Samuṭṭhānasīsasaṅkhepo


未完稿

Samuṭṭhānasīsasaṅkhepo

Samuṭṭhānassuddānaṃ

257

Aniccā sabbe saṅkhārā, dukkhānattā ca saṅkhatā,
Nibbānañ c’eva paññatti, anattā iti nicchayā.

Buddhacande anuppanne, buddhādicce anuggate,
Tesaṃ sabhāgadhammānaṃ, nāmamattaṃ na nāyati.

Dukkaraṃ vividhaṃ katvā, pūrayitvāna pāramī,
Uppajjanti mahāvīrā, cakkhubhūtā sabrahmake.

Te desayanti saddhammaṃ, dukkhahāniṃ sukhāvahaṃ,
Aṅgīraso sakyamuni, sabbabhūtānukampako.

Sabbasattuttamo sīho, piṭake tīṇi desayi,
Suttantamabhidhammañca, vinayañca mahāguṇaṃ.

Evaṃ nīyati saddhammo, vinayo yadi tiṭṭhati,
Ubhato ca vibhaṅgāni, khandhakā yā ca mātikā.

Mālā suttaguṇeneva, parivārena ganthitā,
Tass’eva parivārassa, samuṭṭhānaṃ niyato kataṃ.

Sambhedaṃ nidānaṃ caññaṃ, sutte dissanti upari,
Tasmā sikkhe parivāraṃ, dhammakāmo supesaloti.

Terasasamuṭṭhānaṃ

Vibhaṅge dvīsu paññattaṃ, uddisanti uposathe,
Pavakkhāmi samuṭṭhānaṃ, yathāñāyaṃ suṇātha me.

Pārājikaṃ yaṃ paṭhamaṃ, dutiyañ ca tato paraṃ,
Sañcarittānubhāsanañca, atirekañca cīvaraṃ.

Lomāni padasodhammo, bhūtaṃ saṃvidhānena ca,
Theyyadesanacorī ca, ananuññātāya terasa.

Terasete samuṭṭhāna nayā, viññūhi cintitā.
Ekekasmiṃ samuṭṭhāne, sadisā idha dissare.

1. Paṭhamapārājikasamuṭṭhānaṃ

258

Methunaṃ sukkasaṃsaggo, aniyatā paṭhamikā,
Pubbūpaparipācitā, raho bhikkhuniyā saha.

Sabhojane raho dve ca, aṅguli udake hasaṃ,
Pahāre uggire c’eva, tepaññāsā ca sekhiyā.

Adhakkhagāmāvassutā, talamaṭṭhañca suddhikā,
Vassaṃvuṭṭhā ca ovādaṃ, nānubandhe pavattiniṃ.

Chasattati ime sikkhā, kāyamānasikā katā,

Sabbe ekasamuṭṭhānā, paṭhamaṃ pārājikaṃ yathā.

Paṭhamapārājikasamuṭṭhānaṃ niṭṭhitaṃ.

2. Dutiyapārājikasamuṭṭhānaṃ

259

Adinnaṃ viggahuttari, duṭṭhullā attakāminaṃ,
Amūlā aññabhāgiyā, aniyatā dutiyikā.

Acchinde pariṇāmane, musā omasapesuṇā,
Duṭṭhullā pathavīkhaṇe, bhūtaṃ aññāya ujjhāpe.

Nikkaḍḍhanaṃ siñcanañca, āmisahetu bhuttāvī,
Ehi anādari bhiṃsā, apanidhe ca jīvitaṃ.

Jānaṃ sappāṇakaṃ kammaṃ, ūnasaṃvāsanāsanā,
Sahadhammikavilekhā, moho amūlakena ca.

Kukkuccaṃ dhammikaṃ cīvaraṃ, datvā pariṇāmeyya puggale,
Kiṃ te akālaṃ acchinde, duggahī nirayena ca.

Gaṇaṃ vibhaṅgaṃ dubbalaṃ, kathināphāsupassayaṃ,
Akkosacaṇḍī maccharī, gabbhinī ca pāyantiyā.

Dvevassaṃ sikkhā saṅghena, tayo c’eva gihīgatā,
Kumāribhūtā tisso ca, ūnadvādasasammatā.

Alaṃ tāva sokāvāsaṃ, chandā anuvassā ca dve,
Sikkhāpadā sattatime, samuṭṭhānā tikā katā.

Kāyacittena na vācā, vācācittaṃ na kāyikaṃ,
Tīhi dvārehi jāyanti, pārājikaṃ dutiyaṃ yathā.

Dutiyapārājikasamuṭṭhānaṃ niṭṭhitaṃ.

3. Sañcarittasamuṭṭhānaṃ

260

Sañcarī kuṭi vihāro, dhovanañca paṭiggaho,
Viññattuttari abhihaṭṭhuṃ, ubhinnaṃ dūtakena ca.

Kosiyā suddhadvebhāgā, chabbassāni nisīdanaṃ,
Riñcanti rūpikā c’eva, ubho nānappakārakā.

Ūnabandhanavassikā, suttaṃ vikappanena ca,
Dvāradānasibbāni ca, pūvapaccayajoti ca.

Ratanaṃ sūci mañco ca, tūlaṃ nisīdanakaṇḍu ca,
Vassikā ca sugatena, viññatti aññaṃ cetāpanā.

Dve saṅghikā mahājanikā, dve puggalalahukā garu,
Dve vighāsā sāṭikā ca, samaṇacīvarena ca.

Samapaññāsime dhammā, chahi ṭhānehi jāyare,
Kāyato na vācācittā, vācato na kāyamanā.

Kāyavācā na ca cittā, kāyacittā na vācikā,
Vācācittā na kāyena, tīhi dvārehi jāyare.
Chasamuṭṭhānikā ete, sañcarittena sādisā.

Sañcarittasamuṭṭhānaṃ niṭṭhitaṃ.

4. Samanubhāsanāsamuṭṭhānaṃ

261

Bhedānuvattadubbaca, dūsaduṭṭhulladiṭṭhi ca,
Chandaṃ ujjagghikā dve ca, dve ca saddā na byāhare.

Chamā nīcāsane ṭhānaṃ, pacchato uppathena ca,
Vajjānuvattigahaṇā, osāre paccācikkhanā.

Kismiṃ saṃsaṭṭhā dve vadhi, visibbe dukkhitāya ca,
Puna saṃsaṭṭhā na vūpasame, ārāmañca pavāraṇā.

Anvaddhaṃ saha jīviniṃ, dve cīvaraṃ anubandhanā,
Sattatiṃsa ime dhammā, kāyavācāya cittato.
Sabbe ekasamuṭṭhānā, samanubhāsanā yathā.

Samanubhāsanāsamuṭṭhānaṃ niṭṭhitaṃ.

5. Kathinasamuṭṭhānaṃ

262

Ubbhataṃ kathinaṃ tīṇi, paṭhamaṃ pattabhesajjaṃ,
Accekaṃ câpi sāsaṅkaṃ, pakkamantena vā duve.

Upassayaṃ paramparā, anatirittaṃ nimantanā,
Vikappaṃ rañño vikāle, vosāsāraññakena ca.

Ussayāsannicayañca, pure pacchā vikāle ca,
Pañcāhikā saṅkamanī, dve pi āvasathena ca.

Pasākhe āsane c’eva, tiṃsa ekūnakā ime,
Kāyavācā na ca cittā, tīhi dvārehi jāyare.
Dvisamuṭṭhānikā sabbe, kathinena sahāsamā.

Kathinasamuṭṭhānaṃ niṭṭhitaṃ.

6. Eḷakalomasamuṭṭhānaṃ

263

Eḷakalomā dve seyyā, āhacca piṇḍabhojanaṃ,
Gaṇavikālasannidhi, dantaponena celakā.

Uyyuttaṃ senaṃ uyyodhi, surā orena nhāyanā,
Dubbaṇṇe dve desanikā, lasuṇupatiṭṭhe naccanā.

Nhānamattharaṇaṃ seyyā, antoraṭṭhe tathā bahi,
Antovassaṃ cittāgāraṃ, āsandi suttakantanā.

Veyyāvaccaṃ sahatthā ca, abhikkhukāvāsena ca,
Chattaṃ yānañca saṅghāṇiṃ, alaṅkāraṃ gandhavāsitaṃ.

Bhikkhunī sikkhamānā ca, sāmaṇerī gihiniyā,
Asaṃkaccikā āpatti, cattārīsā catuttari.

Kāyena na vācācittena, kāyacittena na vācato,
Dvisamuṭṭhānikā sabbe, samā eḷakalomikāti.

Eḷakalomasamuṭṭhānaṃ niṭṭhitaṃ.

7. Padasodhammasamuṭṭhānaṃ

264

Padaññatra asammatā, tathā atthaṅgatena ca,
Tiracchānavijjā dve vuttā, anokāso ca pucchanā.

Satta sikkhāpadā ete, vācā na kāyacittato,
Vācācittena jāyanti, na tu kāyena jāyare. Dvisamuṭṭhānikā sabbe, padasodhammasadisā.

Padasodhammasamuṭṭhānaṃ niṭṭhitaṃ.

8. Addhānasamuṭṭhānaṃ

265

Addhānanāvaṃ paṇītaṃ, mātugāmena saṃhare,
Dhaññaṃ nimantitā c’eva, aṭṭha ca pāṭidesanī.

Sikkhā pannarasa ete, kāyā na vācā na manā,
Kāyavācāhi jāyanti, na te cittena jāyare.

Kāyacittena jāyanti, na te jāyanti vācato,
Kāyavācāhi cittena, samuṭṭhānā catubbidhā.
Paññattā buddhañāṇena, addhānena sahā samā.

Addhānasamuṭṭhānaṃ niṭṭhitaṃ.

9. Theyyasatthasamuṭṭhānaṃ

266

Theyyasatthaṃ upassuti, sūpaviññāpanena ca,
Rattichannañca okāsaṃ, ete byūhena sattamā.

Kāyacittena jāyanti, na te jāyanti vācato,
Tīhi dvārehi jāyanti, dvisamuṭṭhānikā ime.
Theyyasatthasamuṭṭhānā, desitādiccabandhunā.

Theyyasatthasamuṭṭhānaṃ niṭṭhitaṃ.

10. Dhammadesanāsamuṭṭhānaṃ

267

Chattapāṇissa saddhammaṃ, na desenti tathāgatā,
Evam eva daṇḍapāṇissa, satthaāvudhapāṇinaṃ.

Pādukupāhanā yānaṃ, seyyapallatthikāya ca,
Veṭhitoguṇṭhito c’eva, ekādasamanūnakā.

Vācācittena jāyanti, na te jāyanti kāyato,
Sabbe ekasamuṭṭhānā, samakā dhammadesane.

Dhammadesanāsamuṭṭhānaṃ niṭṭhitaṃ.

11. Bhūtārocanasamuṭṭhānaṃ

268

Bhūtaṃ kāyena jāyati, na vācā na ca cittato,
Vācato ca samuṭṭhāti, na kāyā na ca cittato.

Kāyavācāya jāyati, na tu jāyati cittato,
Bhūtārocanakā nāma, tīhi ṭhānehi jāyati.

Bhūtārocanasamuṭṭhānaṃ niṭṭhitaṃ.

12. Corivuṭṭhāpanasamuṭṭhānaṃ

269

Corī vācāya cittena, na taṃ jāyati kāyato,
Jāyati tīhi dvārehi, corivuṭṭhāpanaṃ idaṃ,
Akataṃ dvisamuṭṭhānaṃ, dhammarājena bhāsitaṃ.

Corivuṭṭhāpanasamuṭṭhānaṃ niṭṭhitaṃ.

13. Ananuññātasamuṭṭhānaṃ

270

Ananuññātaṃ vācāya, na kāyā na ca cittato,
Jāyati kāyavācāya, na taṃ jāyati cittato.

Jāyati vācācittena, na taṃ jāyati kāyato,
Jāyati tīhi dvārehi, akataṃ catuṭhānikaṃ.

Ananuññātasamuṭṭhānaṃ niṭṭhitaṃ.

Samuṭṭhānañhi saṅkhepaṃ, dasa tīṇi sudesitaṃ,
Asammohakaraṃ ṭhānaṃ, nettidhammānulomikaṃ,
Dhārayanto imaṃ viññū, samuṭṭhāne na muyhatīti.

Samuṭṭhānasīsasaṅkhepo niṭṭhito.