Pañcavaggo


未完稿

Pañcavaggo

1. Kammavaggo

482

Cattāri kammāni. Apalokanakammaṃ, ñattikammaṃ, ñattidutiyakammaṃ, ñatticatutthakammaṃ — imāni cattāri kammāni. Katih’ākārehi vipajjanti? Imāni cattāri kammāni pañcah’ākārehi vipajjanti — vatthuto vā ñattito vā anussāvanato vā sīmato vā parisato vā.

483

Kathaṃ vatthuto kammāni vipajjanti? Sammukhākaraṇīyaṃ kammaṃ asammukhā karoti, vatthuvipannaṃ adhammakammaṃ, paṭipucchākaraṇīyaṃ kammaṃ apaṭipucchā karoti, vatthuvipannaṃ adhammakammaṃ, paṭiññāya karaṇīyaṃ kammaṃ apaṭiññāya karoti, vatthuvipannaṃ adhammakammaṃ, sativinayārahassa amūḷhavinayaṃ deti, vatthuvipannaṃ adhammakammaṃ, amūḷhavinayārahassa tassapāpiyasikākammaṃ karoti, vatthuvipannaṃ adhammakammaṃ, tassapāpiyasikākammārahassa tajjanīyakammaṃ karoti, vatthuvipannaṃ adhammakammaṃ, tajjanīyakammārahassa niyassakammaṃ karoti, vatthuvipannaṃ adhammakammaṃ, niyassakammārahassa pabbājanīyakammaṃ karoti, vatthuvipannaṃ adhammakammaṃ, pabbājanīyakammārahassa paṭisāraṇīyakammaṃ karoti, vatthuvipannaṃ adhammakammaṃ, paṭisāraṇīyakammārahassa ukkhepanīyakammaṃ karoti, vatthuvipannaṃ adhammakammaṃ, ukkhepanīyakammārahassa parivāsaṃ deti, vatthuvipannaṃ adhammakammaṃ, parivāsārahaṃ mūlāya paṭikassati, vatthuvipannaṃ adhammakammaṃ, mūlāyapaṭikassanārahassa mānattaṃ deti, vatthuvipannaṃ adhammakammaṃ, mānattārahaṃ abbheti, vatthuvipannaṃ adhammakammaṃ, abbhānārahaṃ upasampādeti, vatthuvipannaṃ adhammakammaṃ, anuposathe uposathaṃ karoti, vatthuvipannaṃ adhammakammaṃ, apavāraṇāya pavāreti, vatthuvipannaṃ adhammakammaṃ. Evaṃ vatthuto kammāni vipajjanti.

484

Kathaṃ ñattito kammāni vipajjanti? Pañcah’ākārehi ñattito kammāni vipajjanti — vatthuṃ na parāmasati, saṅghaṃ na parāmasati, puggalaṃ na parāmasati, ñattiṃ na parāmasati, pacchā vā ñattiṃ ṭhapeti — imehi pañcah’ākārehi ñattito kammāni vipajjanti.

485

Kathaṃ anussāvanato kammāni vipajjanti? Pañcah’ākārehi anussāvanato kammāni vipajjanti — vatthuṃ na parāmasati, saṅghaṃ na parāmasati, puggalaṃ na parāmasati, sāvanaṃ hāpeti, akāle vā sāveti — imehi pañcah’ākārehi anussāvanato kammāni vipajjanti.

486

Kathaṃ sīmato kammāni vipajjanti? Ekādasahi ākārehi sīmato kammāni vipajjanti — atikhuddakaṃ sīmaṃ sammannati, atimahatiṃ sīmaṃ sammannati, khaṇḍanimittaṃ sīmaṃ sammannati, chāyānimittaṃ sīmaṃ sammannati, animittaṃ sīmaṃ sammannati, bahisīme ṭhito sīmaṃ sammannati, nadiyā sīmaṃ sammannati, samudde sīmaṃ sammannati, jātassare sīmaṃ sammannati, sīmāya sīmaṃ sambhindati, sīmāya sīmaṃ ajjhottharati — imehi ekādasahi ākārehi sīmato kammāni vipajjanti.

487

Kathaṃ parisato kammāni vipajjanti? Dvādasahi ākārehi parisato kammāni vipajjanti — catuvaggakaraṇe kamme yāvatikā bhikkhū kammapattā te anāgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, catuvaggakaraṇe kamme yāvatikā bhikkhū kammapattā te āgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, catuvaggakaraṇe kamme yāvatikā bhikkhū kammapattā te āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā paṭikkosanti. Pañcavaggakaraṇe kamme…pe… dasavaggakaraṇe kamme…pe… vīsativaggakaraṇe kamme yāvatikā bhikkhū kammapattā te anāgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, vīsativaggakaraṇe kamme yāvatikā bhikkhū kammapattā, te āgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, vīsativaggakaraṇe kamme yāvatikā bhikkhū kammapattā, te āgatā honti, chandārahānaṃ chando āhaṭo hoti sammukhībhūtā paṭikkosanti — imehi dvādasahi ākārehi parisato kammāni vipajjanti.

488

Catuvaggakaraṇe kamme cattāro bhikkhū pakatattā kammapattā, avasesā pakatattā chandārahā. Yassa saṅgho kammaṃ karoti so neva kammapatto nāpi chandāraho, api ca kammāraho. Pañcavaggakaraṇe kamme pañca bhikkhū pakatattā kammapattā, avasesā pakatattā chandārahā. Yassa saṅgho kammaṃ karoti so neva kammapatto nāpi chandāraho, api ca kammāraho. Dasavaggakaraṇe kamme dasa bhikkhū pakatattā kammapattā, avasesā pakatattā chandārahā. Yassa saṅgho kammaṃ karoti so neva kammapatto nāpi chandāraho, api ca kammāraho. Vīsativaggakaraṇe kamme vīsati bhikkhū pakatattā kammapattā, avasesā pakatattā chandārahā. Yassa saṅgho kammaṃ karoti so neva kammapatto nāpi chandāraho, api ca kammāraho.

489

Cattāri kammāni — apalokanakammaṃ, ñattikammaṃ, ñattidutiyakammaṃ, ñatticatutthakammaṃ. Imāni cattāri kammāni katih’ākārehi vipajjanti? Imāni cattāri kammāni pañcah’ākārehi vipajjanti — vatthuto vā ñattito vā anussāvanato vā sīmato vā parisato vā.

490

Kathaṃ vatthuto kammāni vipajjanti? Paṇḍakaṃ upasampādeti, vatthuvipannaṃ adhammakammaṃ. Theyyasaṃvāsakaṃ upasampādeti, vatthuvipannaṃ adhammakammaṃ. Titthiyapakkantakaṃ upasampādeti, vatthuvipannaṃ adhammakammaṃ. Tiracchānagataṃ upasampādeti, vatthuvipannaṃ adhammakammaṃ. Mātughātakaṃ upasampādeti, vatthuvipannaṃ adhammakammaṃ. Pitughātakaṃ upasampādeti, vatthuvipannaṃ adhammakammaṃ. Arahantaghātakaṃ upasampādeti, vatthuvipannaṃ adhammakammaṃ. Bhikkhunidūsakaṃ upasampādeti, vatthuvipannaṃ adhammakammaṃ. Saṅghabhedakaṃ upasampādeti, vatthuvipannaṃ adhammakammaṃ. Lohituppādakaṃ upasampādeti, vatthuvipannaṃ adhammakammaṃ. Ubhatobyañjanaṃ upasampādeti, vatthuvipannaṃ adhammakammaṃ. Ūnavīsativassaṃ puggalaṃ upasampādeti, vatthuvipannaṃ adhammakammaṃ. Evaṃ vatthuto kammāni vipajjanti.

491

Kathaṃ ñattito kammāni vipajjanti? Pañcah’ākārehi ñattito kammāni vipajjanti. Vatthuṃ na parāmasati, saṅghaṃ na parāmasati, puggalaṃ na parāmasati, ñattiṃ na parāmasati, pacchā vā ñattiṃ ṭhapeti — imehi pañcah’ākārehi ñattito kammāni vipajjanti.

492

Kathaṃ anussāvanato kammāni vipajjanti? Pañcah’ākārehi anussāvanato kammāni vipajjanti — vatthuṃ na parāmasati, saṅghaṃ na parāmasati, puggalaṃ na parāmasati, sāvanaṃ hāpeti, akāle vā sāveti — imehi pañcah’ākārehi anussāvanato kammāni vipajjanti.

493

Kathaṃ sīmato kammāni vipajjanti? Ekādasahi ākārehi sīmato kammāni vipajjanti. Atikhuddakaṃ sīmaṃ sammannati, atimahatiṃ sīmaṃ sammannati, khaṇḍanimittaṃ sīmaṃ sammannati, chāyānimittaṃ sīmaṃ sammannati, animittaṃ sīmaṃ sammannati, bahisīme ṭhito sīmaṃ sammannati, nadiyā sīmaṃ sammannati, samudde sīmaṃ sammannati, jātassare sīmaṃ sammannati, sīmāya sīmaṃ sambhindati, sīmāya sīmaṃ ajjhottharati — imehi ekādasahi ākārehi sīmato kammāni vipajjanti.

494

Kathaṃ parisato kammāni vipajjanti? Dvādasahi ākārehi parisato kammāni vipajjanti — catuvaggakaraṇe kamme yāvatikā bhikkhū kammapattā te anāgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, catuvaggakaraṇe kamme yāvatikā bhikkhū kammapattā te āgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti. Catuvaggakaraṇe kamme yāvatikā bhikkhū kammapattā te āgatā honti, chandārahānaṃ chando āhaṭo hoti sammukhībhūtā paṭikkosanti. Pañcavaggakaraṇe kamme…pe… dasavaggakaraṇe kamme…pe… vīsativaggakaraṇe kamme yāvatikā bhikkhū kammapattā te anāgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti. Vīsativaggakaraṇe kamme yāvatikā bhikkhū kammapattā te āgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti. Vīsativaggakaraṇe kamme yāvatikā bhikkhū kammapattā te āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā paṭikkosanti — imehi dvādasahi ākārehi parisato kammāni vipajjanti.

495

Apalokanakammaṃ kati ṭhānāni gacchati? Ñattikammaṃ kati ṭhānāni gacchati? Ñattidutiyakammaṃ kati ṭhānāni gacchati? Ñatticatutthakammaṃ kati ṭhānāni gacchati? Apalokanakammaṃ pañca ṭhānāni gacchati. Ñattikammaṃ nava ṭhānāni gacchati. Ñattidutiyakammaṃ satta ṭhānāni gacchati. Ñatticatutthakammaṃ satta ṭhānāni gacchati.

496

Apalokanakammaṃ katamāni pañca ṭhānāni gacchati? Osāraṇaṃ, nissāraṇaṃ, bhaṇḍukammaṃ, brahmadaṇḍaṃ, kammalakkhaṇaññeva pañcamaṃ — apalokanakammaṃ imāni pañca ṭhānāni gacchati. Ñattikammaṃ katamāni nava ṭhānāni gacchati? Osāraṇaṃ, nissāraṇaṃ, uposathaṃ, pavāraṇaṃ, sammutiṃ, dānaṃ, paṭiggahaṃ, paccukkaḍḍhanaṃ, kammalakkhaṇaññeva navamaṃ — ñattikammaṃ imāni nava ṭhānāni gacchati. Ñattidutiyakammaṃ katamāni satta ṭhānāni gacchati? Osāraṇaṃ, nissāraṇaṃ, sammutiṃ, dānaṃ, uddharaṇaṃ, desanaṃ, kammalakkhaṇaññeva sattamaṃ — ñattidutiyakammaṃ imāni satta ṭhānāni gacchati. Ñatticatutthakammaṃ katamāni satta ṭhānāni gacchati? Osāraṇaṃ, nissāraṇaṃ, sammutiṃ, dānaṃ, niggahaṃ, samanubhāsanaṃ, kammalakkhaṇaññeva sattamaṃ — ñatticatutthakammaṃ imāni satta ṭhānāni gacchati.

497

Catuvaggakaraṇe kamme cattāro bhikkhū pakatattā kammapattā, avasesā pakatattā chandārahā. Yassa saṅgho kammaṃ karoti so neva kammapatto nāpi chandāraho, api ca kammāraho. Pañcavaggakaraṇe kamme pañca bhikkhū pakatattā kammapattā, avasesā pakatattā chandārahā. Yassa saṅgho kammaṃ karoti so neva kammapatto nāpi chandāraho, api ca kammāraho. Dasavaggakaraṇe kamme dasa bhikkhū pakatattā kammapattā, avasesā pakatattā chandārahā. Yassa saṅgho kammaṃ karoti so neva kammapatto nāpi chandāraho, api ca kammāraho. Vīsativaggakaraṇe kamme vīsati bhikkhū pakatattā kammapattā, avasesā pakatattā chandārahā. Yassa saṅgho kammaṃ karoti so neva kammapatto nāpi chandāraho, api ca kammāraho.

Kammavaggo niṭṭhito paṭhamo.

2. Atthavasavaggo

498

Dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Saṅghasuṭṭhutāya, saṅghaphāsutāya — ime dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya — ime dve atthavase paṭicca tathāgate sāvakānaṃ sikkhāpadaṃ paññattaṃ. Dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya — ime dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya — ime dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya — ime dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya — ime dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya — ime dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Gihīnaṃ anukampāya, pāpicchānaṃ pakkhupacchedāya — ime dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya — ime dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Saddhammaṭṭhitiyā, vinayānuggahāya — ime dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ.

Atthavasavaggo niṭṭhito dutiyo.

3. Paññattavaggo

499

Dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṃ paññattaṃ…pe… pātimokkhuddeso paññatto… pātimokkhaṭṭhapanaṃ paññattaṃ… pavāraṇā paññattā… pavāraṇāṭhapanaṃ paññattaṃ… tajjanīyakammaṃ paññattaṃ… niyassakammaṃ paññattaṃ… pabbājanīyakammaṃ paññattaṃ… paṭisāraṇīyakammaṃ paññattaṃ… ukkhepanīyakammaṃ paññattaṃ… parivāsadānaṃ paññattaṃ… mūlāyapaṭikassanā paññattā… mānattadānaṃ paññattaṃ… abbhānaṃ paññattaṃ… osāraṇīyaṃ paññattaṃ… nissāraṇīyaṃ paññattaṃ… upasampadaṃ paññattaṃ… apalokanakammaṃ paññattaṃ… ñattikammaṃ paññattaṃ… ñattidutiyakammaṃ paññattaṃ… ñatticatutthakammaṃ paññattaṃ…pe….

Paññattavaggo niṭṭhito tatiyo.

4. Apaññatte paññattavaggo

500

…Pe… apaññatte paññattaṃ, paññatte anupaññattaṃ…pe… sammukhāvinayo paññatto…pe… sativinayo paññatto…pe… amūḷhavinayo paññatto…pe… paṭiññātakaraṇaṃ paññattaṃ…pe… yebhuyyasikā paññattā…pe… tassapāpiyasikā paññattā…pe… tiṇavatthārako paññatto saṅghasuṭṭhutāya, saṅghaphāsutāya — ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya — ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya — ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya — ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya — ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya — ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya — ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Gihīnaṃ anukampāya, pāpicchānaṃ pakkhupacchedāya — ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya — ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Saddhammaṭṭhitiyā, vinayānuggahāya — ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto.

Apaññatte paññattavaggo niṭṭhito catuttho.

5. Navasaṅgahavaggo

501

Navasaṅgahā — vatthusaṅgaho, vipattisaṅgaho āpattisaṅgaho, nidānasaṅgaho, puggalasaṅgaho, khandhasaṅgaho, samuṭṭhānasaṅgaho, adhikaraṇasaṅgaho, samathasaṅgahoti.

Adhikaraṇe samuppanne sace ubho atthapaccatthikā āgacchanti ubhinnampi vatthu ārocāpetabbaṃ. Ubhinnampi vatthu ārocāpetvā ubhinnampi paṭiññā sotabbā. Ubhinnampi paṭiññaṃ sutvā ubhopi vattabbā — “amhākaṃ imasmiṃ adhikaraṇe vūpasamite ubhopi tuṭṭhā bhavissathā” ti. Sace āhaṃsu — “ubhopi tuṭṭhā bhavissāmā” ti, saṅghena taṃ adhikaraṇaṃ sampaṭicchitabbaṃ. Sace alajjussannā hoti, parisā ubbāhikāya vūpasametabbaṃ. Sace bālussannā hoti, parisā vinayadharo pariyesitabbo yena dhammena yena vinayena yena satthusāsanena taṃ adhikaraṇaṃ vūpasammati. Tathā taṃ adhikaraṇaṃ vūpasametabbaṃ.

Vatthu jānitabbaṃ, gottaṃ jānitabbaṃ, nāmaṃ jānitabbaṃ, āpatti jānitabbā.

Methunadhammoti vatthu c’eva gottañ ca — pārājikanti nāmañ c’eva āpatti ca.

Adinnādānanti vatthu c’eva gottañ ca — pārājikanti nāmañ c’eva āpatti ca.

Manussaviggahoti vatthu c’eva gottañ ca — pārājikanti nāmañ c’eva āpatti ca.

Uttarimanussadhammoti vatthu c’eva gottañ ca — pārājikanti nāmañ c’eva āpatti ca.

Sukkavissaṭṭhīti vatthu c’eva gottañ ca — saṅghādisesoti nāmañ c’eva āpatti ca.

Kāyasaṃsaggoti vatthu c’eva gottañ ca — saṅghādisesoti nāmañ c’eva āpatti ca.

Duṭṭhullavācāti vatthu c’eva gottañ ca — saṅghādisesoti nāmañ c’eva āpatti ca.

Attakāmanti vatthu c’eva gottañ ca — saṅghādisesoti nāmañ c’eva āpatti ca.

Sañcarittanti vatthu c’eva gottañ ca — saṅghādisesoti nāmañ c’eva āpatti ca.

Saññācikāya kuṭiṃ kārāpananti vatthu c’eva gottañ ca — saṅghādisesoti nāmañ c’eva āpatti ca.

Mahallakaṃ vihāraṃ kārāpananti vatthu c’eva gottañ ca — saṅghādisesoti nāmañ c’eva āpatti ca.

Bhikkhuṃ amūlakena pārājikena dhammena anuddhaṃsananti vatthu c’eva gottañ ca — saṅghādisesoti nāmañ c’eva āpatti ca.

Bhikkhuṃ aññabhāgiyassa adhikaraṇassa kiñci desaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃsananti vatthu c’eva gottañ ca — saṅghādisesoti nāmañ c’eva āpatti ca.

Saṅghabhedakassa bhikkhuno yāvatatiyaṃ samanubhāsanāya na paṭinissajjananti vatthu c’eva gottañ ca — saṅghādisesoti nāmañ c’eva āpatti ca.

Bhedakānuvattakānaṃ bhikkhūnaṃ yāvatatiyaṃ samanubhāsanāya na paṭinissajjananti vatthu c’eva gottañ ca — saṅghādisesoti nāmañ c’eva āpatti ca.

Dubbacassa bhikkhuno yāvatatiyaṃ samanubhāsanāya na paṭinissajjananti vatthu c’eva gottañ ca — saṅghādisesoti nāmañ c’eva āpatti ca.

Kuladūsakassa bhikkhuno yāvatatiyaṃ samanubhāsanāya na paṭinissajjananti vatthu c’eva gottañ ca — saṅghādisesoti nāmañ c’eva āpatti ca…pe….

Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karaṇanti vatthu c’eva gottañ ca — dukkaṭanti nāmañ c’eva āpatti cā ti.

Navasaṅgahavaggo niṭṭhito pañcamo.

Tass’uddānaṃ —

Apalokanaṃ ñatti ca, dutiyaṃ catutthena ca,
Vatthu ñatti anussāvanaṃ, sīmā parisameva ca.

Sammukhā paṭipucchā ca, paṭiññā vinayāraho,
Vatthu saṅghapuggalañca, ñattiṃ na pacchā ñatti ca.

Vatthuṃ saṅghapuggalañca, sāvanaṃ akālena ca,
Atikhuddakā mahantā ca, khaṇḍacchāyā nimittakā.

Bahinadī samudde ca, jātassare ca bhindati,
Ajjhottharati sīmāya, catu pañca ca vaggikā.

Dasa vīsativaggā ca, anāhaṭā ca āhaṭā,
Kammapattā chandārahā, kammārahā ca puggalā.

Apalokanaṃ pañcaṭṭhānaṃ, ñatti ca navaṭhānikā,
Ñatti dutiyaṃ sattaṭṭhānaṃ, catutthā sattaṭhānikā.

Suṭṭhu phāsu ca dummaṅku, pesalā câpi āsavā,
Veravajjabhayañceva, akusalaṃ gihīnañca.

Pāpicchā appasannānaṃ, pasannā dhammaṭṭhapanā,
Vinayānuggahā c’eva, pātimokkhuddesena ca.

Pātimokkhañca ṭhapanā, pavāraṇañca ṭhapanaṃ,
Tajjanīyā niyassañca, pabbājanīya paṭisāraṇī,

Ukkhepana parivāsaṃ, mūlamānattaabbhānaṃ,
Osāraṇaṃ nissāraṇaṃ, tath’eva upasampadā.

Apalokanañatti ca, dutiyañ ca catutthakaṃ,
Apaññattenupaññattaṃ, sammukhāvinayo sati.

Amūḷhapaṭiyebhuyya, pāpiya tiṇavatthārakaṃ,
Vatthu vipatti āpatti, nidānaṃ puggalena ca.

Khandhā c’eva samuṭṭhānā, adhikaraṇameva ca,
Samathā saṅgahā c’eva, nāmaāpattikā tathāti.

Parivāro niṭṭhito.