Khandhakapucchāvāro


未完稿

Khandhakapucchāvāro

320

Upasampadaṃ pucchissaṃ sanidānaṃ saniddesaṃ,
Samukkaṭṭhapadānaṃ kati āpattiyo,
Upasampadaṃ vissajjissaṃ sanidānaṃ saniddesaṃ,
Samukkaṭṭhapadānaṃ dve āpattiyo.

Uposathaṃ pucchissaṃ sanidānaṃ saniddesaṃ,
Samukkaṭṭhapadānaṃ kati āpattiyo,
Uposathaṃ vissajjissaṃ sanidānaṃ saniddesaṃ,
Samukkaṭṭhapadānaṃ tisso āpattiyo.

Vassūpanāyikaṃ pucchissaṃ sanidānaṃ saniddesaṃ,
Samukkaṭṭhapadānaṃ kati āpattiyo,
Vassūpanāyikaṃ vissajjissaṃ sanidānaṃ saniddesaṃ,
Samukkaṭṭhapadānaṃ ekā āpatti.

Pavāraṇaṃ pucchissaṃ sanidānaṃ saniddesaṃ,
Samukkaṭṭhapadānaṃ kati āpattiyo,
Pavāraṇaṃ vissajjissaṃ sanidānaṃ saniddesaṃ,
Samukkaṭṭhapadānaṃ tisso āpattiyo.

Cammasaññuttaṃ pucchissaṃ sanidānaṃ saniddesaṃ,
Samukkaṭṭhapadānaṃ kati āpattiyo,
Cammasaññuttaṃ vissajjissaṃ sanidānaṃ saniddesaṃ,
Samukkaṭṭhapadānaṃ tisso āpattiyo.

Bhesajjaṃ pucchissaṃ sanidānaṃ saniddesaṃ,
Samukkaṭṭhapadānaṃ kati āpattiyo,
Bhesajjaṃ vissajjissaṃ sanidānaṃ saniddesaṃ,
Samukkaṭṭhapadānaṃ tisso āpattiyo.

Kathinakaṃ pucchissaṃ sanidānaṃ saniddesaṃ,
Samukkaṭṭhapadānaṃ kati āpattiyo,
Kathinakaṃ vissajjissaṃ sanidānaṃ saniddesaṃ,
Samukkaṭṭhapadānaṃ n’atthi tattha āpatti.

Cīvarasaññuttaṃ pucchissaṃ sanidānaṃ saniddesaṃ,
Samukkaṭṭhapadānaṃ kati āpattiyo,
Cīvarasaññuttaṃ vissajjissaṃ sanidānaṃ saniddesaṃ,
Samukkaṭṭhapadānaṃ tisso āpattiyo.

Campeyyakaṃ pucchissaṃ sanidānaṃ saniddesaṃ,
Samukkaṭṭhapadānaṃ kati āpattiyo,
Campeyyakaṃ vissajjissaṃ sanidānaṃ saniddesaṃ,
Samukkaṭṭhapadānaṃ ekā āpatti.

Kosambakaṃ pucchissaṃ sanidānaṃ saniddesaṃ,
Samukkaṭṭhapadānaṃ kati āpattiyo,
Kosambakaṃ vissajjissaṃ sanidānaṃ saniddesaṃ,
Samukkaṭṭhapadānaṃ ekā āpatti.

Kammakkhandhakaṃ pucchissaṃ sanidānaṃ saniddesaṃ,
Samukkaṭṭhapadānaṃ kati āpattiyo,
Kammakkhandhakaṃ vissajjissaṃ sanidānaṃ saniddesaṃ,
Samukkaṭṭhapadānaṃ ekā āpatti.

Pārivāsikaṃ pucchissaṃ sanidānaṃ saniddesaṃ,
Samukkaṭṭhapadānaṃ kati āpattiyo,
Pārivāsikaṃ vissajjissaṃ sanidānaṃ saniddesaṃ,
Samukkaṭṭhapadānaṃ ekā āpatti.

Samuccayaṃ pucchissaṃ sanidānaṃ saniddesaṃ,
Samukkaṭṭhapadānaṃ kati āpattiyo,
Samuccayaṃ vissajjissaṃ sanidānaṃ saniddesaṃ,
Samukkaṭṭhapadānaṃ ekā āpatti.

Samathaṃ pucchissaṃ sanidānaṃ saniddesaṃ,
Samukkaṭṭhapadānaṃ kati āpattiyo,
Samathaṃ vissajjissaṃ sanidānaṃ saniddesaṃ,
Samukkaṭṭhapadānaṃ dve āpattiyo.

Khuddakavatthukaṃ pucchissaṃ sanidānaṃ saniddesaṃ,
Samukkaṭṭhapadānaṃ kati āpattiyo,
Khuddakavatthukaṃ vissajjissaṃ sanidānaṃ saniddesaṃ,
Samukkaṭṭhapadānaṃ tisso āpattiyo.

Senāsanaṃ pucchissaṃ sanidānaṃ saniddesaṃ,
Samukkaṭṭhapadānaṃ kati āpattiyo,
Senāsanaṃ vissajjissaṃ sanidānaṃ saniddesaṃ,
Samukkaṭṭhapadānaṃ tisso āpattiyo.

Saṅghabhedaṃ pucchissaṃ sanidānaṃ saniddesaṃ,
Samukkaṭṭhapadānaṃ kati āpattiyo,
Saṅghabhedaṃ vissajjissaṃ sanidānaṃ saniddesaṃ,
Samukkaṭṭhapadānaṃ dve āpattiyo.

Samācāraṃ pucchissaṃ sanidānaṃ saniddesaṃ,
Samukkaṭṭhapadānaṃ kati āpattiyo,
Samācāraṃ vissajjissaṃ sanidānaṃ saniddesaṃ,
Samukkaṭṭhapadānaṃ ekā āpatti.

Ṭhapanaṃ pucchissaṃ sanidānaṃ saniddesaṃ,
Samukkaṭṭhapadānaṃ kati āpattiyo,
Ṭhapanaṃ vissajjissaṃ sanidānaṃ saniddesaṃ,
Samukkaṭṭhapadānaṃ ekā āpatti.

Bhikkhunikkhandhakaṃ pucchissaṃ sanidānaṃ saniddesaṃ,
Samukkaṭṭhapadānaṃ kati āpattiyo,
Bhikkhunikkhandhakaṃ vissajjissaṃ sanidānaṃ saniddesaṃ,
Samukkaṭṭhapadānaṃ dve āpattiyo.

Pañcasatikaṃ pucchissaṃ sanidānaṃ saniddesaṃ,
Samukkaṭṭhapadānaṃ kati āpattiyo,
Pañcasatikaṃ vissajjissaṃ sanidānaṃ saniddesaṃ,
Samukkaṭṭhapadānaṃ n’atthi tattha āpatti.

Sattasatikaṃ pucchissaṃ sanidānaṃ saniddesaṃ,
Samukkaṭṭhapadānaṃ kati āpattiyo,
Sattasatikaṃ vissajjissaṃ sanidānaṃ saniddesaṃ,
Samukkaṭṭhapadānaṃ n’atthi tattha āpattīti.

Khandhakapucchāvāro niṭṭhito paṭhamo.

Tass’uddānaṃ —

Upasampadūposatho, vassūpanāyikapavāraṇā,
Cammabhesajjakathinā, cīvaraṃ campeyyakena ca.

Kosambakkhandhakaṃ kammaṃ, pārivāsisamuccayā,
Samathakhuddakā senā, saṅghabhedaṃ samācāro,
Ṭhapanaṃ bhikkhunikkhandhaṃ, pañcasattasatena cā ti.