamitvā āyasmantaṃ uttaraṃ etad avocuṃ — “paṭiggaṇhātu āyasmā uttaro sāmaṇakaṃ parikkhāraṃ — pattampi, cīvarampi, nisīdanampi, sūcigharampi, kāyabandhanampi, parissāvanampi, dhammakaraṇampī” ti. “Alaṃ, āvuso, paripuṇṇaṃ me pattacīvaran” ti na icchi paṭiggahetuṃ. “Manussā kho, āvuso uttara, Bhagavato sāmaṇakaṃ parikkhāraṃ upanāmenti. Sace Bhagavā paṭiggaṇhāti, ten’eva te attamanā honti. No ce Bhagavā paṭiggaṇhāti, āyasmato Ānandassa upanāmenti — paṭiggaṇhātu, bhante, thero sāmaṇakaṃ parikkhāraṃ. Yathā Bhagavatā paṭiggahito, evam eva so bhavissatīti. Paṭiggaṇhātu āyasmā uttaro sāmaṇakaṃ parikkhāraṃ. Yathā therena paṭiggahito, evam eva so bhavissatī” ti. Atha kho āyasmā uttaro Vesālikehi Vajjiputtehi bhikkhūhi nippīḷiyamāno ekaṃ cīvaraṃ aggahesi. “Vadeyyātha, āvuso, yena attho” ti. “Ettakaṃ āyasmā uttaro theraṃ vadetu, ettakañca, bhante, thero saṅghamajjhe vadetu — ‘puratthimesu janapadesu Buddhā Bhagavanto uppajjanti. Dhammavādī pācīnakā bhikkhū, adhammavādī pāveyyakā bhikkhū’” ti. “Evam āvuso” ti kho āyasmā uttaro Vesālikānaṃ Vajjiputtakānaṃ bhikkhūnaṃ paṭissutvā yen’āyasmā revato ten’upasaṅkami, upasaṅkamitvā āyasmantaṃ revataṃ etad avoca — “ettakaṃ, bhante, thero saṅghamajjhe vadetu — ‘puratthimesu janapadesu Buddhā Bhagavanto uppajjanti. Dhammavādī pācīnakā bhikkhū, adhammavādī pāveyyakā bhikkhū’” ti. “Adhamme maṃ tvaṃ, bhikkhu, niyojesī” ti thero āyasmantaṃ uttaraṃ paṇāmesi.
Atha kho Vesālikā Vajjiputtakā bhikkhū āyasmantaṃ uttaraṃ etad avocuṃ — “kiṃ, āvuso uttara, thero āhā” ti? “Pāpikaṃ no, āvuso, kataṃ. ‘Adhamme maṃ tvaṃ, bhikkhu, niyojesī’” ti thero maṃ paṇāmesīti. “Nanu tvaṃ, āvuso, vuḍḍho vīsativassosī” ti? “Āmāvuso, api ca mayaṃ garunissayaṃ gaṇhāmā” ti.
455
Atha kho saṅgho taṃ adhikaraṇaṃ vinicchinitukāmo sannipati. Atha kho āyasmā revato saṅghaṃ ñāpesi —
“Suṇātu me, āvuso, saṅgho. Sace mayaṃ imaṃ adhikaraṇaṃ idha vūpasamessāma, siyāpi mūlādāyakā bhikkhū punakammāya ukkoṭeyyuṃ. Yadi saṅghassa pattakallaṃ, yatthevimaṃ adhikaraṇaṃ samuppannaṃ, saṅgho tatthevimaṃ adhikaraṇaṃ vūpasameyyā” ti.
Atha kho therā bhikkhū Vesāliṃ agamaṃsu — taṃ adhikaraṇaṃ vinicchinitukāmā.
Tena kho pana samayena sabbakāmī nāma pathabyā saṅghatthero vīsavassasatiko upasampadāya, āyasmato Ānandassa saddhivihāriko, Vesāliyaṃ paṭivasati. Atha kho āyasmā revato āyasmantaṃ sambhūtaṃ sāṇavāsiṃ etad avoca — “ahaṃ, āvuso, yasmiṃ vihāre sabbakāmī thero viharati, taṃ vihāraṃ upagacchāmi. So tvaṃ kālasseva āyasmantaṃ sabbakāmiṃ upasaṅkamitvā imāni dasa vatthūni puccheyyāsī” ti.
“Evaṃ bhante” ti kho āyasmā sambhūto sāṇavāsī āyasmato revatassa paccassosi. Atha kho āyasmā revato, yasmiṃ vihāre sabbakāmī thero viharati, taṃ vihāraṃ upagacchi. Gabbhe āyasmato sabbakāmissa senāsanaṃ paññattaṃ hoti, gabbhappamukhe āyasmato revatassa. Atha kho āyasmā revato — ayaṃ thero mahallako na nipajjatīti — na seyyaṃ kappesi. Āyasmā sabbakāmī — ayaṃ bhikkhu āgantuko kilanto na nipajjatīti — na seyyaṃ kappesi. Atha kho āyasmā sabbakāmī rattiyā paccūsasamayaṃ paccuṭṭhāya āyasmantaṃ revataṃ etad avoca — “katamena tvaṃ bhūmi vihārena etarahi bahulaṃ viharasī” ti? “Mettāvihārena kho ahaṃ, bhante, etarahi bahulaṃ viharāmī” ti. “Kullakavihārena kira tvaṃ bhūmi etarahi bahulaṃ viharasi. Kullakavihāro eso bhūmi yadidaṃ mettā” ti. “Pubbepi me, bhante, gihibhūtassa āciṇṇā mettā. Tenāhaṃ etarahipi mettāvihārena bahulaṃ viharāmi, api ca kho mayā cirappattaṃ arahattan” ti. “Thero pana, bhante, katamena vihārena etarahi bahulaṃ viharatī” ti? “Suññatāvihārena kho ahaṃ bhūmi etarahi bahulaṃ viharāmī” ti. “Mahāpurisavihārena kira, bhante, thero etarahi bahulaṃ viharati. Mahāpurisavihāro eso, bhante, yadidaṃ suññatā” ti. “Pubbepi me bhūmi gihibhūtassa āciṇṇā suññatā. Tenāhaṃ etarahipi suññatāvihārena bahulaṃ viharāmi, api ca mayā cirappattaṃ arahattan” ti. Ayañcarahi therānaṃ bhikkhūnaṃ antarākathā vippakatā, athāyasmā sambhūto sāṇavāsī tasmiṃ anuppatto hoti. Atha kho āyasmā sambhūto sāṇavāsī yen’āyasmā sabbakāmī ten’upasaṅkami, upasaṅkamitvā āyasmantaṃ sabbakāmiṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sambhūto sāṇavāsī āyasmantaṃ sabbakāmiṃ etad avoca — “ime, bhante, Vesālikā Vajjiputtakā bhikkhū Vesāliyaṃ dasa vatthūni dīpenti — kappati siṅgiloṇakappo, kappati dvaṅgulakappo, kappati gāmantarakappo, kappati āvāsakappo, kappati anumatikappo, kappati āciṇṇakappo, kappati amathitakappo, kappati jaḷogiṃ, pātuṃ kappati adasakaṃ nisīdanaṃ, kappati jātarūparajatanti. Therena, bhante, upajjhāyassa mūle bahudhammo ca vinayo ca pariyatto. Therassa bhante, dhammañca vinayañca paccavekkhantassa kathaṃ hoti? Ke nu kho dhammavādino — pācīnakā vā bhikkhū, pāveyyakā vā” ti? “Tayāpi kho, āvuso, upajjhāyassa mūle bahu dhammo ca vinayo ca pariyatto. Tuyhaṃ pana, āvuso, dhammañca vinayañca paccavekkhantassa kathaṃ hoti? Ke nu kho dhammavādino — pācīnakā vā bhikkhū, pāveyyakā vā” ti? “Mayhaṃ kho, bhante, dhammañca vinayañca paccavekkhantassa evaṃ hoti — adhammavādī pācīnakā bhikkhū, dhammavādī pāveyyakā bhikkhūti, api câhaṃ na tāva diṭṭhiṃ āvi karomi, appeva nāma maṃ imasmiṃ adhikaraṇe sammanneyyā” ti. “Mayhampi kho, āvuso, dhammañca vinayañca paccavekkhantassa evaṃ hoti — adhammavādī pācīnakā bhikkhū, dhammavādī pāveyyakā bhikkhūti, api câhaṃ na tāva diṭṭhiṃ āvi karomi, appeva nāma maṃ imasmiṃ adhikaraṇe sammanneyyā” ti.
456
Atha kho saṅgho taṃ adhikaraṇaṃ vinicchinitukāmo sannipati. Tasmiṃ kho pana adhikaraṇe vinicchiyamāne anaggāni c’eva bhassāni jāyanti, na cekassa bhāsitassa attho viññāyati. Atha kho āyasmā revato saṅghaṃ ñāpesi —
“Suṇātu me, bhante, saṅgho. Amhākaṃ imasmiṃ adhikaraṇe vinicchiyamāne anaggāni c’eva bhassāni jāyanti, na cekassa bhāsitassa attho viññāyati. Yadi saṅghassa pattakallaṃ, saṅgho imaṃ adhikaraṇaṃ ubbāhikāya vūpasameyyā” ti. Saṅgho cattāro pācīnake bhikkhū, cattāro pāveyyake bhikkhū uccini. Pācīnakānaṃ bhikkhūnaṃ — āyasmantañ ca sabbakāmiṃ, āyasmantañ ca sāḷhaṃ, āyasmantañ ca khujjasobhitaṃ, āyasmantañ ca vāsabhagāmikaṃ, pāveyyakānaṃ bhikkhūnaṃ — āyasmantañ ca revataṃ, āyasmantañ ca sambhūtaṃ sāṇavāsiṃ, āyasmantañ ca yasaṃ kākaṇḍakaputtaṃ, āyasmantañ ca sumananti. Atha kho āyasmā revato saṅghaṃ ñāpesi —
“Suṇātu me, bhante, saṅgho. Amhākaṃ imasmiṃ adhikaraṇe vinicchiyamāne anaggāni c’eva bhassāni jāyanti, na cekassa bhāsitassa attho viññāyati. Yadi saṅghassa pattakallaṃ, saṅgho cattāro pācīnake bhikkhū, cattāro pāveyyake bhikkhū sammanneyya ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ. Esā ñatti.
“Suṇātu me, bhante, saṅgho. Amhākaṃ imasmiṃ adhikaraṇe vinicchiyamāne anaggāni c’eva bhassāni jāyanti, na cekassa bhāsitassa attho viññāyati. Saṅgho cattāro pācīnake bhikkhū, cattāro pāveyyake bhikkhū sammannati ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ. Yassāyasmato khamati catunnaṃ pācīnakānaṃ bhikkhūnaṃ, catunnaṃ pāveyyakānaṃ bhikkhūnaṃ sammuti, ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ, so tuṇhassa, yassa nakkhamati, so bhāseyya.
“Sammatā saṅghena cattāro pācīnakā bhikkhū, cattāro pāveyyakā bhikkhū, ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī” ti.
Tena kho pana samayena ajito nāma bhikkhu dasavasso saṅghassa pātimokkhuddesako hoti. Atha kho saṅgho āyasmantampi ajitaṃ sammannati — therānaṃ bhikkhūnaṃ āsanapaññāpakaṃ. Atha kho therānaṃ bhikkhūnaṃ etad ahosi — “kattha nu kho mayaṃ imaṃ adhikaraṇaṃ vūpasameyyāmā” ti? Atha kho therānaṃ bhikkhūnaṃ etad ahosi — “ayaṃ kho vālikārāmo ramaṇīyo appasaddo appanigghoso. Yaṃnūna mayaṃ vālikārāme imaṃ adhikaraṇaṃ vūpasameyyāmā” ti.
457
Atha kho therā bhikkhū vālikārāmaṃ agamaṃsu — taṃ adhikaraṇaṃ vinicchinitukāmā. Atha kho āyasmā revato saṅghaṃ ñāpesi —
“Suṇātu me, bhante, saṅgho. Yadi saṅghassa pattakallaṃ, ahaṃ āyasmantaṃ sabbakāmiṃ vinayaṃ puccheyyan” ti.
Āyasmā sabbakāmī saṅghaṃ ñāpesi —
“Suṇātu me, āvuso, saṅgho. Yadi saṅghassa pattakallaṃ, ahaṃ revatena vinayaṃ puṭṭho vissajjeyyan” ti.
Atha kho āyasmā revato āyasmantaṃ sabbakāmiṃ etad avoca — “kappati, bhante, siṅgiloṇakappo” ti? “Ko so, āvuso, siṅgiloṇakappo” ti? “Kappati, bhante, siṅginā loṇaṃ pariharituṃ — yattha aloṇakaṃ bhavissati tattha paribhuñjissāmā” ti? “N’āvuso, kappatī” ti. “Kattha paṭikkhittan” ti? “Sāvatthiyaṃ, suttavibhaṅge” ti. “Kiṃ āpajjatī” ti? “Sannidhikārakabhojane pācittiyan” ti.
“Suṇātu me, bhante, saṅgho. Idaṃ paṭhamaṃ vatthu saṅghena vinicchitaṃ. Itipidaṃ vatthu uddhammaṃ, ubbinayaṃ, apagatasatthusāsanaṃ. Idaṃ paṭhamaṃ salākaṃ nikkhipāmi”.
“Kappati, bhante, dvaṅgulakappo” ti? “Ko so, āvuso, dvaṅgulakappo” ti? “Kappati, bhante, dvaṅgulāya chāyāya vītivattāya vikāle bhojanaṃ bhuñjitun” ti? “N’āvuso, kappatī” ti. “Kattha paṭikkhittan” ti? “Rājagahe, suttavibhaṅge” ti. “Kiṃ āpajjatī” ti? Vikālabhojane pācittiyan” ti.
“Suṇātu me, bhante, saṅgho. Idaṃ dutiyaṃ vatthu saṅghena vinicchitaṃ. Itipidaṃ vatthu uddhammaṃ, ubbinayaṃ, apagatasatthusāsanaṃ. Idaṃ dutiyaṃ salākaṃ nikkhipāmi”.
“Kappati, bhante, gāmantarakappo” ti? “Ko so, āvuso, gāmantarakappo” ti? “Kappati, bhante — idāni gāmantaraṃ gamissāmī ti — bhuttāvinā pavāritena anatirittaṃ bhojanaṃ bhuñjitun” ti? “N’āvuso, kappatī” ti. “Kattha paṭikkhittan” ti? “Sāvatthiyaṃ, suttavibhaṅge” ti. “Kiṃ āpajjatī” ti? “Anatirittabhojane pācittiyan” ti.
“Suṇātu me, bhante, saṅgho. Idaṃ tatiyaṃ vatthu saṅghena vinicchitaṃ. Itipidaṃ vatthu uddhammaṃ, ubbinayaṃ, apagatasatthusāsanaṃ. Idaṃ tatiyaṃ salākaṃ nikkhipāmi”.
“Kappati, bhante, āvāsakappo” ti? “Ko so, āvuso, āvāsakappo” ti? “Kappati bhante, sambahulā āvāsā samānasīmā nānuposathaṃ kātun” ti. “N’āvuso, kappatī” ti. “Kattha paṭikkhittan” ti? “Rājagahe, uposathasaṃyutte” ti. “Kiṃ āpajjatī” ti? “Vinayātisāre dukkaṭan” ti.
“Suṇātu me, bhante, saṅgho. Idaṃ catutthaṃ vatthu saṅghena vinicchitaṃ. Itipidaṃ vatthu uddhammaṃ, ubbinayaṃ, apagatasatthusāsanaṃ. Idaṃ catutthaṃ salākaṃ nikkhipāmi”.
“Kappati, bhante, anumatikappo” ti? “Ko so, āvuso, anumatikappo” ti? “Kappati, bhante, vaggena saṅghena kammaṃ kātuṃ — āgate bhikkhū anumānessāmā” ti? “N’āvuso, kappatī” ti. “Kattha paṭikkhittan” ti? “Campeyyake, vinayavatthusmin” ti. “Kiṃ āpajjatī” ti? “Vinayātisāre dukkaṭan” ti.
“Suṇātu me, bhante, saṅgho. Idaṃ pañcamaṃ vatthu saṅghena vinicchitaṃ. Itipidaṃ vatthu uddhammaṃ, ubbinayaṃ, apagatasatthusāsanaṃ. Idaṃ pañcamaṃ salākaṃ nikkhipāmi”.
“Kappati, bhante, āciṇṇakappo” ti? “Ko so, āvuso, āciṇṇakappo” ti? “Kappati, bhante — idaṃ me upajjhāyena ajjhāciṇṇaṃ, idaṃ me ācariyena ajjhāciṇṇaṃ — taṃ ajjhācaritun” ti? “Āciṇṇakappo kho, āvuso, ekacco kappati, ekacco na kappatī” ti.
“Suṇātu me, bhante, saṅgho. Idaṃ chaṭṭhaṃ vatthu saṅghena vinicchitaṃ. Itipidaṃ vatthu uddhammaṃ, ubbinayaṃ, apagatasatthusāsanaṃ. Idaṃ chaṭṭhaṃ salākaṃ nikkhipāmi”.
“Kappati, bhante, amathitakappo” ti? “Ko so, āvuso, amathitakappo” ti? “Kappati, bhante, yaṃ taṃ khīraṃ khīrabhāvaṃ vijahitaṃ, asampattaṃ dadhibhāvaṃ, taṃ bhuttāvinā pavāritena anatirittaṃ pātun” ti? “N’āvuso, kappatī” ti. “Kattha paṭikkhittan” ti? “Sāvatthiyaṃ, suttavibhaṅge” ti. “Kiṃ āpajjatī” ti? “Anatirittabhojane pācittiyan” ti.
“Suṇātu me, bhante, saṅgho. Idaṃ sattamaṃ vatthu saṅghena vinicchitaṃ. Itipidaṃ vatthu uddhammaṃ, ubbinayaṃ, apagatasatthusāsanaṃ. Idaṃ sattamaṃ salākaṃ nikkhipāmi”.
“Kappati, bhante, jaḷogiṃ pātun” ti? “Kā sā, āvuso, jaḷogī” ti? “Kappati, bhante, yā sā surā āsutā asampattā majjabhāvaṃ, sā pātun” ti? “N’āvuso, kappatī” ti. “Kattha paṭikkhittan” ti? “Kosambiyaṃ, suttavibhaṅge” ti. “Kiṃ āpajjatī” ti. “Surāmerayapāne pācittiyan” ti.
“Suṇātu me, bhante, saṅgho. Idaṃ aṭṭhamaṃ vatthu saṅghena vinicchitaṃ. Itipidaṃ vatthu uddhammaṃ, ubbinayaṃ, apagatasatthusāsanaṃ. Idaṃ aṭṭhamaṃ salākaṃ nikkhipāmi”.
“Kappati, bhante, adasakaṃ nisīdanan” ti? “N’āvuso, kappatī” ti. “Kattha paṭikkhittan” ti? “Sāvatthiyaṃ, suttavibhaṅge” ti. “Kiṃ āpajjatī” ti? “Chedanake pācittiyan” ti.
“Suṇātu me, bhante, saṅgho. Idaṃ navamaṃ vatthu saṅghena vinicchitaṃ. Itipidaṃ vatthu uddhammaṃ, ubbinayaṃ, apagatasatthusāsanaṃ. Idaṃ navamaṃ salākaṃ nikkhipāmi”.
“Kappati, bhante, jātarūparajatan” ti? “N’āvuso, kappatī” ti. “Kattha paṭikkhittan” ti. “Rājagahe, suttavibhaṅge” ti. “Kiṃ āpajjatī” ti? “Jātarūparajatapaṭiggahaṇe pācittiyan” ti.
“Suṇātu me, bhante, saṅgho. Idaṃ dasamaṃ vatthu saṅghena vinicchitaṃ. Itipidaṃ vatthu uddhammaṃ, ubbinayaṃ, apagatasatthusāsanaṃ. Idaṃ dasamaṃ salākaṃ nikkhipāmi.
“Suṇātu me, bhante, saṅgho. Imāni dasa vatthūni saṅghena vinicchitāni. Itipimāni dasavatthūni uddhammāni, ubbinayāni, apagatasatthusāsanānī” ti.
458
“Nihatametaṃ, āvuso, adhikaraṇaṃ, santaṃ vūpasantaṃ suvūpasantaṃ. Api ca maṃ tvaṃ, āvuso, saṅghamajjhepi imāni dasa vatthūni puccheyyāsi — tesaṃ bhikkhūnaṃ saññattiyā” ti. Atha kho āyasmā revato āyasmantaṃ sabbakāmiṃ saṅghamajjhepi imāni dasa vatthūni pucchi. Puṭṭho puṭṭho āyasmā sabbakāmī vissajjesi. Imāya kho pana vinayasaṅgītiyā satta bhikkhusatāni anūnāni anadhikāni ahesuṃ, tasmāyaṃ vinayasaṅgīti “sattasatikā” ti vuccatīti.
Dutiyabhāṇavāro niṭṭhito.
Sattasatikakkhandhako dvādasamo.
Imamhi khandhake vatthū pañcavīsati.
Tass’uddānaṃ —
Dasa vatthūni pūretvā, kammaṃ dūtena pāvisi,
Cattāro puna rūpañca, Kosambi ca pāveyyako.
Maggo soreyyaṃ saṅkassaṃ, kaṇṇakujjaṃ udumbaraṃ,
Sahajāti ca majjhesi, assosi kaṃ nu kho mayaṃ.
Pattanāvāya ujjavi, rahosi upanāmayaṃ,
Garu saṅgho ca Vesāliṃ, mettā saṅgho ubbāhikāti.
Sattasatikakkhandhako niṭṭhito.
Cūḷavaggo niṭṭhito.
Cūḷavaggapāḷi niṭṭhitā.