Aparagāthāsaṅgaṇikaṃ


未完稿

Aparagāthāsaṅgaṇikaṃ

1. Codanādipucchāvissajjanā

359

Codanā kimatthāya, sāraṇā kissa kāraṇā,
Saṅgho kimatthāya, matikammaṃ pana kissa kāraṇā.

Codanā sāraṇatthāya, niggahatthāya sāraṇā,
Saṅgho pariggahatthāya, matikammaṃ pana pāṭiyekkaṃ.

Mā kho turito abhaṇi, mā kho caṇḍikato bhaṇi,
Mā kho paṭighaṃ janayi, sace anuvijjako tuvaṃ.

Mā kho sahasā abhaṇi, kathaṃ viggāhikaṃ anatthasaṃhitaṃ,
Sutte vinaye anulome, paññatte anulomike.

Anuyogavattaṃ nisāmaya, kusalena buddhimatā kataṃ,
Suvuttaṃ sikkhāpadānulomikaṃ, gatiṃ na nāsento samparāyikaṃ,
Hitesī anuyuñjassu, kālenatthūpasaṃhitaṃ.

Cuditassa ca codakassa ca,
Sahasā vohāraṃ mā padhāresi,
Codako āha āpannoti,
Cuditako āha anāpannoti.

Ubho anukkhipanto, paṭiññānusandhitena kāraye,
Paṭiññā lajjīsu katā, alajjīsu evaṃ na vijjati,
Bahumpi alajjī bhāseyya, vattānusandhitena kāraye.

Alajjī kīdiso hoti, paṭiññā yassa na rūhati,
Etañ ca tāhaṃ pucchāmi, kīdiso vuccati alajjī puggalo.

Sañcicca āpattiṃ āpajjati, āpattiṃ parigūhati,
Agatigamanañca gacchati, ediso vuccati alajjīpuggalo.

Saccaṃ ahampi jānāmi, ediso vuccati alajjīpuggalo,
Aññañca tāhaṃ pucchāmi, kīdiso vuccati lajjīpuggalo.

Sañcicca āpattiṃ nāpajjati, āpattiṃ na parigūhati,
Agatigamanaṃ na gacchati, ediso vuccati lajjīpuggalo.

Saccaṃ ahampi jānāmi, ediso vuccati lajjīpuggalo,
Aññañca tāhaṃ pucchāmi, kīdiso vuccati adhammacodako.

Akāle codeti abhūtena,
Pharusena anatthasaṃhitena,
Dosantaro codeti no mettācitto,
Ediso vuccati adhammacodako.

Saccaṃ ahampi jānāmi, ediso vuccati adhammacodako,
Aññañca tāhaṃ pucchāmi, kīdiso vuccati dhammacodako.

Kālena codeti bhūtena, saṇhena atthasaṃhitena,
Mettācitto codeti no dosantaro,
Ediso vuccati dhammacodako.

Saccaṃ ahampi jānāmi, ediso vuccati dhammacodako,
Aññañca tāhaṃ pucchāmi, kīdiso vuccati bālacodako.

Pubbāparaṃ na jānāti, pubbāparassa akovido,
Anusandhivacanapathaṃ na jānāti,
Anusandhivacanapathassa akovido,
Ediso vuccati bālacodako.

Saccaṃ ahampi jānāmi, ediso vuccati bālacodako,
Aññañca tāhaṃ pucchāmi, kīdiso vuccati paṇḍitacodako.

Pubbāparampi jānāti, pubbāparassa kovido,
Anusandhivacanapathaṃ jānāti, anusandhivacanapathassa kovido,
Ediso vuccati paṇḍitacodako.

Saccaṃ ahampi jānāmi, ediso vuccati paṇḍitacodako,
Aññañca tāhaṃ pucchāmi, codanā kinti vuccati.

Sīlavipattiyā codeti, atho ācāradiṭṭhiyā,
Ājīvena pi codeti, codanā tena vuccatīti.

Aparaṃ gāthāsaṅgaṇikaṃ niṭṭhitaṃ.